Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयो भागः ।
कल्पप्रकरणम् ]
अथ चकारादिकल्पप्रकरणम् ।
(१८६३) चतुरङ्गुलकल्पः
( चं. सं. । क. स्था. अ. ८ ) 'ज्वरहृद्रोगवातासृगुदावर्त्तादिरोगिषु । राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः || बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे । योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः ||
फलकाले फलं तस्य ग्राह्यं परिणतञ्च यत् । एषां गुणवतां भारं सिकतासुं निधापयेत् ॥ सप्तरात्रात् समुद्धृत्य शोषयेदातप भिषक् । ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत् ॥ द्राक्षारसयुतो देयो दाहोदावर्त्तपीडिते । चतुर्वर्षमुखे वाले यावद्वादशवार्षिके || चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाथवाञ्जलिम् ।
सुरामण्डेन संयुक्तमथवा कोलशीधुना ॥ दधिमण्डेन वा युक्तं रसेनामलकस्य वा । कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा ।। त्रिव्रुन्मज्ज्ञस्तथा कल्कं तत्कषायेण वा पिवेत् तथा विल्वकषायेण लवणक्षौद्रसंयुतम् ॥ कषायेणाथ वा तस्य त्रिचूर्ण गुडान्वितम् । साधयित्वा शनैर्लेह लेहयेन्मात्रया नरम् ॥ चतुरङ्गलसिद्धाद्धि क्षीरावदुदियाद्घृतम् । मज्ज्ञः कल्केन धात्रीणां रसे तत्साधितं पिबेत् ॥ १ सम्प्रति २-३ तोले मात्रा पर्याप्त है ।
Acharya Shri Kailashsagarsuri Gyanmandir
[ १९५ ]
तदेव दशमूलस्य कुलत्थानां यवस्य च । कषाये साधितं कल्कैः सर्पिःश्यामादिभिः पिवेत् ॥ दन्तीकाथेऽञ्जलिमज्ज्ञः शम्पाकस्य गुडस्य च । कृत्वा मासार्धमा सस्थमरिष्टं पाययेत च ।। यस्य यत्पानमन्नञ्च हृद्यं स्वाद्वपि वा कटु । लवणं वा भवेत्तेन युक्तं दद्याद्विरेचनम् ॥
अमलतास - ज्वर, हृद्रोग, वातरक्त, और उदावर्तादि रोगों में अत्यन्त हितकारक, मृदु, मधुर और शीतल है।
यतः अमलतास मृदु और विकार रहित है अतएव बालक, वृद्ध, क्षतक्षीण, और सुकुमार व्यक्तियोंके लिए प्रयुक्त करना उत्तम है
I
अमलतास के फलने का मौसम आने पर वज़नी, उत्तम और पक्की फलियां तुड़वा कर रेतमें दबवा दीजिए फिर उन्हें सात दिन पश्चात् निक - लवाकर धूपमें सुखाकर भीतरका गूदा निकालकर स्वच्छ पात्र में भरकर रख दीजिए ।
दाह और उदावर्तकी शान्ति के लिए अमलतासके गूदे को मुनक्का (या अंगूर) के रसके साथ देना चाहिए ।
चार वर्षकी अवस्था से लेकर १२ वर्षकी अवस्था पर्यन्त अमलतासका गूदा २ पल (१० तोले ) अथवा ४ पलकी मात्रानुसार देना चाहिए ।
अमलतास के गूदे को सुरामण्ड, कोलसीधु, दधिमण्ड या आमले रसके साथ सेवन करना चाहिए । अथवा सौवीर सुराके साथ उसका शीतकपाय करके पीना चाहिए। अथवा निसोतके
For Private And Personal