Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २५ जयघोष - विजयघोषचरित्रम्
१७
षट्काय जीवोपमर्दकतया मोक्षार्थिनामनुपादेयत्वात् । तथा-यज्ञार्थी - यज्ञः = प्रस्तावाद् भावयज्ञस्तदर्थी - संयमाराधको मुमुक्षुः, वेदसाँ = यज्ञानां मुखं कारणम् | यज्ञार्थीनि सद्भाव एव यज्ञाः प्रवर्त्तन्ते इति यज्ञार्थी यज्ञानां मुखत्वेनोक्तः । 'वेदस्' शब्दो यज्ञपर्यायः । तदुक्तम् - निघण्टौ -' अध्वरो वेपो वेषो मखो वेदा वितथः " इत्यादि । वेदेन हेतुभूतेन अशुमानि कर्माणि अस्यति = क्षिपतीति वेदाः । इति 'वेदम् ' शब्दस्य निरुक्तिः । तथा - चन्द्रो नक्षत्राणां = मुखं प्रधानं, चन्द्रस्य तदधिपतित्वात् । काश्यपः = युगादिदेवो भगवान् ऋषभः । धर्मांणां मुखं कारणम्, तस्यैव प्रथमतो धर्मरूपकत्वात् । नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण मोक्षधर्मः प्ररूपितः, जिज्ञासुना श्री मद्भागवतादौ द्रष्टव्यम् ।। १६ ।।
होत्र शब्द से यहां भावाग्निहोत्रका ग्रहण करना चाहिये, क्योंकि द्रव्याग्नि होत्र षटकाय के जीवोंका उपमर्दक होने के कारण मोक्षार्थी द्वारा अनुपादेय (ग्रहण करने के अयोग्य) कहा गया है। (जण्णड्डी वेयसां मुहं यज्ञार्थी वेदसां मुखम् ) तथा भावयज्ञका जो अर्थी है-संयमका आराधक जो मोक्षाभिलाषी मुनि हैं वह वेदका कारण है । क्योंकि यज्ञार्थीके सद्भावमें ही यज्ञोंकी प्रवृत्ति होती है । इस लिये यज्ञार्थी मुनि यज्ञोंका मुखरूपसे कहा गया है। तथा (नक्खत्ताणं मुहं चंदो - नक्षत्राणां मुखं चन्द्रः) नक्षत्रों में प्रधानचन्द्र है । क्योंकि वह उनका अधिपति हैं । ( कासवो धम्माणं मुहं - काश्यपः धर्माणां मुखम् ) युगादि देव भगवान् ऋषभ प्रभु धर्मोके प्रधान हैं । क्योंकि ये प्रथमतः धर्मके प्ररूपक हुए हैं। शास्त्रोंका ऐसा कथन है कि नाभिराजके नंदन मरुदेवी के पुत्र महादेव ऋषभदेव भगवान्ने मोक्ष
હોત્ર શબ્દથી અહિં ભાવાગ્નિહેાત્રનું ગ્રહણ કરવું જોઈએ. કેમકે દ્રવ્યાગ્નિક્ષેત્ર ષટ્કાયના જીવાને ઉપમ ક હાવાના કારણે મેાક્ષાથી આત્માએ દ્વારા અનુપાદેય अहेवाभां यावेस छे. जण्णट्ठा वेयसां मुहं यक्षार्थी वेदसां मुखम् तथा लावयज्ञना જે અર્થી છે.—સંયમના આરાધક જે માક્ષાભિલાષી મુનિ છે. તે વેદાનું કારણ છે. કેમકે, યજ્ઞાથીના સદ્ભાવમાં જ યજ્ઞાની પ્રવૃત્તિ થાય છે. આ કારણે यज्ञार्थी भुनि यज्ञानुं भुग्भ वामां आवे छे तथा नक्खत्ताणमुहं चंदो - नक्षत्राणां मुख चन्द्रः नक्षत्राम प्रधान चंद्र छे भडे, ते येने। व्यधिपति छे. कासयो धम्माणं मुह - काश्यपः धर्माणां मुखं युगाहि देव भगवान ऋषभ प्रभु धमौना પ્રધાન છે. કેમકે, તે પહેલાજ ધર્મના પ્રરૂપક થયા છે. શાસ્ત્રોનું એ કહેવાતું છે કે, નાભિરાજના નંદન મરૂદેવીના પુત્ર મહાદેવ ઋષભદેવ ભગવાને
उ० ३
उत्तराध्ययन सूत्र : ४