Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भारत-भैषज्य
- रत्नाकरः ।
[जकारादि
इसे जीरे चूर्ण और शहद के साथ सेवन करने से महा भयङ्कर जीर्णज्वर, बहुत पुराना ज्वर, तथा साध्य, असाध्य, एकदोषज, द्विदोषज, विषम, मांसगत, मेदोगत, अस्थिगत, मज्जागत और शुक्रगत तथा अन्तःस्थादि समस्त प्रकारके ज्वर नष्ट होते हैं । तथा अन्य समस्त रोग भी नष्ट होकर बल और पुष्टिको वृद्धि होती है ।
नोट --- प्रथम पारे और गन्धककी पृथक् कजली करके अन्य औषधें मिलानी चाहिएं । (२१०४) जयमङ्गलो रसः (२)
(रसे, चिं. म. । अ. ९; २. सा. सं.; र. रा... सुं.; र. का. धे. । ज्वर. ) सुतभस्माकं तारं मुण्डतीक्ष्णालमाक्षिकम् । वह्निङ्कणकं व्योषं समं सम्मर्दयेद्दिनम् ।। पाठानिर्गुण्डिकाषष्ठीविल्वमूलकषायकैः । ततो मूषागतं रुद्ध्वा विपवेद्भूधरे पुढे ॥ ॥ माषैकं दशमूलस्य कषायेण प्रयोजयेत् । अञ्जनेनाथ वा स्यात् सन्निपातं जयेज्ज्वरम् ।।
[ २७६ ]
(२१०३) जयमङ्गलो रसः (१) (धन्व.; र. रा. सुं.; भै. र. 1 ज्वर . ) हिङ्गुलसम्भवं सूतं गन्धकं टङ्कन्तथा । ताम्रे व माक्षिकञ्च सैन्धवं मरिचन्तथा ॥ समं सर्व समाहृत्य द्विगुणं स्वर्णभस्मकम् । तदर्द्धं कान्तलोहञ्च रौप्यभस्मापि तत्समम् ॥ एतत्सर्व विथ भावयेत् कनकद्रवैः । शेफालीदलजैश्चापि दशमूलीरसेन च ॥ किराततिक्तककायैस्त्रिवारं भावयेत्सुधीः । भावयित्वा ततः कार्या गुञ्जायमिता वटी || अनुपानं प्रयोक्तव्यं जीरकं मधुसंयुतम् । जीर्णज्वरं महाघोरं चिरकालसमुद्भवम् ॥ ज्वरानष्टविधान्हन्ति साध्यासाध्यमथापि वा । पृथगोषांश्च विविधान् समस्तान्विषमज्वरान् ॥ मेदोगतं मांसगतमस्थिमज्जागतं तथा । अन्तर्गतं महाघोरं बहिःस्थं च विशेषतः || नाना दोषोद्भवश्चैव ज्वरं शुक्रगतं तथा । निखिलं ज्वरनामानं हन्ति श्री शिवशासनात् जयमङ्गलनामायं रसः श्री शिवनिर्मितः ।
पुष्टिकरश्चैव सर्वरोगनिवर्हणः ॥
हिसे निकला हुवा पारा, शुद्ध आमलासार गन्धक, सुहागेकी खील, ताम्रभस्म, वङ्गभस्म, मक्खी भस्म, नमक और काली मिर्चका चूर्ण १-१ भाग; स्वर्ण भस्म १६ भाग तथा कान्त लोह भस्म और रौप्य (चांदी) भस्म ८-८ भाग | सबको एकत्र घोटकर धतूरे के रस हार सिंगार के पत्तोंके रस, दशमूलके काथ, और चिरायते के काकी ३ - ३ भावना देकर २-२ रत्ती की गोलियां बना लीजिए |
Acharya Shri Kailashsagarsuri Gyanmandir
पारेकी भस्म (अभाव में रस सिन्दूर), अभ्रक भस्म, चांदीभस्म, मुण्डलोहभस्म, तीक्ष्णलोहभस्म, हरताल, सोनामक्खी भस्म, चीतेका चूर्ण, सुहागेकी खील, तथा त्रिकुटा ( सोंड मिर्च और पीपल) का चूर्ण समानभाग लेकर सबको एकदिन पाठा, संभालु, मुलैठी और बेलकी छालके काथमें घोटकर गोला बनाकर मूषामें बन्द करके भूधरयन्त्रमें पकाइये ।
इसे १ माषेकी मात्रानुसार दशमूल के काथके साथ खिलानेसे अथवा इसकी नस्य देने या रोगी
For Private And Personal