Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/003241/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ - -- श्रीलदमणगणिविरचितं सुपासनाहचरिश्र। (द्वितीय भागः), मूल्यं रूप्यकद्वयम् । Page #2 -------------------------------------------------------------------------- ________________ Jaina Vividha Sahitya Shastra Mâlâ No. 6. SUPĀSANĀHA CHARIA BY LAXAMANA GANI PART II EDITED WITH SANSKRIT TRANSLATION BY PANDIT HARGOVIND DAS T. SETH, NYAYA-VYAKARANTEERTHA, Calcutta University Lecturer and Examiner in Sanskrit and Prakrit; Author of "Haribhadra Suri Charitra"; Late Editor of "Yashovijaya Jaina Granthamala" &c. &c. BENARES A. D. 1918 Price Two Rupees. Page #3 -------------------------------------------------------------------------- ________________ Printed by Pt. Atma Ram Sharma at the George Printing Works, Kalbhairo, Benares City and Published by V. G. Joshi, Hon. Manager, Taina Vividha Sahitya Shastra Mala Office, Benares City. Page #4 -------------------------------------------------------------------------- ________________ जैन- विविध साहित्य-शास्त्रमाला ( ६ ) श्रीलक्ष्मणगणिविरचितं सुपासनाहचरियं । ( द्वितीयो भागः ) गूर्जरदेशान्तर्गतराजधन्यपुरवास्तव्येन श्रेष्ठित्रिकमचन्द्रतनूजेन कलिकाता विश्वविद्याल संस्कृत - प्राकृताध्यापक-परीक्षकेण न्याय-व्याकरणतीर्थपदवीकेन पण्डित - हरगोविन्ददासेन संशोधितं संस्कृतच्छायया विभूषितं च । वीरसंवत् २४४४ | [ मूल्यं रूपकद्वयम् । Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ 1 कन्नागो भूमालियथवणिय अवहारकूडसक्खिज्जं । वज्जेज्ज गिट्टी अलियं बलियमिमं दूसगं धम्मे ॥ १॥ निभिच्चसच्चाई होइ अवाई य नेहलोएवि । जह कमलो निरवाओ जाओ जसविहवआभोगी ॥ २ ॥ तथाहि ; पुरमत्थि भरहखेत्ते विजयपुरं नाम तिजयविक्खायं । सविलासविलासिणिआणणंव पवरालयसुसोहं || ३ || तत्थ जसजल हिराया नरयणना होवि सु-र-यणा हिवई । तस्सत्थि पिया घरिणी हरिणीनयणा वसुमइत्ति ॥ ४ ॥ तत्थत्थि परमसड्ढो धम्मवियड्ढो अईव कमलड्ढो । कमलोत्ति सुप्पसिद्धो कमलसिरी भारिया तस्स ||५|| ताणं च सुआ विमलो नायेणं, चिट्टिएण पुण समलो । दोसायरो कलाण य कुलभवणं तहवि हु न सोमो | वारंतस्सव पिणो चलिओ देसतरम्मि वणिजत्थं । थलमग्गेणं अह सो बहुवलद्दीउ लडं ||७|| तसोचियपणियंघित्तूणं बहुयवणियपरियरिओ । पत्तो मलयपुरम्मि सोपारयदेस सीमाए ||८|| तत्थ य निययं पणियं विक्केऊणं कयागणं अन्नं । गहिउं चलिओ नियदेससमुहो जाव ता सहसा ||९ ॥ gst अकालमेह अकलियसलिलेण पूरिया मग्गा । तो तत्थवि छाए सो थक्को कइवय दिणाणि ॥ १० ॥ अह सागराभिहाणो उत्तरिउ सागराउ तन्नयरे । संपत्तो विमलेणं दिट्टो नियनयश्वाणियओ ॥ ११ ॥ उचियपडिवत्तिपुत्रं 'संभासेऊण तेण तो भणिओ । जह एस तुमं समगंपि जेण जामो नियं दे ||१२| तो सायरेण तोसायरेण सो सायरेण पडिभणिओ । बंधव ! पडिक्ख पक्खं, तुमए सह जेण गोट्ठीए ॥ १३॥ आगच्छामि सदेसंविविणिउं किंपि किंपि किणिऊणं । घडियच्चिय मह सट्टी इह वणिएहिं समं जेण ॥ १४ ॥ कन्यागोभूमाऽलीकस्थापनीयापहारकूटसाक्षीयम् । वर्जयेद् गृही अलीकं पीनमिदं दूषकं धर्मे ॥ १ ॥ निर्मृत्य सत्यवादी भवत्यपायी च नेहलोकेऽपि । यथा कमलो निरपायो जातो यशोविभवाभोगी ॥२॥ पुरमस्ति भरतक्षेत्रे विजयपुरं नाम त्रिजगद्विख्यातम् । सविलासविलासिन्याननमिव प्रवरालय (क) सुशोभम् ॥३॥ तत्र यशोजलधिराजो नर जननाथोऽपि सुरजना (रत्ना) धिपतिः । तस्यास्ति प्रिया गृहिणी हरिणीनयना वसुमतीति ॥ तत्रास्ति परमश्राद्धो धर्मविदग्धोऽतीव कमलाढ्यः । कमल इति सुप्रसिद्धः कमलश्रीर्भार्या तस्य ॥५॥ तयोश्च सुतो विमलो नाम्ना, चेष्टितेन पुनः समलः । दोषाकरः कलानां च कुलभवनं तथापि खलु न सोमः ॥ ६ ॥ वारयत्यपि पितरि चलितो देशान्तरे वाणिज्यार्थम् । स्थलमार्गेणाथ स बहुबलीवर्दान् भारयित्वा ||७|| तद्देशोचितपण्यं गृहीत्वा बहुवणिक्परिकरितः । प्राप्तो मलयपुरे सोपारकदेशसीम्नि ॥८॥ तत्र च निजं पण्यं विक्रीय क्रयाणकमन्यत् । गृहीत्वा चलितो निजदेशसं मुखो यावत्तावत् सहसा ||९|| वृष्टोऽकालमेवोऽकल्यसलिलेन पूरिता मार्गाः । ततस्तत्रापि च्छादयित्वा स स्थितः कतिपयदिनानि ॥ १०॥ अथ सागराभिधान उत्तीर्य सागरात् तन्नगरें । संप्राप्तो विमलेन दृष्टो निजनगरवाणिजः ॥ ११॥ उचितप्रतिपत्तिपूर्वं संभाष्य तेन ततो भणितः । यथैहि त्वं समकमपि येन यावो निजं देशम् ||१२|| ततः सागरेण तोषाकरेण स सादरेण प्रतिभणितः । बान्धव ! प्रतीक्षस्व पक्षं, त्वया सह येन गोष्छ्या ॥ १३॥ 1 १ ख. ग. आलावं काउं ते । Page #7 -------------------------------------------------------------------------- ________________ २७६ सुपासनाह चरिअम्मि तो पडवनं तेणं तव्त्रयणं तस्स सत्यमज्झम्मि | आवासिओ य विमलो मुंजइ तेणेव सह तत्थ || १५ || हुमविवक्किण बहु कयाणगं तस्स, सागरसमेओ । गच्छइ वणिआण गिहे गिoes अन्नंपि बहुपणि ।। दितोय हत्सनं तैसि सो गिण्हए य बहुलाभं । अवलवर विकिणितो किंचिवि मज्झाउ पणियस्स ||१७|| ता जाव दस सहस्ता गहिया कणयस्स वंचिऊण तयं । अप्पाणं विमलेणं चितंतेणं अइवियडूढं || १८ || सुहावेण तओ सागरवणिएण सह समारद्धा । पीई अनन्नसरिसा, संचलिया दोवि नियदे ||१९|| अणवरयपयाणेहिं मग्गे गच्छति गरुयनेहेण । पवरतुरयाहिरूढा जवलीए जाय तो कमसो ||२०|| विमलविया पचोणि समागओ निययपुत्तनेहेण । 'तेर्हिपि सवहुमाणं नमिओ, आलिंगिया ते ||२१|| तो तेहिं समं पंथे वच्चइ कमलोवि नियपुराभिनु । तो सागरेण भणियं मित्त ! अदिपि दिव ||२२|| स हि निणसु, गड्डी इओ पुरो जाइ । भरिया अंबाणं, तं च खेडए माहणो कुट्टी ||२३|| दाहिणपक्aम्मिय जाइ तत्थ जुत्तो फुडं गली कुज्जो । वामेवि वामचरणम्मि खंजओ गोणओ वहइ ॥ २४ ॥ ass वेलफरक मायेगो पालओ अकासंतो । स्ट्ठा कस्सवि पच्छा समागया पुत्तगब्भवई ||२५|| ककुंकुमंगराया रइयामेला य बउलमालाए । सव्त्रणदेहा रत्तुत्तरीयया सिग्धपसवा य ||२६|| विलय फरकचडिया इत्थी, तं निसुणिउं भणइ विमलो । वरनाणी पिव जंपसि भद्द ! तुमं तं न तुह जुत्तं ॥ मुहमत्थित्ति वसव्वं, जं च तं चावि वालिसा । जंपंति, न जिअप्पाणो विसेसेण भवारिसा ||२८|| आगच्छामि स्वदेशं विक्रीय किमपि किमपि क्रीत्वा । घटित एव मम विनिमय इह वणिग्भिः समं येन ॥ १४ ॥ ततः प्रतिपन्नं तेन तद्वचनं तस्य सार्थमध्ये | आवासितश्च विमलो भुङ्क्ते तेनैव सह तंत्र ॥ १५ ॥ लध्वपि विक्रीयते बहु क्रयाणकं तस्य, सागरसमेतः । गच्छति वणिजां गृहे गृह्णात्यन्यदपि बहुपण्यम् ॥ १६॥ ददच्च हस्तसंज्ञां तेभ्यः स गृह्णाति च बहुलाभम् । अपलपति विक्रीणन् किञ्चिदपि मध्यात् पण्यस्य ॥ १७॥ तावद् यावद्दश सहस्राणि गृहीतानि कनकस्य वञ्चयित्वैतम् । आत्मानं विमलेन चिन्तयताऽतिविदग्धम् । शुद्धस्वभावेन ततः सागरवणिजा सह समारब्धा । प्रीतिरनन्यसदृशी, संचलितौ द्वावपि निजदेशे ॥ १९ ॥ अनवरत प्रयाणैर्मार्गे गच्छतो गुरुस्नेहेन । प्रवरतुरगाधिरूढौ जवेन यावत् ततः क्रमशः ॥२०॥ विमलपिता संमुखं समागतो निजपुत्रस्नेहेन । ताभ्यामपि सबहुमानं नतः, आलिङ्गितौ तेन ॥२१॥ ततस्ताभ्यां समं पथि व्रजति कमलोऽपि निजपुराभिमुखम् । ततः सागरेण भणितं मित्त्र ! अदृष्टमपि दृष्टमिव ॥ कथयाम्यवितथं तव शृणु, गन्त्रीतः पुरो याति । भृताऽऽत्रैः, तां च वाहयति ब्राह्मणः कुष्ठी ॥ २३॥ दक्षिणपक्षे च याति तत्र युक्तः स्फुटं गलिः कुञ्जः । वामेऽपि वामचरणे खञ्जको गौर्वहति ॥ २४ ॥ खेटति वेष्टकप्रालम्बं मातङ्गः पालकोऽस्पृशन् । रुष्टा कस्यापि पश्चात् समागता पुत्रगर्भवती ॥२५॥ कृतकुङ्कुमाङ्गरागा रचितापीडा च बकुलमालया । सत्रणदेहा रक्तोत्तरीयका शीघ्रप्रसवा च ॥ २६ ॥ वेष्टकप्रालम्बचटिता स्त्री, तत् श्रुत्वा भणति विमूलः । वरज्ञानीव जल्पसि भद्र ! त्वं, तन्न तव युक्तम् ॥२७॥ १ ग दोहि । २ स. ग. वेल्लि । ३ ख फिरिक्कं । Page #8 -------------------------------------------------------------------------- ________________ कमलसिट्टिका | सागरो जंप भाय ! नासंबद्धं पयंपियं । वालग्गतिलतुसेणावि एयं भवइ नन्नहा ॥ २९ ॥ हत्थम्म कंकणे पत्ते कज्जं किं दप्पणेण वा ? | पच्चासन्नेव सा गंती गच्छर भद ! निच्छियं ॥ ३०॥ विमलो बेइ· कि एवं अवलंवेसि विट्टिमं । द्वेिण सह जपतो धिट्टो चे अहं फुडं ॥ ३१ ॥ afte सागरेणेवं विमलो परिचितए । गिन्हा मिमस्स सव्वस्सं समओ एस वट्टए ||३२|| तो जंपर इमं सच्च जइ सव्वंपि, तो निअं । सव्वं कयाणगं देमि, लेमि ते सव्यमन्ना ||३३|| एवं च दृमिओ तेणं तालं तालाए मेलिडं | सागरो कमलं सेट्ठि 'तुम सक्खि'त्ति भासए ||३४|| ive कमलो सेट्टी जइ एस अजाणओ । तो कि तुमपि, तो बेइ विमलो ताय ! संपयं ||३५|| किं तुम्ह जुज्जर एवं लाघवं मह आणिउं ? । दिव्वनाणीव जंपेइ एसो एवं पलाविरो || ३६ || .सागरोवि पर्यंपेइ कमलं तणओ तुह । जइ पाएस लग्गेइ, तो हं छोडेमि होड्डुओ ॥३७॥ विमलो भइ पास तुझ लग्गंतु कुक्कुरा । निच्चं भिक्खं भमंतरस सव्वस्से गहिए मए || ३८ || सोउं च कमलो एवं तत्तो मोणेण संटिओ । इत्तो अ तेहि दोहिंपि समं चैव तुरंगमा ||३९|| वाहि गड्डिपट्टी पत्ता गड्डीवि तेहि सा । गएहिं जोअणं एकं इत्थी तत्थ न दीसइ ॥४०॥ तो तुट्टो विमलो एअ सव्वस्स लेमि चिंतइ । सो पुट्ठो. सारही तेण सा इत्थी किं न दीसह १ ॥ ४१ ॥ भणिते सा ! गुब्विणी सूलपीडिआ । पसवत्थं गया इत्थ वणमज्झम्मि चिट्ठाई ॥ ४२ ॥ मुखमस्तीति वक्तव्यं, यच्च तच्चापि बालिशाः । जल्पन्ति, न जितात्मानो विशेषेण भवादृशाः ||२८|| सागरौ जल्पति भ्रातः ! नासंबद्धं प्रजल्पितम् । वालाग्रतिलतुषेणाप्येतद् भवति नान्यथा ॥ २९ ॥ हस्ते कङ्कणे प्राप्ते कार्यं किं दर्पणेन वा । प्रत्यासन्नैव सा गन्त्री गच्छति भद्र ! निश्चितम् ||३०|| विमलो ब्रवीति किमेवमवलम्बसे वृष्टिमानम् ? | धृष्टेन सह जल्पन् धृष्ट एवाहं स्फुटम् ॥३१॥ जल्पिते सागरेणैवं विमलः परिचिन्तयति । गृह्णाम्यस्य सर्वस्वं समय एप वर्तते ॥३२॥ ततो जल्पतीदं सत्यं यदि सर्वमपि ततो निजम् । सर्व ऋयाणकं दद्यां लायां ते सर्वमन्यथा ||३३|| एवं च दावितस्तेन तालां तालया मेलयित्वा । सागरः कमलं श्रेष्ठिनं 'त्वं साक्षी' इति भाषते ॥ ३४ ॥ जल्पति कमलः श्रेष्ठी यद्येषोऽज्ञायकः । ततः किं त्वमपि ततो ब्रवीति विमलस्तात ! सांप्रतम् ॥ ३५॥ किं तव युज्यत एवं लाघवं ममानेतुम् । दिव्यज्ञानीव जल्पत्येष एवं प्रलपिता ||३६|| सागरोऽपि प्रजल्पति कमलं तनयस्तव । यदि पादयोलगेत्, ततोऽहं मुञ्चामि पणतः ||३७|| विमलो भणति पादयोस्तव लगन्तु कुक्कुराः । नित्यं भिक्षां भ्रमतः सर्वस्वे गृहीते मया ॥ ३८ ॥ श्रुत्वा च कमल एतत् ततो मौनेन संस्थितः । इतश्च ताभ्यां द्वाभ्यामपि सममेव तुरङ्गमौ ॥३९॥ वाहितौ गन्त्रीपृष्ठे प्राप्ता गन्त्र्यपि ताभ्यां सा । गताभ्यां योजनमेकं स्त्री तत्र न दृश्यते ||४०|| ततस्तुष्टो विमल एतत्सर्वस्वं लायां चिन्तयति । स पृष्टः सारथिस्तेन सा स्त्री किं न दृश्यते ? ॥ ४१ ॥ भणितं तेन सा भद्र ! गुर्विणी शूलपीडिता । प्रसवार्थं गताऽत्र वनमध्ये तिष्ठति ॥४२॥ २७७ Page #9 -------------------------------------------------------------------------- ________________ २७८ सुपासनाह-चरिअम्मि--- एईए पट्टणे संति मायावित्ताणि संपयं । मायंगो पेसिओ तत्थ ताण वत्तानिवेअओ ॥४३॥ अहं तु बंभणो भद! एआ वणिमहेलिआ । मग्गम्मि मिलिआ मज्झ रुटा भत्तारताडिआ ॥४४॥ वसायो एक्कगामम्मि सावि मज्झ सइज्झिआ । एएण कारणेणं तं मुत्तूणं जामि नो अहं ॥४५॥ इत्तो अखणमित्तेणं मायंगो लहु आगओ । साहइ, एइ एईए माया मज्झेब पिट्ठओ ॥४६॥ सुहासणसमारूढा सावि पच्छा समागया । दसए सोवि तं ठाणं जत्थ वाला विलंबए ॥४७॥ पत्ताइ तीइ तो तत्थ सावि पुत्तं पयायई । सुहासणम्मि काऊण बंभणस्स निवेईउं ॥४८॥ पुत्तजम्म, तओ जाइ पट्टणम्मि निए गिहे । विनायं विमलेणावि सञ्चं सागरभासि ॥४९॥ कमलेणावि तं दिटं पासटेण जहटिअं । नगरं तु समासनं काउं ते तत्थ पत्थिआ ॥५०॥ सागरो विमलं बेइ दोवि एए तुरंगमा। कयाणगंपि गेहाओ पेसिअव्वं गिहे मह ॥५१॥ विमलो बेइ भो! तुज्झ उपहासपयं वयं । जाया चेव तो भणसु जं किपि पडिहासए ॥५२॥ सागरो चिंतए एस धिटो पिठो अ मन्नए । खेड्डु होड्डुपि दुत्तुंडो, किंतु एअस्स उत्तरं ॥५३॥ न दाउं परुसं जुत्तं, तओ काऊण गंगलि । सगिहे सागरो पत्तो पिअपुत्ता निए गिहे ॥५४॥ पच्छा कयाणगं सव्वं संपत्तं पुरबाहिरे । विमलस्स गिहे जाव जाइ नो तस्स संतिकं ॥५५॥ ताव तं आगयं नाउं सागरो सम्मुहो गओ। पढमं चिय गहेऊण पक्खित्तं वाडए बला ॥५६॥ एतस्याः पत्तने स्तो मातापितरौ सांप्रतम् । मातङ्गः प्रेषितस्तत्र तयोर्वार्तानिवेदकः ॥४३॥ अहं तु ब्राह्मणो भद्र ! एषा वणिग्महेला । मार्गे मिलिता मम रुष्टा भर्तृताडिता ॥४४॥ वसाव एकग्रामे सापि मम प्रातिवेश्मिको । एतेन कारणेन तां मुक्त्वा यामि नो अहम् ॥४५॥ इतश्च क्षणमात्रेण मातङ्गो लध्वागतः । कथयति, एत्येतस्या माता ममैव पृष्ठतः ॥४६॥ सुखासनसमारूढा सापि पश्चात् समागता । दर्शयति सोऽपि तत्स्थानं यत्र बाला विलम्बते ॥४७॥ प्राप्तायां तस्यां ततस्तत्र सापि पुत्रं प्रजायते । सुखासने कृत्वा ब्राह्मणाय निवेद्य ॥४८॥ पुत्रजन्म, ततो याति पत्तने निजे गृहे । विज्ञातं विमलेनापि सत्यं सागरभाषितम् ॥४९॥ कमलेनापि तद् दृष्टं पार्श्वस्थेन यथास्थितम् । नगरं तु समासन्नं कृत्वा तौ तत्र प्रस्थितौ ॥५०॥ सागरो विमलं ब्रूते द्वावप्येतो तुरङ्गभौ । क्रयाणकमपि गेहात प्रेषयितव्यं गृहे मम ॥५१॥ विमलो ब्रूते भो ! तवोपहासपदं वयम् । जाता एव ततो भण यत् किमपि प्रतिभासते ॥१२॥ सागरश्चिन्तयत्येष धृष्टो घृष्टश्च मन्यते । खेलं पणमपि द्वितुण्डः, किन्त्वेतस्योत्तरम् ॥५३।। न दातुं परुषं युक्तं, ततः कृत्वोपेक्षाम् (?) । स्वगृहे सागरः प्राप्तः पितापुत्रौ निजे गृहे ॥५४।। पश्चात् क्रयाणकं सर्व संप्राप्तं पुरबहिः । विमलस्य गृहे यावद् याति नो तस्य सत्कम् ॥१५॥ तावत् तदागतं ज्ञात्वा सागरः सं मुखो गतः । प्रथममेव गृहीत्वा प्रक्षिप्त वाटके बलात् ॥५६॥ १. गइयं । २ ख. बुठो, ग. तुठो । ३ ख.°गलं । Page #10 -------------------------------------------------------------------------- ________________ २७६ कमलसिटिकहा। पणिअं विमलसंबंधिवणिउत्ताण पासओ । तेहिं गंतूण सम्बंपि साहिअं तस्म साहिअं ॥५७॥. तेणावि निअतायस्स साहिऊणं पयंपिअं । तरिअव्वो कहं ताय ! अगाहो आवईदहो ? ॥५८॥ ताय ! तुम मज्झत्थो सत्थो होऊण सुणसु परमत्थं । हासेणवि भणिआई पेच्छ विलुट्ठाई कह दूरं ॥५९॥ सव्योवि जणो हासं परोप्परं कुणइ न उण निक्खेडं । जाइ जहा एस वणी महधणलुद्धो अ दुट्ठो अ॥ कोवि धणं अप्पणयं अप्पइ एमेव हासभणिएहिं ? । ता ताय ! तुमं गंतुं बुज्झावसु सागरं वणिअं ॥६॥ तो कमलेणं भणिअंमा मा मा वच्छ ! गच्छ कुमइपहे । सरसु निअपिआइं पयत्तओ, किं विअप्पेण? ॥ अइजिमिअपिआई वच्छ ! अपत्थाई हुंति लहुमेव । एएण कारणेणं अप्पं जपति गुणगुरुणो ॥६३॥ अह कहवि किपि भणि हासेणवि तं तहेव तव्वयणं । वाया फुरइ.नराणं तीइ विणा हुंति मयकप्पा ॥६४॥ यतः: छिज्जउ सीसं अह होउ बंधणं चयउ सव्यहा लच्छी । पडिवनपालणेसु पुरिसाणं जं होइ तं होउ ॥६५॥ ता तुमए मह सक्खं मड्डाए मन्झ तेण सह हुड्डा । विहिआ, इत्थ न भंती, तुज्झ धणं सबमवि तस्स ॥६६॥ तेण जहा जं भणि जम्हा सव्वं तहेव निव्वडिअं । इक्कंपि तस्स वयणं न अन्नहा जाय ! संजायं ।।६७॥ सरइंदुकुंदधवले मज्झ कुले न हु कयावि केणावि। मसिकुच्चओ विइन्नो अलिअवयणस्स भणणेणं ॥६८॥ सव्वस्स सच्चवाई होइ पिओ तह य पच्चयट्ठाणं । चिटुंतु नरा, अमरावि तस्स आणं पडिच्छति ॥६९॥ किञ्च । पण्यं विमलसंबन्धिवणिक्पुत्राणां पार्श्वतः । तैर्गत्वा सर्वमपि कथितं तस्य स्वाहितम् ॥५७॥ तेनापि निजतातस्य कथयित्वा प्रजल्पितम् । तरीतव्यः कथं तात ! अगाध आपद्रहः ॥१८॥ तात ! त्वं मध्यस्थः स्वस्थो भूत्वा शृणु परमार्थम् । हास्येनापि भाणतानि पश्य विलोटितानि कियद दूरम् ।। सर्वोऽपि जनो हास्यं परस्परं करोति न पुनर्निष्खेटम् । याति यथैष वणिग् मद्धनलुब्धश्च दुष्टश्च ॥६०॥ कोऽपि धनमात्मीयमर्पयत्येवमेव हास्यभणितैः ? । तस्मात् तात! त्वं गत्वा बोधय सागरं वणिजम् ॥६१॥ ततः कमलेन भणितं मा मा मा वत्स ! गच्छ कुमतिपथे । स्मर निजजल्पितानि प्रयत्नतः, किं विकल्पेन ?॥ अतिजिीमतजल्पितानि वत्स ! अपथ्यानि भवन्ति लघ्वेव । एतेन कारणेनाल्पं जल्पन्ति गुणगुरवः ॥६३॥ अथ कथमपि किमपि भणितं हासेनापि तत्तथैव त्वद्वचनम् । वाक्स्फुरति नराणां. तया विना भवन्ति मृतकल्पाः ।। छिद्यतां शीषमथ भवतु बन्धन त्यनतु सर्वथा लक्ष्मीः । प्रातिपन्नपालनेषु पुरुषाणां यद्भवति तद्भवतु ॥६५॥ तस्मात्त्वया मम साक्ष्यमाज्ञया मम तेन सह पणः । विहितः, अत्र न भ्रान्तिः, तव धनं सर्वमपि तस्य ॥६६॥ तेन यथा यद् भणितं यस्मात्सर्व तथैव निर्वर्तितम् । एकमपि तस्य वचनं नान्यथा जात ! संजातम् ।।६७॥ शरदिन्दुकुन्दधवले मम कुले न हि कदापि केनापि । मषिकूर्चको वितीर्णोऽलीकवचनस्य भणनेन ॥६८॥ सर्वस्य सत्यवादी भवति प्रिंयस्तथा च प्रत्ययस्थानम् । तिष्ठन्तु नराः, अमरा अपि तस्याज्ञां प्रतक्षिन्ते ॥६९॥ १ख, होड्डा। Page #11 -------------------------------------------------------------------------- ________________ २८० सुपासनाह-चरिअम्मिसाहसधणाण निरु सच्छयाण गरुआणगुणमहग्याण। चिरपवसियावि लच्छी आगच्छइ वच्छ ! निच्छयओ। ता तस्स तं कयाणगमपिअ सञ्चं करेसु अप्पाणं । अप्पाणं दिवसाणं करण मा लुप अप्पाणं ॥७१॥ इअ सिक्वविओ विमलो अनलो इव अनिलपूरिओ जलिओ। तिवलीतरंगभंगुरंभालो भणिउं समाढत्तो॥ अज्जवि भणिअंन सरसि अच्छउ बहुदिवसभासि तुमए । गरलंव मुहे महुरो परिणामे तुमवि तस्सरिसो।। ता तं मोणेण ठिओ चिट्ठसु निअमंदिरम्मि कुव्वंतो। जिणधम्मं सत्तीए मा तत्तिं कुणसु महतणयं ॥७४॥ इअ सिक्खं दाऊणं संपत्तो पुहइनाहपासम्मि । पणमे पयकमलं ढोवणयं काउमुवविट्ठो ॥७॥ तो पुट्ठो नरवइणा कुसलं तुह विमल! एत्तिओ कालो। कि लग्गो तत्थ गएण विढविकित्तिअंदव्वं ? ॥ कुसलं तुह पसाया लग्गा दिवसा य पाउसवसेणं । दव्वं च बहु विद्वत्तं तत्थ गएणं मए नाह! ॥७७॥ किंतु इह सागरेणं गहिअं सब्पि मज्झ तं दव्वं । तग्गहणे जो हेऊ,. पुच्छउ पसिऊण तं देवो ॥७८॥ हक्काराविय पुट्ठो रन्ना विनवइ सागरो एवं । पुच्छंतु देवपाया वइयरमेशं कमलसिहि ॥७९॥ तो विमलो भणइ इमं दविणं मह हरसि अप्पणा धिटु ! ।पुच्छावसि य कमलं वइयरमेयं कहसि न सयं ॥ तत्तो राया आइसइ सायरं कहसु सिटि ! तुममेव । आणा पमाणमिय भणिय सायरो सविणयं भणइ ॥ देव ! समगपि दुन्निवि वणिज काऊण जाव विणियत्ता । आगच्छामो अम्हे ता सगडचिल्हया दिट्ठा ।। तो मे भणियं 'अंबयगड्डी गच्छेइ' एवमाईयं । सव्वं चिय विनतं निवस्स निवदंसणं जाव ॥८३॥ साहसधनानां निश्चितं स्वच्छानां गुरूणां गुणमहाीणाम् । चिरप्रोषितापि लक्ष्मीरागच्छति वत्स ! निश्चयतः॥ तस्मात्तस्मै त्वं क्रयाणकमर्पयित्वा सत्यं कुरुष्वात्मानम् । अल्पानां दिवसानां कृते मा लुम्पात्मानम् ॥७१॥ इति शिक्षितो विमलोऽनल इवानिलपूरितो ज्वलितः । त्रिवलीतरङ्गभङ्गुरभालं भणितुं समारब्धः ॥७२॥ अद्यापि भणितं न स्मरसि,आस्तां बहुदिवसभाषितं तु मया । गरलमिव मुखे मधुरः परिणामे त्वमपि तत्सदृशः ॥ तस्मात्त्वं मौनेन स्थितस्तिष्ठ निजमन्दिरे कुर्वन् । जिनधर्म शक्त्या माऽऽदेशं कुरुष्व मदीयम् ॥७४॥ इति शिक्षा दत्त्वा संप्राप्तः पृथिवीनाथपार्श्वे । प्रणम्य पादकमलं ढौकनं कृत्वोपविष्टः ॥७॥ ततः पृष्टो नरपतिना कुशलं तव विमल ! एतावान् कालः । किं लग्नस्तत्र गतेनार्जितं कियद् द्रव्यम् ? ॥७६॥ कुशलं तब प्रसादाल्लग्ना दिवसाश्च प्रावृड्वशन । द्रव्यं च बहर्जित तत्र गतेन मया नाथ ! ॥७७॥ किन्त्विह सागरेण गृहीतं सर्वमपि मम तद् द्रव्यम् । तद्रहणे यो हेतुः, पृच्छतु प्रसद्य तं देवः ॥७॥ हक्कारयित्वा पृष्टो राज्ञा विज्ञपयति सागर एवम् । पृच्छन्तु देवपादा व्यतिकरमिमं कमलश्रेष्ठिनम् ॥७९॥ ततो विमलो भणतीमं द्रविणं मम हरस्यात्मना धृष्ट ! प्रच्छयसि पुनः कमलं व्यतिकरमेतं कथयसि न स्वयम् ॥ ततो राजाऽऽदिशति सागरं कथय श्रेष्ठिन् ! त्वमेव । आज्ञा प्रमाणमिति भाणित्वा सागरः सविनयं भणति ॥ देव ! सममपि द्वावपि वाणिज्यं कृत्वा यावद्विनिवृत्तौ । आगच्छाव आवां तावच्छकटचक्रमार्गा दृष्टाः ॥८२॥ ततो मया भणितं 'आम्रगन्त्री गच्छति' एवमादिकम् । सर्वमेव विज्ञप्तं नृपाय नृपदर्शनं यावत् ॥८३॥ १ ग. °रगुरुभालो भणिउमा । २ क. ख. लगर । ३ क. तुरूपायपसाएणं कुसलं ल° ग. तुह पायपसाएण ल'। Page #12 -------------------------------------------------------------------------- ________________ कमल सिकिहा | २८१ भइ नरिंदों एवं अदिमयं तए कहं नायं ? । सो भणइ देव ! गलिओ गुज्जो उवविसइ बहुवारं ॥८४॥ तत्तो रयपडिबिंवियगोज्जयचिण्हेण गोज्जओ नाओ । वामपासम्म खंजो गोणोवि पयाणुसारेण ॥ ८५ ॥ नायाई अंबाई तव्वासियखसियकोदवतणाण | गंधेण नीइवच्छल ! अन्नं न हु किंपि विन्नाणं ॥ ८६ ॥ astyaag कुट्टी तह बंभणो य इइ नाओ । कोवी सुइवाईवि य पाएण वंभणो होइ ॥ ८७ ॥ 1 तोत्यखंडाई वाहिवाला य निवडिया दिट्ठा | करवत्तगलियसलिलं तो सुइवाई य कोंवी य ॥ ८८ ॥ तरुलहुसाहाखंड तोत्तयठाणम्मि अप्पियं जेण । सो अच्छिप्पो जम्हा सगडाओ उत्तरेऊण ॥ ८९ ॥ तं भणेण गहियं असुक्खेऊण तस्स पयपंती । रेणूए संकंता दिट्ठा मच्छीहिं परियरिया ||१०|| तो कुट्टी सो नाओ, वेल्लयगड्डीउ गुब्विणी महिला । उत्तरिंडं कुलउलए उवविट्ठा वैयरिवणमज्झे ||११|| दाहित्व काऊ समुट्ठियत्ति पुत्तवई । सोयजलदंसणाओ कयकुंकुमअंगरायति ॥ ९२ ॥ वयरीकंटयलग्गा तदुत्तरीयस्स रत्तसुत्तलवा । दिट्ठा तो रतंसुयपरिकलिया सा मए नाया ॥ ९३ ॥ थलमत्यपि पच्छाहुताई पयाई तीए दगुण । पच्छाहुत्तं अवलोयइत्ति नाया जहा रुट्ठा ॥ ९४ ॥ चिहुरचयाओ पडिए केसरसरियाए अवयवे दट्ठे । नाया सवउलमाला सत्रणा पयपट्टणओ ॥ ९५ ॥ रन्ना भणियं सागर ! वेल्लयगंती तए कहं नाया ? । विन्नवइ सागरो तो जह नाया सुणउ तह सामी ॥ ९६॥ जम्हा अवयगंती तीए नारुहइ माणुसं उवरिं । धुरसारही य एको धुरम्मि आरुहइ न हु बीओ ||९७ || भणति नरेन्द्र एवमदृष्टमश्रुतं त्वया कथं ज्ञातम् । स भणति देव ! गलिः कुब्ज उपविशति बहुवारम् ॥ ततो रजःप्रतिबिम्बितकुञ्जचिह्नन कुञ्जको ज्ञातः । वामपार्श्वे खजो गौरपि पदानुसारेण ॥ ८५ ॥ ज्ञातान्याम्राणि तद्वासितखचितकोद्रवतृणानाम् । गन्धेन नीतिवत्सल ! अन्यन्न खलु किमपि विज्ञानम् ||८६॥ मन्त्रीधुरोपविष्टः कुष्ठी तथा ब्राह्मणश्चेति ज्ञातः । कोपी शुचिवादी च प्रायेण ब्राह्मणो भवति ॥ ८७ ॥ यत् तोत्रकखण्डानि वालधिवालाश्च निपतिता दृष्टाः । करपात्रगलितसलिलं ततः शुचिवादी च कोपी च ॥ ८८॥ तरुलघुशाखाखण्डं तोत्रकस्थानेऽर्पितं येन । सोऽस्पृश्यो यस्माच्छकटादुत्तीर्य ॥ ८९ ॥ तद् ब्राह्मणेन गृहीतमभ्युत्क्षिप्य तस्य पदपङ्क्तिः । रेणौ संक्रान्ता दृष्टा मक्षिकाभिः परिकरिता ॥९०॥ ततः कुष्ठी स ज्ञातः, वेष्टक[ ? ] गन्त्रीतो गुर्विणी महिला । उत्तीर्य कुलोलपे उपविष्टा बदरीवनमध्ये ॥ ९१ ॥ दक्षिणहस्तोपष्टम्भं कृत्वा समुत्थितेति पुत्रवती । शौचजलदर्शनात् कृतकुङ्कुमाङ्गरागेति ॥९२॥ बदरीकण्टकलग्ना तदुत्तरीयस्य रक्तसूत्रलवाः । दृष्टास्ततो रक्तांशुकपरिकलिता सा मया ज्ञाता ॥९३॥ स्थलमस्तके पश्चान्मुखानि पदानि तस्या दृष्ट्वा । पश्चान्मुखमवलोकत इति ज्ञाता यथा रुष्टा ॥९४ || चिरचयात् पतितान् केसरमालाया अवयवान् दृष्ट्रा । ज्ञाता सबकुलमाला सत्रणा पदपट्टदर्शनतः ॥ ९५ ॥ राज्ञा भणितं सागर ! वेष्टक [?] गन्त्री त्वया कथं ज्ञाता : । विज्ञपयति सागरस्ततो यथा ज्ञाता शृणोतु तथा स्वामी ॥ यस्मादाम्रकगन्त्री तस्यां नारोहति मनुष्य उपरि । धूः सारथिश्चैको धुर्यारोहति न तु द्वितीयः ॥ ९७॥ १क, कोट्ठी य । २ ग. बोरि । Page #13 -------------------------------------------------------------------------- ________________ २८२ सुपासनाह-चरिअम्भिरमणीइवि पयपंती न दीसइ धोरियावि असमत्था । तत्तो सामत्थाओ वेल्लयगती मए नाया ॥९८॥ जंपइ राया सागर ! इत्थत्थे अत्थि कोवि सक्खीवि ?। सो भणइ सव्वभेयं जाणइ सामी ! कमलसिट्ठी।।९९॥ भगइ नरिंदो 'पुच्छह कमलं ति तए पुरावि भणियमिणं । किंतु स विमलस्स पिया तो दविणंजाइ तस्समिण।। तो भणइ सागरो देव ! एवमेयं, परं स सव्वंपि । जाणइ एयं किल धम्मिओ य ता सोच्चिय पमाण॥१०१॥ विमलो चिंतइ तमहं जइ अप्पमाणं भणेमि तो होमि । इण्हिपि हीणवाई मोणेणं चेव तो ठाई ॥१०२॥ हक्काराविय राया तो कमलं भणइ पणयवयणेहिं । तं मुणसि वइयरमिमं ता भणसु जहटियं सव्वं ॥१०३॥ तइ चिट्ठइ विवाओ एसो तो सोम! तुलसमो होउं । निद्धारेसु विवाय पुत्तपसूणंपि समचित्तो ॥१०४।। तो कमलेणं भणि सुणेउ देवो, सुरिंदकयसेवो । देवो मह सव्वन्नू गुरुणो तइलोकसिरमणिणो ॥१०॥ मुणिणो समतिणमणिणो, तो जइ अहमवितहं न जंपेमि । तो तेवि मए पागयजम्मि किजंति सकलंका॥ किश्च । निययकुलं सकलंकं कुणइ नरो कोवि अत्थलवलुद्धो । नरनाह ! असच्चेणं विसेसओ मुणियजिणधम्मो ॥ अह पुत्तमित्तकज्जे भणंति अलियंपि तंपिन हु जुत्तं । जेण फुडं सच्चसुवनयस्स एसेव कसवट्टो ॥१०८।। नहि परकज्जे कोवि हु पाय जाइ सयन्नओ अलियं । रागो वा दोसो वा तत्थ विसेसेण जं हेऊ ॥१०९।। किश्च। सव्वे जाया जाया सव्वे मित्ता य इत्थ संसारे । को तेसु पडिबंधो सुमुणियजिणधम्मसाराण ? ॥११०॥ रमण्या अपि पादपङ्क्तिर्न दृश्यते धुर्यावप्यसमौँ । ततः सामर्थ्याद वेष्टक [?] गन्त्री मया ज्ञाता ॥९८॥ जल्पति राजा सागर ! अत्रार्थेऽस्ति कोऽपि साक्ष्यपि । स भणति सर्वमेतज्जानाति स्वामिन् ! कमलश्रेष्ठी ॥९९।। भणति नरेन्द्रः 'पृच्छ कमलं' इति त्वया पुरापि भाणतमिदम् । किन्तु स विमलस्य पिता ततो द्रविणं याति तस्येदम् ॥१०॥ ततो भणति सागरो देव ! एवमेतत् , परं स सर्वमपि । जानात्येतत् किल धार्मिकश्च तस्मात स एव प्रमाणम् ।। विमलश्चिन्तयति तमहं यद्यप्रमाणं भणेयं ततो भवेयम् । इदानीमपि हीनवादी मौनेनैव ततस्तिष्ठति ।।१०२।। हक्कारयित्वा राजा ततः कमलं भणति प्रणयवचनैः । त्वं जानासि व्यतिकरामिमं तस्माद्भण यथास्थितं सर्वम् ।। त्वयि तिष्ठते विवाद एष ततः सोम ! तुलासमो भूत्वा । निर्धारय विवादं पुत्र-पश्वोरपि समचित्तः ॥१०४॥ ततः कमलेन भणितं शृणोतु देवः, सुरेन्द्रकृतसेवः । देवो मम सर्वज्ञो गुरवस्त्रैलोक्यशिरोमणयः ॥१०॥ मुनयः समतृणमणयः, ततो यद्यहमवितथं न जल्पेयम् । ततस्तेऽपि मया प्राकृतजने क्रियेरन् सकलङ्काः ॥१०६॥ निजकुलं सकलकं करोति नरः कोऽप्यर्थलवलुब्धः । नरनाथ ! असत्येन विशेषतो ज्ञातजिनधर्मः ॥१०७॥ अथ पुत्रमित्वकार्ये भणन्त्यलीकमपि तदपि न खलु युक्तम् । येन स्फुटं सत्यसुवर्णस्यैष एव कषपट्टः ॥१०८॥ नहि परकार्ये कोऽपि खलु प्रायो जल्पति सकर्णकोऽलीकम् । रागो वा द्वेषो वा तत्र विशेषेण यद् हेतुः ॥१०९॥ सर्वे जाता जाताः सर्वे मित्राणि नात्र संसारे । कम्तेषु प्रतिबन्धः सुज्ञातजिनधर्मसाराणाम् ? ॥११०॥ Page #14 -------------------------------------------------------------------------- ________________ कमलसिट्ठिकहा ! २८३ अहव जहट्टियभणणे रूस पुत्तो विरच्चई संयणो । एवंपि होउ तहवि हु असच्चउच्चारणमजुतं ॥ १११ ॥ यतः; रूस वा परो मा वा विसं वा परियत्तउ । भासिय सया सच सव्वेसिं हियकारणं ।। ११२|| हमहुराई परिणइविरसाई न सज्जणा पर्यपंति । किंतु परिणइसुहाई मुहकडुयाईपि वयणाई ||११३ || कञ्च । यमेव मुणइ देवो जो जारिसओ तहावि में एयं । पुच्छर जहद्वियं, ता सागरभणिय इह पमाणं ॥ ११४ ॥ । भणिए तो रन्ना हरिसभरुन्भिन्नबहलपुलएणं । नियकंटकंदलाओ तक्कंठे ठाविओ हारो ।। ११५॥ भणियं पुणो पुणो तह अहो अहो पुरिसवग्गसिररयणं । धणतणयहाणिमगणिय जेणेवं अवितहं भणियं ॥ अज्जवि रयणाधारा धरणी अज्जवि न एइ कलिकालो । दीसंति जेण एवंविहाई वरपुरिसरयणाई ।। ११७ ॥ काले वरिसंति घणा कुसुमंत वणस्सईउ जं काले । हुति तिणाइवि दुद्धं तं सव्वं सचमाहप्पं ॥ ११८ ॥ जं गचकंपि नहे रहेइ जमिला न जाइ पायालं । तमहं मन्ने सव्वं माहप्पं सच्चसंघाणं ॥ ११९ ॥ ता सव्वहाव एसो कमलो सिट्ठी विसिजणजिहो । इय भणिउं कणयमयं सिरिपट्टे ठाव भाले ॥१२०॥ afra fasो मज्झवि पुरओ तुह अलियवयणपउणस्स । जुत्तो जीहाछेओ लज्जिज्जर किंतु सेट्ठिस्स || सागरगाहियस्स कयाणगस्स नामपि पुण न वित्तव्यं । सिरिकपल सिद्विचरिएण रंजिओ सोवि पभणेइ || सव्वपि समपिस्सं तमहं नरनाह ! कमलसिट्ठिस्स । किं ऊणं मह तइ सामियम्मि पूरिस्सए जमिमो || राया सागरमविहवरंजिओ सयलमंतिवग्गस्स | ठावेइ तं पहुत्ते विविह काऊण सम्माणं ॥ १२४ ॥ अथवा यथास्थितभणने रुष्यति पुत्रो विरज्यते स्वजनः । एवमपि भवतु तथाप्यसत्योच्चारणमयुक्तम् ॥ १११ ॥ रुष्यतु वा परो मा वा विषं वा परिवर्तताम् । भाषितव्यं सदा सत्यं सर्वेषां हितकारणम् ॥ ११२ ॥ I मुखमधुराणि परिणतिविरसानि न सज्जनाः प्रजल्पन्ति । किन्तु परिणति सुखानि मुखकटुकान्यपि वचनानि ॥ स्वयमेव जानाति देवो यो यादृशस्तथापि मामेतम् । पृच्छति यथास्थितं, ततः सागरभणितमिह प्रमाणम् ॥ इति भणिते ततो राज्ञा हर्षभरोद्भिन्नबहलपुलकेन । निजकण्ठकन्दलात् तत्कण्डे स्थापितो हारः ॥११५॥ भणितं पुनः पुनस्तथा अहो अहो पुरुषवर्गशिरोरत्नम् । धनतनय हानिमगणयित्वा येनैवमवितथं भणितम् ।। अद्यापि रत्नाधारा धरणिरद्यापि नैति कलिकालः । दृश्यन्ते येनैवंविधानि वरपुरुषरत्नानि ॥११७॥ काले वर्षन्ति घनाः कुसुमयन्ति वनस्पतयो यत्काले । भवन्ति तृणान्यपि दुग्धं तत्सर्वं सत्यमाहात्म्यम् ॥ ११८ ॥ यद् ग्रहचक्रमपि नभसि तिष्ठति यदिला न याति पातालम् । तदहं मन्ये सर्व माहात्म्यं सत्यसंधानाम् ॥ ११९॥ तस्मात् सर्वथाप्येष कमलः श्रेष्ठी विशिष्टजनज्येष्ठः । इति भणित्वा कनकमयं श्रीपट्टे स्थापयति भाले ॥ १२०॥ भणितो विमलो ममापि पुरतस्तवालीकवचनप्रगुणस्य । युक्तो जिह्वाच्छेदो लज्ज्यते किन्तु श्रेष्ठिनः ॥ १२१ ॥ सागरगृहीतस्य क्रयाणकस्य नामापि पुनर्न ग्रहीतव्यम् । श्रीकमल श्रेष्ठिचरितेन रञ्जितः सोऽपि प्रभणति ॥ १२२॥ सर्वमपि समर्पयिष्यामि तदहं नरनाथ ! कमलश्रेष्ठिने । किमूनं मम त्वाये स्वामिनि पूरायेष्यति यदयम् ॥ १२३ ॥ I Page #15 -------------------------------------------------------------------------- ________________ २८४ सुपासनाह चरिअम्मि तम्हा सच्च पह अलियं दूरेण चयह भो भव्वा ! । जइ इच्छह निच्छयओ सुरनरसिवलच्छि संपत्ति ॥ ॥ इति द्वितीयावते श्रेष्ठिकमलाख्यानकं समाप्तम् ॥ 1 राजा सागरमतिविभवरञ्जितः सकलमन्त्रिवर्गस्य । स्थापयति तं प्रभुत्वे विविधं कृत्वा सम्मानम् ॥ १२४ ॥ तस्मात् सत्यं जल्पतालीकं दूरेण त्यजत भो भव्याः ! । यदीच्छत निश्चयतः सुरनर शिवलक्ष्मीसंप्राप्तिम् ॥१२५ । Page #16 -------------------------------------------------------------------------- ________________ अब्भक्खाणं सहसा हासेणवि जो परस्स उवणेइ । भवणपडाया इव परभवम्मि सो लहइ तं चैव ॥१॥ तथाहि ;ह अस्थि कंचणपुरी जा सोमा जच्चकणमएहिं । जिणभवणेहिं लंकापुरंपि सविभीसणं हसइ ॥२॥ त्यत्थि सिद्धराओ राया रिउचक्कमक्कमेऊण । गहिया जेणं सह सिरिजसेहिं समरेसु जयलच्छी ॥३॥ तस्सत्थि पिया सुहसीलसालिणी पवररयणमालव्व । नामेण रयणमाला सुगुणमहग्या सुवित्ता य ॥४॥ विसयसुहासत्ताणं वचंति बहूणि ताण वरिसाणि । एकं च दिणं देवी रयणीए अहन्नया सुमिणे ॥५॥ उत्तत्तकणयदंडं घणकिंकिणिकलरवेण भरियदिसं । धवलुज्जलचेलचलंतअंचलं पिच्छइ पडायं ॥६॥ तं दद्रुणं देवी पडिबुद्धा साहए नरिंदस्स | सोवि दुहियाए जम्मं कहेइ सुमिणाणुसारेण ॥७॥ तो संभूए गम्भे देवीए परमहरिससंजणए । गम्भाणुभावरचिय जाओ इइ दोहलो समए ॥८॥ जह जइअणाहदीणंधकिविणकप्पडियवहिरपभिईण । दिती पउरं दाणं वच्चामि जिर्णिदगेहेसु ॥९॥ जिणविवाणं पूयं करोमि अच्चंतपरमभत्तीए । साहूण भत्तपाणं देमि वरं फासुएसणियं ॥१०॥ दोहलयमिमं देवी निवेयए नरवरस्स, रायावि । परितुटमणो सिग्यपि साहए तं तहा सव्वं ॥११॥ अह अन्नदिणे जिणमंदिरम्मि परिपूइऊण जिणविबे । जा वलिया ता पिच्छइ जिणमंदिरपट्टशालाए ॥१२॥ सीसगणसंपरिवुडं छणससिविंबंव गहगणाइन्न । संजमभरधुरधवलं सिरिसिरिचंदाभिहं मूरिं ॥१३॥ तं वंदिय उवविट्ठा निसुणइ मूरीहि इय कहिज्जतं । जह लधुं सामग्गि कायव्वो उज्जमो धम्मे ॥१४॥ ___ अभ्याख्यानं सहसा हास्येनापि यः परस्योपनयति । भवनपताकेव परभवे स लभते तदेव ॥१॥ इहास्ति काञ्चनपुरी या सोमा जात्यकाञ्चनमयैः । जिनभवनैलङ्कापुरमपि सबिभीषणं हसति ॥२॥ तत्रास्ति सिद्धराजो राजा रिपुचक्रमाक्रम्य । गृहीता येन सह श्रीयशोभ्यां समरेषु जयलक्ष्मीः ॥३॥ तस्यास्ति प्रिया शुभशीलशालिनी प्रवररत्नमालेव । नाम्ना रत्नमाला सुगुणमहाघों सुवृत्ता च ॥४॥ विषयसुखासक्तयोर्बजन्ति बहूनि तयोर्वर्षाणि । एकस्मिंश्च दिने देवी रजन्यामथान्यदा स्वप्ने ॥५॥ उत्तप्तकनकदण्डां घनकिङ्किणीकलरवेण भृतदिशम् । धवलोज्ज्वलचेलचलदञ्चलां पश्यति पताकाम् ॥६॥ तां दृष्ट्वा देवी प्रतिबुद्धा कथयति नरेन्द्राय । सोपि दुहितुर्जन्म कथयति स्वप्नानुसारेण ॥७॥ ततः संभूते गर्भ देव्याः परमहर्षसंजनके । गर्भानुभावत एव जात इति दोहदः समये ॥८॥ यथा यत्यनाथदीनान्धकृपणकार्पटिकबधिरप्रभृतिभ्यः । ददती प्रचुरं दानं व्रजामि जिनेन्द्रगेहेषु ॥९॥ जिनबिम्बानां पूजां करोम्यत्यन्तपरमभक्त्या । साधुभ्यो भक्तपानं ददामि वरं प्रासुकैषणीयम् ॥१०॥ दोहदमिमं देवी निवेदयति नरवराय, राजापि । परितुष्टमनाः शीघ्रमपि साधयति तत्तथा सर्वम् ॥११॥ अथान्यदिने जिनमन्दिरे परिपूज्य जिनबिम्बानि । यावद्वलिता तावत्पश्यति जिनमन्दिरपट्टशालायाम् ॥१२॥ शिष्यगणसंपरिवृतं क्षणशशिबिम्बमिव ग्रहगणाकीर्णम् । संयमभरधुराधवलं श्रीश्रीचन्द्राभिधं सूरिम् ॥१३॥ १ग, मणा सि । Page #17 -------------------------------------------------------------------------- ________________ २८६ अवि य । सुपासनाह चरिअम्मि -- सो पुणु धम्म जिणिदिहिं वुत्तर, दाण- सील-तव-भावणजुत्तउ । अंतिमतिगु जइ करण न सकइ, तहवि गिहत्थु न दाणह चुक्कड़ || १५ || तो जइ इच्छ अस्थि परलोयह, ता विव्वहु नियधणु परलोयह । जिणहरि जिणवरविवि सुपोत्थइ, अन्नुवि चउविहसंघि पत्थइ ||१६|| पाणासणरायणासणपत्तई, अन्नु वत्थइ ओसहई विचित्तई । जो साहुहुं जियरायहं दावइ, सो अवसि वरसोक्खई पावइ ॥ १७॥ जो साहुहुं वरवसहिं पयच्छर, लहइ सु सिवपुरिमंदिरु निच्छइ । जो जिणधम्मियवच्छल कारइ, नरयह जंतु सु अप्पु निवारइ || १८ || सीलरय दिदु रक्खर जो जणु जहकहिय, इत्थीयणपसुमाइसयलदोसिहिं रहिय | सो जिवि सुरसोक्खु अमररमणिहिं सहिउ, पुण उप्पज्जइ मणुयगइहि नरवरम हिउ । जो नरु भत्ति करइ वरसमणिहिं, मोहलोहमयरद्धयमहणिहिं । सो पाव नर सोक्खु महंत, इयरजणिहिं न कयाविजु पत्तउ ||२०|| जो तह दिवसमत्तह साहम्मियजणहं, जिणवरपयअणुरत्तहं भत्तहं गुरुयणहं । तं वन्दित्वोपविष्टा शृणोति सूरिभिरिति कथ्यमानम् । यथा लब्ध्वा सामग्रीं कर्तव्य उद्यमो धर्मे ॥१४॥ अपि च । स पुनर्धर्मो जिनेन्द्रैरुक्तो, दानशीलतपोभावनायुक्तः । अन्तिमत्रिकं यदि कर्तुं न शक्यते, तथापि गृहस्थो न दानाद् भ्रश्यति ॥ १५॥ ततो यदीच्छास्ति परलोकस्य, तदा वीयतां निजधनं परलोके । जिनगृहे जिनवर बिम्बे सुपुस्तके, अन्यस्मिन्नपि चतुर्विधसंघे प्रशस्ते ॥ १६॥ पानाशनशयनाऽऽसनपात्राणि, अन्नं वस्त्राण्यौषधानि विचित्राणि । यः साधुभ्यो जितरागेभ्यो ददाति सोऽवश्यं वरसौख्यानि प्राप्नोति ॥ १७॥ यः साधुम्यो वरवसतिं प्रयच्छति, लभते स शिवपुरीमन्दिरं निश्चयेन । यो जिनधर्मवात्सल्यं करोति, नरके यान्तं स आत्मानं निवारयति ॥ १८ ॥ शीलरत्नं दृढं रक्षति यो जनो यथाकथितं, स्त्रीजनपश्चादिसकलदोषै रहितम् । सभुक्त्वा सुरसौख्यम मररमणीभिः सहितं, पुनरुत्पद्यते मनुजगतौ नरवरमहितः ॥ १९ ॥ यो नरो भक्तिं करोति वरश्रमणीनां, मोहलोभमकरध्वजमथनीनाम् । स प्राप्नोति नरः सौख्यं महत्, इतरजनैर्न कदापि यत् प्राप्तम् ॥२०॥ १ ग. जर अंतिमतिगु क° २ ग. साहुह साहुणियह जो दा° ३ क. 'गुसरंत । Page #18 -------------------------------------------------------------------------- ________________ भवणापडायाकहा। २८७ वत्थाहारिहिं पवरिहिं गुरुगउखु करइ, सो अवसि सुरलोयह सामित्तणु धरइ ॥२१॥ सीलालंकियसावियहं वरपडिवत्ति करेइ जु इहभवि । इह अँजिवि वरमणुयसुहु सुररमणिह पिउ होइ सु परभवि ॥२२॥ ता एअं नाऊणं दाणफलं बहुसुहाण संजणयं । उजमियव्वं विहवाणुसारओ दाणधम्मम्मि ॥२३॥ बहु मन्नेउं वयणं सिरिसिरिचंदस्स मुणिवरिंदस्स । पणमियतप्पयकमला समयम्मि समुट्टिया देवी ॥२४॥ गुरुवयणेणं तत्तो सविसेसं चेव सत्तखित्तेसु । वावइ विहीए दव्वं दावइ दीणाइयाणपि ॥२५॥ अह पडिवन्नदिणेसु पसत्थतिहिरिक्खकरणजोगम्मि । सुपसत्थम्मि मुहुत्ते सुहेण सा पसविया धूयं॥२६॥ उज्जोयति कंतीए मूईभवणं नेहप्पएसंव । नवससिकलंव संजणियसयलजणनयणआणंदं ॥२७॥ बद्धावणयं काउं बारसदिवसम्मि सुहमुहुत्तम्मि । सुमिणाणुसारओ तो भवणपडायत्ति कयनामा ॥२८॥ सिरिसिद्धरायभवणे का पलया इव सुमेरुकुहरम्मि । पणयजणपूरियासा वड्ढइ बाला निरुवसागं ॥२९॥ नरवरमंदिरमाणससरोवरे रायहंसपरियरिए । जणकरयलकमलेसु संचरए रायहंसिव्व ॥३०॥ वाला सचमक्कारं विरयंती बुहजणं अह कयाइ । पयडइ नरिंदभणिया पन्नच्छेज्जम्मि कोसल्लं॥३१॥ जं किंचि उवज्झाओ सिक्खवइ पढावए लिहावेइ । तं तं वाला सव्वं लेइ लहुं पुव्वपढियव ॥३२॥ वागरणछंदलंकारतक्कसिद्धंतजोइसाईणि । चउसटिविनाणाइं सिक्खए थोवदियहेहिं ॥३३॥ यस्तथा दृढसम्यक्त्वानां साधर्मिकजनानां, जिनवरपदानुरक्तानां भक्तानां गुरुजनस्य । वस्त्राहारैः प्रवरैर्गुरुगौरवं करोति, सोऽवश्यं सुरलोकस्य स्वामित्वं धरति ॥२१॥ शीलालंकृतश्राविकाणां वरप्रतिपत्तिं करोति य इहभवे । इह भुक्त्वा वरमनुजसुखं सुररमणीनां प्रियो भवति स परभवे ॥२२॥ तस्मादेतज्ज्ञात्वा दानफलं वहुसुखानां संजनकम् । उद्यन्तव्यं विभवानुसारतो दानधर्म ॥२३॥ बहु मत्वा वचनं श्रीश्रीचन्द्रस्य मुनिवरेन्द्रस्य । प्रणततत्पादकमला समये समुत्थिता देवी ॥२४॥ गुरुवचनेन ततः सविशेषमेव सप्तक्षेत्रेषु । वापयति विधिना द्रव्यं दापयति दीनादिकेभ्योऽपि ॥२५॥ अथ परिपूर्णदिनेषु प्रशस्ततिथिऋतकरणयोगे । सुप्रशस्ते मुहूर्ते सुखेन सा प्रसूता दुहितरम् ॥२६॥ उद्द्योतयन्ती कान्त्या सूतिभवनं नभःप्रदेशमिव । नवशशिकलामिव संजनितसकलजननयनानन्दाम् ॥२७॥ वर्धनकं कृत्वा द्वादशदिवसे शुभमुहूर्ते । स्वप्नानुसारतस्तनो भवनपताकति कृतनामा ॥२८॥ श्रीसिद्धराजभवने कल्पलतेव सुमेरुकुहरे । प्रणतजनपूरिताशा वर्धते बाला निरुपसर्गम् ॥२९॥ नरवरमन्दिरमानससरोवरे राजहंसपरिकरिते । जनकरतलकमलेषु संचरति राजहंसीव ॥३०॥ बाला सचमत्कारं विरचयन्ती बुधजनमथ कदाचित् । प्रकटयति नरेन्द्रभणिता प्रज्ञाछेदे कौशलम् ॥३१॥ यत् किश्चिदुपाध्यायः शिक्षयति पाठयति लेखयति । तत्तद् बाला सर्वं लाति लघु पूर्वपठितमिव ॥३२॥ १ ख. नहंगणुसं । २ क. कलाव । ३ क. °णमणपमोए । ४ ख. ग. भुव। Page #19 -------------------------------------------------------------------------- ________________ २८८ सुपासनाह-चरिअम्मि-- इत्तो य रयणमालाए आगओ जणयभवणओ चेडो । वयणकुसलुत्ति जाओ कीलाठाण नरवइस्स॥३४॥ उजाणपालयत्ते सो य निउत्तो वसुंधरावइणा । तस्स य रन्नो सत्तू वसंतराओ अइपयंडो ॥३५॥ । सीमागामे लुटइ, सिद्धनरिंदोवि तं समत्थोवि । नवि विग्गहइ न संघइ, तो सो चिंतइ न लट्ठमिमं ॥३६॥ तो जग्गवेमि एयंति चितिऊणं वसंतरिउसमए । सहसा तस्सागमसावणेण से संभमनिमित्तं ॥३७॥ आगंतु नरनाहं विन्नवइ ससंभमं जहुजाणे । चउरंगवलसमेओ वसंतराओ समणुपत्तो ॥३८॥ तं सहसा सोऊणं जपइ रे पैक्खरेह वरतुरए । गुंडह गइंदे पउणीकरेह रहचक्कपाइक्के ॥३९।। तत्तो सेणावइणा ससंभमं करितुरंगरहमाई । विहियं आहवसज्जं भेरी ताडाविया तुरियं ॥४०॥ तस्सदसवणउच्छलियबहलपुलयाण सिन्नसुहडाण । पत्तपरमूसवाणव विविहा वटंति वावारा ॥४१॥ वगंति य कुदंति य नचंति करंति तह करप्फोडं । पच्चारंति परोप्परमुधुरखंधा परिभमंति ॥४२॥ अह तेहिं भडेहिं समं चलिओ राया कमेण पत्तो य । उजाणे तत्थ य सत्तुसिन्नमनियंतओ भणइ । उज्जाणपालयं भो ! कत्थ गयं तं वसंतरिउसिन्नं?। सो भणइ देव ! पुरओ ठियपि तं किं न पिच्छेसि ।। तो पुणरवि हरिसविसायसंकुलेणं निवेण सो पुट्टो । साहइ वसंतरिउणो चउरंगवलं इमो एवं ॥४५॥ अइसरलमंजरीतिक्वल्लिनिम्महियविरहिजणहियया । सहयारा वरजोहा दलवयसन्नाहदुद्धरिसा।।४६॥ दुद्धरतुरंगथट्टा इओ तओ भमिरपरहुयनिकाया । कलकूइयहेसारवमुहरियनीसेसदिसिचका ॥४७॥ व्याकरणच्छन्दो ऽलङ्कारतर्कसिद्धान्तज्यौतिषादीनि । चतुःषष्टिविज्ञानानि शिक्षते स्तोकदिवसैः ॥३३॥ इतश्च रत्नमालाया आगतो जनकभवनतश्चेटः । वचनकुशल इति जातः क्रीडास्थानं नरपतेः ॥३४॥ उद्यानपालकत्वे स च नियुक्तो वसुन्धरापतिना । तस्य च राज्ञः शत्रुर्वसन्तराजोऽतिप्रचण्डः ॥