Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[६६४]
चिकित्सा-पथ-प्रदर्शिनी
संख्या प्रयोगनाम मुख्य गुण संख्या प्रयोगनाम मुख्य गुण २४८० त्रिशतीप्रसारिणी सन्धि, अस्थि और १५६४ गुजागर्भरसायनम् ऊरुस्तम्भ तैल शिरागतवायु। १८७९ चतुर्भुजरसः समस्त वातव्याधि
विशेषतः कम्पवात। लेपप्रकरणम्
१८८१ चतुर्मुखरसः ऊरुस्तम्भादि १४२९ गुञ्जाफललेपः अपबाहुक, विश्वाची,
| १८८४ चतुःसुधारसः समस्त वातव्याधि गृध्रसी १९२६ चिन्तामणि रसः कफान्वितवायु,पित्त
युक्तवायु नस्यप्रकरणम्
२७१८ त्रिगुणाख्योरसः कम्पवात २०९९ जिङ्गिन्यादिनस्यम् मन्यास्तम्भ, अप- |
२७३४ त्रिपुरभैरवः समस्त वातव्याधि बाहुक .
२७६४ त्रैलोक्य चिं. म. ,
२७८० त्र्यम्बकेश्वर अङ्गवात, कम्पवात रसप्रकरणम् १४८७ गगनगर्भरसः कफयुक्त वायु
मिश्रप्रकरणम् १४८८ गगनगर्भावटी वातकफजरोग
| १९४५ चोपचीनीवाष्पः समस्त वातजरोग, १४९४ गगनादि ,, वातपित्तजरोग
विशेषतः सन्धिपीड़ा १५४९ गन्धाश्मगर्भरसः स्पर्शवात
२७९९ तर्कार्यादिसेचन ऊरुस्तम्भ १५५० ,,,, कम्पवात, स्पर्शवात
४४ विषाधिकारः कषायप्रकरणम्
चूर्णप्रकरणम् १९१५ गरुडीमूलयोगः सर्पविष १२४७ गवाक्षीचूर्णम् मूषकविष
सर्पविष १६५१ चन्दनादिकल्कः मकड़ी (लता)का | १३७९ गृहधूमादि
विष
१२९५ गोरोचनचूर्णम् शृगाल,बिलाव,मण्डूक १६६९ चन्दनादिप्रयोगः सर्व प्रकारके विष
और सांपका विष १९७४ जलवेतसादियोगः विष
१७०५ चन्द्रोदयोऽगदः सर्वविष २२०९ तण्डुलीयकमूलयोगः सर्पविष | १७१४ चिञ्चादिचूर्णम् मूषकविष २२७७ त्रिफलादिक्वाथः पारदविष . । १७३१ चूर्णागदः स्थावर, जङ्गम और
कृत्रिम विष
For Private And Personal
Loading... Page Navigation 1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597