Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रसमकरणम् ]
द्वितीयो भागः।
[२७९]
काचकूप्यां ततःक्षिप्त्वा ताम्रपत्रं मुखे न्यसेत् । भारो न होने चाहिये । जब अग्नि शान्त होकर विलिम्पेदभितः कूपीमङ्गलोत्सेधया मृदा ॥ शीशी स्वाङ्ग शीतल हो जाय तो उसमेंसे औषध विशोष्य च पुटं दद्याद् भूमौ निक्षिप्य कूपिकाम् निकालकर उसे लक्ष्मणाके रसकी सात भावना गजाख्यपुटपर्याप्तिः शाणकर्षमितोत्पलैः॥ देकर सुखा कर शीशीमें भर लीजिए । स्वाङ्गशीतं विचूाथ भावयेल्लक्ष्मणाद्वैः । इसे ३ मास तक प्रतिदिन १ रत्तीकी मात्रा सप्तवारं विशोष्याथ करण्डान्तर्विनिक्षिपेत्॥ नुसार असगन्ध और गोखरुके चूर्ण, मिश्री तथा अश्वगन्धारजोयुक्तस्ताम्रगोक्षुरसंयुतः। ताम्रभस्म में मिलाकर सेवन करनेसे वन्ध्या स्त्रीके सेवितो गुञ्जया तुल्यःसितया च रसोत्तमः॥ भी पुत्र उत्पन्न होता है। मासत्रयप्रयोगेण बन्ध्या भवति पुत्रिणी।x (प्र. वि. ताम्र भस्म १ रत्ती तथा अस
स्वर्ण भस्म, चांदी भस्म, ताम्रभस्म, स्वर्ण गन्धादि १-१ माशा लेना चाहिए ।) माक्षिक सत्वकी भस्म और वैक्रान्त भस्म १-१ / (२१०९) जयागुटिका टङ्क (५-५ माशे) तथा पारद २० टङ्क और (र. सा. सं.; र. रा. सुं.; र. चं. । कास.) गन्धक ४० टङ्क लेकर प्रथम पारे और गन्धककी मृतक गन्धकं लौहं विषं वत्सकमेव च। कजली बना लीजिए तत्पश्चात् अन्य औषधे विडतं केशरं मुस्तमेला ग्रन्थिकरेणुकम् ॥ मिलाकर सबको लक्ष्मणा और दुपहरियाके फूलों त्रिकटु त्रिफला चित्रं शुद्धं जैपालवीजकम् । के रसमें घोटकर (सुखाकर) १ अङ्गुल मोटी कपड़ एतानि समभागानि द्विगुणो गुड उच्यते ॥ मिट्टीकी हुई आतशी शीशीमें भरकर उसके मुखको तिन्तडीवीजमानेन प्रातःकाले च भक्षयेत् । तांबेके पत्रसे बन्द कर दीजिए । तपश्चात् पृथ्वी कासं श्वासं क्षयं गुल्मं प्रमेहं विषमज्वरम् ॥ में एक गढा खोदकर उसमें वह शीशी रखकर अजीर्ण ग्रहणीरोगं शूलं पाण्ड्वामयन्तथा । (शीशोके ऊपर थोड़ा रेत चढ़ाकर) गज पुट लगा अपाने हृदये शूले वातरोगे गलग्रहे । दीजिए । पुटमें जो उपले लगाए जायं वह ४ । अरुचावतिसारे च मूतिकातङ्कपीडिते। माशेसे १ तोले तक वजनी हों, इससे अधिक 'जयाख्या निर्मिता ह्येषा भक्षणीया सुरैरपि ॥ - किसी किसी ग्रन्थमें निम्न लिखित पाठ अधिक मिलता है
पुत्रिण्याःस्नानशुद्वाया रजःकौशिकचक्षुषी । गव्याज्येन च संसाध्य तत्तदानी हि भोजयेत् ॥ ऋतावृताविदं देयं यावन्मासत्रयं भवेत् । रसेन्द्रःकथितःसोऽयं चम्पकारण्यवासिभिः ॥ पूर्णामृताख्ययोगीन्द्रै मतो जयसुन्दरः। सेवितेऽस्मिन रसे स्त्रीणां न भवेत्सतिकागदः । भवेत्पुत्रश्च दीर्घायुःपण्डितो भाग्यमण्डितः ॥
For Private And Personal