३५॥ सीमग्रामॉल्लुण्टते, सिद्धनरेन्द्रोऽपि तं समर्थोऽपि । नापि विगृह्णीते न संदधाति, ततः स चिन्तयति न रम्यमिदम्।। ततो जागरयाम्येतमिति चिन्तयित्वा वसन्तर्तुसमये । सहसा तस्यागमश्रावणेन तस्य संभ्रमनिमित्तम् ॥३७॥ आगत्य नरनाथं विज्ञपयति ससंभ्रमं यथोद्याने । चतुरङ्गबलसमेतो वसन्तराजः समनुप्राप्तः ॥३८॥ तत् सहसा श्रुत्वा जल्पति रे संनाहयत वरतुरगान् । गुडत गजेन्द्रान् प्रगुणीकुरुत रथचक्रपदातीन् ।।३९॥ ततः सेनापतिना ससंभ्रमं करितुरङ्गरथादि । विहितमाहवसज्जं भेरी ताडिता त्वरितम् ॥४०॥ तच्छब्दश्रवणोच्छलितबहलपुलकानां सैन्यसुभटानाम् । प्राप्तपरमोत्सवानामिव विविधा वर्तन्ते व्यापाराः॥४१॥ वल्गनि | च कुर्दन्ते च नृत्यन्ति कुर्वन्ति तथा करास्फोटम्। उपालभन्ते परस्परमदधुरस्कन्धाः परिभ्रमन्ति ।। अथ तैर्भटैः समं चलितो राजा क्रमेण प्राप्तश्च । उद्याने तत्र च शत्रुसैन्यमपश्यन् भणति ॥४३॥ उद्यानपालकं भोः क्व गतं तद्वसन्तरिपुसैन्यम् ? । स भणति देव ! पुरतः स्थितमपि तत्किं न पश्यसि॥४४॥ ततः पुनरपि हर्षविषादसंकुलेन नृपेण स पृष्टः । कथयति वसन्तश्चितुरङ्गबलमिदमेवम् ॥४५॥ अतिसरलमञ्जरीतीक्ष्णभल्लिनिर्मथितविरहिजनहृदयाः । सहकारा वरयोधा दलबजसनाहदुर्धर्षाः ॥४६॥ १ ग. परिकरेदि । २ ग. मुहटग । Page #20 -------------------------------------------------------------------------- ________________ भवणपडायाकहा । २८६ गयasarमाण अरइकारिणो मलयमारुया करिणो । चंदणंगंधसुगंधियवेलासीयर मयसणाहा ||४८ ॥ पहियहियाण दिता दुक्खाई दोलया रहप्पवरा । दोलंदोलिरसुस्सररमणीयणसार हिसणाहा ||४९|| अह तव्वयणपरिसदक्खत्त अखोहभत्तिसत्तीहि । रंजियहियओ सम्माणिऊण सेणावइत्तम्मि ||५०॥ तं ठाविण पेस चउरंगवलेण परिगयं राया । रायं वसंतरायं विग्गहिउँ विग्गहसमत्थं ॥ ५१ ॥ महुलच्छीविच्छडुं पिच्छइ अह नरवईवि उज्जाणे । संतेउरो सनयरो समंडलिओ समतियणो ॥ ५२ ॥ भव पडायावि तहा रायादेसेण तत्थ संपत्ता । नियसहियणपरियरिया उज्जाणे जणमणाणंदे ॥५३॥ जरियंव जरं मच्चुं मयंव वाहीउ वाहियाउन्न । मन्नतो निश्चितो विलसइ एवं तहिं लोओ ॥ ५४ ॥ गायंति के नञ्चति के कीलति केइ तरुणीहि । महिलाओ चचरीओ सुनच्चिरीओ पहंति || ५५॥ दोव्व परिगओ अच्छराहि अतेउरीहिं सह राया । विम्हाविंतो जणमाणसाई कीलइ अणेगविहं ॥ ५६ ॥ भमइ रमई जहिच्छे पिच्छंती वच्छलच्छिविच्छङ्कं । भवणपडाया कुमरीवि चेडियावेढिया तत्थ ॥५७॥ सुरसरियापुलिस य परिसप्पंतीए तीए पयपंती । सच्चविया चक्किस्सव चक्ककुसकमललंकरिया ॥५८॥ तं अग्गओ समग्गे मग्गे मग्गंतिया वयइ जाव । परिवारे वारेउं ता रइरमणेण सारिच्छं ॥ ५९ ॥ पिच्छा पुरिसं एक्कं अवहियहियया य तेण तं भणइ । भयवं ! मयण ! नमो ते पूएमि तुमति भणिऊण ।। नियकंटकंदलाओ उत्तरेऊण तस्स कंठम्मि । मुत्ताहारं निक्खिवइ जाव ता पभणए सोवि ॥ ६१ ॥ दुर्धरेतुरङ्गघटा इतस्ततो भ्रमितृपरभृतनिकायाः । कलकूजितहेषारव मुखरितनिःशेषदिक्चक्राः ||४७|| गतपतिवामानामरतिकारिणो मलयमारुताः करिणः । चन्दनगन्धसुगन्धितवेला सीकर मदसनाथाः ॥ ४८ ॥ पथिकहृदयानां ददतो दुःखानि दोला रथप्रवराः । दोलान्दोलितृसुस्वररमणीजनसारथिसनाथाः ॥ ४९ ॥ अथ तद्वचनप्रकर्षदक्षत्वाक्षोभभक्तिशक्तिभिः । रञ्जितहृदयः सम्मान्य सेनापतित्वे ॥५०॥ तं स्थापयित्वा प्रेपयति चतुरङ्गबलेन परिगतं राजा । राजानं वसन्तराजं विग्रहीतुं विग्रहसमर्थम् ॥ ५१ ॥ मधुलक्ष्मीविस्तारं पश्यत्यथ नरपतिरप्युद्याने । सान्तःपुरः सनगरो समण्डलिकः समन्त्रिजनः ॥ ५२॥ भवनपताकापि तथा राजादेशेन तत्र संप्राप्ता । निजसखीजनपरिकरितोद्याने जनमनआनन्दे ||१३|| ज्वरितामिव जरां मृत्युं मृतमिव व्याधीन् बाधितानिव । मन्यमानो निश्चिन्तो विलसत्येवं तत्र लोकः ॥५४॥ गायन्ति केचिन्नृत्यन्ति के चित्क्रीडन्ति केचित्तरुणीभिः । महिलाश्चर्चरीः सुनर्तन्यः प्रवर्तयन्ति ॥ ५५ ॥ इन्द्र इव परिगतोऽप्सरोभिरान्तः पुरीभिः सह राजा । विस्माययञ्जनमानसानि क्रीडत्यनेकविधम् ॥५६॥ भ्रमति रमते यथेच्छं पश्यन्ती वृक्षलक्ष्मीविस्तारम् । भवनपताका कुमार्यपि चेटिकावेष्टिता तत्र ॥५७॥ सुरसरित्पुलिनेषु च परिसर्पन्त्या तया पादपङ्किः । दृष्टा चक्रिण इव चक्राङ्कुशकमलालंकृता ॥५८॥ तमग्रतः समग्रे मार्गे मार्गयन्ती व्रजति यावत् । परिवारं वारयित्वा तावद् रतिरमणेन सदृक्षम् ॥५९॥ पश्यति पुरुषमेकमवहित हृदया च तेन तं भणति । भगवन् ! मदन ! नमस्ते पूजयामि त्वामिति भणित्वा ॥ ६० ॥ १. सिरिस ग. सरस° । Page #21 -------------------------------------------------------------------------- ________________ २६० सुपासनाह - चरिअम्मि नाहं यणो मुद्धे ! सा भणइ मज्झ मयणजणओ तं । ता किं बहुणा, हारो तुह वरमालाए मइ खित्तो || figurate होही वीणासयंवरो मज्झ । नियदंसणामएणं तत्थागंतुं तए सुहय ! || ६३ || निव्वविव्वाई मह लोयणाई नियविरहजलणतवियाई । हियए तए सणाहे ईसाए विनडियाईव ||६४ ॥ इच्चाइ जाव जंपइ तेण समं तात्र कमलनामाए । नियदासीए निवपेसियाए हक्कारिया बलिया ||६५|| पत्ता य निवसयासे तच्चरणे पणमिऊण उवविट्ठा। पुट्ठा पिउणा वच्छे ! कत्थ ठिया एत्तियं वारं ? ||६६ ॥ भणियं तीए वणराइरेहिरं वरभडंव उज्जाणं । अवलोयंती तह चैव, अह निवो भणइ तयभिमुहं ॥ ६७ ॥ वच्छे ! कमलदलच्छे ! पेच्छाणीयाणि रायकुमराण । रुवाई पट्टियासुं चित्तयरेहिं 'विलिहिऊण ॥६८॥ जस्स य कस्सविरूवं पडिहासइ तुज्झ तं मह कहेहि । अंगीकरेमि तं चैव जेण जामाउयतेण ॥ ६९॥ चित्तकला निउणाए तो तीइ निरिक्खिऊण रुवाई | जो जस्स गुणो दोसो सो कहिओ ताण पच्चक्खं ॥ ७० जो एत्थ पट्टियाए लिहिओ कुमरो स रोसदोसिल्लो । दिट्ठीए मे नाओ, अन्नेसिंपि हु गुणे दोसे ॥७१॥ जा एवं सापडइ तो रायदुवारिया तहिं सच्वे । गुणदोसाविभागन्नू सव्वेसि तेसिं कुमराण || ७२ || निहुयं भणति अन्नोन्नमइसओ कोइ रायपुत्तीए । कोसल्लंपि कलासुं, कहन्नहा जाणए एवं १ || ७३ || कुमरीवितहा कहिउं विन्नवइ नरेसरं जहा ताय ! | लेहयवेगुन्नाओ चित्ताई हुंति चित्ताई ॥ ७४ ॥ मज्झवि अत्थि पन्ना वीणाए रंजिही मणं जो मे । सो परिणेही, तम्हा दिवसे निकियम्मि तओ || ७५। निजकण्ठकन्दलादुत्तार्य तस्य कण्ठे । मुक्ताहारं निक्षिपति यावत्तावत् प्रभणति सोऽपि ॥ ६१ ॥ नाहं मदनो मुग्धे ! सा भणति मम मदनजनकस्त्वम् । तस्मात्किं बहुना, हारस्तव वरमालायां मया क्षिप्तः ॥ किन्तु स्तोकदिनैर्भविष्यति वीणास्वयंवरो मम । निजदर्शनामृतेन तत्रागत्य त्वया सुभग ! || ६ ३ || निर्वापयितव्ये मम लोचने निजविरहज्वलनतप्ते | हृदये त्वया सनाथे ईर्ष्यया विनटिते इव ॥ ६४ ॥ इत्यादि यावज्जल्पति तेन समं तावत्कमलानाम्न्या । निजदास्या नृपप्रेषितया हक्कारिता वलिता ॥ ६५ ॥ प्राप्ता च नृपसकाशे तच्चरणौ प्रणम्योपविष्टा । पृष्टा पित्रा वत्से ! क्व स्थितेतावन्तं वारम् ? || ६६ ॥ भणितं तया वन (व्रण) राजिराजमानं वरभटमिवोद्यानम् । अवलोकमाना तथैव, अथ नृपो भणति तदाभिमुखम् । वत्से ! कमलदलाक्षि ! पश्यानीतानि राजकुमाराणाम् । रूपाणि पट्टिकासु चित्रकरैर्विलिख्य ॥६८॥ यस्य च कस्यापि रूपं प्रतिभासतें तव तन्मम कथय । अङ्गीकरोमि तमेव येन जामातृत्वेन ॥ ६९ ॥ चित्रकलानिपुणया ततस्तया निरीक्ष्य रूपाणि । यो यस्य गुणो दोषः स कथितस्तेषां प्रत्यक्षम् ॥ ७० ॥ योऽत्र पट्टिकायां लिखितः कुमारः स रोषदोषितः । दृष्टया मया ज्ञातो, अन्येषामपि खलु गुणान् दोषान् ॥ ७१ ॥ यावदेवं सा प्रकटयति ततो राजदौवारिकास्तत्र सर्वे । गुणदोषविभागज्ञाः सर्वेषां तेषां कुमाराणाम् ॥ ७२ ॥ निभृतं भणन्त्यन्योन्यमतिशयः कोऽपि राजपुत्र्याः । कौशलमपि कलासु, कथमन्यथा जानात्येवम् ? ॥७३॥ कुमा तथा कथयित्वा विज्ञपयति नरेश्वरं यथा तात ! | लेखकवैगुण्याच्चित्राणि भवन्ति चित्राणि ॥ ७४ ॥ १ ग. लिहेऊ" । Page #22 -------------------------------------------------------------------------- ________________ भवणपडायाकहा। २६१ एए अन्नेवि य इंति खत्तिया जह तहा कुणउ ताओ। तो मासद्गस्संतो वीणाए सयंवरं कहि ॥७६॥ ते चित्तयरा रन्ना विसज्जिया जाव ताव हलबोलो। निसुओ रन्ना, तज्जाणणत्थमाइसइ पडिहारं ॥७७॥ सो तुरियं गंतूणं समागओ कहइ देव ! अइमत्तो । रणरायकरी उम्मूलिऊण आलाणगुरुखंभं ॥७८॥ भंजतो गुरुभवणावणाई दिमत्थ पओलिदाराई । चूरंतो तूंरंतो रहतुरयखराइयं एइ ॥ ७९॥ पहु ! करिपएसु संकलाण वित्थरो कुंडलीको सहइ । न तब्भारक्कंतो तस्सवि सरणागओ सेसो ॥८॥ एवं जाव कहेई पडिहासे करिवरस्सरूवं तु । ताव सहसा तहिं सो पत्तो उजाणभवणम्मि ।।८१॥ तं दणं राया ससंभमुभंतमाणसो तुरियं । मंतिमहायणजुत्तो चडिओ धवलहरउवरिम्मि ॥८२॥ भग्गाओ चचरीओ नट्ठो लोओवि कोवि कत्थवि य । तुमुलरवं सोऊणं सोवि कुमारो तहिं पत्तो॥८३॥ कुमरी पुण कुमरेणं हयहियया तम्मि निसियनियदिट्ठी । तत्थेव ठिया तत्तो पत्ता मत्तेण सा करिणा।।८४॥ अह कुमरेणं तेणं देसंतरिएण हक्किओ हत्थी । हणिओ य मुट्टिणा निटुरेण तो बालियं मोत्तु ॥८५।। तस्साभिमुहं चलिओ उड्ढकरो गडयडं पकुव्वंतो । कुमरप्पहारविहुरो सुरकरिणं सहयंतोव्व ॥८६॥ तो कुमरेण वलिऊण दाहिणावत्तणेण भमिऊण । उजाणभवणदारम्मि नीणिओ सो महाहत्थी॥८७॥ अह जाव करी कुमरं करेण किर गिहिही समासन्नं । ताव कुमरेण खित्ता तप्पुरओ क्थविंटलिया ॥८८॥ ताहे गुरुअमरिसजायरत्तनित्तेण तेण वरकरिणा । तीए विटलियाए दिन्नो वेहो सरोसेण ॥८९॥ ममाप्यस्ति प्रतिज्ञा वीणया रक्ष्यते मनो यो मे । स परिणेष्यति, तस्माद्दिवसे निष्टङ्किते ततः ॥७॥ एतेऽन्येऽपि चायन्ति क्षत्रिया यथा तथा करोतु तातः । ततो मासद्विकस्यान्तो वीणायाः स्वयंवरं कथयित्वा । ते चित्रकरा राज्ञा विसर्जिता यावत्तावत् कलकलः । श्रुतो राज्ञा, तज्ज्ञानार्थमादिशति प्रतिहारम् ॥७७॥ स त्वरितं गत्वा समागतः कथयति देव ! अतिमत्तः । रणरानकरी उन्मूल्यालानगुरुस्तम्भम् ॥७८॥ भञ्जन गुरुभवनापणानि दृढमत्र प्रतोलिद्वाराणि । चूरयंस्त्वरयन् रथतुरगखरादिकमेति ॥७९॥ प्रभो ! करिपादेषु शृङ्खलानां विस्तरः कुण्डलीकृतो राजते । ननु तद्भाराकान्तस्तस्यैव शरणागतः शेषः ।।८०॥ एवं यावत्कथयति प्रतिहारः करिवरस्वरूपं तु । तावत् सहसा तत्र स प्राप्त उद्यानभवने ॥८१॥ तं दृष्ट्वा राजा ससंभ्रमोशान्तमानसस्त्वरितम् । मन्त्रिमहाजनयुक्तश्चटितो धवलगृहोपरि ॥८२॥ भग्नाश्चर्यो नष्टो लोकोऽपि कोऽपि क्वापि च । तुमुलरवं श्रुत्वा सोऽपि कुमारस्तत्र प्राप्तः ॥८३|| कुमारी पुनः कुमारेण हृतहृदया तस्मिन् न्यस्तनिजदृष्टिः । तथैव स्थिता ततः प्राप्ता मत्तेन सा करिणा ।। ८४॥ अथ कुमारेण तेन देशान्तरितेन निषिद्धो हस्ती । हतश्च मुष्टिना निष्टुरेण ततो बालिकां मुक्त्वा ॥८॥ तस्याभिमुखं चलित ऊर्ध्वकरो गडगडं प्रकुर्वन् । कुमारप्रहारविधुरः सुरकरिणं शब्दयन्निव ॥८६॥ ततः कुमारण वलित्वा दक्षिणावर्तनेन भ्रमयित्वा । उद्यानभवनद्वारे नीतः स महाहस्ती ।।८७॥ अथ यावत्करी कुमारं करेण किल ग्रहीष्यति समासन्नम् । तावत्कुमारेण क्षिप्तं तत्पुरतो वस्त्रं वर्तुलीकृतम्॥८॥ १ क. ख. मढप १२ क. थूरं । Page #23 -------------------------------------------------------------------------- ________________ २६२ सुपासनाह-चरिअम्मिरक्खह रक्खह एयं नररयणं नरवरे इय भणते । जीवियनिरविक्खा झत्ति धाइया सव्यओ सुहडा ॥१०॥ ताहे भवणपडाया चिंतइ हा हा ! स एस सुभगवरो । मज्झ कए संजाओ गुरुआवइभायणं एवं ॥९१।। इत्तो य झत्ति कुमरो तस्स गइंदस्स दंतमुसलेसु । ठविउं नियचरणजुयं आरूढो खंधदेसम्मि ॥१२॥ तेण य महाबलेणं ऊरूहि भीडिओ करी कंठे । तह जह खुडंति नयणाइं तस्स, तो सो करी भीओ ॥९३।। संजाओ तस्स बसे, तो कुमरी चिंतए अरे हियय ! । नञ्चसु मणोरहाणं अगोयरं वरमिमं लद्धं ॥९४॥ रूवेण दुजए रइवइस्म सोंडीरिमाए कण्हस्स । एयम्मि वरे मन्नसु भुवणम्मि कयत्थमप्पाणं ॥९५॥ एक्कसरं च पुक्कारपुव्वयं भणइ सव्वलोओवि । पुरिसरयणेण इमिणा रयणाहारा फुडं धरणी ।।९६॥ राया य पंचवल्लहसाहणियं भणइ भणह मह वयणा । सुहडमिमं आलाणक्खंभे जह नेइ गयमेयं ॥९७॥ उत्तरियं च गयाओ एयं आरोविडं वरतुरंगे । आणेह मज्झ पासे तो सो गंतुं भणइ कुमरं ।।९८॥ अह सो कुमरो हत्यिं खंभे अग्गलिय झत्ति उत्तरिउं। मुहगुलियापरिवत्तियरूवो तत्तो अवक्कंतो ।।९९॥ साहणिओ तमदष्टुं तत्थन्नत्थं गवेसिउ सुचिरं । विन्नवइ जहावित्तं नरवइणो, सो य चिंतेइ ॥१०॥ कि एप्त कोइ अंजणसिद्धो विज्जाहरोव्व उवयारं । इय काउमवक्कंतो सुयणो सच्चबइ वयणमिणं ॥१०॥ सुयणह सुयणिहिं उवयरिउ, जित्तिउ सायरनीरु । पडिउवयारह नट्ठमण गय लंघिधि परतीरु ॥१०२॥ कन्ना पुण नियचित्ते सुदिढा जंपेइ ताय ! ते कुमरा । हक्कारिजंतु लहुं वीणासाला य सज्जियउ ॥१०३।। तदा गुर्वमर्षजातरक्तनेत्रेण तेन वरकरिणा । तस्मिन् वर्तुलवस्त्रे दत्तो वेधः सरोषेण ॥१२॥ रक्षत रक्षतैतद् नररत्नं नरवर इति भणति । जीवितनिरपेक्षा झटिति धाविताः सर्वतः सुभटाः ॥१०॥ तदा भवनपताका चिन्तयति हा हा ! स एष सुभगवरः । मम कृते संजातो गुर्वापद्भाजनमेवम् ।।९१॥ इतश्च झटिति कुमारस्तस्य गजेन्द्रस्य दन्तमुशलयोः । स्थापयित्वा निजचरणयुगमारूढः स्कन्धदेशे ॥१२॥ तेन च महाबलेनोरुभ्यां पीडितः करी कण्ठे । तथा यथा तुडतो नयने तस्य, ततः स करी भीतः ॥१३॥ संजातस्तस्य वशे, ततः कुमारी चिन्तयत्यरे हृदय ! । नृत्य मनोरथानामगोचरं वरमिमं लब्ध्वा ॥१४॥ रूपेण दुर्जये रतिपतेः शौण्डीरिम्णा कृष्णस्य । एतस्मिन् वरे मन्यस्व भुवने कृतार्थमात्मानम् ॥१५॥ एकस्वरं च पूत्कारपूर्वकं भणति सर्वलोकोऽपि । पुरुषरत्नेनानेन रत्नाधारा स्फुटं धरणी ॥१६॥ राजा च पञ्चवल्लभसाधनिकं भणति भणत मम वचनात् । सुभटामिममालानस्तम्भे यथा नयति गजमेतम्।९७) उत्तीर्ण च गजादेनमारोप्य वरतुरङ्गे । आनयत मम पार्थे ततः स गत्वा भणति कुमारम् ॥९८॥ अथ स कुमारो हस्तिनं स्तम्भेऽर्गलयित्वा झटित्युत्तीर्य । मुखगुटिकापरिवर्तितरूपस्ततोऽपक्रान्तः ॥१९॥ साधनिकस्तमदृष्ट्वा तत्रान्यत्र गवेषयित्वा सुचिरम् । विज्ञपयति यथावृत्तं नरपतये, स च चिन्तयति॥१००॥ किमेष कोऽप्यञ्जनसिद्धो विद्याहरो वोपकारम् । इति कृत्वापक्रान्तः, सुजनः सत्यापयति वचनमिदम् ।।१० १॥ सुजनस्य सुजनैरुपकृतं यावत् सागरनीरम् । प्रत्युपकारे नष्टमनसो गता लङ्घित्वा परतीरम् ॥१०२॥ कन्या पुनर्निजचित्ते सुदृढा जल्पति तात ! ते कुमाराः । हक्कार्यन्तां लघु वीणाशाला च सज्ज्यताम् ।। १०३॥ Page #24 -------------------------------------------------------------------------- ________________ भवरणपडायाकहा। २६३ या पणइ एवं किज्जउ, किज्जउ किमन्नमिह बच्छे ! | नवरं उचिओ तुह पाणदायगो सोच्चिय न अन्नो ॥ परमाखेयं कुणह ताय ! इह विसए । भवियन्वयावसाओ विहडंति घडंति कज्जाई || अह अन्नदि दूयामंतियपत्तेहिं रायपुत्तेहिं । वीणासालाइ गओ राया- अंतेउरसमेओ ॥ १०६ ॥ तो सव्वे निवकुमरा जहारिहं आसणेसु उवविद्वा । नियनियपरिवारज्या, मिलिओ अन्नोवि तत्थ जणो ॥ वंतरं करे सो कुमरो तत्थ रंगभूमीए । वार्यतो वरमुरयं कंठनिहित्तण हारेण ॥ १०८ ॥ जा चिता दिट्ठा आगच्छंती सहीयणसमेया । भवणवडाया दासीहिं परिगया बंधुरईए || १०९ || कथम् । सरयछणचंद अरविंदरुंदाणणा, कमलदलसरल सुसलूणवरलोयणा । अहरदलविजियअइस रसविबीफला, दसणकरनियरसंफुसियदिसिमुहमला ॥ ११० ॥ लडहल यण्णजलजलहिलहरीगमा, मयणकोंड अइकुडिलभूचंगिमा । भग्गसग्गंगणा अंगसोहग्गिया, तरुणजणजणियदुव्विसहमयणग्गिया ॥ १११ ॥ अह कुमरीए धाई सहागया अंजलि सिरे काउं । इय विन्नव कुमारे, महापसायं करेण ॥ ११२ ॥ Nature farter अणुहं कुणह रायपुत्तीए । वीणं वित्तृण इमं जहोववेसकमेणेव ॥११३॥ इय भणिऊण समय डाहालनरेसरस्स सा वीणं । नेउन्नणं कुमरीए सुत्तियं रयणचिचइयं ॥ ११४ ॥ अह वाइय खणमेगं एवं अन्नेवि नरवरकुमारा । नियसत्तीए तव्वायणम्मि पयडति विन्नाणं ॥ ११५ ॥ राजा प्रणत्येवं क्रियताम्, क्रियतां किमन्यदिह वत्से ! । नवरमुचितस्तव प्राणदायकः स एव नान्यः ॥ १०४ ॥ भवनपताका जल्पति मा खेदं कुरुत तात ! इह विषये । भवितव्यतावशाद् विघटन्ते वटते कार्याणि ॥ १०९ ॥ अथान्यदिने दूतामन्त्रितप्राप्त राजपुत्रैः । वीणाशालायां गतो राजाऽन्तःपुरसमेतः ॥ १०६ ॥ ततः सर्वे नृपकुमारा यथार्हमासनेषूपविष्टाः । निजनिजपरिवारयुताः, मिलितोऽन्योऽपि तत्र जनः ॥ १०७॥ रूपान्तरं कृत्वा स कुमारस्तत्र रङ्गभूमौ । वादयन् वरमुरजं कण्टनिहितेन हारेण || १०८॥ यावत्तष्ठति तावद् दृष्टाऽगच्छन्ती सखीजनसमेता । भवनपताका दासीभिः परिगता बन्धुरगत्या ॥ १०९ ॥ शारदक्षणचन्द्रारविन्दविपुलानना, कमलदलसरलसुसलावण्यवरलोचना । अधरदल विजिता तिसरसबिम्बीफला, दशनकरनिकर संमृष्ट दिग्मुखमला ॥ ११० ॥ रम्यलावण्यजलजलधिलहरीगमा, मदनकोदण्डातिकुटिलभ्रूचङ्गिमा । भग्नस्वर्गाङ्गनाऽङ्गसौभागिता, तरुणजनजनितदुर्विषहमदनाग्निका ॥ १११ ॥ अथ कुमार्या धात्री सभागताऽञ्जलिं शिरसि कृत्वा । इति विज्ञपयति कुमारान् महाप्रसादं कृत्वा ॥ ११२ ॥ वीणाया विनोदेनानुग्रहं कुरुत राजपुत्र्याः । वीणां गृहीत्वेमां यथोपवेशक्रमेणैव ॥ ११३॥ इतिं भणित्वा समर्पयति दाभालनरेश्वरस्य सा वीणाम् । नैपुण्येन कुमार्या सूत्रितां रत्नमण्डिताम् ॥ ११४॥ १. ग. पच्छन्नस्त्रधारी सो । Page #25 -------------------------------------------------------------------------- ________________ ક सुपासनाह चरिअम्मि धाई करे चडियं तत्तो वीणं पलोइउं भणइ । सो मद्दलियकुमारो अन्नोवि हु कोवि किं लहइ ॥ ११६ ॥ मिमं वाउं, तो कुमरी तस्स कंठदेसम्मि । पिच्छ तं नियहारं तो जाणइ एस सो सुहओ ।। ११७ ॥ केणावि पओगेणं रूवं परिवत्तिऊण साहणियं । भोलविडं तम्मि दिणे जहा गओ संपयपि तहा ॥ ११८ ॥ मन्ने समागओ इह, हारं जं तस्स भुवणवीरस्स । घित्तुं सकइ सकोविनेय, तो सोच्चिय इमोति ॥ ११९ ॥ एवं च वियकतीए तीए धाईए अप्पियं वीणं । वायंतो सच्चविओ सो विम्हयरसवसा तत्तो ॥ १२० ॥ परिचित को एसो गाउ तुंबुरो समोइनो ? | अहवा हत्थिविणोए जं कोसल्लं मए तस्स ॥ १२१ ॥ दिहं, तेण मिज्जइ सच्चासु कलासु तस्स कोसलं । तो सो एसोत्ति विणिच्छियम्मि रोमंचकंचुइया । जा चि ता अमहुरिमाए वीणाझुणिस्स कुमरीए । हयहिययाए निदा समागया तक्खणम्मि दढं ॥ अन्नोव तत्थ जो रायरायपुत्ताइओ जणो अस्थि । सोवि हु निद्दा मुद्दामुद्दियनयणो दढं जाओ || १२४ || अह कहवि पत्ते महया चेयाविऊण सो कुमरिं । वीणं वायतोच्चिय तीसेभिमुहं भणइ एवं || १२५|| एयाण निवकुमाराण भालफलएस अग्गहत्थेण । वणसारमीसचंदणरसेण गाहं लिहसु एवं ।। १२६ ।। तह चैव कए तीए भणइ पुणो कुंडलंपि एक्किकं । गिण्हसु कन्नेर्हितो कुणसु य पेच्छति जह न इमे ॥ अह तह कम वीणा संहरिया तेण, तेवि पडिबुद्धा । पिच्छंति य अवरुप्परमिइ गाहं भालफलएसु || सिरिसुरसेणतणओ देसदिदिच्छाए निम्गओ एसो । कित्तिजलहीकुमारो वायर वीणं विणोएण || १२९| अथ वादयित्वा क्षणमेकमेवमन्येऽपि नरवरकुमाराः । निजशक्त्या तद्वादने प्रकटयन्ति विज्ञानम् ॥ ११५॥ भायाः करे चटितां ततो वीणां प्रलोक्य भणति । स मार्दलिककुमारोऽन्योऽपि खलु कोऽपि किं लभते || वीणामिमां वादयितुम्, ततः कुमारी तस्य कण्ठदेशे । पश्यति तं निजहारं ततो जानात्येष स सुभगः ॥ केनापि प्रयोगेण रूपं परिवर्त्य साधनिकम् । वञ्चयित्वा तस्मिन् दिने यथा गतः सांप्रतमपि तथा ॥ ११८ ॥ मन्ये समागत इह, हारं यत्तस्य भुवनवीरस्य । ग्रहीतुं शक्नोति शक्रोऽपि नैव, ततः स एवायमिति ॥ एवं च वितर्कयन्त्यां तस्यां वात्र्याऽर्पितां वीणाम् । वादयन् दृष्टः स विस्मयरसवशात् ततः ॥ १२०॥ परिचिन्तयति क एष स्वर्गात् तुम्बुरुः समवतीर्णः ? | अथवा हस्तिविनोदे यत्कौशलं मया तस्य ॥१२१॥ दृष्टं तेनानुमीयते सर्वासु कलासु तस्य कौशलम् । ततः स एष इति विनिश्चिते रोमाञ्चकञ्चुकिता ॥ १२२ ॥ यावत्तिष्ठति तावदतिमधुरिम्णा वीणाध्वनेः कुमार्याः । हृतहृदयाया निद्रा समागता तत्क्षणे दृढम् ॥ १२३ ॥ अन्योऽपि तत्र यो राजराजपुत्रादिको जनोऽस्ति । सोऽपि खलु निद्रामुद्रामुद्रितनयनो दृढं जातः ॥ १२४॥ अथ कथमपि प्रयत्नेन महता चेतयित्वा स कुमारीम् । वणां वादयन्नेव तस्या अभिमुखं भणत्येवम् ॥ १२५ ॥ एतेषां नृपकुमाराणां भालफल केष्वग्रहस्तेन । घनसार मिश्रचन्दनरसेन गाथां लिखेवम् ॥ १२६॥ तथैव कृते तया भणति पुनः कुण्डलमप्येकैकम् । गृहाण कर्णेभ्यः कुरु च पश्यन्ति यथा नेमे ॥१२७॥ अथ तथा कृते वीणा संहृता तेन, तेऽपि प्रतिबुद्धाः । पश्यन्ति च परस्परमिति गाथां भालफलकेषु ॥ १२८ ॥ श्रीशूरसेनतनयो देशदिदृक्षया निर्गत एषः । कीर्त्तिजलधिकुमारो वादयति वीणां विनोदेन ॥