________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रसमकरणम् ]
द्वितीयो भागः।
[४९७ ]
-
-
बनाइये और उसमें उसका चतुर्थांश सुहागा, शुद्ध | शुद्धगन्धकगद्याणास्त्रिचत्वारिंशतिस्ततः । बछनाग ( मीठ! तेलिया ) और काली मिर्च में से सप्तभिः स्वर्णमाक्षीकैरेकसप्ततिसंमितैः॥ प्रत्येकका चूर्ण तथा लौंग, सोंठ, हरं, पीपल और | सर्व सार्द्ध च सम्पिष्य चैकरूपं ततो नयेत् । जायफलमेंसे प्रत्येकका महीन चूर्ण बछनागका व्यहं सेहुण्डदुग्धेन रविदुग्धेन च व्यहम् ॥ चतुर्थांश मिलाकर सबको एक दिन नीबू और काश्चनारस्य मूलेन सश्रीखण्डेन च व्यहम् । अद्रकके रस में धोटकर चार चार रत्तीकी गोलियां : चित्रकस्य रसेनाथ दिनमेकञ्च भावयेत् ॥ बना लीजिये।
दशाहभावितं चूर्ण कुर्याद्रभ्यश्च गोलकम् । ___इनमेंसे प्रतिदिन १-१ गोली खाकर ऊपरसे शरावसम्पुटे सिल्वा तत्सन्धि वस्त्रमृत्स्नया ॥ पीपलके ( १॥ माषा ) चूर्ण को शहदमें मिलाकर वेयित्वा पटो देयश्चतभिइच्छाणकैर्धवम । चाटनेसे समस्त रोग नष्ट होकर जठराग्नि, बल, वारं वारं तोलयित्वा पृटो देयो मुहर्महः ॥ तेज और वीर्यकी वृद्धि होती है । इनके सेवनसे दह्यते गन्धको यावद्वेदैर्वेदैश्च च्छाणकैः। विष, खांसी, क्षय, श्वास, वातविद्रधि, पाण्डु, शूल, शरावसम्पुटे मृत्स्नां वस्त्रयुक्तां ददेत्पुटेत् ।। संग्रहणी, रक्तातिसार, प्रमेह, तिल्ली, जलोदर,
अष्टाविंशतिगद्याणाः शेषास्तावत्पुटेच्च तम् । अश्मरी, तृषा, हलीमक, शोथ, उदररोग, भगन्दर,
दर, पेषिताश्च निर्गुण्ड्या गुडूच्याश्च रसेन वै ॥ ज्वर, अर्श और कुष्ठादि भयङ्कर रोग भी नष्ट हो ।
त्रिकटोः पयसा वापि त्रिफलावारिणा तथा। जाते हैं । इसे नियमपूर्वक बहुत दिनोतक सेवन
प्रत्येकेन पृथग्देया भावनाश्चैकविंशतिः॥ करते रहनेसे पलित (बाल सफेद हो जाना)
सर्वाश्चतुरशीतिश्च मिलित्वा भावनाः खलु। और मृत्यु ( अकालमृत्यु )का नाश और शरीर दृढ़ हो जाता है।
करवीरस्य पुष्पाणि पुष्पाणि कनकस्य च ॥ (२७६६) त्रैलोक्यडम्बररसः (र.चि.स्तब.८) तुल्यतुल्यानि सम्मल
तुल्यतुल्यानि सम्मेल्य रविदुग्धेन मर्दयेत् । शुद्धगन्धस्य गवाणा ग्रहीतव्यास्त्रयोदश।।
दातव्या तद्रसेनका वत्सनाभयुतेन च। शुद्धरूप्यस्य वा ग्राह्याः गयाणाश्च त्रयःखलु ।।
श्रीखण्डकरसेनैका सप्ताऽशीतिसमाश्च ताः। ताम्रपत्रस्य गयाणा ग्राह्याः पश्च भिषग्वरैः।
भावनाः स्युस्ततः खल्वे सम्मथ विचूर्णयेत् ।। एकविंशतिगद्याणान्खल्वे कृत्वा दिनाष्टकम् ॥
तचूर्ण क्रूप्यके धार्यम् रसस्त्रैलोक्यडम्बरः । नैम्बुकेन रसेनैव पेषयेच्च निरन्तरम् । वल्लैकं प्रत्यहं प्रातयिोऽयं चपलान्वितः ॥ पिष्टवा पिष्टवा प्रकर्तव्या पिष्टी सूक्ष्मातिसुन्दरा। सन्निपातेषु सर्वेषु शूलेषु विविधेषु च । वस्त्रे बद्धाथ तां पिष्टी स्वेदनीयन्त्रके ततः। प्रमेहेषु च सर्वेषु सर्वेषूदररोगिषु ॥ निम्बूरसारनालेन सक्षारेण प्रपूरिते ॥ समस्तेष्वपि वातेषु गुल्मयोर्वातरक्तयोः । स्वेद्या दिनाष्टकं यावच्छुष्के देयो पुना रसः। तैलक्षाराम्लवज्यं च भोजने मधुरं स्मृतम् ॥ ततो बहिर्विनिष्कास्प कुर्या चूर्ण हि खल्वके॥ मासैकेन समस्ताश्च रोगा नाशं व्रजन्ति हि॥
भा० ६३
For Private And Personal