Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ८ उ. ८ सू० ३ कर्मबन्धस्वरूपनिरूपणम् ४५ स्त्रीस्वे तत्तल्लिङ्गापेक्षया विज्ञेये, नतु वेदापेक्षया, तेषां क्षीणोपशान्तवेदत्वात् ,
अष्टभङ्ग-ज्ञानाय स्थापनायन्त्रम् ।। एकसंयोगिनश्चत्वारो भङ्गाः ४ (एकवचनबहुवचनाभ्याम) पुरुषः १ | स्त्री २ ।। पुरुषाः ३ | स्त्रीयः ४ । ४ द्विकसंयोगिनश्चत्वारो भङ्गाः ४ पुरुषः, स्त्री १ पुरुषाः, स्त्री २ | पुरुषः, स्त्रियः ३ । पुरुषाः, स्त्रियः४
एवमेतेऽष्टौ भङ्गाः ८ अथ वेदापेक्षया स्त्रीत्व-पुंस्त्व-नपुंसकत्वमधिकृत्याह-'तं भंते' इत्यादि । 'तं भंते ! किं इत्थी बंधइ, पुरिसो बंधइ, नपुंसगो बंधइ ?' गौतमः पृच्छति-हे भदन्त ! तद ऐपिथिकं कर्म-किं स्त्री बध्नाति, पुरुषो बध्नाति, नपुंसको वा बध्नाति ? 'इत्थीओ बंधंति, पुरिसा बंधति, नपुंसगा बंधति ?' किं वा स्त्रियः ऐर्यापथिकं कर्म बध्नन्ति, मणुस्सीओ य बंधंति ४' अथवा-अनेक मनुष्य और अनेक मनुष्यस्त्रियां ऐपिथिक कर्म का बंध करती हैं ४। इनमें पुल्लिङ्गता और स्त्रीलिङ्गता अपने २ लिङ्गो की अपेक्षासे जाननी चाहिये-वेद की अपेक्षा से नहीं। क्यों कि ये क्षीण और उपशान्त वेद वाले होते हैं। अब वेढ की अपेक्षा से गौतम प्रभु से ऐपिथिक कर्म के बंध के विषय में ऐसा पडते हैं-'तं भंते ! किं इत्थी बंधइ, पुरिसो बंधइ, नपुंसगो बंधइ, हे भदन्त ! उस ऐपिथिक कर्म को क्या स्त्री बांधती है ? या पुरुष बांधता है ? या नपुंसक बांधता है ? ' इत्थीओ बंधंति, पुरिसा बंधंति, नपुंसगा
(४) (अहवा-मणुस्सा य मणुस्सीओ य बंधति ) अथवा मन भनव्या અને અનેક મનુષ્ય સ્ત્રીઓ અર્યાપથિક કમને બંધ કરે છે. તેમનામાં પુલ્લિગતા અને સ્ત્રીલિંગતા પિતપોતાના લિંગેની અપેક્ષાએ સમજવી જોઈએ, વેદની અપેક્ષાએ સમજવી નહીં કારણ કે તેઓ ક્ષણ અને ઉપશાન્તવેદવાળા હોય છે.
હવે ગૌતમસ્વામી વેદની અપેક્ષાએ ઐર્યાપથિક કર્મના બંધ વિશે આ प्रमाणे पूछे छ-(तं भंते ! किं इत्थी बंधइ, पुरिसो बंधइ, नपुंसगो बंधइ ). ભદન્ત ! શું આ અિર્યાપથિક કર્મ બાંધે છે કે પુરૂષ બાંધે છે? કે નપુંસક मांध छ १ (इस्थीओ बंधंति, पुरिसा बधति नपुंसगा बंधाति) मा। शु मैया
શ્રી ભગવતી સૂત્ર : ૭