१२९|| Page #26 -------------------------------------------------------------------------- ________________ भण्डायाका । भालफल जेसिं लिहिया गाहुल्लिया य ते सव्वे | संबंधेगं केणावि केवि से बंधुणो हुति ॥ १३० ॥ एकेककन्नकुंडलमह तंपि परोप्परं न पिच्छंति । तो ते विहियवयणा मंतंति इमं तओ सव्वे ॥ १३१ ॥ ias गुणेहिं इमो न उणो तणुणत्ति भावमाणेसु । पक्खिवर रायपुत्ती वरमालं कुमरकंठम्मि || १३२ || अह खुहियखीरजलनिहिसररुंदो तूरपूरंगुरुसदो। धवलवो उच्छलिओ बहूण कलयटिकंठाण || १३३|| तो तस्स बंधुणो ते भगति तं कत्थ सुंदरतं ते १ । तो सो पयडइ लडहं नियरूवं गुलियमवणेजं ॥ १३४ ॥ आलिंगंति सहरिसं बहुकुमरा कित्तिजलहिवरकुमरं । सोवि ताग जहारिहपडिवत्ति कुणइ सप्पणयं ॥ भय कुमार अध्प कुंडलरयणाई रायपुत्ताण । ईसि हसती सावि हु ताई ताणं समइ ॥ १३६ ॥ ते कुमरकुसल संगमसयंवदंतपयडणनिमित्तं । धावणयं तक्खणमेव कुमरजणयाण पेति ॥ १३७ ॥ रायावि सिद्धराओ उवलद्धपणमणिनिहाणोच्च । हरिसवसपुलइयंगो विवाहसामग्गियं कुणइ || १३८ || अह सोहम्मदिवसे परमपमोएण कुमरकुमरीण । पाणिगहणमहूसवमणोर हो पूरिओ रण्णा ॥ १३९ ॥ तो कित्तिजल हिकुमरो भवणपडायाए परिगओ पवरे । पंचप्पयारभोए अणुर्भुजइ जह सुरो सग्गे ॥ १४० ॥ अह रहवीरपुराओ पिणो सिरिसूरसेणरायस्स । बहुपरिवारो पत्तो रायदुवारी तर्हि वरुणो ॥ १४१ ॥ पडिहारइओ सो पसि सिरिकित्तिजलहि अत्थाणे । उचियपडिवत्तिपुव्वं कुमरं विन्नवइ सो एवं | १४२ । जह सूरसेणरन्नो रोगा अइदारुणा समुन्भूया । तो लहु आगंतूणं पिउमुहकमलं पलोएसु ॥ १४३ ॥ इय सोउं तं कुमरो सहप्पणा नेइ रायपासम्मि । कुमरा एसेण सो तं चिय विन्नवइ नरवणो ॥ १४४ ॥ भालफलकेषु येषां लिखिता गाथा च ते सर्वे । संबन्धेन केनापि केऽपि तस्य बन्धवो भवन्ति ॥ १३० ॥ एकैककर्णकुण्डलमथ तदपि परस्परं न पश्यन्ति । ततस्ते विस्मितवदना मन्त्रयन्तीदं ततः सर्वे ॥१३१॥ संवदति गुणैरयं न पुनस्तन्वेति भावयत्सु । प्रक्षिपति राजपुत्री वरमालां कुमारकण्ठे ॥ १३२ ॥ अथ क्षुब्धक्षीरजलानिधिस्वरविपुलस्तूरपूरगुरुशब्दः । धवलरव उच्छलितो वधूनां कलकण्ठीकण्ठानाम् ॥ १३३ ॥ ततस्तस्य बन्धवस्ते भणन्ति तत् क्व सुन्दरत्वं ते ? । ततः स प्रकटयति रम्यं निजरूपं गुटिकामपनीय ॥ १३४ ॥ आलिङ्गन्ति सहर्ष बहुकुमाराः कीर्त्तिजलधिवर कुमारम् । सोऽपि तेषां यथार्हप्रतिपत्तिं करोति सप्रणयम् ॥ भणति च कुमारीमर्पय कुण्डलरत्नानि राजपुत्रेभ्यः । ईषद् हसन्ती सापि खलु तानि तेभ्यः समर्पयति ॥ १३६ ॥ कुमारकुशल संगमस्वयंवरोदन्तप्रकटननिमित्तम् । धावनं तत्क्षणमेव कुमारजनकयोः प्रेषयन्ति ॥ १३७॥ राजापि सिद्धराज उपलब्धप्रनष्टमणिनिधान इव । हर्षवशपुलकिताङ्गो विवाहसामग्री करोति ॥ १३८ ॥ अथ शोभने दिवसे परमप्रमोदेन कुमारकुमार्योः । पाणिग्रहण महोत्सवमनोरथः पूरितो सज्ञा ॥ १३९ ॥ ततः कीर्त्तिजलधिकुमारो भवनपताकया परिगतः प्रवरान् । पञ्चप्रकारभोगाननुभुङ्गे यथा सुरः स्वर्गे ॥१४०॥ अथ स्थवीरपुरात पितुः श्रीशूरसेनराजस्य । बहुपरिवारः प्राप्तो राजद्वारी तत्र वरुणः ॥ १४१ ॥ प्रतिहारसूचितः स प्रविशति श्रीकीर्त्तिजलध्यास्थाने । उचितप्रतिपत्तिपूर्वं कुमारं विज्ञपयति स एवम् ॥ १४२॥ यथा शूरसेनराजस्य रोगा अतिदारुणाः समुद्भूताः । ततो लध्वागत्य पितृमुखकमलं प्रलोकस्व ॥ १४३ ॥ २६५ Page #27 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मि तो करिहरिरहपाइक्कचक्करयणाइयं बहुं दाउं। भवणाडायाए समं राया कुमरं विसज्जेइ ॥१४५।। उचियपडिवत्तिपुव्वं विसज्जिओ कुमरबंधुवग्गोवि । अखंडपयाणेहिं रहवीरपुरे गओ कुमरो ॥१४६॥ सिरिसूरसेणराया आरोवेऊण तम्मि रज्जभरं । विहिणा कालं काउं सक्कसमाणो सुरो जाओ ॥१४७॥ सिरिकित्तिजलहिराया राया इव सुयणमणचओराण । जिणमयमुच्छप्पंतो अणुपालइ रज्जमणबज्ज।१४८ ____ अह वेयड्ढनगाओ सुदाढविज्जाहरेण विझम्मि । गच्छंतेणं कज्जंतरेण गिम्हम्मि भवणुवरि ॥१४९। दिट्ठा भवणपडाया सुत्ता सिरिकित्तिजलहिनिवपासे । तदेहलुद्धचित्तेण अवहडा नरवरे सुत्ते ।। १५०॥ अह पच्चूसे राया सुत्तविउदो पलोयए जाय । ताव न पिच्छइ तं पाणवलहं पणइणिं पासे ॥१५१॥ आसन्नपरियणाओ सव्वत्थ गवेसियावि सा तत्थ । नो उक्लद्धा तत्तो चितइ एय महच्छरियं ॥१५२॥ जामिल्लमहल्लयसंकुलम्मि मणुयाण ताव न पवेसो । वासभवणम्मि, नवरं सुरखयराणं इमं कम्मं ॥१५३। ता किं इह कायव्वं अहवा कायव्वमित्थ न हु अस्थि । दिव्वेग जेण घडिऊण विहडिया तस्स इय चिंता । यत उक्तम् अपत्थियई इंति जह दुक्खई, सहसा परिणमंति तह सुक्खई । पुज्वज्जियइं धरिवि को सक्कइ, सप्पुरिसहं चित्तुवि न चमकइ ॥१५॥ एवं समाहियमणो दूमिज्जंतोवि तीए विरहेण । उवविठ्ठो अत्थाणे संठवि परियणं तीए ॥१५६॥ इति श्रुत्वा तं कुमारः सहात्मना नयति राजपार्थे । कुमारादेशेन स तदेव विज्ञपयति नरपतये ॥१४४॥ ततः करिहरिरथपदातिचक्ररत्नादिकं बहु दत्त्वा । भवनपताकया समं राजा कुमारं विसृजति ॥१४॥ उचितप्रतिपत्तिपूर्व विसृष्टः कुमारबन्धुवर्गोऽपि । अखण्डप्रयाणे रथवीरपुरे गतः कुमारः ॥१४॥ श्रीशूरसेनराज आरोप्य तस्मिन् राज्यभरम् । विधिना कालं कृत्वा शक्रसमानः सुरो जातः ॥१४७॥ श्रीकीर्तिजलधिराजो राजेव सुजनमनश्चकोराणाम् । जिनमतमुत्सर्पयन्ननुपालयति राज्यमनवद्यम् ॥१४८॥ ____ अथ वैताढ्यनगात् सुदंष्ट्रविद्याधरेण विन्ध्ये । गच्छता कार्यान्तरेण ग्रीष्मे भवनस्योपरि ॥१४९॥ दृष्टा भवनपताका सुप्त। श्रीकीर्तिजलाधिनृपपार्थे । तदेहलुब्धचित्तेनापहृता नरवरे सुप्ते ॥१६०॥ अथ प्रत्यूषे राजा सुप्तविबुद्धः प्रलोकते यावत् । तावत् न पश्यति तां प्राणवल्लभां प्रणयिनी पार्थे ।।१५१॥ आसन्नपरिजनात् सर्वत्र गवेषितापि सा तत्र । नो उपलब्धा ततश्चिन्तयत्येतद् महाश्चर्यम् ॥१५२॥ यामिकनिवहसंकुले मनुजानां तावन्न प्रवेशः । वासभवने, नवरं सुरखचरयोरिदं कर्म ॥१५३॥ तस्मात्किमिह कर्तव्यमथवा कर्तव्यमत्र न खल्वस्ति । देवेन येन घटित्वा विघटिता तस्येयं चिन्ता ॥१५४॥ अप्रार्थितान्यायन्ति यथा दुःखानि, सहसा परिणमन्ति तथा सौख्यानि । पूर्वार्जितानि धर्तुं कः शक्नोति, सत्पुरुषाणां चित्तमपि न चमत्करोति ॥१५॥ एवं समाहितमना दूयमानोऽपि तस्या विरहेण । उपविष्ट आस्थाने संस्थाप्य परिजनं तस्याः ॥१५६॥ १ क. भज्म गेहम्मि नख. मज्म गिहम्मि न°। २ क. ग. विन्न वि । Page #28 -------------------------------------------------------------------------- ________________ भवणपडायाकहा। २९७ आगंतूणं अह वायसेण पढमम्मि दिवसजामम्मि । वायव्याए दिसाए फलिए सहकाररुक्खम्मि ॥१५७॥ लवियं मंजुलकलयंठिकंटमहुरेण सरविसेसेण । तं सोउं सउणविऊ नरनाहं विन्नवेइ इमं ॥१५८॥ देवीसमागमेणं वद्धावइ देव ! वायसो एस । सउणगंथे भणियं जेण इमं नाह ! निसुणेसु ॥१५९।। सिद्धिभयंचरवत्ताभोयणवुट्टित्थिन?थीलाभे । कहइ लवंतो काओ पुव्वाइसु पढमजामम्मि ॥१६०॥ वेसागमथीलाभं बुट्ठी वत्ता अरीण नासं च । थीलाभमच्छभक्खणअग्गी पूव्वाइ बियजामे ॥१६१।। भयकलहबुटिकारीअरिनिद्धगुरूण आगमो वत्ता । पुब्बाइ तइयपहरे वंभम्मि य कज्जसंसिद्धी ॥१६२॥ भयसुयवत्ताअतिही डमरं थीवंछनिवगुरूपूया । बंभे लेहागमणं पुल्याइसु तुरियपहर म्मि ॥१६३॥ गोहत्थीण पिटे काओ जइ लवइ देव ! थीलाभं । कूवतडे पियदसण नईतडे निवभयं कहइ ॥१६४॥ एवं साउणिएणं सउणसरूवे कहिज्जमाणम्मि । सहसा पारसियसुओ समागओ रायपयमूले ॥१६५॥ नमिउं भगइ नरेसर ! तुह पयपउमाण विनवणहेउं । भवणपडायादेवीसयासओ अहमिहं पत्तो ॥१६६॥ तन्नामसवणतंजायहरिसपुलएण राइणा भणियं । भो कीर ! खीरसकरदक्खाभक्खं करहि ताव ।।१६७।। तो झत्ति तं तहेव य कराविय पुच्छिओ पुणो कीरो । हे कहसु कत्थ दिवा मह इंटा केन चानीया ? ।। तो सो कहेइ निसुणसु नरवर ! देवीए मूलओ सुद्धि । सुरविज्जाहरकीलाझो विझो गिरी अस्थि ॥१६९॥ जो भयिरतियप्तविलयावलयावलिरणिरनेउररवेहिं । हकारइब्व वरतरुणतरुणिजुयलाई कीलत्थं ॥१७०।। आगत्याथ वायसेन प्रथमे दिवसयामे । वायव्यां दिशि फलिते सहकारवृक्षे ॥१५७॥ लपितं मन्जुलकलकण्ठीकण्ठमधुरेण स्वरविशेषेण । तत् श्रुत्वा शकुनविद् नरनाथं विज्ञपयतीदम् ॥१५॥ देवीसमागमेन वर्धयति देव ! वायस एषः । शकुनयन्थे भणितं येनेदं नाथ ! शृणु ॥१५९॥ सिद्धिभयचरवार्ताभोजनवृष्टिस्त्रीनष्टस्त्रीलाभान् । कथयति लपन काकः पूर्वादिषु प्रथमयामे ॥१६॥ वेश्यागमस्त्रीलाभौ वृष्टिं वार्तामरीणां नाशं च । स्त्रीलाभमत्स्यभक्षणाग्नीन् पूर्वादौ द्वितीययामे ||१६१॥ भवकलहवृष्टिकार्यरिस्निग्धगुरूणामागमं वार्ताम् । पूर्वादौ तृतीयप्रहरे ब्रह्मणि च कार्यसंसिद्धिम् ॥१६२॥ भयसुतवार्ताऽतिथीन् डमरं स्त्रीवाञ्छानृपगुरुपूजाः । ब्रह्मणि लेखागमनं पूर्वादिषु तुर्यप्रहरे ॥१६॥ गोहस्तिनोः पृष्ठे काको यदि लपति देव ! स्त्रीलाभम् । कूपतटे प्रियदर्शनं नदीतटे नृपभयं कथयाति ॥१६४॥ एवं शाकुनिकेन शकुनस्वरूपे कथ्यमाने । सहसा पारसीकशुकः समागतो राजपादमूले ॥१६५॥ नत्वा भणति नरेश्वर ! तव पादपद्मयोविज्ञपनहेतोः । भवनपताकादेवीसकाशतोऽहमिह प्राप्तः ॥१६६॥ तन्नामश्रवणसंजातहर्षपुलकेन राज्ञा भणितम् । भोः कीर ! क्षीरशर्कराद्राक्षाभक्षणं कुरु तावत् ॥१६७॥ ततो झटिति तत्तथैव च कारयित्वा पृष्टः पुनः कीरः । हे कथय क्व दृष्टा ममेष्टा केन चानीता ? ॥१६९।। ततः स कथयति शृणु नरवर ! देव्या मूलतः शुद्धिम् । सुरविद्याधरक्रीडाऽवन्ध्यो विन्ध्यो गिरिरस्ति ॥१६८॥ यो भ्रभितृत्रिदशवनितावलयावलिरणितृनूपुररवैः । हक्कारयतीव वरतरुणतरुणीयुगलानि क्रीडार्थम् ॥१७०॥ १ क. सिद्धि भयं च व।२ ख. भइनि। ३ क. स्व. नइभ । Page #29 -------------------------------------------------------------------------- ________________ २६८ सुपासनाह - चरिअम्मि तमि म सा देवी दक्खाघणमंडवरस मज्झम्मि । दिट्ठा निदामुद्दाददमुद्दियनयणपुडजुयला ॥ १७१ ॥ हरिहसिजा गया, एगो विज्जाहरो य तीए पुरो । जंपतोणेगाई वयणाई सिणेहसाराई ॥ १७२ ॥ तद्यथा ; पसीय पसयच्छ! छंटसु नियदिट्टिच्छोह अमवधाराहि । मयणग्गिसंपत्तिं हयहियये मज्झ करभोरु ! | बुझ पिए! दइए, एवं सुणिउं झडत्ति पडिबुद्धा । तुम्हपडिरूवधारि पासइ विज्जाहरसुदाढं || १७४|| तो कसिणीकवणा बाहुल्लियलोयणा मए भणिया । किं तुममेयावत्थं पत्ता नियपिययमं दद्धुं ? || १७५ | ततो देवी जंपर न होइ मह पिययमो इमो कीर ! । कित्तिमसिणेहमेसो पयासए जमिय जंपतो ॥१७६। पासाओवि न दीसइ न चैव मह परियणोवि पासम्मि । तो निच्छएण इमिणा अवहरि अहमिहाणीया । महइ मह सीलर्स एसो वडुंतरम्मिता भुलो । जइ सीलंपि न होजा नारीणं तो वरं मरणं ।। १७८ ॥ मग पवेसो वरं वणे हरिगुहाए संवासो । मा सीलस्स भंसो हविज्ज सुकुलप्पसूयाणं ॥ १७९ ॥ सीलं परमनिहाणं सीलं महिलाण भूसणमणज्यं । तह सुगइहेऊ सीलं सिवसुहतरुनिरुवहयवीयं ॥ १८० ॥ ता विजयसारभूयं सीलं पाणचएवि न चस्सं । को वा जीवंतीए मह सक्कइ खंडिडं सीलं ? ॥ १८१ ॥ एवं मह कहिऊणं मोणेणं जाव संठिया देवी । विज्जाहररायसुओ तो सो भणिओ मए एवं ।। १८२ ॥ रसणं असिउं दसणेहिं मरइ सीलस्स खंडणे एसा । तह य न वंछियसिद्धी इहलोए तुम्ह पिच्छामि ॥ परलोए पुण सीलस्स खंडणे कयमणस्स जं पावे । नरयाइसु दुक्खपरंपराए तं कारणं परमं ॥ १८४ ॥ तस्मिन् मया सा देवी द्राक्षाघनमण्डपस्य मध्ये । दृष्टा निद्रामुद्रादृढमुद्रितनयनपुटयुगला ॥१७१॥ महार्हशय्यायां गता, एको विद्याधरश्च तस्याः पुरः | जल्पन्ननेकानि वचनानि स्नेहसाराणि ॥ १७२ ॥ प्रसीद मृगाक्षि ! उक्ष निजदृष्टिक्षेप | मृतधाराभिः । मदनाग्निसंप्रदीप्तं हृतहृदयं मम करभोरु ! ॥ १७३॥ प्रतिबुध्यस्व प्रिये ! दयिते ! एतत् श्रुत्वा झटिति प्रतिबुद्धा । युष्मत्प्रतिरूपधारिणं पश्यति विद्याधरसुदंष्ट्रम् ॥ ततः कृष्णीकृतवदना बाष्पवल्लोचना मया भणिता । किं त्वमेतदवस्थां प्राप्ता निजप्रियतमं दृष्ट्वा ॥ १७५ ॥ ततो देवी जल्पति न भवति मम प्रियतमोऽयं कीर ! | कृत्रिमस्नेहमेष प्रकाशयति यदिति जल्पन् ॥ १७६ ॥ प्रासादोऽपि न दृश्यते नैव मम परिजनोऽपि पार्श्वे । ततो निश्चयेनानेनापहत्या हमिहानीता ॥ १७७॥ काङ्क्षति मम शीलभ्रंशमेष महान्तरे तावद् भ्रष्टः । यदि शीलमपि न भवेद् नारीणां ततो वरं मरणम् ॥ १७८ वरमग्नौ प्रवेशो वरं वने हारगुहायां संवासः । मा शीलस्य भ्रंशो भवतात् सुकुलप्रसूतानाम् ॥ १७९ ॥ शीलं परमनिधानं शीलं महिलानां भूषणमनर्धम् । तथा सुगतिहेतुः शीलं शिवसुखतरुनिरुपहतबीजम् ॥१८० तस्मात्त्रिजगत्सारभूतं शीलं प्राणत्यागेऽपि न त्यक्ष्यामि । को वा जीवन्त्या मम शक्नोति खण्डयितुं शीलम् ? | एवं मां कथयित्वा मौनेन यावत् संस्थिता देवी । विद्याहरराजसुतस्ततः स भणितो मयैवम् ॥१८२॥ रसनामशिला दशनैम्रियते शीलस्य खण्डन एषा । तथा च न वाञ्छितार्थसिद्धिरिलोके युष्माकं पश्यामि । परलोके पुनः शीलस्य खण्डने कृतमनसो यत्पापम् । नरकादिषु दुःखपरम्परायास्तत् कारणं परमम् ॥ १८४॥ Page #30 -------------------------------------------------------------------------- ________________ भवणपडायाकहा। जं पुण मरणस्स महासईए एईइ कारणं तुम्हे । संजायह, एयस्स उ पावस्स अईवघोरस्स ॥१८५॥ पावाणुबंधिणो बहुपुग्गलपरियडकोडिकोडीहिं । नित्थारो जइ भवियव्वयाए वसओ कहवि होही॥१८६॥ ता तुह विज्जाहररायवंसपभवस्स पवरजाइस्स । विज्जासयनिलयस्सवि होइ अविज्जा इमं चोजं ॥१८७॥ ता तिरियस्सवि वयणेण मज्झ मुच्चउ असग्गहो एसो । खंडसरावठियपि हु पीयं अमय रुयं हणइ ॥१८८॥ तो मं पुच्छइ विम्हियहियओ विजाहरो इमं कीर! । कह तुह इय दक्खत्तं एवंविहवयणविन्नासे ?॥१८९॥ रोरो जह रयणवई जायइ रयणायरं निसेवंतो । तह सुयनिहिमणिसेवाए मज्झ इय वयणविन्नाणं ॥१९०॥ तो जोडियकरकमलो निवडिय चलणेसु भणइ मं खयरो। धम्मगुरू मह तुम्हे एसावि हु सीलरयणनिही॥ मह भइणी, ता एयं णेमि अहं तम्मि चेव नयरम्मि । सह तुमए तत्थ गओ ठामि अहं नगरवाहिम्मि ॥ तुममेयं नरवइणो साहसु जाएसु मज्झ अभयं च । तं च तहच्चिय जाय, संपइ देवो पमाणंति ॥१९३॥ तो राया कीरवरं तं आरोविय नियम्मि उच्छंगे । नियकंठाओ रयणावलिं च खिविऊण तक्कंठे॥१९४॥ उलुतो भणइ सुयं सहलीकुण लोयणाई, दंसे । तं नररयणं, तारिसइत्थीरयणे वसगयम्मि ॥१९५॥ जस्सासत्तमणस्सवि तुह पन्नवणेण एरिसा बुद्धी । जाया, तह अभयं चिय दिन्नं मे सव्वहा तस्स ॥१९६॥ अह पाणिठावियसुओ राया तहंसिएण मग्गेण । अणुगमंतो बहुपरियणेण ठाण तमणुपत्तो ॥१९७॥ तो ताईवि नरनाहं इंतं दद्रूण दूरओ चेव । संमुहमुर्विति, उचियं पडिवत्तिं तो करेऊण ॥१९८॥ नयरम्मि पयट्टमहूसवम्मि पत्तो निवो समं तेण । खयरं कीरं च तहिं सम्माणे विसज्जेइ ॥१९९।। यत् पुनर्मरणस्य महासत्या एतस्याः कारणं यूयम् । संजायध्वे, एतस्य तु पापस्यातीवघोरस्य ॥१८॥ पापानुबन्धिनो बहुपुद्गलपरावर्तकोटिकोटिभिः । निस्तारो यदि भवितव्यताया वशतः कथमपि भविष्यति ॥१८६॥ तस्मात्तव विद्याधरराजवंशप्रभवस्य प्रवरजातेः । विद्याशतनिलयस्यापि भवत्यविद्येदमाश्चर्यम् ॥१८७॥ तस्मात्तिरश्चोऽपि वचनेन मम मुच्यतामसहह एषः । खण्डशरावस्थितमपि खल पीतममतं रुजं हन्ति ॥१८॥ ततो मां पृच्छति विस्मितहृदयो विद्याधर इदं कीर! । कथं तवेति दक्षत्वमेवंविधवचनविन्यासे ? ॥१८९॥ रो यथा रत्नपतिर्जायते रत्नाकरं निषेवमाणः । तथा श्रुतनिधिमुनिसेवया ममेति वचनविज्ञानम् ।।१९०॥ ततो योजितकरकमलो निपत्य चरणयोर्भणति मां खचरः । धर्मगुरवो मम यूयमेषापि खलु शीलरत्ननिधिः ।। मम भगिनी, तस्मादेतां नयाम्यहं तस्मिन्नेव नगरे । सह युष्माभिस्तत्र गतस्तिष्ठाम्यहं नगर बहिः ॥१९२॥ यूयमेतद् नरपतये कथय याचस्व ममाभयं च । तच्च तथैव जातं, संप्रति देवः प्रमाणमिति ॥१९३॥ ततो राजा कीरवरं तमारोप्य निज उत्सङ्गे । निजकण्ठाद् रत्नावलिं च क्षिप्त्वा तत्कण्ठे ॥१९४॥ उत्तिष्ठन् भणति शुक सफलीकुरु लोचने, दर्शयित्वा । तन्नररत्नं, तादृशस्त्रीरत्ने वशगते ॥१९॥ यस्यासक्तमनसोऽपि तव प्रज्ञापनेनेदृशी बुद्धिः । जाता, तथाऽभयमेव दत्तं मया सर्वथा तस्यं ॥१९६॥ अथ पाणिस्थापितशुको राजा तद्दर्शितेन मार्गेण । अनुगम्यमानो बहुपरिजनेन स्थानं तदनुप्राप्तः ॥१९७॥ ततस्तावपि नरनाथमायान्तं दृष्ट्वा दूरत एव । संमुखमुपेतः, उचितां प्रतिपत्तिं ततः कृत्वा ॥१९८॥ Page #31 -------------------------------------------------------------------------- ________________ ३०० सुपासनाह चरिअम्मिपाउभूओ गब्भो देवीए तम्मि चैव समयम्मि । तो भणइ जणो गब्भो निवसंभोयाउ जइ हुँतो ॥२००। ता पुव्वं एयाए अन्नाए अहव रायदेवीए । किं नो पाउब्भूओ एत्तियवरिसेहिं, तं नूणं ॥२०१॥ तत्थ गया परिभुत्ता एसा विज्जाहरेण पच्छा ओ । गुरुजणभणिएण इमं छउमं रइऊण आणीया ॥२०२। लोयवयणिज्जमेयं राया आयन्निऊण चिंतेइ । सच्चो एस पवाओ लोओ अलिओ य बलिओ य ॥२०३। लोएण घडियजुत्ती विसए एयम्मि मज्झवि मणम्मि । उप्पायइ सब्भावं, संभाविज्जइ न पुण एयं ॥२०४। अहवा सव्वमसच्चं होइ कम्मोदयाउ एईए । तहवि हु इय जणवाओ न सुंदरो कुलप्पसूयाण ॥२०५॥ तापेसिजउ एसा जणयगिहे विरइउं इमं छउमं । जह जणओ अपडुतणू तेणवि मह पेसिओ लेहो॥२०६। जं लेहदसणाओ भवणपडाया झडत्ति मह पासे । पेसइयव्वा तुमए इय कहिउं तीइ तो रन्ना ॥२०७॥ आणत्तो सेणाणी एयं सोत्तण जणयगेहम्मि । तं आगच्छम सिग्धं इमीए जणयस्स परिकहि ॥२०८॥ जह भणियमिमं रन्ना कारणवसउ इमाए इह पसवो । उचिउत्ति पेसिओ हं एवं वित्तण इह झत्ति ॥२०९। तेणवि तहेच विहिय, सावि गया तत्थ पासिउं जणयं । नीरोग परिचिंतइ मज्झ विलीयं नरवइस्स ॥२१०।। परिवसइ किंपि चित्ते, छउमं काऊण तेण तेणेह । पेसविया पिउगेहे, तमहं थेवंपि न सरेमि ॥२११ विजाहरअवहरणे किंचिवि लोयाउ पुण अलीयपि । निसुणेऊण विलीयं अनिवेएऊण मे पुरओ॥२१२ मन्ने परिचत्ता हं, तं मह कम्माण विलसियमसेसं । इय अपरिक्वियकारी कह नहा अजउत्तोवि ?॥२१३ नगरे प्रवृत्तमहोत्सवे प्राप्तो नृपः समं तेन । खचरं कीरं च तत्र सम्मान्य विसृजति ॥१९९॥ प्रादुर्भूतो गर्भो देव्यास्तस्मिन्नेव समये । ततो भणति जनो गो नृपसंभागाद् यद्यभविष्यत् ॥२०॥ तदा पूर्वमेतस्या अन्यस्या अथवा राजदेव्याः । किं नो प्रादुर्भूत एतावद्वर्षेः, तन्नूनम् ॥२०१॥ तत्र गता परिमुक्तैषा विद्याधरण पश्चात्तु । गुरुजनभाणतेनेदं छद्म रचयित्वाऽऽनीता ॥२०२॥ लोकवचनीयमेतद् राजाऽऽकर्ण्य चिन्तयति । सत्य एष प्रवादो लोकोऽलीकश्च पनिश्च ॥२०३।। लोकेन घटितयुक्तिर्विषय एतस्मिन्ममापि मनसि । उत्पादयति सद्भावं, संभाव्यते न पुनरेतत् ॥२०४॥ अथवा सर्वमसत्यं भवति कर्मोदयादेतस्याः । तथापि खल्विति जनवादो न सुन्दरः कुलप्रसूतानाम् ॥२०५। तस्मात् प्रेष्यतामेषा जनकगृहे विरचय्येदं छद्म । यथा जनकोऽपटुतनुस्तेनापि मम प्रेषितो लेखः ॥२०६।। यल्लेखदर्शनाद् भवनपताका झटिति मम पार्थे । प्रेषयितव्या युष्माभिरिति कथयित्वा तस्यै ततो राज्ञा ॥२०७४ आज्ञप्तः सेनानीरतां मुक्त्वा जनकगेहे । त्वमागच्छ शीघ्रमस्या जनकस्य परिकथ्य ॥२०८॥ यथा भणितमिदं राज्ञा कारणवशतोऽस्या इह प्रसवः । उचित इति प्रेषितोऽहमेनां गृहीत्वेह झटिति ॥२०९॥ तेनापि तथैव विहितं, सापि गता तत्र दृष्टा जनकम् । नीरोगं परिचिन्तयति मम व्यलकिं नरपतेः ॥२१०॥ परिवसति किमपिं चित्ते, छद्म कृत्वा तेन तेनेह । प्रेषिता पितृगेहे, तदहं स्तोकमपि न स्मरामि ॥२११॥ विद्याधरापहरणे किञ्चिदपि लोकात् पुनरलीकमपि । श्रुत्वा व्यलीकमनिवेद्य मे पुरतः ॥२१२॥ मन्ये परित्यक्ताऽहम, तन्मम कर्मणां विलसितमशेषम् । इत्यपरीक्षितकारी कथमन्यथाऽऽर्यपुत्रोऽपि ? ॥२१३ Page #32 -------------------------------------------------------------------------- ________________ भवणपडायाकहा । ३०१ पासाउ जाइ संदेसरहिं एइत्ति होइ न हु एयं । इय बुद्धीए तीए सेणाणी न भणिओ किंपि ॥२१४॥ 'तम्मि गए सा देवी संवरण काउं नियमणम्मि तओ। झूरइ एवं हा दिव्व! ववसियं कह तए एवं ?॥ पइणा सह कुण विरहं विहवं अवणेहि मरणमुवणेहि । जं पुण पयडसि सीले मज्झ कलंक तमच्छरियं ।। चारेहितो विनायसव्वतव्वइयरो नरवरोवि । चिंतेइ सिद्धराओ धिरत्थु संसारवासस्स ॥२१७॥ जं कित्तिजलहिराया विवेयनयमंदिरं कयनगुरू । सुणिउं नियसवणेहिं विजाहरकीरवुत्तंतं ॥२१८॥ निव्बूढसइत्तसिरोमणीए वच्छाए ववसए एवं । परवसणसवपागयदुज्जणदुव्बयणमित्तेण ॥२१९॥ उच्छंगे ठविऊणं भवणपडायपि भणइ एगते । बाहजलाविलनयणो वच्छे ! मा खेयमुव्वहसु ॥२२०॥ यतः " न्यङ्नीतोऽपि कराघातैरुत्पतत्येव कन्दुकः । प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥" इत्तो य कित्तिजलही राया रहवीरनयरसंपत्तं । चउदसपुव्विं वंदिवि परियणपुरजणसमाउत्तो ॥२२॥ उचियट्टाणुवविठ्ठो पराए भत्तीए धम्मसवणत्थं । बहुजणउवयारत्थं तप्पुरओ कहइ सुयनाणी ॥