Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy

View full book text
Previous | Next

Page 509
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रसमकरणम् ] द्वितीयो भागः। [४९७ ] - - बनाइये और उसमें उसका चतुर्थांश सुहागा, शुद्ध | शुद्धगन्धकगद्याणास्त्रिचत्वारिंशतिस्ततः । बछनाग ( मीठ! तेलिया ) और काली मिर्च में से सप्तभिः स्वर्णमाक्षीकैरेकसप्ततिसंमितैः॥ प्रत्येकका चूर्ण तथा लौंग, सोंठ, हरं, पीपल और | सर्व सार्द्ध च सम्पिष्य चैकरूपं ततो नयेत् । जायफलमेंसे प्रत्येकका महीन चूर्ण बछनागका व्यहं सेहुण्डदुग्धेन रविदुग्धेन च व्यहम् ॥ चतुर्थांश मिलाकर सबको एक दिन नीबू और काश्चनारस्य मूलेन सश्रीखण्डेन च व्यहम् । अद्रकके रस में धोटकर चार चार रत्तीकी गोलियां : चित्रकस्य रसेनाथ दिनमेकञ्च भावयेत् ॥ बना लीजिये। दशाहभावितं चूर्ण कुर्याद्रभ्यश्च गोलकम् । ___इनमेंसे प्रतिदिन १-१ गोली खाकर ऊपरसे शरावसम्पुटे सिल्वा तत्सन्धि वस्त्रमृत्स्नया ॥ पीपलके ( १॥ माषा ) चूर्ण को शहदमें मिलाकर वेयित्वा पटो देयश्चतभिइच्छाणकैर्धवम । चाटनेसे समस्त रोग नष्ट होकर जठराग्नि, बल, वारं वारं तोलयित्वा पृटो देयो मुहर्महः ॥ तेज और वीर्यकी वृद्धि होती है । इनके सेवनसे दह्यते गन्धको यावद्वेदैर्वेदैश्च च्छाणकैः। विष, खांसी, क्षय, श्वास, वातविद्रधि, पाण्डु, शूल, शरावसम्पुटे मृत्स्नां वस्त्रयुक्तां ददेत्पुटेत् ।। संग्रहणी, रक्तातिसार, प्रमेह, तिल्ली, जलोदर, अष्टाविंशतिगद्याणाः शेषास्तावत्पुटेच्च तम् । अश्मरी, तृषा, हलीमक, शोथ, उदररोग, भगन्दर, दर, पेषिताश्च निर्गुण्ड्या गुडूच्याश्च रसेन वै ॥ ज्वर, अर्श और कुष्ठादि भयङ्कर रोग भी नष्ट हो । त्रिकटोः पयसा वापि त्रिफलावारिणा तथा। जाते हैं । इसे नियमपूर्वक बहुत दिनोतक सेवन प्रत्येकेन पृथग्देया भावनाश्चैकविंशतिः॥ करते रहनेसे पलित (बाल सफेद हो जाना) सर्वाश्चतुरशीतिश्च मिलित्वा भावनाः खलु। और मृत्यु ( अकालमृत्यु )का नाश और शरीर दृढ़ हो जाता है। करवीरस्य पुष्पाणि पुष्पाणि कनकस्य च ॥ (२७६६) त्रैलोक्यडम्बररसः (र.चि.स्तब.८) तुल्यतुल्यानि सम्मल तुल्यतुल्यानि सम्मेल्य रविदुग्धेन मर्दयेत् । शुद्धगन्धस्य गवाणा ग्रहीतव्यास्त्रयोदश।। दातव्या तद्रसेनका वत्सनाभयुतेन च। शुद्धरूप्यस्य वा ग्राह्याः गयाणाश्च त्रयःखलु ।। श्रीखण्डकरसेनैका सप्ताऽशीतिसमाश्च ताः। ताम्रपत्रस्य गयाणा ग्राह्याः पश्च भिषग्वरैः। भावनाः स्युस्ततः खल्वे सम्मथ विचूर्णयेत् ।। एकविंशतिगद्याणान्खल्वे कृत्वा दिनाष्टकम् ॥ तचूर्ण क्रूप्यके धार्यम् रसस्त्रैलोक्यडम्बरः । नैम्बुकेन रसेनैव पेषयेच्च निरन्तरम् । वल्लैकं प्रत्यहं प्रातयिोऽयं चपलान्वितः ॥ पिष्टवा पिष्टवा प्रकर्तव्या पिष्टी सूक्ष्मातिसुन्दरा। सन्निपातेषु सर्वेषु शूलेषु विविधेषु च । वस्त्रे बद्धाथ तां पिष्टी स्वेदनीयन्त्रके ततः। प्रमेहेषु च सर्वेषु सर्वेषूदररोगिषु ॥ निम्बूरसारनालेन सक्षारेण प्रपूरिते ॥ समस्तेष्वपि वातेषु गुल्मयोर्वातरक्तयोः । स्वेद्या दिनाष्टकं यावच्छुष्के देयो पुना रसः। तैलक्षाराम्लवज्यं च भोजने मधुरं स्मृतम् ॥ ततो बहिर्विनिष्कास्प कुर्या चूर्ण हि खल्वके॥ मासैकेन समस्ताश्च रोगा नाशं व्रजन्ति हि॥ भा० ६३ For Private And Personal

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597