Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy

View full book text
Previous | Next

Page 511
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयो भागः । रसप्रकरणम् ] इसे ३ रत्तीकी मात्रानुसार घीके साथ सेवन करने और स्निग्धोष्ण भोजन करनेसे वातोदरका नाश होता है । इसपर दूधपाक न खाना चाहिये । (२७६८) त्रैलोक्यडम्बररसः ( यो. रै.; र. सा. सं.; र. रा. सुं.; र. का. घे. ज्वर. र. चिं. । अ. ९; र. र. स. । अ. १२) सूतार्कगन्धचपलाजयपालतिक्ता । पथ्या त्रिच विषतिन्दुकजं समांशम् । सम्म पियसा मधुना द्विगुञ्जत्रैलोक्यडम्बररसोऽभिनवज्वरघ्नः ॥ शुद्ध पारा, ताम्रभस्म, शुद्ध गन्धक, पीपल, शुद्ध जमालगोटा, कुटकी, हर्र, निसोत और शुद्ध कुचला समान भाग लेकर प्रथम पारे और गन्धक की कज्जली बनाइये, पश्चात् उसमें अन्य औषधों का महीन चूर्ण मिलाकर एक दिन थोहर (सेहुंड - सेंड) के दूधमें घोटकर २ - २ रत्तीकी गोलियां बना लीजिये । इनमेंसे एक एक गोली शहद के साथ देनेसे नवीन ज्वर नष्ट होता है । (नोट- यह रस विरेचक है अतः गर्भिणीको न देना चाहिये ।) त्रैलोक्यतापहरणरसः (यो.र. ज्वर. ) (त्रैलोक्यडम्बर सं. २७६८ देखिये । ) (२७६९) त्रैलोक्यतिलकरसः (र. र. स. । उ. अ. १५; र. रा. सुं. । अर्श.) कृष्णाभ्रकस्य सत्वं च शोधितं काचटङ्कणम् । रेतयित्वा रजः कृत्वा भर्जयित्वा घृतेन तत् ॥ Acharya Shri Kailashsagarsuri Gyanmandir [ ४९९ ] अष्टांशसस्यकोपेतं पुटेद्वारत्रयं ततः । त्रिवारं नृपवर्त्तेन लुङ्गस्वरसयोगिना || चतुर्वारं च वर्षाभूवासामत्स्याक्षिकारसैः । गुग्गुलुत्रिफलाकाथैस्त्रिंशद्वाराणि यत्नतः ॥ तुल्यांशरसगन्धोत्थकज्जल्याऽष्टांशभागया । पुटेत्पञ्चाशतं वारान्मर्दयेच्च पुटे पुटे ॥ शोधितं तितं कान्तं तीक्ष्णं च घृतमर्दितम् । पुटेदष्टांशदरदैः संयुक्तं लकुचाम्बुना ॥ दशवारं तथा सम्यक् तालं शुद्धं मनोइया । तथा विंशतिवाराणि बलिना मीनहग्रसैः ॥ दशवाराणि ताप्येन कृष्णगोघृतयोगिना । उभयं समभागं तत्पुटेन्निर्गुण्डिकारसैः ॥ रसगन्धककज्जल्या दशवारं पुटेत्पुनः । तस्मिन्नष्टांशभागेन क्षिपेद्वैक्रान्तभस्मकम् ॥ राजावत कलांशेन समभागेन पर्पटी । तत्सर्वे परिमथ भावयित्वाऽऽकाम्बुना || गुडूच्याः स्वरसेनापि भूकदम्बरसेन च । भृङ्गराजरसेनापि चित्रमूलरसेन च ॥ | व्योषगञ्जाकिनीकन्दैर्भूयोध्यार्द्रद्रवेण च । पटचूर्णमतः कृत्वा क्षिपेच्छुद्धकरण्डके || त्रैलोक्यतिलकः सोयं ख्यातः सर्वरसोत्तमः । सर्वव्याधिहरः श्रीमाञ्छम्भुना परिकीर्त्तितः ॥ उदावर्त्त च विद्वन्धं व्यथाञ्च जठरोद्भवाम् । लोहलं मन्दबुद्धित्वं शूलित्वमपि वन्ध्यताम् सूतिरोगानशेषांश्च शूलं नानाविधं तथा । परिणामाख्यशुलश्च तथा भिन्द्यात्समुत्कटम् ॥ रक्तगुल्मं च नारीणां रजःशूलं च दुःसहम् । अनुपानं च पथ्यं च तत्तद्रोगानुरूपतः ॥ १ योगरत्नाकर में " त्रैलोक्यतापहरण ” नामसे लिखा है । उसमें थोहरके दूधके स्थान में धतूरेके रसकी भावना लिखी है । For Private And Personal

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597