२२२॥ कोहाइदृसियमणो जं जंपइ तप्फलं फुडं नरया । सहसा पयंपियपि हु देइ अलीयं दुहाई जओ ॥२२३॥ परिहासेण सवत्ती भवणपडायाए अन्नजम्मम्मि। भणिया य 'हट्टगावी' तप्परिणामो इमो जाओ॥२२४॥ भणइ नरिंदो मुणिवर ! वुत्तमिणं सवित्थरं कहह । तो जपइ मुणिनाहो, आसि पुरं विजयखेडंति ॥ वत्थासि पउमसिट्ठी निरपच्चा तस्स पणइणी पउमा । अइवल्लहा य सा तस्स, तीए तोऽणिच्छमाणोवि॥ परिणाविओ स महिलं अन्न, धूयंव मन्नए तं सा । अह अन्नया पयट्टे कहापबंधम्मि पउमाए ॥२२७॥ प्रसाद यान्ति संदेशकैरेत इति भवति न खल्वेतत् । इति बुद्धया तया सेनानीन भणितः किमपि ॥२१४॥ तस्मिन् गते सा देवी संवरणं कृत्वा निजमनसि ततः । खिद्यत एवं हा दैव ! व्यवसितं कथं त्वयवम् ? ॥२१५॥ पत्या सह कुरु विरहं विभवमपनय मरणमुपनय । यत्पुनः प्रकटयास शीले मम कलङ्कं तदाश्चर्यम् ॥२१६॥ चारेभ्यो विज्ञातसर्वतद्वयतिकरो नरवरोऽपि । चिन्तयति सिद्धराजो धिगस्तु संसारवासम् ॥२१७॥ यत् कीर्तिजलधिराजो विवेकनयमन्दिरं कृतज्ञगुरुः । श्रुत्वा निजश्रवणाभ्यां विद्याधरकीरवृत्तान्तम् ॥२१८॥ नियूंढसतीत्वशिरोमणौ वत्सायां व्यवस्यत्येवम् । परव्यसनोत्सवप्राकृतदुर्जनदुर्वचनमात्रेण ॥२१९॥ उत्सङ्ग स्थापयित्वा भवनपताकामपि भणत्येकान्ते । बाष्पजलाविलनयनो वत्से ! मा खेदमुबह ॥२२०॥ इतश्च कीर्तिजलधी राजा रथवीरनगरसंप्राप्तम् । चतुर्दशपूर्विणं वन्दित्वा परिजनपुरजनसमायुक्तः ॥२२१।। उचितस्थानोपविष्टः परया भक्त्या धर्मश्रवणार्थम् । बहुजनोपकारार्थ तत्पुरतः कथयति श्रुतज्ञानी ॥२२२॥ क्रोधादिदूषितमना यजल्पति तत्फलं स्फुटं नरकाः । सहसा प्रजल्पितमपि खलु ददात्यलीकं दुःखानि यतः परिहासेन सपत्नी भवनपताकयाऽन्यजन्मनि । भणिता च 'हट्टगवी' तत्परिणामोऽयं जातः ॥२२४॥ भणति नरेन्द्रो मुनिवर ! वृत्तान्तमिदं सविस्तरं कथय । ततो जल्पति मुनिनाथः, आसीत्पुरं विजयखेटमिति ॥ तत्रासीत्पद्मश्रेष्ठी निरपत्या तस्य प्रणयिणी पद्मा । अतिवल्लभा च सा तस्य, तया ततोऽनिच्छन्नपि ॥२२६॥ Page #33 -------------------------------------------------------------------------- ________________ ३०२ सुपासनाह-चरिअम्मि-- हट्टगावित्ति सहसा भणिया एसा, इमं च पउमेण । निसुयं तहेव तं परिणयं च तो वासभवणम्मिा२२८९ दिनो न से पवेसो तो सा गंतूण कहइ पउमाए । सावि हु पुच्छइ पउमं तुम्हवरद्धं किमेयाए ? ।२२९ सो भणइ हट्टगाई भणिया एसा तए, तो पउमा । 'खिड्डेण मए भणियं एय' इच्चाइ भणिऊण॥२३०॥ पत्तिजावइ पउमं, तो सो पुव्वंव वट्टई तीए । पउमा य देसविरया किंतु अणाभोगओ एवं ॥२३१॥ नो परिचिंतइ एसा बीयम्मि वयम्मि मज्झ अइयारो । सहसा अब्भक्खाण, आजम्मं पालिउं सम्मं ।२३२। सेसं तु देसविरई, अंतिमसमयम्मि इममईयारे । अप्पडिक्कमिऊण मया पत्ता सोहम्मकप्पम्मि ॥२३३॥ तत्तो य चुया जाया कमेण तुह भारिया इमा इन्हि । तन्ययणफलं पत्ता वयणिज्जमिमं सुसीलावि ॥ तं सोउ पुरलोओ भणइ मुणिंदं बहु विसरतो । देवीए वयणिज्जं एयं सुविसुद्धसीलाए ॥२३५।। आरोवियमम्हेहिं, ता पहु ! एयस्स पावकम्मस्स । जह मुच्चामो अम्हे करुणं. काउं तहा कुणह ॥२३६।' पावावगमोवाए कहियम्मि सवित्थरे मुणिंदेण । केहिपि सव्वविरई गहिया देसेण अन्नहिं ॥२३७॥ सम्मत्तमित्तमन्नेहि, नरवरो पुण नमित्तु मुणिनाहं । विनवइ पुणो एवं जह मइ करुणं करेऊण ॥२३८॥ ठायव्वमित्थ कइवयदिणाणि कजं जमित्थ तं पहुणो । जाणंति पुण सयं चिय इय भणिउं उहिओ तत्तो।। नियरज्जकज्जसिक्खं दाउममच्चस्स पवरसुहडेहि । सह वरतुरयारूढहि जाइ कंचणपुरि नयरिं ॥२४०॥ संपन्नपुत्तरयणं भवणपडायं तओ खमावेइ । लोयवयणेण एयं कयं मए मंदनेहेण ॥२४॥ परिणायितः स महिलामन्याम, दुहितरमिव मन्यते तां सा । अथान्यदा प्रवृत्ते कथाप्रबन्धे पद्मया ॥२२७॥ हट्टगवीति सहसा भणितैषा, इदं च पझेन । श्रुतं तथैव तत् परिणतं च ततो वासभवने ॥२२८॥ दत्तो न तस्याः प्रवेशस्ततः सा गत्वा कथयति पद्माम् । सापि खलु पृच्छति पद्मं तवापराद्धं किमतया ? ॥ स भणति हट्टगवी भणितैषा त्वया, ततः पद्मा । 'क्रीडया मया भणितमेतत्' इत्यादि भणित्वा ॥२३०॥ प्रत्याययति पञ, ततः स पूर्वमिव वर्तते तस्याम् । पद्मा च देशविरता किन्त्वनाभोगत एवम् ॥२३१॥ नो परिचिन्तयत्येषा द्वितीयत्रते ममातिचारः । सहसाऽभ्याख्यानं, आजन्म पालयित्वा सम्यक् ॥२३२॥ शेष तु देशविरतिम्, अन्तिमसमये इममतीचारम् । अप्रतिक्रम्य मृता प्राप्ता सौधर्मकल्पे ॥२३३॥ ततश्च च्युता जाता क्रमेण तव भार्येयमिदानीम् । तद्वचनफलं प्राप्ता वचनीयमिदं सुशीलापि ॥२३४॥ तत् श्रुत्वा पुरलोको भणति मुनीन्द्रं बहु खिद्यमानः । देव्या वचनीयमेतत् सुविशुद्धशीलायाः ॥२३॥ आरोपितमस्माभिः, तस्मात्प्रभो ! एतस्मात्पापकर्मणः । यथा मुच्यामहे वयं करुणां कृत्वा तथा कुरुत ॥२३६॥ पापापगमोपाये कथिते सविस्तरे मुनीन्द्रेण । कैरपि सर्वविरतिगृहीता देशेनाऽन्यैः ॥२३७॥ सम्यक्त्वमात्रमन्यैः, नरवरः पुनर्नत्वा मुनिनाथम् । विज्ञपयति पुनरेवं यथा माय करुणां कृत्वा ॥२३८॥ स्थातव्यमत्र कतिपयदिनानि कार्य यदत्र तत् प्रभवः । जानन्ति पुनः स्वयमेवेति भणित्वोत्थितस्ततः ॥२३९॥ निजराज्यकार्यशिक्षां दत्त्वाऽमात्यस्य प्रवरसुभटैः । सह वरतुरगारूढैयाति काञ्चनपुरी नगरीम् ॥२४०॥ संपन्नपुत्ररत्नां भवनपताकां ततः क्षमयति । लोकवचनेनैतत् कृतं मया मन्दस्नेहेन ॥२४१॥ Page #34 -------------------------------------------------------------------------- ________________ ३०३ भवर पडायाकहा। (जह नत्थि फलं वंजुलदुमस्स वडउंबरेसु वा पुष्पं । तह दइए ! तुह देहे न विज्जए दोसलेसोवि ॥ २४२ ॥ बाइ जंपिणं नियनयरे णेइ गुरुविभ्रूईए । पुत्तं रज्जे ठविडं गिव्हइ पव्वज्जमणवज्जं || २४३ || पायातिओ अहमवरिसम्म लेइ पव्वज्जं । अणवज्जं तं परिपालिऊण पत्ताई दोवि सिवं || २४४॥ ॥ इति द्वितीयत्रते प्रथमातिचारे भवनपताकाकथा समाप्ता ॥ यथा नास्ति फलं वञ्जुलद्रुमस्य वटोदुम्बरयोर्वा पुष्पम् । तथा दयिते ! तव देहे न विद्यते दोषलेशोऽपि ॥२४२॥ इत्यादि जल्पित्वा निजनगरे नयति गुरुविभूत्या । पुत्रं राज्ये स्थापयित्वा गृह्णाति प्रव्रज्यामनवद्याम् ॥२४३॥ भवनपताकापि ततोऽष्टमवर्षे लाति प्रव्रज्याम् | अनवद्यां तां परिपाल्य प्राप्तौ द्वावपि शिवम् ॥ २४४ ॥ Page #35 -------------------------------------------------------------------------- ________________ 'रायविरुद्धा इमे मंतंति रहम्मि' भणइ जो धिट्ठो । सो मइलियवीयवओ धरणुव्व सुदुक्खओ होई । तथाहि अस्थि इह भरवासे वासव अंगंव सु-र-यणकयग्धं । वीरउरं नाम पुरं राया रणवीरनामोति || २ || जलहिलहरिव्व भज्जा वररयणा अस्थि तस्स रयणवई । ताण सुआ गुणजलही मंतिस्स सुओ य धरणोि ताणं च परुपरओ पीई तह कहवि वढिया दूरं । नयणनिमेसेणवि जह अदंसणे दुक्खिया हुंति ॥ ४ अह अन्नया वसंते ते संपत्ता मणोरमुज्जाणे । अदोलयाधिरूढं पिच्छंति वरंगण एक्कं ||५|| महुमहसिरिव्व सव्वंगलग्ग अइचंगकुसुम आहरणं । रयणाहरणविहूसिय पडिचारियविंद परियरियं ॥६॥ तं दद्दूण कुमारो मारवहूरूवविभमं रेतो । सावि कुमरस्स रूवं दद्दूण ठिया मयणवया ॥७॥ निद्धनयणावलोयणमन्नोन्नं पिच्छिउं भणइ धरणो । जाणियतयभिप्याओ कुमार ! जह इत्थ चूयम्मि तह लव कोइला जह मैर्णपि उच्छहइ मह मणं गंतुं । नो पुरओ, तो ठामो इहेव गुरुच्यछायाए ||९| यह तत्थ दिया तरुणीजुयलं पिच्छंति उत्तराहुत्तं । गयणेणं गच्छतं आगच्छंतं खणेण तओ ॥ १० ॥ ताहि समं चि एक खरविमाणं तओय ओयरियं । विज्जाहरनरनाहं छत्ताईककुहक सोहं ॥ ११ ॥ अभिमु तं दद्दू करंति उचियपडिवत्तिं । सोवि विमाणे आरोविऊण ते जाइ निवभवणे ।। १२ कयवयारो य नरेसरेण सीहासणे सुहासीणो । भणइ रणवीररायं एक्कच्चिय अस्थि मह धूया || १३ | उचियं वरमल तस्स तीए नेमित्तिएण मे कहिये । वीरपुरुज्जाणवरे मणोरमे पेसह कुमारिं ॥ १४ ॥ 'राजविरुद्धानीमे मन्त्रयन्ति रहसि ' भणति यो धृष्टः । स मलिनितद्वितीयत्रतो धरण इव सुदुःखितो भवति ॥ ! अस्तीह भरतवर्षे वासवाङ्गमिव सुरत्नक्रया [ सुरजनकृता ] म् । वीरपुरं नाम पुरं राजा रणवीरनामेति ॥२॥ जलधिलहरिवि भार्या वररत्नाऽस्ति तस्य रत्नवती । तयोः सुतो गुणजलधिर्मन्त्रिणः सुतश्च धरण इति ||३| तयोश्च परस्परतः प्रीतिस्तथा कथमपि वृद्धा दूरम् । नयननिमेषेणापि यथाऽदर्शने दुःखितौ भवतः ॥४ ॥ अथान्यदा वसन्ते तौ संप्राप्तौ मनोरमोद्याने । आन्दोलकाधिरूढां पश्यतो वराङ्गनामेकाम् ||५|| मधुमहाश्रियमिव सर्वाङ्गलग्नातिचङ्गकुसुमाभरणाम् । रत्नाभरणविभूषितपरिचारिकावृन्दपरिकरिताम् ॥६॥ दृष्ट्वा कुमारो मारवघूरूपविभ्रमां रक्तः । सापि कुमारस्य रूपं दृष्ट्वा स्थिता मदनवशगा ||७|| स्निग्धनयनावलोकनमन्योन्यं दृष्ट्वा भणति धरणः । ज्ञाततदभिप्रायः कुमार ! यथात्र चूते ॥ ८ ॥ तथा लपति कोकिला यथा मनागप्युत्सहते मम मनो गन्तुम् । नो पुरतः, ततस्तिष्ठाव इहैव गुरुचूतच्छायायाम् ॥ अथ तत्र स्थिती तरुणीयुगलं पश्यत उत्तराभिमुखम् । गगनेन गच्छदागच्छत् क्षणेन ततः ॥ १० ॥ ताभ्यां सममेवैकं खचरविमानं ततश्चावतीर्णम् । विद्याधरनरनाथं छत्रादिककुदकृतशोभम् ॥ ११ ॥ आत्माभिमुखमायन्तं दृष्ट्वा कुरुत उचितप्रतिपत्तिम् । सोऽपि विमान आरोप्य तौ याति नृपभवने ॥१२॥ कृतोपचारश्च नरेश्वरेण सिंहासने सुखासीनः । भणति रणवीरराजमेकैवास्ति मम दुहिता ॥ १३ ॥ 1 १ क. बनो, ख. पतो । २ क. मणो मणागंपि गंतुमुच्छहर । नो । Page #36 -------------------------------------------------------------------------- ________________ धरणकहा । ३०५ त्थट्टियाए हरिही चित्तं रणवीररायतणओ जो । एईए वरो सो, इय सोउं इह पेसिया कुमरी ||१५|| लग्गमवि अज्ज चैव, ता दोण्हमेसिं रयणाणं । निम्मवणे आयासो होउ कयत्थो पयावइणो || इत्ताय सवलमूले ठाऊणं भणइ नरवरं धरणो । जह कुमरस्सवि सम्मयमेयं ता कुणउ लहु देव || १७ || तो पनिम्मिता निवेण वित्ते विवाहपव्वम्मि । सम्माणिऊण खयरो विसज्जिओ जाइ सहाणं ॥ १८ ॥ अह अन्ना कुमारी अत्थाणसहाए जणयपासम्म । जा चिट्ठा ता पत्तो पडिहारनिरूवियसरूवो ||१९|| उज्जाणवलपुरिस विन्नवइ नरेसरं पणमिऊण । जह अमरचंदसूरी थुब्बतो अमरविंदेणं ||२०|| नंदण उज्जाणे समोसढो अज्ज, इय निसामेउं । अमयसित्तोव्व कुमरो विन्नवइ कयंजली जणय || २१ ॥ जह जंगमतित्थाणं ताणं तायस्स दंसणं जुत्तं । तो तव्वंदणहेउ जाइ नरिंदो सपरिवारो ||२२|| तत्थ गओ तं दर्द गईदखंधाउ उत्तरेऊण । सह कुमरेणं विहिणा वंदइ रोमंचकंचुइओ ||२३|| तो दुदुहिगहिरोदामरुंदसद्देण धम्मलाभेण । आदिउँ नरिंदं तयणु इमं देसणं कुणइ ||२४|| तथाहि ; जं जं इह संपज्जइ मणोरमं रूवरिद्धिमाईयं । तं तं धम्मस्स फलं विवरीयं पुण अहम्मस्स ||२५|| धम्माभासेहिं समाउलम्मि भुवणे जहट्ठियं धम्मं । आसन्नभाविभद्दा विरलच्चिय केइ जाणंति || २६ ॥ विरलाविते विरला धम्मविसेसं वियाणिउं सम्मं । जं जह भणियं तं तह कुणंति नियदेहनिरविक्खा || जत्य विषयविराओ कसायचाओ गुणेसु अणुराओ । करुणाए अपमाओ सो धम्मो सिवसुहोवाओ। २८|| उचितं वरमलभमानस्य तस्या नैमित्तिकेन मे कथितम् । वीरपुरोद्यानवरे मनोरमे प्रेषयत कुमारीम् ||१४|| तत्र स्थिताया हरिष्यति चित्तं रणवीरराजतनयो यः । एतस्या वरः सः, इति श्रुत्वेह प्रेषिता कुमारी ॥१५॥ परिणयनलग्नमप्यद्यैव, तस्माद् द्वयोरनयो रत्नयोः । निर्मापण आयासो भवतु कृतार्थः प्रजापतेः ॥ १६ ॥ इतश्च श्रवणमूले स्थित्वा भणति नरवरं धरणः । यथा कुमारस्यापि संमतमेतत् तस्मात्करोतु लघु देवः ॥१७॥ ततः प्रतिपन्ने तथा नृपेण वृत्ते विवाहपर्वणि । सम्मान्य खचरो विसृष्टो याति स्वस्थानम् ॥ १८ ॥ अथान्यदा कुमार आस्थानसभायां जनकपार्श्वे । यावत्तिष्ठति तावत्प्राप्तः प्रतीहारनिरूपितस्वरूपः ||१९|| उद्यानपालपुरुषो विज्ञपयति नरेश्वरं प्रणम्य । यथाऽमरचन्द्रसूरिः स्तूयमानोऽमरवृन्देन ॥२०॥ नन्दनवनोद्याने समवसृतोऽद्य, इति निशम्य । अमृतसिक्त इव कुमारो विज्ञपयति कृताञ्जलिर्जनकम्॥२१॥ यथा जङ्गमतीर्थानां तेषां तातस्य दर्शनं युक्तम् । ततस्तद्वन्दन बोर्याति नरेन्द्रः सपरिवारः ॥२२॥ तत्र गतस्तं दृष्ट्वा गजेन्द्रस्कन्धादुत्तीर्य । सह कुमारेण विधिना वन्दते रोमाञ्चकञ्चुकितः ||२३|| ततो दुन्दुभिगभीरोद्दामविपुलशब्देन धर्मलाभेन । आनन्द्य नरेन्द्रं तदन्विमां देशनां करोति ॥२४॥ यद्यदिह संपद्यते मनोरमं रूपद्धर्यादिकम् । तत्तद् धर्मस्य फलं विपरीतं पुनरधर्मस्य ॥ २५॥ धर्माभासः समाकुले भुवने यथास्थितं धर्मम् । आसन्नभाविभद्रा विरला एव केचिज्जानन्ति ॥२६॥ विरलानामपि ते विरला धर्मविशेषं विज्ञाय सम्यक् । यद्यथा भणितं तत्तथा कुर्वन्ति निजदेह निरपेक्षम् ॥ २७ ॥ Page #37 -------------------------------------------------------------------------- ________________ ३०६ सुपासनाह-चरिअम्मिसो पुण जिणभणिउच्चिय सुहत्थिणा तेण तत्थ जइयव्यं । अन्नह अबयसद्धाए सेयणं अक्करुक्खाण॥२' तत्थवि जइधम्मोच्चिय कायव्यो होइ अस्थि जइ सत्ती । स समग्गसंगविगमा परमंग जेण मोक्खस्स।।३०। अप्पविरियाण तज्जोगयाए रहियाणगारिधम्मोवि । कालक्कमेण भवभयदुक्खाण जलंजलिं देइ ॥३१॥ इच्चाइदेसणं निसुणिऊण रणवीरराइणा भणियं । भयवं ! जइ उचिओ हं जइधम्मं देसु ता मज्झ ॥३२ तो भणिओ सो गुरुणा निविग्धं होउ तुज्झ एसत्थो। अह राया नियकुमरं गुणजलहिं ठाविउ रजे॥३ गिण्हेइ सयं दिक्ख गुणजलहिनिवोवि धरणमित्तजुओ। देसविरइं पवज्जिय नमिउं च गुरुं वयइ गेहे मोथावइ गुत्तीओ कारइ अट्टाहिया जिणगिहेसु । साहम्मियवच्छल्लं दीणजणुद्धरणमन्नं च ॥३५॥ पव्वज्जं गिण्हतो जं राया भणइ कुणइ तं सव्वं । ठवइ धरणं अमचं सयं तु उज्जमइ धम्मम्मि ॥३६। अह अन्नया नरिंदो रयणीए अद्धरत्तसमयम्मि । पिच्छइ कमलदलच्छि एकं नवजोव्वणं रमणिं ॥३७ तणुकंतिपहयतिमिरं डमरुयहत्थं सुवन्नदंडकरं । वररयणावलिकंठं सियवत्थं पाउयारूढं ॥३८॥ तो तं पुच्छइ राया का सि तुमं केण कारणेणेह । छणससिसमाणवयणे ! संपत्ता, कहइ सावि तओ॥३ ईसिवियसंतवयणा पभणइ पचंगिरा अहं विज्जा । एत्तो भवाउ तइए भवम्मि विहियाउ मज्झ तए ॥४ पुव्युत्तरसेवाओ विहिपुव्वं भत्तिनिब्भरमणेणं । जा किर सिज्झिस्समहं ता तं पंचत्तमणुपत्तो ॥४१॥ पुरभवविहियभत्तीए चेव अहमासि तुज्झ अणुकूला । संपइ पुण जिणधम्मे रयस्स तह देसविरयस्स । यत्र च विषयविरागः कषायत्यागश्च गुणेष्वनुरागः । करुणायामप्रमादः स धर्मः शिवसुखोपायः ॥२८॥ स पुनर्जिनभणित एव सुखार्थिना तेन तत्र यतितव्यम् । अन्यथाऽऽनश्रद्धया सेचनमर्कवृक्षाणाम् ॥२९॥ तत्रापि यतिधर्म एव कर्तव्यो भवत्यस्ति यदि शक्तिः । स समग्रसङ्गविगमात्परमाङ्गं येन मोक्षस्य ॥३० अल्पवीर्याणां तद्योग्यतया रहितानामगारिधर्मोऽपि । कालक्रमेण भवभयदुःखानां जलाञ्जलिं ददाति ॥३१॥ इत्यादिदेशनां श्रुत्वा रणवीरराजेन भाणितम् । भगवन् ! यद्युचितोऽहं यतिधर्म देहि तदा मे ॥३२॥ ततो भणितः स गुरुणा निर्विघ्नं भवतु तवैषोऽर्थः।अथ राजा निजकुमारं गुणजलधि स्थापयित्वा राज्ये ॥३ गृह्मति स्वयं दीक्षां गुणजलधिनृपोऽपि धरणमित्त्रयुतः । देशविरतिं प्रपद्य नत्वा च गुरुं व्रजाति गेहे ॥३४। मोचयति गुप्तीः कारयत्यष्टाहिका जिनगृहेषु । साधर्मिकवात्सल्यं दीनजनोद्धरणमन्यच॥ ३५ ॥ प्रव्रज्यां गृह्णन् यद् राजा भणति करोति तत्सर्वम् । स्थापयति धरणममात्यं स्वयं तूद्यच्छति धर्म ॥३६॥ अथान्यदा नरेन्द्रो रजन्यामर्धरात्रसमये । पश्याति कमलदलाक्षीमेकां नवयौवनां रमणीम् ॥३७॥ तनुकान्तिप्रहततिमिरां डमरुकहस्तां सुवर्णदण्डकराम् । वररत्नावलीकण्ठां सितवस्त्रां पादुकारूढाम् ॥३८॥ ततस्तां पृच्छति राजा काऽसि त्वं केन कारणेनेह । क्षणशशिसमानवदने ! संप्राप्ता, कथयति सापि ततः ॥३९ ईषद्विकसद्वदना प्रभणति प्रत्यङ्गिन्यहं विद्या । इतो भवात् तृतीये भवे विहिता मम त्वया ॥४०॥ पूर्वोत्तरसेवा विधिपूर्व भक्तिनिर्भरमनसा । यावत्किल सेत्स्याम्यहं तावत्त्वं पञ्चत्वमनुप्राप्तः ॥४१॥ पूर्वभवविहितभक्त्यवाहमासं तवानुकूला । संप्रति पुनर्जिनधर्मे रतस्य तथा देशविरतस्य ॥४२॥ Page #38 -------------------------------------------------------------------------- ________________ धरणकहा। ३०७ 'रज्जं कुलकमा यरिणमिव तुह धन्न ! मन्नमाणस्स । किंकरभावं पत्ता कज्जविसेसेसु सरियन्वा ||४३|| तो विरन्ना दिन्नमासणं तीइ तह इमं भणिया । अणन्मुद्वाणाविणओ खमियन्वो मज्झ देवी || ४४ ॥ तुम्हे गुणाहिया मज्झ अविणओ अविरयाए को तुम्ह ? । इय भणिउं कंटाओ नियाओ रयणावली तीए । 'खित्ता निवस कंठे कहियं एवं च तीइ माहष्पं । जह कंठगयाए इमाए जति अरिणोवि भिचत्तं ॥ ४६ ॥ भणि सारन्नाणुन्नाया वच्चए नियं ठाणं । रायावि स्यणिसेसं धम्मज्झाणेण निगमई ॥४७॥ सागर दिवसा का ऊणावस्सयाइकिरियाओ । अत्थाणे उवविट्टो कंठे रयणावलि काउं ॥ ४८ ॥ ती पहावेण तओ free अञ्चतपचणीयावि । नरवइणो वलगुरुणो सिरेण आणं पडिच्छति ॥ ४९ ॥ गोठवि रज्जथुरं धरणामचम्ति निञ्चलो निच्चं । जिणधम्मकम्मनिरओ गमेइ कालं भवुव्विगो ॥५०॥ याविवाहे पवमाणम्पि । रज्जंतरागएणं वरपिरणा महणदेवेण ॥ ५१ ॥ श्रभवदन्यविए जाए कोलाहले सयणवग्गो । आलोच्चंतो दिट्ठो धरणेणं टाटाणेसु ॥ ५२ ॥ जो भाइ तुम्ह मंतो एस मए अवगओम्ह मम्माई । नियरन्नो साहिस्सह, तं सोउं महणदेवसुओ || ५३ || दुत्तुंडो तयभिमुखं भणइ जहा लूडियं इमं रहूं । तह अम्हेवि हु इच्छसि लुडेडं, तं च सुणिऊण ॥ ५४ ॥ विओ धराविणं बंधावर तं तओ य तज्जणओ । तपडिवक्खे चडिओ जंपओ सोवि तह चेव ॥ ५५ ॥ मेलियपुरलोओ धरणं विन्नव सायरो सिट्टी | अकयवराहाणेवं किं जुत्तं बंधणमिमेसि १ ||५६ || -अण धरणो अमच्चो रायविरुद्धा मंतयतावि । अकयवराहा एए तुमंपि, इय वयणपडिवगणे ॥५७॥ राज्यं कुलक्रमागतर्णमिव तव धन्य ! मन्यमानस्य । किंकरभाव प्राप्ता कार्यविशेषेषु स्मर्तव्या ॥ ४३ ॥ |ति उत्थाय राज्ञा दत्तमासनं तस्यास्तथेदं भणिता । अनभ्युत्थानाविनयः क्षन्तव्यो मम देव्या ॥ ४४ ॥ यूयं गुणाधिका ममाविनयोऽविरतायाः को युष्माकम् । इति भणित्वा कण्ठाद् निजाद् रत्नावली तथा ॥ ४५ ॥ (क्षिप्ता नृपस्य कण्ठे कथितमेवं च तस्या माहात्म्यम् । यथा कुण्ठगतायामस्यां यान्त्यरयोऽपि भृत्यत्वम् ॥ ४६ ॥ हृति भणित्वा सा राज्ञाऽनुज्ञाता व्रजति निजं स्थानम् । राजापि रजनिशेषं धर्मध्यानेन निर्गमयति ॥४७॥ उदिते दिवसनाये कृत्वाऽऽवश्यकादिक्रियाः । आस्थान उपविष्टः कण्ठे रत्नावलीं कृत्वा ॥ ४८ ॥ तस्याः प्रभावेण ततो नृपस्यात्यन्तप्रत्यनीका अपि । नरपतयो बलगुरवः शिरसाऽऽज्ञां प्रतीच्छन्ति ॥ ४९ ॥ ततः स्थापयित्वा राज्यधुरां घरणामात्ये निश्चलो नित्यम् | जिनधर्मकर्मनिरतो गमयति कालं भवोद्विग्नः ॥५०॥ अथ सागर श्रेष्ठगृहे सुताविवाहे प्रवर्तमाने । राज्यान्तरागतेन वरपित्रा महनदेवेन ॥ ५१ ॥ आभाव्यद्रव्यविषये जाते कोलाहले स्वजनवर्गः । आलोच्यमानो दृष्टो धरणेन स्थानस्थानेषु ||१२|| ततो भणति युष्माकं मन्त्र एष मयावगतोऽस्माकं मर्माणि । निजराजाय कथयिष्यथ, तत् श्रुत्वा महनदेवसुतः ॥ दुस्तुण्डस्तदभिमुखं भणति यथा लुण्टितमिदं राष्ट्रम् । तथाऽस्मानपि खल्विच्छसि लुण्टितुं तच्च श्रुत्वा ॥ कुपितो धारयित्वा बन्धयति तं ततश्च तज्जनकः । तत्प्रतिपक्षे चटितो जल्पन् सोऽपि तथैव ॥ ५५ ॥ तो मेलितपुरलोको धरणं विज्ञपयति सागरः श्रेष्ठी । अकृतापरावयोरेवं किं युक्तं बन्धनमनयोः १. ॥ ५६ ॥ , ५ Page #39 -------------------------------------------------------------------------- ________________ सुपासनाह चरिअम्मि- कुविओ सागरम्मि धरणो धराविडं तस्स । सव्र्व्वपि हु घरसारं ल्हसाविय विवइ भंडारे || ५८ अन्न सव्वेव हु पुरपहाणेवि तेहिं तो गंतुं । विन्नत्तो नरनाहो सचिवं हकारिडं भणइ ||२९|| एए भणति जं तं किं सच्चं, सो भणेइ किमसच्चं । तुह भंडारं भरिमो जे ते अम्हेच्चिय न सच्चा ! अनिव किं इमिणा, अवराहो जो इमेसि तं कहह । रायविरूद्धाई इमे मंतति इमं कहइ धरणो ॥ ६६ तो राया ते पुच्छर उत्तरपच्चत्तरेहिं तो तेहिं । विहिओ निरुत्तरो सो रायं पर जंपए एवं || ६२ || पायजणेण सद्धिं उत्तरपच्चुत्तराई कारेसि । जो अहमन्नायपरो तुह पडिहामि चित्तम्मि ||६३ || ता कोविनयपरो जो तस्स समपेह अप्पणो मुहं । इय भणिउं हत्थाओ उत्तारिविखिव तं दूरे ||६| तो या भइ इमं किं मुदं मुयह, कुणसु नीईए । परिपालणं पयाणं भंडारं भरसु नाणं ॥ ६५ ॥ यतः, ३०८ " “ अर्थात् त्रिवर्गनिप्पत्तिर्न्ययोपार्जितवर्धनात् । अधर्मानर्थशोकानां विपरीतात्समुद्भवः ॥ यन्नपि तुज्झ एसो बीयम्मि वयम्मि बीय अइयारो । ता आलोयसु एयं गंतूण गुरूण पयमूले ||६६ || सो सो अणक्खभरिओ उट्ठिय गेहम्मि जाइ तो उवइ । राया अन्नममच्चं अप्पावर वणियघरसारं ॥ ६ तेण य अन्नाएणं दव्वं लोयाओ अप्पणा गहियं । लद्धावसरो लोओ धरिऊणं लेइ तं तत्तो || ६८|| अह कुंठेकेणं लंचादव्वम्मि मग्गमाणेणं । धरियं तं कुडावइ भिच्चेर्हितो तहा तेण ॥ ६९ ॥ लहिऊण छलं छुरियाए आहओ तह जहा गओ निहणं । रुदज्झाणोवगओ पत्तो तच्चाए पुढवी ॥ ७ भणति धरणोऽमात्यो राजविरुद्धानि मन्त्रयन्तोऽपि । अकृतापराधा एते त्वमपि इति वचनप्रतिवचने ॥ वर्तमाने कुपितः सागरे धरणो धारयित्वा तस्य । सर्वमपि खलु गृहसारं संसित्वा क्षिपति भाण्डागारे | अवगणयति सर्वाण्यपि खलु पुरप्रधानान्यपि तैस्ततो गत्वा । विज्ञतो नरनाथः सचिवं हक्कारयित्वा भणा ते भणन्ति यत्तत् किं सत्यं स भणति किमसत्यम् । तव भाण्डागारं भरामो ये ते वयमेव न सत्याः ! भगति नृपः किमनेन, अपराधो य एषां तं कथयत । राजविरुद्धानीमे मन्त्रयन्तीदं कथयति धरणः ||६ ततो राजा तान् पृच्छत्युत्तरप्रत्युत्तरैस्ततस्तैः । विहितो निरुत्तरः स राजानं प्रतिजल्पत्येवम् ॥६२॥ प्राकृतजनेन सार्धमुत्तरप्रत्युत्तराणि कारयसि । यद्यहमन्यायपरस्तव प्रतिभासे चित्ते || ६३ || कोsपि नयपरो यस्तस्मै समर्पयतात्मनो मुद्राम् । इति भणित्वा हस्तादुत्तार्य क्षिपति तां दूरे ||६४| ततो राजा भणतीमं किं मुद्रां मुञ्चसि, कुरुष्व नीत्या । परिपालनं प्रजानां भाण्डागारं भर न्यायेन ॥ अन्यदपि तवैष द्वितीये त्रते द्वितीयातिचारः । तस्मादालोचयैतद् गत्वा गुरूणां पादमूले ॥ ६६ ॥ ततः स रोषभृत उत्थाय गृहे याति ततः स्थापयति । राजाऽन्यममात्यमर्पयति वणिग्गृहसारम् ||६७॥ तेन चान्यायेन द्रव्यं लोकादात्मना गृहीतम् । लब्धावसरो लोको धृत्वा लाति तत् ततः ॥ ६८ ॥ अथ कुण्ठेनैकेन लञ्चाद्रव्यं मार्गयमाणेन । धृतं तं कुट्टयति भृत्यैस्तथा तेन ॥ ६९ ॥ उवा छलं क्षुरिकयाऽऽहतस्तथा यथा गतो निवनम् । रौद्रध्यानोपगतः प्राप्तस्तृतीयां पृथिवीम् ॥७०॥ Page #40 -------------------------------------------------------------------------- ________________ धरणाकहा। तत्तो भमिऊण भवे कयाइ पाविहइ मोक्खसोक्खपि । गुण जलहिनरवईवि हु निम्मलगिहिधम्मसजुत्तो।। जिणसासणम्मि सययं रहनत्तापमुहविविहहेऊहिं । उच्छप्पणा पवत्तइ कारावइ गरुयजिणभवणे ॥७२।। जिन्नुद्धारपुरस्सरममारियोसपि सव्यविसयम्मि | साहम्मियवच्छल्लाई कुणई सद्धम्मकिच्चाई ॥७३॥ पज्जते पव्वज्ज पवज्जिऊणं समाहिमरणेण । सोहम्मे उववन्नो तइयभवे सिवसुहं लहिही ॥७४॥ इय भमिओ संसारे धरणो वीयव्वयस्स बीएण । अइयारेणं तम्हा वजह एयपि जत्तेण ॥७५॥ ॥ इति मृषावादवते द्वितीयातिचारविपाके धरणाख्यानकं समाप्तम् ॥ ततो भ्रान्त्वा भवे कदाचित्प्राप्स्यसि मोक्षसौख्यमपि । गुणजलधिनरपतिरपि हि निर्मलगृहिधर्मसंयुक्तः ॥७१॥ जिनशासने सततं रथयात्राप्रमुखविविधहेतुभिः । उत्सर्पणाः प्रवर्तयति कारयति गुरुजिनभवनानि ॥७२॥ जीर्णोद्धारपुरस्सरममारिघोपमपि सर्वविषये । साधर्मिकवात्सल्यानि करोति सद्धर्मकृत्यानि ॥७३॥ पर्यन्ते प्रवन्यां प्रपद्य समाधिमरणेन । सौधर्मे उपपन्नस्तृतीयभवे शिवसुखं लप्स्यते ॥७४॥ इति भ्रान्तः संसारे धरणो द्वितीयव्रतस्य द्वितीयेन । अतिचारेण तस्माद् वर्जयतैतमपि यत्नेन ॥७॥ Page #41 -------------------------------------------------------------------------- ________________ at faraiभभासिये कहइ कहनि अन्नरस | वीयव्ययअइयरणा पावइ मयणोच्च सो दुक्खं ॥ १ ॥ तथाहि ; गयसंखलच्छिकलियं विण्डुतं पित्र सुदंसणाहारं । सुविराइयं वरेहिं रयणेहिं रयणपुरनयरं ||२|| तत्त्वणिहाणो सुधणो सिट्ठी घणोव्व धणक लिओ । तस्मविय पिया सीया सीलगुणग्यविमाहप अह अन्याय ताणं जाओ तणओ गुणाण कुलभवणं । धणसारो नामेणं, मित्तो तस्सत्थि वणियसुओ नाणं वेण यमयणो घणसारमित्तसहिओ सो । कीलेइ काणणाइसु निरंकुसो मत्तहत्थिन्न ||५|| अह अन्नया पयट्टे वसंतसमयम्मि समयसारमुणि । पासइ पसंतमुत्ति उज्जाणे कुसुमसारम् || ६ || तं दणं पण मयणो धणसार ! सारयससिंव । मणनयणानंदयरं वंदेमो मुणिवरं एयं ||७|| इ भणिय वंदिओ सो, झाणं संहरिय धम्मलाभेण । अभिनंदिया इमेणं दिएण एक्केण तो भणियं किं भो ! मं मुत्तणं एसो मुद्दोऽभिवाइओ एवं । पत्तम्मि माणससरे को घुटइ खाइयानीरं ? || ९ || तो तेहिं सो भणिओ माहण ! मा भणसु एरिसं वयणं । माहणसदत्थजुओ कि एस न माहणो होइ ? तथाहि माह मा हण जीवे मा भण मा भणह अलियवणाई । मा हरह परधणाई मा गिज्झह जुबइदेहेसु || १ मा मुच्छं कुह परिग्गहम्मि इच्चाइ देइ उवएसं । अब्बंभाओ विरओ जो खलु तं माहणं विति ॥ १ तो एवम गुणसंगओ कह सोम ! माहणो नेसो ? । सो चैत्र होइ सुद्दो जो खलु पुव्युत्तगुणवियलो इय वयष्णामय उवस मिय अमियअन्नाणरोय संतावो । वंदेवि दिओ साहु सविणयमवणीए उपविट्ठो ॥ १ यो निजकलत्र विश्रम्भभाषितं कथयति कथमप्यन्यस्य । द्वितीयवतातिचरणात्प्राप्नोति मदन इव स दुःखम् गज (दा) शङ्खलक्ष्मीकलितं विष्णुतनूरिव सुदर्शनाधारम् । सुविराजितं वरै रत्नै रत्नपुरनगरम् ||२|| तन्त्रास्ति वणिक्प्रधानं सुधनः श्रेष्ठी धनद इव धनकलितः । तस्यापि च प्रिया सीता शीलगुण पूर्ण माहात्म्या || अथान्यदा च तयोर्जातस्तनयो गुणानां कुलभवनम् । धनसारो नाम्ना, मित्त्रं तस्यास्ति वणिक्सुतः ||४| नाम्ना रूपेण च मदनो धनसार मित्त्रसहितः सः । क्रीडति काननादिषु निरङ्कुशो मत्तहस्तीव ||५|| अथान्यदा प्रवृत्ते वसन्तसम समयसारमुनिम् । पश्यति प्रशान्तमूर्त्तिमुद्याने कुसुमारे || ६ || तं दृष्ट्वा प्रभणति मदनो धनसार ! शारदशशिनमिव । मनोनयनानन्दकरं वन्दावहे मुनिवरमेतम् ||७|| इति भणित्वा वन्दितः सः, ध्यानं संहृत्य धर्मलाभेन । अभिनन्दितावनेन, द्विजेनैकेन ततो भणितम् ॥८॥ किं भोः ! मां मुक्त्वैष शूद्रोऽभिवादित एवम् । प्राप्ते मानससरसि कः पिबति खातिकानीरम् १ ||९|| ततस्ताभ्यां स भणितो ब्राह्मण ! मा भणेदृशं वचनम् । ब्राह्मणशब्दार्थयुतः किमेष न ब्राह्मणो भवति ? ॥ १ माहि मा जहि जीवान् मा भण मा भणतालीकवचनानि । मा हरत परधनानि मा गृध्यत युवतिदेषु ॥ १ मामूर्च्छा कुरुत परिग्रह इत्यादि ददात्युपदेशम् । अब्रह्मणो विरतो यः खलु तं ब्राह्मणं ब्रुवन्ति ॥१२॥ तत एवमादिगुणसंगतोऽपि कथं सोम ! ब्राह्मणो नैष: ? । स एव भवति शूद्रो यः खलु पूर्वोक्तगुण विकलः ॥ १ Page #42 -------------------------------------------------------------------------- ________________ मपणकहा। तस्स य उचिया भुणिणा पारद्धा धम्मदेसणा जाव । ता बंभणेण पुढो समसारो मुणिवरो एवं ॥१५॥ तुह अतण तणुलच्छी साहइ वररायलच्छिविच्छ९ । छड्डिय वयं पवनं तुमए, ता कहसु वेरग्गे ॥१६॥ को हेऊ, आह मुणी भवम्मि वेरग्गहे उणो सुलहा । तहवि विसेसेण इई हेऊ मह पणइणी जाया ॥१७॥ तो तेण पुणो भणियं वुत्तमिणं सवित्थर कहह । जइ पुण तं सोऊणं वेरग्गं होइ अम्हंपि ॥१८॥ तो जंपइ मुणिचदो इंदोवि हु निययचरियकहणेण । लज्जइ, तहवि कहिज्जइ तुम्हं उवयारहे उत्ति॥१९।। तथाहि आसी रहवीरपुरं समरकरिंदो निवोवि गुणनिलओ । भज्जा विणय मुसज्जा मयणसिरीनामिया तस्स ॥ विसयसुहमणुइवंताण ताण सुपसत्यलक्खणोवेओ ! जाओ सुओ सुरूवो नामेणं मेघकुमरोत्ति ॥२१॥ अह अन्नया निदाहे दाहज्जरपीडिए नरिंदम्मि । मयणसिरी वरविज्जोवदंसिए ओसहे कुणइ ॥२२॥ कढइ जलं उवउत्ता करेइ सव्वंपि तस्स सयमेव । नियछायव्व सयावि हु तप्पास मुयइ न कयावि॥२३॥ सत्त दिणाणि य लंघइ समं नरिंदेण पियइ कढियजलं । ओयाइयं च इच्छइ तहेरिसं खित्तदेवीए ॥२४॥ सिल्लेहिं विद्धाहिं बाहाहि जोडियाहिं दोहिपि । नियलियफ्याए भुवणे कायव्वा तुंह मए जच्चा॥२५॥ भवियव्ययावसेण संजाओ नरवरो पउणदेहो । तीए भणियविहीए देवीए लहु कया जत्ता ॥२६॥ तो नरनाहो एवं चिंतइ देवीए मज्झ उवरिम्मि । अप्पुब्बो पडिबंधो जीवियमवि चयइ मह कज्जे॥२७॥ इति वचनामृतोपशान्ताभिताज्ञानरोगसंतापः । वन्दित्वा द्विजः साधु सविनयमवनावुपविष्टः ॥१४॥ तस्य चोचिता मुनिना प्रारब्धा धर्मदेशना यावत् । तावद् ब्राह्मणेन पृष्टः शमसारो मुनिवर एवम् ।। १५॥ तवातनुस्तनुलक्ष्मीः कथयति वररानलक्ष्मीविस्तारम् । मुक्त्वा व्रतं प्रपन्नं त्वया, तस्मात्कथय वैराग्य ।। १६॥ को हेतुः, आह मुनिर्भवे वैराग्यहेतवः सुलभाः । तथापि विशेषणेह हेतुर्मम प्रणयिनी जाता ॥१७॥ ततस्तेन पुनर्भणितं वृत्तान्तमिमं सविस्तरं कथय । यदि पुनस्तं श्रुत्वा वैराग्यं भवत्यस्माकमपि ॥१८॥ ततो जल्पति मुनिचन्द्र इन्द्रोऽपि खलु निजचरितकथने । लज्जते, तथापि कथ्यते युष्माकमुपकारहेतुरिति॥१९॥ आसीद् रथवीरपुरं समरकरीन्द्रो नृपोऽपि गुणनिलयः । भार्या विनयसुसज्जा मदनश्रीनामिका तस्य ॥२०॥ विषयसुखमनुभवतोस्तयोः सुप्रशस्तलक्षणोपेतः । जातः सुतः सुरूपो नाम्ना मेघकुमार इति ॥२१॥ अथान्यदा निदाघे दाहज्वरपीडिते नरेन्द्र । मदनश्रीवरवैद्योपदर्शितान्यौषधानि करोति ॥२२॥ क्वथति जलमुपयुक्ता करोति सर्वमपि तस्य स्वयमेव । निजच्छायेव सदापि हि तत्पार्श्व मुञ्चति न कदापि ॥२३॥ सप्त दिनानि च लङ्घते समं नरेन्द्रेण पिबति क्वथितजलम् । उपयाचितं चेच्छति तथेदृशं क्षेत्रदेव्याः ॥२४॥ कुन्तैर्विद्धाभ्यां बाहुभ्यां योजिताभ्यां द्वाभ्यामपि । निगडितपादया भुवने कर्तव्या तव मया यात्रा ॥२५॥ भवितव्यतावशेन संजातो नरवरः प्रगुणदेहः । तया भाणतविधिना देव्या लघु कृता यात्रा ॥२६॥ ततो नरनाथ एवं चिन्तयति देव्या ममोपरि । अपूर्वः प्रतिबन्धो जीवितमपि त्यजति मम कार्ये ॥२७॥ ११. भणद मुणिवरिंदो ३० । २ ग. पत्यांप हु क° । Page #43 -------------------------------------------------------------------------- ________________ ३१२ सुपासनाह चरिश्रम्मि- 1 तो तीए अणुरत्तो अवहीरइ सयलमन्नमवरोहं । अह अन्नया निसाए तीइच्चिय वासभवणमि ||२८| जा चि नरनाहो इय भणियं ताव तत्थ केणावि । ओसुयइ सुही लोओ अज्जवि, तत्तो इमं वयणं ||२९| • सांहिक्खेवं सोउं सामरिसं भणइ नरवरो एवं । कस्सेसो भो ! सदो पाहरिया ! कहह मुणिऊण ||३०| तो संभता तेवि हुजा किंचिवि जंपिहंति ता देवी । पभणड़ का पहु ! संका जामिल्लसयाउले भवणे ? ।। ३ को सीहगुह पविस को खिवइ करं जलंतजलणम्मि | कंडुयइ कोऽहितुंडं को पियइ पयं च पुल्लीए ? जत्थ पवणोवि न विसइ दिनकरकिरणावि जत्थ न चरंति । कह तत्थ गिहे तुह विसउ कोवि, तानाह ! एमे निओ सो सो मा ति कुणह परनरपवेसे । तो राया तव्वयणं पर्वचपउरं निसुणिऊण ||३४|| संकिययिओवि हु निव्वुउव्व कवडेण जाव निद्दाइ । ता सा सणियं सणियं उट्टिय उघाडिय कवा आसने चिय भंडारमंदिरे पविसिऊण आलवइ । दासीवेस पुरिसं सो य न से देइ पडिवणं ॥ ३६ पासुं निवडडं सा पभणइ अपियंगसंगदवदहं । निव्ववसु मह सरीरं पिय ! नियसंगामयरसेण || ३ | तहविहु अवहीरंतं तं सा बंधेत्तु बाहुपासेण । सिहिणतूलीए ठविडं विमाणए मुक्क सिक्कारं ||३८| अह तम्मग्गे लग्गों समागओ नरवरो तमुद्देसं । पच्चक्खं चिय पासइ सुणइ य तव्ववसियं सव्वं ॥ ३५ तो कोवाओ ताई जा किल दो खंडिही य खग्गेण । ता तक्खणणवि चित्तम्मि ठाइ इय पुहविनाहस अरिकरिकुंभप्फालणमुत्तादंतुर करालकरवालं । कह गलियसीलजीयाण वहउ इय मोहसुत्ताण ? ॥४१ इय संवरि खरंग कोवेण समं पुणोवि वासहरे । -गंतृणं पल्लेके ओल्लरिओ पसमकयचित्तो ॥ ४२ ॥ ततस्तस्यामनुरक्तोऽवधीरयति सकलमन्यमवरोधम् । अथान्यदा निशि तस्या एव वासभवने ||२८|| यावत्तिष्ठति नरनाथ इति भणितं तावत्तत्र केनापि । अवस्वपिति सुखी लोकोऽद्यापि तत इदं वचनम् ॥२९ साविक्षेपं श्रुत्वा सामर्ष भणति नरवर एवम् । कस्यैष भोः ! शब्दः प्राहरिकाः ! कथयत ज्ञात्वा ||३०|| ततः संभ्रान्तास्तेऽपि हि यावत्किञ्चिदपि जल्पिष्यन्ति तावदेवी । प्रभणति का प्रभो ! शङ्का यामिकशताकुले भवने कः सिंहगुहां प्रविशति कः क्षिपति करं ज्वलज्ज्वलने । कण्डूयति कोऽहितुण्डं कः पिबति पयश्च व्याघ्रयाः यत्र पवनोऽपि न विशति दिनकरकिरणा अपि यत्र न चरन्ति । कथं तत्र गृहे तव विशतु कोपि तस्मान्नाथ ! एवमेव श्रुतः शब्द एष मा भ्रान्ति कुरुत परनरप्रवेशे । ततो राजा तद्वचनं प्रपञ्चप्रचुरं श्रुत्वा ॥३४॥ शङ्कितहृदयोऽपि खलु निर्वृत इव कपटेन यावन्निद्राति । तावत्सा शनैः शनैरुत्थायोद्घाट्य कपाटान् ॥३५ आसन्न एव भाण्डागारमन्दिरे प्रविश्यालपति । दासीवेषं पुरुषं स च न तस्यै ददाति प्रतिवचनम् ॥३६॥ पादयोर्निपत्य सा प्रभणत्यप्रियाङ्गसङ्गदवदग्धम् । निर्वापय मम शरीरं प्रिय ! निजसंगमामृतरसेन ॥३७॥ तथापि खल्ववधीरयन्तं तं सा बदूवा बाहुपाशेन । स्तनतूल्यां स्थापयित्वा विमानयति मुक्तसीत्कारम् ॥ ३० अथ तन्मार्गे लग्नः समागतो नरवरस्तमुद्देशम् । प्रत्यक्षमेव पश्यति शृणोति च तद्व्यवसितं सर्वम् ||३९|| ततः कोपात्तौ यावत्किल द्विधा खण्डयिष्यति च खङ्गेन । तावत्तत्क्षणेनापि चित्ते तिष्ठतीति पृथिवीनाथस्य अरिकरिकुम्भास्फालन मुक्तादन्तुरकरालकरवालः । कथं गलितशीलजीवितौ हन्त्विति मोहप्तौ ? ॥ ४१ ॥ Page #44 -------------------------------------------------------------------------- ________________ मयणकहा। भावेइ भवसरूवं तणुं च नारीण पणयभावं च । अहह ! भवे जंपि सुहं तंपि हु परमत्थओ दुक्खं ॥४३॥ उक्तं च;"दुःखच्छेदे सुखभ्रान्तिमा॑तः ! येयं विभाति ते । तां विभावय किं सौख्यं किं दुःखादुःखविस्मृतिः ? ॥" रमणीण रमणीयं किमत्थि देहे अमिज्झभरियम्मि ? । बहुछिद्दझरंतासुइरसम्मि तह असुइहेउम्मि ? ॥४४॥ सव्वाउवि रमणीओ रमणीयाओ हवंति ता जाव । आविब्भूयविवेया पिच्छंति न तत्तबुद्धीए ॥४५॥ एयासु अइपसत्ता पुरिसा पावंति विविहदुक्खाई । अवमाणणाइयाई निरयानलतिव्वतावाइं ॥४६॥ जो पुण भणेइ एसा समणेहा पणइणी मइणुरत्ता'। निस्सिंगो सो गोणो विवेयपरिवज्जियत्ताओ॥४७॥ कारणवण केणइ जणाणुवित्तीए अत्थलोभेण। पयडंति कहवि नेहें, थेवो पुण तासु सम्भावो ।। ४८॥ इय चितंतो राया जा चिट्टइ ताव चरिमराईए । सणियं सणियं परिसक्किऊण तो तस्स सिज्जाए।।४९।। आगंतूण पसुत्ता नादं आलिंगिऊण तदेहं । निद्रावसउव्य निवो पबीहिओ महुरवाणीए ॥५०॥ तक्कालोचियविहिणा रना संभासिइमं भणिया । अज्जवि नमुयइ निदा मह पास पणइणि तुमंत्र ॥५१॥ अत्रान्तरे पठितं कालनिवेदकेन;गमिऊणं गयणसिरी सव्यं दोसायरेण सह रयणि । पयडंती अणुरायं संपइ दिणनाहमणुसरइ ॥५२॥ इय तव्वयणं सोउं राया उहित्तु गोसकिच्चाई । कांऊणं अत्थाणे उवविसइ हरिव्य सुरमझे ॥५३॥ . संभासेउं लोयं सव्वंपि जहोचियं उचियसमए । वरकरिखधारूढो गओ बहिं रायवाडीए ॥५४॥ सहयारतरुस्स तले उवसमपुंजव मुणिवरं दटटुं। उत्तरिउं गयखधाउ वंदए परमभत्तीए ॥५५॥ इति संवृत्य खड्ग कोपेन समं पुनरपि वासगृहे । गत्वा पल्य के सुप्तः प्रशमकृतचित्तः ॥४२॥ भावयति भवस्वरूपं तनूं च नारीणां प्रणयभावं च । अहह!भवे यदपि सुखं तदपि खलु परमार्थतो दुःखम् ॥४३॥ रमणीनां रमणीयं किमस्ति देहेऽमध्यभृते । बहुच्छिद्रक्षरदशुचिरसे तथाऽशुचिहेतौं ? ॥४४॥ सर्वा अपि रमण्यो रमणीया भवन्ति तावद् यावत् । आविर्भूतविवेकाः पश्यन्ति न तत्त्वबुद्धया ॥४५॥ एतास्वतिप्रसक्ताः पुरुषाः प्राप्नुवन्ति विविधदुःखानि । अवमाननादिकानि निरयानलतीव्रतापानि ॥४६॥ यः पुनर्भणति 'एषा सस्नेहा प्रणयिनी मय्यनुरक्ता' । निःशृङ्गः स गौविवेकपरिवर्जितत्वात् ॥४७॥ कारणवशेन केनचिन्जनानुवृत्त्याऽर्थलोभेन । प्रकटयन्ति कथमपि स्नेहं, स्तोकः पुनस्तासु सद्भावः ।।४८॥ इति चिन्तयन् राजा यावत्तिष्ठति तावञ्चरमरात्रौ । शनैः शनैः परिष्वष्क्य ततस्तस्य शय्यायाम् ||४९॥ आगत्य प्रसुप्ता गाढमालिङ्ग्य तदेहम् । निद्रावशग इव नृपः प्रबोधितो मधुरवाण्या ॥५०॥ तत्कालोचितविधिना राज्ञा संभाष्येदं भाणिता। अद्यापि न मुञ्चति निद्रा मम पार्श्व प्रणयिनि ! त्वमिव॥५१॥ गमयित्वा गगनश्रीः सर्वी दोषाकरेण सह रजनिम् । प्रकटयन्त्यनुरागं संप्रति दिननाथमनुसरति ॥५२॥ इति तद्वचनं श्रुत्वा राजोत्थाय प्रातःकृत्यानि । कृत्वाऽऽस्थाने उपविशति हरिरिव सुरमध्ये ॥५३॥ संभाष्य लोकं सर्वमपि यथोचितमुचितसमये । वरकरिस्कन्धारूढो गतो बही राजवाट्याम् ॥५४॥ Page #45 -------------------------------------------------------------------------- ________________ ३१४ सुपासनाह-चरित्र्यमि दाऊण धम्मलाभं मुणिणा भणिओ नरेसरो एवं । अज्जवि इइ विलसिज्जइ मुणिएवि निसाए वृत्तंते तो रन्ना तो ससा सविसेसं पुच्छिओ मुणी एवं । भयवं ! नागदिवायर ! कइदियहो ताण संबंधो तो मुणिणां संत्तं किं चिंताए इमाए नरनाह ! | तं 'चिंतसु जेण विडवणाओ नो हुंति पुण एवं॥५ तो पण नरनाहो कहेहि मह नाह ! सुद्धनियधम्मं । तो कहिओ मुणिधम्मो सवित्थरो तेणवि पवन सोय अहं, इय कहियं विसेसनिव्वेयकारणं निययं । इन्हि सुणेह धम्मं सम्मं सिवमग्गगमणर हं ॥ ६८ सो धम्मो होइ दुहा जइगिहिभेएण तत्थ जइधम्मो । पत्ररमहव्वयमूलो इयरो य अणुब्वयाईओ ||६१ || पढमं पढो कहिओ सवित्थरो ताण तयसमत्थाण | सम्मत्ताई बीओवि साहिओ सम्पर्वचोवि ||६२| सह सम्पत्तेण तओ पढमं बीयं चणुव्वयं तेहि । परियाणिऊण सम्मं पडिवन्नं भावसुद्धी || ६.३ || वंदे मुसिहं नियनियठाणेसु ते गया तत्तो । साहूवि विहारेणं अम्नत्थ गओ, तओ तेवि ॥६४॥ सृणिकहिएणं त्रिहिणा पालिति पयत्तओ गहियनियमे । सम्मत्ते दढचित्ता परोप्परं परमपीईए || ६५ || dig ईएमयणो उत्ताणो परववायभासी य । केली किलत्तकलिओ कलिपिओ दुप्पिय भासी ||६ अणसारस्स नियं संझाए कहइ सव्वदिणचरियं । जं वा केणवि कहिये गुज्झपि हु पडए तंपि ||६ तो मदि केणवि. मित्तेण रहम्मि साहियं तस्स । अप्पुत्तियस्स अत्थो अमुगस्स गिहे पविति ॥ ६ अरिन्मयणेण कहियं पुरओ घणसारसुयणसिरमणिणो । तो तेणं सो भणिओ न जुत्तमिय पयडिडं तुम् इय सहकारतरोस्तले उपशमपुञ्जमिव मुनिवरं दृष्ट्वा । उत्तीर्य गजस्कन्धाद् वन्देते परमभक्त्या ||१५|| दत्त्वा धर्मलाभं मुनिना भणितो नरेश्वर एवम् | अद्यापीति विलस्यते ज्ञातेऽपि निशो वृत्तान्ते ॥५६॥ ततो राज्ञा तोषवशात्सविशेषं पृष्टो मुनिरेवम् । भगवन् ! ज्ञानदिवाकर ! कतिदिवसस्तयोः संबन्धः ? ||२७| ततो मुनिना संलपितं किं चिन्तयाऽनया नरनाथ ! । तच्चिन्तय येन विडम्बना नो भवन्ति पुनरेवम् ||१८| ततः प्रभणति नरनाथः कथय मे नाथ ! शुद्धनिजधर्मम् । ततः कथितो मुनिधर्मः सविस्तरस्तेनापि प्रपन्नः स चाहम, इति कथित विशेषनिर्वेदकारणं निजम । इदानीं शृणुत धर्मं सम्यक् शिवमार्गगमनरथम् ॥६०॥ स धर्मो भवति द्विधा यतिगृहिभेदेन तत्र यतिधर्मः । प्रवरमहात्रतमूल इतरश्चाणुत्रतादिकः ॥ ६१ ॥ प्रथमं प्रथमः कथितः सविस्तरस्तेषां तदसमर्थानाम् । सम्यक्त्वादिर्द्वितीयोऽपि कथितः सप्रपञ्चोऽपि ॥३२ सह सम्यक्त्वेन ततः प्रथमं द्वितीयं चाणुत्रतं तैः । परिज्ञाय सम्यक् प्रतिपन्नं भावशुद्धया ॥ ६३ ॥ वन्दित्वा मुनिवृषभं निजनिजस्थानेषु ते गतास्ततः । साधुरपि विहारेणान्यत्र गतः, ततस्तेऽपि ॥६४॥ मुनिकथितेन विधिना पालयन्ति प्रयत्नतो गृहीतानियमान् । सम्यक्त्वे दृढचित्ताः परस्परं परमप्रीत्या ॥ ६५॥ किन्तु प्रकृत्या मदन उत्तानः परापवादभासी च । केलिकिलत्वकलितः कलिमियो दुष्प्रियभासी ॥ ६६ ॥ स धनसाराय निजं संध्यायां कथयति सर्वदिनचरितम् । यद्वा केनापि कथितं गुह्यमपि प्रकटयति तदपि ॥६ अन्यस्मिन् दिने केनापि मित्रेण रहसि कथितं तस्य । अपुत्रकस्यार्थोऽमुकस्य गृहे प्रविष्ट इति ॥ ६८ ॥ १ ग. बताए । Page #46 -------------------------------------------------------------------------- ________________ मया कहा । २ कहवि तैण कहियं रहस्समेयं तहावि तं तुम्ह । नो पयडेडं जुत्तं जम्हा मम्मं परस्स इमं ॥ ७० ॥ जाणइ सच्चं अलियं व इति अलियविरईए । एस कलंको जायइ, मित्तरहप्पयडणं च इमं ॥ ७१ ॥ को • कलत्तमंतभेओ उवलक्खणमेव मंतभेयाणं । सेसाणं, सो तम्हा वज्जेयव्वो पयत्तेण ॥७२॥ वंधणसारेणं पुणो पुणो सिक्खविज्जमाणोवि । एवंविहत्रयणाई जंपतो विरमए नेय ॥ ७३ ॥ सवि घरिणी पडमा धम्मपरा विणयखंतिसंपन्ना | संपुन्नससहरमुही सुसीलकलिया कुलपसूया ||७४|| सह अन्नया य मयणं मोएडं सा नियम्मि गामम्मि । नीया नियजणएणं महूसवं कंपि आसज्ज || ७५ ॥ तोय समाणीया चिरेण चम्मट्ठिमित्तठियदेहा । पुट्ठा रहम्मि मयणेण किं गया तुममिममवत्थं ? ॥ ७६ ॥ वाहाविलनपणा पासुं निवडिउं भणइ सावि । मा पुच्छ वइयरमिमं उप्पन्नं मह अपुनेहिं ॥७७॥ को जंपड़ कि मज्झवि अवलवणिज्जंति सा तओ भणइ । जीवियनाह ! न एवं, किंतु पमायाओ जइ तुम्ह ॥ कवि हु कोवि वियाणइ तो हं पाणे परिचयामि धुवं । तो सो भणइ न एवं होइ जुगंतेवि, कहसु तुमं ।। ७९ ।। वो लज्जावसग्गयगिराए तीएवि साहियं एवं । मह अस्थि लहू भाया अविणयकुलमंदिरं परमं ॥ ८० ॥ दाररओ परमम्भासओ परववायभासी य । वेसाज्यपसत्तो निर्त्तिसो अहन्नया कहवि ॥ ८१ ॥ कुलमज्जाओ मज्जं पाऊण आगओ गेहे । इत्तो य तस्स भज्जा कज्जेण गया जणयगेहं ॥ ८२ ॥ | सीए य अहं भणिया जा बंधू एइ तुज्झ ता तुमए । इह अम्हवासभवणे ठायव्वं, तो अहं तत्थ || ८३ || ३१५ मदनेन कथितं पुरतो धनसारसुजन शिरोमणेः । ततस्तेन स भणितो न युक्तमिति प्रकटयितुं तव ॥ ६९ ॥ प्रदि कथमपि तेन कथितं रहस्यमेतत्तथापि तत्तव । प्रकटयितुं युक्तं यस्मान्मर्म परस्येदम् ॥७०॥ तथा को जानाति सत्यमलीकं वेदमित्यलीकविरतेः । एष कलङ्को जायते, मित्त्ररहः प्रकटनं चेदम् ॥७१॥ स्वकलत्रमन्त्रभेद उपलक्षणमेव मन्त्रभेदानाम् । शेषाणां स तस्माद् वर्जयितव्यः प्रयत्नेन ॥ ७२ ॥ एवं धनसारेण पुनः पुनः शिक्ष्यमाणोऽपि । एवंविधवचनानि जल्पन् विरमति नैव ॥७३॥ तस्यापि गृहिणी पद्मा धर्मपरा विनयक्षान्तिसंपन्ना | संपूर्णशशधर मुखी सुशीलकलिता कुलप्रसूता ||७४ || अथान्यदा च मदनं मुक्त्वा सा निजे ग्रामे । नीता निजजनकेन महोत्सवं कमप्यासाद्य ॥ ७५ ॥ ततश्च समानीता चिरेण चर्मास्थिमात्रस्थितदेहा । पृष्टा रहासे मदनेन किं गता त्वमिमामवस्थाम् ? ॥७६॥ ततो वाष्पाविलनयना पादयोर्निपत्य भणति सापि । मा पृच्छ व्यतिकरमिममुत्पन्नं ममापुण्यैः ॥ ७७ ॥ स जल्पति किं मदप्यपलपनीयमिति सा ततो भणति । जीवितनाथ ! नैवं, किन्तु प्रमादाद् यदि युष्माकम् ॥७८॥ कथमपि हि कोऽपि विजानीयात्ततोऽहं प्राणान्परित्यजामि ध्रुवम् । ततः स भणति नैवं भवेद्युगान्तेऽपि कथय त्वम्।। ततो लज्जावशगद्गदगिरा तयापि कथितमेवम् । ममास्ति लघुभ्रताऽविनयकुलमन्दिरं परमम् ||८०| परदाररतः परमर्मभाषकः परापवादभाषी च । वेश्याद्यूतप्रसक्तो निस्त्रिंशोऽथान्यदा कथमपि ॥ ८१ ॥ लङ्घितकुलमर्यादो मद्यं पीत्वाऽऽगतो देहे । इतश्च तस्य भार्या कार्येण गता जनकगेहम् ||८२|| 1 १ ग. सरयणचंदनगणा स° । २ ख य । Page #47 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मि-- जा चिट्ठामि पसुत्ता तो तेण अहं नियाए भजाए। भंतीए अक्कंता मयभिभलमाणसेण दढं ॥८४ तो भणियं तुहमजा नाहं बंधव ! हवेमि तुह भइणी । इय सोउं सोवि गलियमयपमरो लजिओ नहो।। तत्तो हं विगलियसीलजीवियं अप्पयं विचितंती । कयमरणज्झवसाया आरूढा जाव मालुवरि ॥८६ दाउं झंप, तत्तो चारणसमणो नहेण गच्छतो । दिट्ठो सोवि हु मं पासिऊण भवणम्मि अवयरिओ। पणयं से पयकमलं भणिओ तेणावि धम्मलाहोत्ति । पुट्ठा हं किं भद्दे ! दीससि एवं विवन्नमुही ? ।। तो पाएसु-पडिउं पुणोवि भणियं मए जहा तुम्ह । सुगुरूणं कहियव्वं दुचरियं सुद्धिहेउत्ति ।।८९ तो सबो वुत्तंतो तस्स मए साहिओ, तओ तेण । भणियं भद्दे ! तुह इत्थ नत्थि पर मत्थओ दोसो। एसो पुण तुह दोसो जिणवयणेणं मणे सणाहेवि । जं इय मरिउं वंछसि, तत्तो भणियं मए एवं ।। हुंतं चिय इय एवं जइ तुम्ह न दंसणं सुगुरु ! हुंतं । मरणज्झवसायविसोहणत्थमह तत्थ वरगुरुणा दिन्नं मे पच्छित्ते तवं बहुं तं च मे चरंतीए । जायं किसं सरीरं एयं सोउं तओ मयणो ॥९३॥ सीलेण सहावेण य संजाओ तीए गाढहयहियो । तह जह अणवरय चिय तं लालंतो गमइ कालं।। अह अन्नया स मिलिओ मित्ताण समाणसीलकलियाणं । ते नियनियवुत्तंते साहति परोपरं सव्वे ।। अन्नजणस्सवि चरियं पयडंति हसति तह विकत्थंति । एवं कहापबंधे रहे पयट्टम्मि तुच्छत्ता ॥१६॥ साहइ वुत्तंतं तं मरणो मित्ताण तेवि तं सोउं । सिच्छाए विकत्थंता हसंति, अह मयणभजाए ॥९ तथा चाहं भणिता यावद् बन्धुरेति तव तावत्त्वया । इहास्मद्वासभवने स्थातव्यं, ततोऽहं तत्र ॥८३॥ यावत्तिष्ठामि प्रसुप्ता ततस्तेनाहं निजाया भार्यायाः । भ्रान्त्या आक्रान्ता सदमुग्धमानसेन दृढम् ॥८४॥ ततो भणितं तव भार्या नाहं बान्धव ! भवामि तव भगिनी। इति श्रुत्वा सोऽपि गलितमदप्रसरो लज्जितो नष्टः॥८ ततोऽहं विगलितशील जीवितमात्मानं विचिन्तयन्ती । कृतमरणाध्यवसायाऽऽरूढा यावन्मालाया उपरि ॥८ दातुं झम्पां, ततश्चारणश्रमणो नभसा गच्छन् । दृष्टः, सोऽपि खलु मां दृष्टा भवनेऽवतीर्णः ॥८७॥ प्रणतं तस्य पादकमलं भणितस्तेनापि धर्मलाभ इति । पृष्टाऽहं किं भद्रे ! दृश्यस एवं विवर्णमुखी? ॥८ ततः पादयोः पत्तित्वा पुनरपि भाणितं मया यथा युष्माकम् । सुगुरूणां कथयितव्यं दुश्चरितं शुद्धिहेतुरिति ततः सर्वो वृत्तान्तस्तस्मै मया कथितः, ततस्तेन । भाणतं भद्रे ! तवात्र नास्ति परमार्थतो दोषः ॥१०॥ एव पुनस्तव दोषो जिनवचनेन मनसि सनाथेऽपि । यदिति मर्तु वाञ्छसि, ततो भाणितं मयैवम् ॥११॥ अभविष्यदेवेत्येवं यदि तव न दर्शनं सुगुरो ! अभविष्यत् । मरणाध्यवसायविशोधनार्थमथ तत्र वरगुरुणा दत्तं मे प्रायश्चिते तपो बहु तच्च मे चरन्त्याः । जातं कृशं शरीरमेतत् श्रुत्वा ततो मदनः ॥१३॥ शीलेन स्वभावेन च संजातस्तस्यां गाढहृतहृदयः । तथा यथाऽनवरतमेव तां लालयन् गमयति कालम् ।।९ अथान्यदा स मिलितो मित्त्राणां समानशीलकलितानाम् । ते निननिजवृत्तान्तान् कथयन्ति परस्परं सर्वे ॥९ अन्यजनस्यापि चरितं प्रकटयन्ति हसन्ति तथा विकत्थन्ते । एवं कथाप्रबन्धे रहसि प्रवृत्ते तुच्छत्वात् ।।९ कथयति वृत्तान्तं तं मदनो मित्त्रेभ्यस्तेऽपि तत् श्रुत्वा । स्वेच्छया विकत्थमाना हसन्ति, अथो मदनभार्यय Page #48 -------------------------------------------------------------------------- ________________ मयणकहा। इवि हु गच्छंतीए जिणभवणे ते तहिं ठिए दर्छ । पच्छनाए ठियाए निसुयं सव्वं कहिज्जतं ॥९८॥ विमणदुम्मणा सा गंतु चेइहरम्मि जिणविबे । वंदेवि भावसारं अब्भत्तटुं च काऊण ॥९९।। गुरुममीवे तत्तो गंतुं जिणभवणपलयमज्झम्मि । सिद्धसमक्खं सोहिं वयउचरणाइ काऊण ॥१०॥ पउत्तरिएणं चिय पास काऊण रुक्खसाहाए । वम्मीयमारुहिता अप्पा मुक्को निरालंबो ॥१०॥ नमुक्कारपरा जाया देवी सुहम्मकप्पम्मि । मयणोवि भोयणट्ठा हट्टाउ गिहम्मि संपत्तो ॥१०२॥ पपेच्छइ सकलत्तं पुच्छइ जणि कहिं बहू तुज्झ?। सा पभणइ जिणभवणे गया यन पुणो नियत्ता सा ।। तव्याहरणत्वं कम्मयरो पेसिओ लहुं तत्थ । मयणेणं, सोविगओ तं पासइ नेय, अह तस्स॥१०४।। हेय केणवि मलए इह पविसंती मए य सा दिट्ठा । तत्थ मओ तं पासइ झुल्लंति रुक्खसाहाए॥१०५।। हा अहो अकजं जमिमा पत्ता इमं दुहावत्थं । सुहसीलसालिणी,तो झडत्ति छिदेवि गलपास ॥१०६॥ का तरुछायाए जलेण सित्ता न चेयए तहवि । तो धाहं मिल्लंतो संपत्तो मयणगेहम्मि ॥१०७।। मयणेणं पुट्ठो कम्मयरो रे किमेवमारडसि ? । तो सव्यो वुत्तो कहिओ मयणस्स तेण तओ॥१०८॥ णेण मुक्कपुकं रुन्न तह कहवि जेण नयरजणो । रोयाविओ समग्गो तीए गुणे संभरंतेणं ॥१०९॥ ईए रिद्धीए तणुसकार करित्तु सो तीए । अट्टवसट्टो चिंतइ मरणे एईइ को हेऊ ? ॥११०॥ केणवि से कहियं तुह भज्जा अज्ज तुज्झ हट्टस्स । भित्तरिया दिट्ठा निसुणंती किंपि मयण ! तए॥ यमित्तमंडलीए कहिज्जमाणं तओ य तं सुणिउं । वाहजलाविलनयणा जिणमंदिरअभिमुहं चलिया ॥ थमपि खलु गच्छन्त्या जिनभवने तांस्तत्र स्थितान् दृष्टा । प्रच्छन्नया स्थितया श्रुतं सर्व कथ्यमानम्।।९८॥ सो विमनोदुमनाः सा गत्वा चैत्यगृहे जिनबिम्बानि । वन्दित्वा भावसारभभक्तार्थ च कृत्वा ।।९९॥ गुरुसमीपं ततो गत्वा जिनभवनमलयमध्ये । सिद्धसमक्षं शुद्धिं व्रतोचरणादिं कृत्वा ॥१०॥ जोत्तरीयेणैव पाशं कृत्वा वृक्षशाखायाम् । वल्मीकमारुह्यात्मा मुक्तो निरालम्बः ॥१०१।। उनमस्कारपरा जाता देवी सौधर्मकल्पे । मदनोऽपि भोजनार्थ हट्टाद् गृहे संप्राप्तः ।।१०२॥ च पश्यति स्वकलत्रं पृच्छति जननी क्व वधूम्तव ? । सा प्रभणति जिनभवने गता च न पुनर्निवृत्ता सा ॥ तस्तदाबानार्थ कर्मकरः प्रेषितो लघु तत्र । मदनेन, सोऽपि गतस्तां पश्यति नैव, अथ तस्य ॥१०४॥ थितं केनापि मलय इह प्रविशन्ती मया च सा दृष्टा । तत्र गतस्तां पश्यत्यन्दोलयन्ती वृक्षशाखायाम्॥१०५॥ ( हा अहो ! अकार्य यदियं प्राप्तेमां दुःखावस्थाम् । शुभशीलशालिनी, ततो झटिति च्छित्त्वा गलपाशम् ।। क्ता तरुच्छायायां जलेन सिक्ता न चेतति तथापि । तत आराटिं मुञ्चन् संप्राप्तो मदनगेहे ॥१०७।। तो मदनेन पृष्टः कर्मकरो रे ! किमेवमारटांस ! । ततः सर्वो वृत्तान्तः कथितो मदनाय तेन ततः ॥१०॥ 'दनेन मुक्तपूत्कारं रुदितं तथा कथमपि येन नगरजनः । रोदितः समग्रस्तस्या गुणान् स्मरता ।। १०९॥ हत्या ऋद्धया तनुसंस्कारं कृत्वा स तस्याः । आर्तवार्तश्चिन्तयति मरणे एतस्याः को हेतुः ? ॥११०॥ तः केनापि तस्मै कथितं तव भार्याऽद्य तव हदृस्य । भित्त्यन्तरिता दृष्टा शृण्वती किमपि मदन ! त्वया॥१११॥ Page #49 -------------------------------------------------------------------------- ________________ ३१८ सुपासनाह-चरिश्रम्मि तो तव्वयणं सोउ लग्गो आकंदिउं दियाराओ । नो ठाइ वारिओवि हु पच्छायावेण संतत्तो ॥११३।। हा दुटु कयं हा दुठ्ठ भासियं अहह अहमचरिओ हं । तहसम्भावपराए न रहस्सं रक्खियमिमीए ।११४ इच्चाइ विलवमाणो न सुयइ भुंजेइ नेय धम्मपि । सो कुणइ झुणइ झायइ तं चिय दुचरियमणवरयं ॥ तेणं चिय दुक्खेणं मरिऊणं सो करी समुप्पन्नो । धणसारो उण सद्धम्मतप्परो गमिय दियहाई ॥११६ भइयारपंकमुकं वयजुयलं पालिउं समाहीए । कालं काउं अमरो जाओ अचिरेण सिद्धो य ॥ ११७॥ ___॥इति मृषावादवते तृतीयातिवारे मदनकथानकं समाप्तम् ।। निनमित्त्रमण्डल्यां कथ्यमानं ततश्च तत् श्रुत्वा । बाष्पजलाविलनयना जिनमन्दिराभिमुखं चलिता ॥११२॥ ततस्तद्वचनं श्रुत्वा लग्न आक्रन्दितुं दिवारात्रम् । न तिष्ठति वारितोऽपि खलु पश्चात्तापेन संतप्तः ॥११३॥ हा ! दुष्ठ कृतं हा ! दुष्ठु भाषितमहह ! अधमचरितोऽहम् । तथासद्भावपराया न रहस्यं रक्षितमस्याः।।११४ इत्यादि विलपन् न स्वपिति भुङ्क्ते नैव धर्ममपि । स करोति, जुगुप्सते ध्यायति तदेव दुश्चरितमनवरतम् । ११५ तेनैव दुःखेन मृत्वा स करी समुत्पन्नः । धनसारः पुनः सद्धर्मतत्परो गमयित्वा दिवसानि ॥११६॥ अतिचारपकमुक्तं व्रतयुगल पालयित्वा समाधिना । कालं कृत्वाऽमरो जातोऽचिरेण सिद्धश्च ॥११७॥ Page #50 -------------------------------------------------------------------------- ________________ मुद्धो मुसोवएस दाउं अईयरइ जो वयं बीयं । इहपरलोयदुहाई सो पावइ पउमवणिउच्च ॥१॥ तथाहि;सुपओहरपवरसरं सवणमणोहारि दीहरच्छ च । वररमणिसरीरं पिव मलयपुरं नाम इह नयरं ॥२॥ अखलियदाणप्पसरो उन्नयवंसो पलंबकररुइरो । वररयणरेहिरो सुरकरिव्व वीरो तहिं सिहो ॥३॥ सुपओहरा सुहारा गुणपोग्गरसंगया सिरिनिवासा । खग्गलया इव सरला वीरमई पिययमा तस्स ॥४॥ ताण सुओ संजाओ पउमो नामेण पउमसमवयणो । बाहत्तरिकलकुसलो पत्तो य कमेण तारुनं ॥५॥ अह सुयसागरसाहू तेसिमगारम्मि जाणसालाए । तेसिमणुनाए ठिओ तो तं ते पज्जुवासंति ॥६॥ अह मुणिवंदणहे ताणुवविठ्ठाण वंतरो एगो । उवविठ्ठो सो भणिओ मुणिणा कज्ज विणा एवं ॥७॥ दुक्ख उप्पायंतो जणस्स, अज्जेसि दारुणं पावं । सो पभणइ केलीए होइ कुणंतस्स कह पावं ? ॥८॥ भणइ मुणी किं केलीए कवलियं हणइ नेय तालउडं? तम्हा जह तह पीडा परस्स नो भद्द ! कायवा।। किंच विणा कजेण जो परपीडं करेइ से पावं । अहिययरं संपज्जइ अणत्थदंडो जओ एस ॥१०॥ उक्तं च,अट्ठाय तं न बंधइ जमणट्टाए य बंधए जीवो । अढे कालाईया नियामया न उ अणट्ठाए ॥११॥ तो भणइ वीरसिट्ठी महाणुभावेण मुणिवर ! इमेणं । किं विहियं जं एवं सासिज्जइ, तो मुणी भणइ ॥ भो भो वंतर! किं तुह पयडिज्जउ वइयरो इमो एसिं?सो भणइ किं अजुत्तं, पत्थणमेसि कुणह सहलं ॥ मुग्धो मृषोपदेशं दत्त्वातिचरति यो व्रतं द्वितीयम् । इहपरलोकदुःखानि स प्राप्नोति पद्मवणिगिव ॥१॥ .. मुपयोभ(ध)रप्रवरसरस्कं(मालं) श्रवणमनोहारि दीर्घरथ्यं(ोक्ष)च । वररमणीशरीरमिव मलयपुरं नामेह नगरम् ॥ भस्खलितदानप्रसर उन्नतवंशः प्रलम्बकररुचिरः । वररत्नराजमानः सुरकरीव वीरस्तत्र श्रेष्ठी ॥३॥ सुपयोम(घ)रा सुहा(घा)रा गुणपुद्गलसंगता श्रीनिवासा । खगलतेव सरला वीरमती प्रियतमा तस्य ॥४॥ तयोः सुतः संजातः पद्मो नाम्ना पद्मसमवदनः । द्वासप्ततिकलाकुशलः प्राप्तश्च क्रमेण तारुण्यम् ॥०॥ अथ श्रुतसागरसाधुस्तेषामगारे यानशालायाम् । तेषामनुज्ञया स्थितस्ततस्तं ते पर्युपासते ॥६॥ अथ मुनिवन्दनहेतोस्तेषामुपविष्टानां व्यन्तर एकः । उपविष्टः स भणितो मुनिना कार्य विनैवम् ॥७॥ दुःखमुत्पादयञ्जनस्य, अर्जयास दारुणं पापम् । स प्रभणति केल्या भवति कुर्वतः कथं पापम् ? ॥८॥ भणति मुनिः किं केल्या कवलितं हन्ति नैव तालपुटम् ? । तस्माद्यथा तथा पीडा परस्य नो भद्र ! कर्तव्या । किञ्च विना कार्येण यः परपीडां करोति तस्य पापम् । अधिकतरं संपद्यतेऽनर्थदण्डो यत एषः ॥१०॥ अर्थाय तन्न बध्नाति यदनाय च बध्नाति जीवः । अर्थे कालादिका नियामका न त्वनथें ॥११॥ ततो भणति वीरश्रेष्ठी महानुभावेन मुनिवर ! अनेन । किं विहितं यदेवं शिष्यते, ततो मुनिर्भणति ॥१२॥ भो भो व्यन्तर ! किं तव प्रकट्यता व्यतिकरोऽयमेषाम् । स भणति किमयुक्तं, प्रार्थनामेषां कुरुत सफलाम् ॥ १ख. माण, Page #51 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिश्रम्मि--- अह चउनाणी भयवं साहइ केलीकिलस्स तं चरियं । जह भरहे कणयपुरे राया रिउमदणो नाम ॥१४ मुद्धिसमुद्दो मंती तस्स सुओ विस्सुओ विजयसीहो। अह अन्नया नरिंदो सव्वावसरम्मि उवविट्ठो॥१॥ कारावइ पिच्छणय ता पडिहारेण सूइए पुरिसो। अटुंगनिमित्तधरो संपत्तो रायपासम्मि ॥१६॥ उचियपडिवत्तिपुव्वं पुट्ठो पुहईसरेण सो एयं । जह मह सहाए किंचिवि कहह भविस्सं सुहं असुहं ॥१५ नाऊण निमित्तेणं तेणवि नियमत्थए करे काउं । नीससिऊण य दीहं पुणो पुणो मत्थयं धुणियं ॥१० तो भूवइणा भणिय अभयं तुह कहसु नियनिमित्तण । जस्स सुहं असुहं वा जे दिटुं नत्थि तुह दोसो तो नेपित्ती पभणइ सत्तदिगंते इमस्समच्चस्म । सकुडुवस्स विणासो संभाविज्जइ इमं सोउं ॥२०॥ भणइ नरिंदो को एत्थ पञ्चओ, कहइ सोवि जह हत्थी । भग्गालाणक्खंभो जइ एही ता इंम सञ्चं ॥२६ तं च तहेव य जाय तो संभतं नरेसरं भणइ । बुद्धिसमुद्दो मंती मा अइखेयं कुणउ देवो ॥२२॥ सोवक्कमनिरुवक्कमभावेणं आवयाउ हुंति दुहा । नेमित्तिरण सह मह वत्तव्वं अत्थि इह अत्थे।॥२३॥ इच्चाइसुजुत्तीहिं निवस्स खेय निवारिउ पच्छा । जोइसिएण समेओ मंती नियमंदिरं पत्तो ॥२४॥ पुच्छइ झुंजावेउं वत्थाहरणेहिं पूइउं च इमं । को. हेऊ मह मरणे, तेण विचिंतिय तओ कहियं ॥२६॥ तुह तणओ जो जिट्ठो तस्सवराहाउ नरवरो हेऊ । इय ताव मए नायं निच्छयओ मुणइ सव्वन्नू॥२६ सोऊण इमं मंती विसज्जए पूइऊण तं तत्तो । हक्कारिय जिसुयं वइयरमेयं कहइ सव्वं ॥२७॥ सो भणइ ताय ! हुंते मइ ,अवराहेण मज्झ, इय होइ । अहमेव ता मरिस्सं सव्वाणत्थाण पत्यारी।।२८ अथ चतु/नो भगवान् कथयति केली किलस्य तच्चरितम् । यथा भरते कनकपुरे राजा रिपुमर्दनो नाम॥१६ बुद्धिसमुद्रो मन्त्री तस्य सुतो विश्रुतो विजयसिंहः । अथान्यदा नरेन्द्रः सर्वावसर उपविष्टः ॥१५॥ कारयति प्रेक्षणकं तावत्प्रतिहारेण सूचिते पुरुषः । अष्टाङ्गनिमित्तधरः संप्राप्तो राजपाबें ॥१६॥ उचितप्रतिपत्तिपूर्व पृष्टः पृथिवीश्वरेण स एतत् । यथा मम सभायाः किञ्चिदपि कथय भविष्यच्छुभमशुभम् ॥१॥ ज्ञात्वा निमित्तेन तेनापि निजमस्तके करौ कृत्वा । निःश्वस्य च दीर्घ पुनः पुनमस्तकं धूतम् ॥१८॥ ततो भूपतिना भणितमभयं तव कथय निजानिमित्तेन । यस्य शुभमशुभं वा यद् दृष्टं, नास्ति तव दोषः ॥१९ ततो नैमित्तिकः प्रभणति सप्तदिनान्तेऽस्यामात्यस्य । सकुटुम्बस्य विनाशः संभाव्यत इदं श्रुत्वा ॥२०॥ भणति नरेन्द्रः कोऽत्र प्रत्ययः, कथयति सोऽपि यथा हस्ती । भग्नालानस्तम्भो यद्येष्यति तदेदं सत्यम् ॥२ तच्च तथैव च जातं ततः संभ्रान्तं नरेश्वरं भणति । बुद्धिसमुद्रो मन्त्री माऽतिखेदं करोतु देवः ॥२२॥ सोपक्रमनिरुपक्रमभावनापदो भवन्ति द्विधा । नैमित्तिकेन सह मम वक्तव्यमस्तीहार्थे ॥२३॥ इत्यादिसुयुक्तिभिनृपस्य खेदं निवार्य पश्चात् । ज्योतिषिकेण समेतो मन्त्री निजमन्दिरं प्राप्तः ॥२४॥ पृच्छति भोजयित्वा वस्त्राभरणैः पूजयित्वा चेमम् । को हेतुर्मम मरणे, तेन विचिन्त्य ततः कथितम् ॥२५ तव तनयो यो ज्येष्ठस्तस्यापराधान्नरवरो हेतुः । इति तावन्मया ज्ञातं निश्चयतो जानाति सर्वज्ञः।।२६॥ श्रुत्वेद मन्त्री विसृजति पूजयित्वा तं ततः । हक्कारयित्वा ज्येष्ठसुतं व्यतिकरमेतं कथयति सर्वम् ॥२७॥ Page #52 -------------------------------------------------------------------------- ________________ पउमकहा। एवं ठियम्मि सुत्थं सकुडुंबस्सवि य हवइ तुह ताय! । तो भणियं सचिवेणं तुह मरणे वच्छ ! किं सुत्थं?।। न हु हवइ एस मंतो, जमहं मंतेमि तं तए वच्छ!। कायव्वं सो पभणइ आइसह जमित्थ कायव्वं॥३०॥ भणिओ सचिवेणं सो मंजूसमंतरम्मि पविसेउं । गमह दिणाई सत्तवि फलजलभरियम्मि धम्मपरो ॥३॥ सो जंपइ आएसो पमाणमिह किंतु कुणह मा करुण। जलमवि न पिएमि अहं किं फलमाईहिं किल कजं।। तत्तो मंजूमाए रहम्मि पुत्तं पवेसिउं सोवि । गड्डीए आरोविय मुक्का नरनाहभवणम्मि ॥३३॥ विनत्तो नरनाहो मह देव ! इहत्थि सव्वघरसारो । तह पहु ! अव्वयभंडारबीययाई च सव्वाई ॥३४॥ . तो देवो नियचारुयओयरए वासराई सत्तेव । मुद्दाय मुद्दियमिमं रक्खावउ अंगरक्खेहिं ॥३५॥ तह चेव कुणइ राया पुच्छइ य जहा इमस्स वसणस्स । पडियारम्मि उवाओ कि लद्धो, तो भणइ सचिवो। लद्धो देव ! उवाओ विनविययो स किंतु देवस्स । आवइकालम्मि गए, दिणाणि तह सत्त एआणि ।। ठायव्यं धम्मपरायणेण नियगिठिएण चेव मए । भणइ निवो तह किज्जउ जह होइ न आवया तुज्झ ॥३८॥ नियगिहगएण तत्तो भणिओ हक्कारिउं समग्गोवि । निम्भिच्चभिच्चवग्गो जह मह गेहम्मि सत्त दिणे ॥३९॥ आहवसामग्गीसंगएहिं ठायव्वमप्पमत्तेहिं । तेहिवि विहिय तह चेव मंतिसुकयं सरंतेहिं ॥४०॥ धनिंधणजलतीरणसंगहमह कुणइ सत्तदिणजोग्गं । सज्जावइ पायारं गिहस्स, अह सत्तमे दिवसे ॥४१॥ नरवरवल्लहधूयं किल जिहो नंदणो अमच्चस्स । सिज्जते उवविठ्ठो पत्थए,कुविआ य सावितओ॥४२॥ स भणति तात ! सति माय, अपराधेन मम, इति भवेत् । अहमेव तस्मान्मारष्यामि सर्वानानां प्रस्तरः ॥२८॥ एवं स्थिते सौस्थ्य सकुटुम्बस्यापि च भवेत् तव तात !। ततो भणितं सचिवेन तव मरणे वत्स ! किं सौस्थ्यम्। न खलु भवत्येष मन्त्रः, यदहं मन्त्रयामि तत्त्वया वत्स ! । कर्तव्यं स प्रभणत्यादिशत यदत्र कर्तव्यम्॥३०॥ भाणतः सचिवेन स मञ्जूषाभ्यन्तरे प्रविश्य । गमय दिनानि सप्तापि फलजलभृते धर्मपरः ॥३१॥ स नल्पत्यादेशः प्रमाणमिह किन्तु कुरुत मा करुणाम् । जलमपि न पिबाम्यहं किं फलादिभिःकिल कार्यम्।। ततो मञ्जूषायां रहास पुत्र प्रवेश्य सोऽपि । गन्त्र्यामारोप्य मुक्ता नरनाथभवने ॥३॥ विज्ञतो नरनाथो मम देव! इहास्ति सर्वगृहसारः । तथा प्रभो ! अव्ययभाण्डागारबीजकानि च सर्वाणि ॥३४॥ ततो देवो निजचारुकापवरके वासराणि सप्तैव । मुद्रया मुद्रितामिमां रक्षयत्वङ्गरक्षैः ॥३५॥ तथैव करोति राजा पृच्छति च यथाऽस्य व्यसनस्य । प्रतिकार उपायः किं लब्धः, ततो भणति सचिवः ॥३६॥ लब्धो देव! उपायो विज्ञपयितव्यः स किन्तु देवाय । आपत्काले गते, दिनानि तथा सप्तैतानि ॥३७॥ स्थातव्यं धर्मपरायणेन निजगृह स्थितेनैव मया । भणति नृपस्तथा क्रियतां यथा भवति नापत् तव ॥३८॥ निजगृहगतेन ततो भणितो हक्कारयित्वा समग्रोऽपि । नि त्यभृत्यवर्गों यथा मम गेहे सप्त दिनान् ॥३९॥ आहवसामग्रीसंगतैः स्थातव्यमप्रमत्तैः । तैरपि विहितं तथैव मन्त्रिसुकृतं स्मरद्भिः ॥४०॥ धान्येन्धनजलतीरणसंग्रहमथ करोति सप्तदिनयोग्यम् । सज्जयति प्राकारं गृहस्य, अथ सप्तमे दिवसे ॥४१॥ १ ग. बहुअस्थय । २ ग. ओवर। Page #53 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिवाहरइ जामइल्ले तेवि य धावति सो तओ तीए । पिक्खंताणं ताण छिदिय वेणि करे काउं ॥४३॥ धवलहराओ झंप दाउं नासेई तेवि पट्टीए । धावंति तस्स, सोवि हु पविसइ गेहम्मि मंतिस्स ॥४४॥ तत्तो ते वलिऊणं कहंति रायस्स सोवि कोवेण । अंतरिओ सेणावइमाणवइ जहा लहुं दुटुं ॥४५॥ . सचिवाहममाणावसु बंधावेउं समं कुटुंबेण । सोवि तओ आसन्न सिन्नं चित्तूण तत्थ गओ ॥४६॥ मंतिगिहप्पायारारूढेहिं धणुद्धरेहिं तस्सिन्नं । आसन्नं दद्रूणं भणियं रे रे ! इओ पुरओ ॥४७॥ जइ आगच्छह तो नत्थि जीवियं तुम्ह, तं च सुणिऊण । सेणाणी सव्वंपिहु पडिखलिय बल तओ पुरिसं संपेसिउं कहावइ मंतिस्स जहा नरेसरो रुटो । सुयवइयरेण तुम्हं ता तं अप्पसु नरिंदस्स ॥४९॥ तं सोऊण मंती सव्वविभाग गिहस्स निययस्स । तस्स पुरिसस्स दंसिय भणइ इमं मज्झ वयणेण ॥५ सेणावइणो साहसु जहटियं तह य मज्झ पत्थणया । भणह इमं, तुम्हेवि हु जाणह जह राय अत्थाणे ॥५ मह वसणमिमं नेमित्तिएण कहियं निवस्स पच्चक्खं । तो इय सामग्गीए चिट्ठामि अहं ठिओ गेहे ॥५ न य मह पुत्तो एवं ववसइ अनोवि कोवि हु सयन्नो । किं कोवि जीवियत्थी कंडुयइ अहिस्स तुंडीए सकुडुंबस्सवि पाणा मज्झ नरिंदस्स संतिया चेव । लेउ जहा पडिहासइ, किंतु मए अस्थि मंजूसा ॥५ नरवइभवणे मुक्का अव्वयभंडारवीययाइं तहिं । संति मइच्चिय ताई कहियाई चिय मुणिजंति ॥५५॥ जाणावेमि तयत्थं नरनाहं, तह ठिओ य तत्थेव । अप्पेमि सुयं जिढे पच्छा इच्छा नरिंदस्स ॥५६॥ नरवरवल्लभदुहितरं किल ज्येष्ठो नन्दनोऽमात्यस्य । शय्यान्त उपविष्टः प्रार्थयते, कुपिता च सापि ततः ॥४ आह्वयति यामिकांस्तेऽपि च धावन्ति स ततस्तस्याः । प्रेक्षमाणेषु तेषु च्छित्त्वा वेणी करे कृत्वा ॥४३॥ धवलगृहान्झम्पां दत्त्वा नश्यति तेऽपि पृष्ठे । धावन्ति तस्य, सोऽपि खलु प्रविशति गेहे मन्त्रिणः ॥४४॥ ततस्ते वलित्वा कथयन्ति राज्ञे सोऽपि कोपेन । अन्तरितः सेनापतिमाज्ञापयति यथा लघु दुष्टम् ॥१५॥ सचिवाधममानायय बन्धयित्वा समं कुटुम्बेन । सोऽपि तत आसन्नं सैन्यं गृहीत्वा तत्र गतः ॥४६॥ मन्त्रिगृहप्राकारारूद्वैर्धनुर्धरस्तत्सैन्यम् । आसन्नं दृष्ट्वा भणितं रे रे! इतः पुरतः ॥४७॥ यद्यागच्छेत तदा नास्ति जीवितं युष्माकं, तच्च श्रुत्वा । सेनानीः सर्वमपि हि प्रतिस्खल्य बलं ततः पुरुषा संप्रेष्य कथापयति मन्त्रिणे यथा नरेश्वरो रुष्टः । सुतव्यतिकरण युष्माकं तस्मात्तमर्पय नरेन्द्राय ॥४९॥ तत् श्रुत्वा मन्त्री सर्वविभागान् गृहस्य निनस्य । तस्मै पुरुषाय दर्शयित्वा भणतीदं मम वचनेन ॥५०॥ सेनापतिं कथय यथास्थितं तथा च मम प्रार्थनया । भणतेदं यूयमपि खलु जानीथ यथा राजास्थाने ॥५ मम व्यसनमिदं नैमित्तिकेन कथितं नृपस्य प्रत्यक्षम् । तत इति सामग्र्या तिष्ठाम्यहं स्थितो गेहे ॥१२॥ न च मम पुत्र एवं व्यवस्यत्यन्योऽपि कोऽपि हि सकर्णः । किं कोऽपि जीवितार्थी कण्डूयतेऽस्तुण्डेन?।। सकुटुम्बस्यापि प्राणा मम नरेन्द्रस्य सत्का एव । लातु यथा प्रतिभासते, किन्तु मयास्ति मञ्जूषा ॥५' नरपतिभवने मुक्ताऽव्ययभाण्डागारबीजकानि तत्र । सन्ति मयैव तानि कथितानि किल ज्ञायन्ते ॥५५॥ ज्ञापयामि तदर्थ नरनाथं, तथा स्थितश्च तत्रैव । अर्पयामि सुतं ज्येष्ठ पश्चादिच्छा नरेन्द्रस्य ॥५६॥ Page #54 -------------------------------------------------------------------------- ________________ ३२३ पउमकहा। इय मह अणुरोहेणं सेणाणी नरवई सयं गंतुं । विनविउं हक्कारउ मं तत्थ, तओ य सो पुरिसो॥५७॥ तं कहइ दंडवइणो, करेइ सोवि हु तहेव तं सव्वं । उग्घाडइ मंजूसं तं नरवइणो पुरो मंती ॥५८॥ वेणीपाणिं पिच्छइ मंतिसुयं तत्थ नरवरो तत्तो । भणइ अमच्च ! किमेयं, विन्नवइ तओ य सो सव्वं ॥५९।। नेमित्तियपडिपुच्छणमंजूसापुत्तपक्खिवणपभिंइ । वुत्तंतं, तो राया भणइ विलक्खो पयडमेवं ॥६०॥ कस्सवि विलसियमेयं मन्ने केलीकिलस्स देवस्स । मंजूसाए मज्झे एसा कह अन्नहा वेणी ? ॥६॥ ता नो इममच्छरियं, दो अच्छरियाई मचलोयम्मि । मह रन्नो तुच्छत्तं मइविहवो तह अमञ्चस्स ।।६२॥ इय विसमम्मिवि बुद्धीए जस्स तह कहवि अहह विष्फुरियं। सुपइट्टियपि वयण इमंपि जह अन्नहा जायं ॥ यथा किल; " अन्यथा शास्त्रगर्भिण्या धिया धीरोऽर्थमीक्षते । स्वामीव प्राक्तनं कर्म विदधाति तमन्यथा ॥" इय संढोइयवसणं पुराकयं निविवेयसिररयणं । सामि च ममं सचिवेण तहवि कयमप्पणो कुसलं ॥६४॥ एतच्च सत्यापितम् ; " निजकर्मकरणदक्षः सह वसति दुरात्मनापि निरपायम् । किं न कुशलेन रसना दशनानामन्तरे चरति ॥" इय भणिवि नरिंदेणं सचिवो सम्माणिओ सुयसमेओ । एत्तो कुमरीए सिरे वेणीवि तहटिया दिहा।।६५।। ता वीरसावय ! इमो इमस्सणत्थस्स कारण जाओ । केलीकिलत्तणेणं न कज्जमन्नं इह इमस्स ॥६६॥ तष्पञ्चयं च चिणियं चिक्कणकम्मं इमेण इय एस । अणुसासिज्जइ एवं, इय सोउ वंतरो भणइ ॥६७॥ इत्तो नो इय काहं, भणइ मुणी जुत्तमेयमन्नं च । संघप्पओयणेसु वावारिजउ सया अप्पा ॥६८॥ इहपुन्वभवकयाण मुंचसि पावाण जेण, तह होइ । सुलहा धम्मे बोही, तं पडिवजिय गओ सोवि ॥६९॥ इति ममानुरोधेन सेनानीनरपतिं स्वयं गत्वा । विज्ञप्य हक्कारयतु मां तत्र, ततश्च स पुरुषः ॥१७॥ तत्कथयति दण्डपतये, करोति सोऽपि खलु तथैव तत्सर्वम् । उद्घाटयीत मञ्जूषां तां नरपतेः पुरो मन्त्री॥१८॥ वेणीपाणिं पश्यति मन्त्रिसुतं तत्र नरवरस्ततः । भणत्यमात्य ! किमेतत्, विज्ञपयति ततश्च स सर्वम् ॥५९॥ नैमित्तिकपरिपृच्छामञ्जूषापुत्रप्रक्षेपणप्रभृतिम् । वृत्तान्तं, ततो राजा भणति विलक्षः प्रकटमेवम् ॥६॥ कस्यापि विलसितमिदं मन्ये केलीकिलस्य देवस्य । मञ्जूषाया मध्ये एषा कथमन्यथा वेणी ? ॥६१॥ तस्मान्नो इदमाश्चर्य, द्वे आश्चर्ये मर्त्यलोके । मम राज्ञस्तुच्छत्वं मतिविभवस्तथाऽमात्यस्य ॥६२॥ इति विषमेऽपि बुद्ध्या यस्य तथा कथमप्यहह ! विस्फुरितम् । सुप्रतिष्ठितमपि वचनमिदमपि यथाऽन्यथा जातम् ।। इति संढौकितव्यसने पुराकृत निविवेकशिरोरत्ने । स्वामिनि च मयि सचिवेन तथापि कृतमात्मनः कुशलम् ॥६४॥ इति भणित्वा नरेन्द्रेण सचिवः सम्मानितः सुतसमेतः । इतः कुमार्याः शिरसि वेण्यपि तथास्थिता दृष्टा ॥६५॥ तस्माद् वीरश्रावक ! अयमस्यानर्थस्य कारणं जातः । केलिकिलत्वेन न कार्यमन्यदिहास्य ॥६६॥ तत्प्रत्ययं च चितं चिक्कणकर्माऽनेनेत्येषः । अनुशिष्यत एवं, इति श्रुत्वा व्यन्तरो भणति ॥६७॥ इतो नो इति करिष्ये, भणति मुनिर्युक्तमेतदन्यच्च । संघप्रयोजनेषु व्यापार्यतां सदाऽऽत्मा ॥६॥ Page #55 -------------------------------------------------------------------------- ________________ ३२४ सुपासनाह-चरिअम्मिअह सिट्ठी पउमजुओ सम्मत्ताणुव्वयाइगिहिधम्मं । पडिवजिय जाइ गिह, विहरइ अन्नत्थ साहवि ॥ ___ अह कोवि तत्थ धुत्तो समागओ सोवि बहुपबंधेहिं । विम्हावइ मुद्धजणं, कइयावि हु तस्स पास पउमोवि गओकोऊहलेहिं विहिओ अणेण हयहियओ। ईसरपुत्तोत्ति पयंसियं च से कप्पटिप्पणयं ॥७ तत्थ य रसिंदकप्पो तहेव भंगरयवित्तकप्पो य । आसंधिबंभितुलसीसुंठीपाढाइकप्पा य ॥७३॥ एएसुं च समत्थो कहिओ दारिदखंडणे कोवि । बहुवाहिजराविश्वणपचलो कोइ तह कोवि ॥७४।। वंझाए सुयजणओ कोवि हु सोहग्गकारओ अन्नो । कोवि तह अदिसत्तणपसाहओ इय पवंचेउं ।।७५ उपजीविऊण य तओ सुबहुं दविणं गओस अन्नत्थ । तक्कहियविहाणेणं पउमो सञ्चवइ ते कप्पे ॥७ न य किंपि तेहिं सिझइ हवइ दविणक्वओ किलेसोय । तहवि कुणइ संवरणं पयडइ न जहट्ठिय लोए। अन्नो य तस्स मित्तो धुत्तेणं तेण धुत्तिओ एवं । सो तं पुच्छइ तुह फुरइ किंपि किं कप्पविसयम्मि? ॥ सो भणइ फुरइ आमं कहनहा मज्झ भोगवित्थारो ?। तो इयरेणं भणियं बंधव ! न हु किंपि मे फुरइ ।।५ जइ पुण धुत्तेण अहं वियारिओ, भणइ तो इमं पउमो । किं कप्पेहिं बहूहिं बंझाकप्पं तुम एगं ॥८० सिक्खेसु जेण जणओ दव्वं पाविहसि, तेण इय सोउं। भणियं तं मह पसिऊण कहसु,पउमेण तो कहि अलिओ वंझाकप्पो सोवि हु वंझाण ओसहे देइ । अह दिन्नमन्त्रया नरवरस्स भज्जाए वंझाए ॥८२॥ गब्भत्थमोसहं, तेण तीए मूलं तहा समुप्पन्न । जह पाणा संदेहे चडिया, सो निवइणा तत्तो ॥८३ इहपूर्वभवकृतेभ्यो मुच्यसे पापेभ्यो येन, तथा भवति । सुलभो धर्मे बोधिः, तत्प्रतिपद्य गतः सोऽपि ॥ अथ श्रेष्ठी पद्मयुतः सम्यक्त्वाणुव्रतादिगृहिधर्मम् । प्रतिपद्य याति गृहं, विहरत्यन्यत्र साधुरपि ॥७०॥ ___ अथ कोऽपि तत्र धूर्तः समागतः सोऽपि बहुप्रबन्धैः । विस्माययति मुग्धजनं, कदापि हि तस्य पार्थे । पद्मोऽपि गतः कुतूहलैर्विहितोऽनेन हृतहृदयः । ईश्वरपुत्र इति प्रदर्शितं च तस्मै कल्पटिप्पनकम् ॥७२।। तत्र च रसेन्द्रकल्पस्तथैव भृङ्गरजवित्तकल्पश्च । अश्वगन्धिब्राह्मीतुलसीशुण्ठीपाठादिकल्पाश्च ॥७३॥ एतेषु च समर्थः कथितो दारिद्रयखण्डने कोपि । बहुव्याधिजराविद्रवणप्रत्यलः कोऽपि तथा कोऽपि ॥७ वन्ध्यायाः सुतजनकः कोऽपि च सौभाग्यकारकोऽन्यः । कोऽपि तथाऽदृश्यत्वप्रसाधक इति प्रपञ्च्य ॥७ उपजीव्य च ततः सुबहु द्रविणं गतः सोऽन्यत्र । तत्कथितविधानेन पद्मः सत्यापयति तान्कल्पान् ॥७६ नच किमपि तैः सिध्यति भवति द्रविणक्षयः क्लेशश्च । तथापि करोति संवरणं प्रकटयात न यथास्थितं लो अन्यच्च तस्य मित्रं धूर्तेन तेन धूर्तितमेवम् । तत् तं पृच्छति तव स्फुरति किमपि किं कल्पविषये ? ॥७८। स भणति स्फुरत्याम कथमन्यथा मम भोगविस्तारः ? । तत इतरेण भणितं बान्धव ! न खलु किमपि मे स्फुर यदि पुनर्धूर्तेनाहं विप्रतारितः, भणति तत इदं पद्मः । किं कल्पैर्बहुभिर्वन्ध्याकल्पं स्वमेकम् ॥१०॥ शिक्षस्व येन जनतो द्रव्यं प्राप्स्यास, तेनेति श्रुत्वा । भणितं तं मम प्रसद्य कथय, पद्मेन ततः कथितः ॥ अलीको बन्ध्याकल्पः सोऽपि खलु वन्ध्याभ्य औषधानि ददाति । अथ दत्तमन्यदा नरवरस्य भार्यायै वन्ध्या गर्भार्थमौषधं, तेन तस्याः शूलं तथा समुत्पन्नम् । यथा प्राणाः संदेहे चटिताः, स नृपतिना ततः ॥८॥ Page #56 -------------------------------------------------------------------------- ________________ परमकहा। बंधाविओ पर्यus दिना पउमेण मह इमा बुद्धी । तो राया मोएडं आहरणविहूसियं काउं ॥ ८४ ॥ उववेसितं तं गरुयअसणे नरवरो ससम्माणं । हक्काराविय पडमं पभणड़ एवं जह अवझो ||८५ || झाए जेण गन्भो संपज्जइ ओसहेण तव्त्रिसओ । उवएसो तुम्भेहिं दिनो एयस्स, तो परमो ॥ ८६ ॥ आमंति भणइ तत्तो राया जंपइ इमेण देवीए । ओसहमिणं पडतं तेण य सूलं समुप्पन्नं ॥ ८७ ॥ ता तस्स परित्ताणं करेहि, खुद्धो य सो भणइ इत्तो । मह एयस्तवि एए कप्पा अन्नेण परिकहिया | ८८ तो मत्तो भइ सचमिणं किंतु तुहुवएसेण । सविसेसं इह कम्मे पयडिओ, भणइ तो राया ॥ ८९ ॥ भो पउम ! विणा कज्जं इमाओवि गडाविओ तए लोओ । तह कंटगयप्पाणा देवीवि हुए इहि ॥९०॥ इ भणिवि अंगरखे निरूविडं ते घराविया रन्ना | धरणयटिओ विचितइ तो पउमो कहवि जइ देवी || पाणेहिं परिमुच्चता मारइ मं विंडविडं राया । जं तइयावि हु इमिणा पहाणभावेण मइ दोसो ||१२|| आरोओि नियमणे, जीवइ देवीवि कहवि जइ, तहवि । मं निरगहर अवस्सं राया इय अट्टझाणम्मि। ९३ । अपरिसंपत्ते मुक्क पाणेहिं जंतुओ जाओ। तब्भवकयजिणधम्मं सफलेही भमियणं भवे ||९४ || . देवीवि कया पडणा नरवइविज्जेण, मंदकोवत्तं । तो संपत्तो राया सोडणं मरण त्ततं ॥ ९५६ ॥ I म अप्पर, वीरस्स सेट्टिणो, सो य नायवृत्ततो । तकिचाई काउं विसेसओ रमइ जिम्मे ||१६|| डेपिममित्त निवारि तह य दंभविसयम्मि । मुको रन्ना, तम्हा नाउं पउमस्स इय वसणं ॥ ९७॥ ३२५ बन्धितः प्रजल्पति दत्ता पद्मेन ममेयं बुद्धिः । ततो राजा मोचयित्वाऽऽभरणविभूषितं कृत्वा ॥ ८४ ॥ उपवेश्य तं गुर्वासने नरवरः ससम्मानम् । हक्कारयित्वा पद्मं प्रभणत्येवं यथाऽवन्ध्यः ॥ ८५ ॥ बन्ध्याया येन गर्भः संपद्यत औषधेन तद्विषयः । उपदेशो युष्माभिर्दत्त एतस्मै, ततः पद्मः ॥ ८६ ॥ आमेति भणति ततो राजा जल्पत्यनेन देव्याः | औषधमिदं प्रयुक्तं तेन च शूलं समुत्पन्नम् ॥८७॥ तस्मात्तस्य परित्राणं कुरु, क्षुब्धश्च स भणतीतः । ममैतस्याप्येते कल्पा अन्येन परिकथिताः ॥८८॥ ततस्तन्मित्रं प्रभणति सत्यमिदं किन्तु तवोपदेशेन । सविशेषमिह कर्मणि प्रवृत्तः, भणति ततो राजा ॥ ८९ ॥ भोः पद्म ! विना कार्यमस्मादपि नटितस्त्वया लोकः । तथा कण्ठगतप्राणा देव्यपि हि वर्तत इदानीम् ॥९०॥ इति भणित्वाऽङ्गरक्षान् निरूप्य तौ धारितौ राज्ञा । धरणस्थितो विचिन्तयति ततः पद्मः कथमपि यदि देवी || प्राणैः परिमुच्येत तदा मारयेद् मां विडम्ब्य राजा । यत्तदापि ह्यनेन प्रधानभावेन मयि दोषः ॥९२॥ आरोपितो निजमनसि, जीवति देव्यपि कथमपि यदि, तथापि । मां निगृह्णात्यवश्यं राजा, इत्याध्याने ॥९३॥ अतिप्रकर्षसंप्राप्ते मुक्तः प्राणैर्जम्बुको जातः । तद्भवकृत जिनधर्मं सफलिष्यति भ्रान्त्वाऽनन्तभवान् ॥९४॥ देव्यपि कृता प्रगुणा नरपतिवैद्येन, मन्दको पत्वम् । ततः संप्राप्तो राजा श्रुत्वा मरणवृत्तान्तम् ॥९५॥ पद्ममर्पयति वीराय श्रेष्ठिने, स च ज्ञातवृत्तान्तः । तत्कृत्यानि कृत्वा विशेषता रमते जिनधर्मे ||९६ ॥ osteoarthri निवार्य तथा च दम्भविषये । मुक्तो राज्ञा, तस्माज्ज्ञात्वा पद्मस्येति व्यसनम् ॥९७॥ Page #57 -------------------------------------------------------------------------- ________________ ३२६ सुपासनाह-चरिअम्मि सोसाइह ए ताव मरणपज्जंत । परलोएऽणंतदुहं, तम्हा तं चयह सुहकामा ! ॥९८॥ ॥ इति मृषोपदेशे पद्मवणिक्कथानकं समाप्तम् ॥ - जातं मृषोपदेशादिह लोके तावन्मरणपर्यन्तम् । परलोकेऽनन्तदुःखं, तस्मात्तं त्यजत शुभकामाः ॥ ९८ ॥ Page #58 -------------------------------------------------------------------------- ________________ जो लिहइ कूडलेहं अलीयवयणम्भि गहियनियमोवि । इहलोए परलोए स वंधुदत्तोच लहइ दुई ॥१॥ तथाहि ;सुरयणसोहं सुरकरितणुंव तिदिवंव सुकविकव्वंव । रोहणगिरिब गयपुरमिहत्थि राया य कुमरगिरी।।२।। रिउकरिकुंभनिन्भेयभिन्नमुत्तालिकलियखग्गलया । सियसियकुसुमा रेहइ जयसिरिवेणिय जस्स करे।३। वि-ब्भम-र-हियावि विलाससंगया रणिरहंसयसणाहा। तस्सत्थि पिया नलिणिव्व गुणहरा कमलिणी नाम।। तस्सवि य बंधुदत्तो मंती, अहनया य अवराहं । दळूणं सो मुदं रन्ना मोयाविओ सहसा ॥५॥ उविओ य विस्सदत्तो मंती सुरमंतिसरिसमइविहवो । सम्मत्तपत्तलीहो पयइनिरीहो सवसजीहो ॥६॥ कूरो य बंधुदत्तो पयईए पुणोवि मुद्दगहणत्थं । पयभट्ठोवि हु पास खणंपि न मुयइ नरिंदस्स ॥७॥ अह अन्नया नरिंदो पत्तो दरम्मि वाहियालीए । सचिवेण बंधुदत्तेण संजुओ वाहए तुरए ॥८॥ विवरीयसिक्खवसओ मंतिनिवाणं तुरंगमा तुरिय । वचंता संपत्ता वणगहणे, तेहिं अह तत्थ ॥९॥ दिदं मुणीण जुयलं असोयवरपायवस्स हिहम्मि । तुरयावि परिस्संता थक्का तम्मि पएसम्मि ॥१०॥ तो उत्तरिउं ते दोवि पणमिरं मुणिजुयं समुवविट्ठा । अह दटुं कणिमणि जिट्टमुणि भणइ इय राया। जह अवमन्नइ मयणं इमो मुणी तणुसिरीए तह एसा । साहइ वररायसिरि इमस्स, ता कह णु तच्चाओ ?॥ भणइ मुणी रहमदणपुरपहुलीलाविलासनरवइणो । लीलावइदेवीए पुत्तो नामेण गुणसेणो ॥१३॥ यो लिखति कूटलेखमलीकवचने गृहीतनियमोऽपि । इहलोके परलोके स बन्धुदत्त इव लभते दुःखम् ॥ १॥ सुरत्नशोभं सुरकरितनुरिव त्रिदिवमिव सुकविकाव्यमिव । रोहणगिरिरिव गजपुरमिहास्ति राजा च कुमारगिरिः।। रिपुकरिकुम्भनिर्भदभिन्नमुक्तालिकलितखड्गलता । सितसितकुसुमा राजते जयश्रीवेणीव यस्य करे ॥३॥ वि-भ्रम-र-हितापि विलाससंगता रणमानहंसकसनाथा । तस्यास्ति प्रिया नलिनीव गुणधरा कमलिनी नाम ॥४॥ तस्यापि च बन्धुदत्तो मन्त्री, अथान्यदा चापराधम् । दृष्ट्वा स मुद्रां राज्ञा मोचितः सहसा ॥५॥ स्थापितश्च विश्वदत्तो मन्त्री सुरमन्त्रिसदृशमतिविभवः । सम्यक्त्वप्राप्तरेखः प्रकृतिनिरीहः स्ववशजिह्वः ॥६॥ क्रूरश्च बन्धुदत्तः प्रकृत्या पुनरपि मुद्राग्रहणार्थम् । पदभ्रष्टोऽपि हि पार्थ क्षणमपि न मुञ्चति नरेन्द्रस्य ॥७॥ अथान्यदा नरेन्द्रः प्राप्तो दृरे वाह्याल्या । सचिवेन बन्धुदत्तेन संयुतो वाहयति तुरगान् ॥८॥ विपरीतशिक्षावशतो मन्त्रिनृपयोस्तुरङ्गमौ त्वरितम् । वजन्तौ संप्राप्तौ वनगहने, ताभ्यामथ तत्र ॥९॥ दृष्टं मुन्योयुगलमशोकवरपादपस्याधः । तुरगावपि परिश्रान्तौ स्थिती तस्मिन् प्रदेशे ॥१०॥ तत उत्तीर्य तौ द्वावपि प्रणम्य मुनियुगं समुपविष्टौ । अथ दृष्ट्वा कनिष्ठमुनि ज्येष्ठमुनि भणीति राजा ॥११॥ यथाऽवमन्यते मदनमय मुनिस्तनुश्रिया तथैषा । कथयति वरराजश्रियमस्य, तस्मात्कथं नु तत्त्यागः ? ॥१२॥ भणति मुनी रथमर्दनपुरप्रमुलीलाविलासनरपतेः । लीलावतीदेव्याः पुत्रो नाम्ना गुणसेनः ॥१३॥ १ नगरपक्षे सुरत्नशोभम, सुरकरितनुपक्षे सुरत्नशोभं सुरजनशोभं वा, त्रिदिवपक्षे मुरजनशोभम, सुकविकाव्यपक्षे सुरचनाशोभम, रोहणगिरिपक्षे सुरत्मशोभमिति । २ ग. रिनुहंव । Page #59 -------------------------------------------------------------------------- ________________ ३२८ सुपासनाह चरिअस्मि - अल्लहो पिऊ की लइ दुल्ललियवालकीलाए । गिन्हइ कलाकलावं पिऊण गुरुणोवरोहेण ||१४|| Treatment महादाण पवरधूयाओ । परिणाविओ विलासे करे दुगुदुगोव्व सुरो ||१५|| अह अन्नया वर्तते उज्जाणे भारियाहिं परियरिओ । कीलइ जलकीलाए कीलावावीसु, तह तत्थ ॥ १६ मणिरयणसिंगियाए घुसिणा गुरुसुमिगनाहिसलिलेण । छंटइ नियभज्जाओ छंटिज्जइ सोवि ताहिपि ।। १७ अह एकाए पहओ पओहरेण पओहरेणेव । धूलकठिणेण तत्तो वलिओ सो तीइ लहु समूहो ॥ १८ ॥ साना वेगेणं सोवि हु पट्टीए धाविओ गहीउं । भरियजलं गुरुसिंगिं ता जाव असोयवणमज्झे || १९ मिलिओ तीए, सावि हु उस्सग्गठियस्स साहुणो सरणं । पडिवन्ना, तो थंभइ जलं सुयंतस्स से बाहु । मुणिभत्तदेवया, तो सो उवविट्ठो विलक्खओ होउं । मुणिणाढत्ता अंतरमलखालणवयणजलकीला ||२१ तद्यथा; संसारो दुहऊ ऊ कम्माण तस्स पुण उदओ । सो तेसिं बद्धाणं, बंधो कम्माण पुण दुविहो ||२२|| अत्थेण अणत्थेणं, तत्थत्थेणं विणा इमं जेणं । निव्वहइ नो सरीरं कीरइ सो तस्स अत्थम्मि ||२३|| जो पुण उम्मायाओ कज्जेण विणावि कोवि वावारो । तत्तो जो बंधो सो अणत्थ हे उत्ति नायव्वो । २४ कम्म उद्गबिंदुम्मि जे जीवा जिणवरेहिं पन्नत्ता । ते पारेवयमित्ता जंबूदीवे ण माएजा || २५ || जलघडस्याण जीवे तुम्हे एवं मुहा विराहंता । जं बंधह कम्मभरं नित्थरिहह तं कहें भद्द ! १ ॥ २६ ॥ उवलक्खणं च एवं अन्नेवि हु थावरे तसे तह य । वायह तुब्भे जीवे तत्तो पावं तओ नरओ ||२७|| अतिवल्लभः पित्रोः क्रीडति दुर्ललित बालक्रीडया । गृह्णाति कलाकलापं पित्रोर्गुरुणोपरोधेन ॥ १४ ॥ उन्मुक्तबालभावो महानरेद्राणां प्रवरदुहितुः । परिणायितो विलासान् करोति दौगुन्दुक इव सुरः ॥१५॥ अथान्यदा वसन्त उद्याने भार्याभिः परिकरितः । क्रीडति जलक्रीडया क्रीडावापीषु, तथा तत्र ॥ १६ ॥ मणिरत्नशृङ्गिकया घुसृणागुरुसु मृगनाभिसलिलेन । उक्षति निजभार्या उक्ष्यते सोऽपि ताभिरपि ॥ १७ ॥ अथैकया प्रहतः पयोभरेण पयोधरेणेव । स्थूलकाठिनेन ततो वलितः स तस्या लघु संमुखः ॥ १८ ॥ सा नष्टा वेगेन सोऽपि हि पृष्ठे धावितो गृहीत्वा । भृतजलां गुरुशृङ्गी तावद्यावदशोकवनमध्ये ॥ १९ ॥ मिलितस्तया, सापि खलुत्सर्गस्थितस्य साधोः शरणम् । प्रतिपन्ना, ततः स्तम्नाति जलं मुञ्चतस्तस्य बाहुम् ॥ मुनिभक्तदेवता, ततः स उपविष्टो विलक्षो भूत्वा । मुनिनारब्धाऽऽन्तरमलक्षालनवचनजलक्रीडा ॥२१॥ संसारो दुःखहेतुर्हेतुः कर्मणां तस्य पुनरुदयः । स तेषां बद्धानां, बन्धः कर्मणां पुनर्द्विविधः ॥२२॥ अर्थेनाऽनर्थेन, तत्रार्थेन विनेदं येन । निर्वहति नो शरीरं क्रियते स तस्यार्थे ॥२३॥ यः पुनरुन्मादात् कार्येण विनापि कोऽपि व्यापारः । ततो यो बन्धः सोऽनर्थहेतुरिति ज्ञातव्यः ॥ २४ ॥ एकस्मिन्नुदकविन्दौ ये जीवा जिनवरैः प्रज्ञप्ताः । ते पारापतमात्रा जम्बूद्वीपे न मायेरन् ॥२५॥ जलघटशतानां जीवान् यूयमेवं मुधा विराधयन्तः । यं बध्नीथ कर्मभर निस्तारिष्यथ तं कथं भद्र ? ॥२६॥ उपलक्षणं चैतदन्यानपि हि स्थावरांसांस्तथा च । घातयथ यूयं जीवांस्ततः पापं ततो नरकः ॥ २७ ॥ Page #60 -------------------------------------------------------------------------- ________________ वधुदत्तकहा। तत्र च दुःखस्य किं वर्ण्यते, यतः, अच्छिनिमीलणमित्तं नत्थि सुहं दुक्खमेव अणुपद्धं । नरए नेरइयाणं अहोनिसिं पञ्चमाणा ||२८|| तसयणपरियणा जं पावं तंपि रागवसपत्ता | अन्नाणंधा जीवा कुणति तत्तं अयाणता ||२९|| अन्नह इमेण तणुणा कायव्वं किंपि होइ तं, जेण । भववुच्छेओ निरुवमअणतसिवसोक्ख संपत्ती ॥३०॥ ता बहुपुन्नुद्धे एत्थ सरीरम्मि पोयकप्पम्मि | पंचमहव्त्रयसियवडमारोविय तरह भवजलहि ||३१|| उक्तं च ३२६ "महता पुण्यपण्येन क्रीतयं कायनौस्त्वया । पारं दुःखोदधेर्गन्तुं त्वर यावन्न भिद्यते ॥ " इय एवमाइ सुणिडं मुणिवयणं नायम्यरमत्थो । पत्थर जा जइधम्मं ता पत्तो परियणो तत्थ ||३२|| दणं मुणिपुरओ घरोवविद्धं सभज्जयं कुमरं । मित्ता य कलत्ताणि य भांति किं अशुचियं एवं ||३३|| safar चिह्न, उट्ठेह पुरचचरीओ एयाओ । सफलपरिस्समाओ करेह नियदिट्टिदाण ||३४|| भणइ कुमारो किं चच्चरीहि उवविसिय मुणिसयासम्मि । सुब्बउ धम्मो, किज्जउ एस कयत्थो मणुयजम्मो ॥ तो तेहि सो भणिओ कोऽवसरो एस धम्मसवणस्स । एवं पयट्टमाणे महूसवे पर लोस्स १ || ३६ || मुणिपासाओ, भणिओ साहूवि तेहि 'मुंच इमं' । तो मुणिणा संलत्तं अहं न एयं पडिखलेमि||३७| तो कुमरेणं कहियं ताणं मा कोवि किंपि मं भणउ । मज्झ पन्ना एसा भोत्तन्वं गहियदिवखेण ॥ ३८ ॥ तो तस्सव रोहेण भणियं मा नाह ! एरिसं कुणसु । आगच्छ तायपासे पच्छा सिच्छा तुह इहत्थे ॥ ३९॥ तो कुमरेण भणियं किं पुणरुत्तेण, नियनियपिऊणं । गच्छह भवणे तुम्हे पव्वज्जं वावि गिण्हेह ॥ ४० ॥ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेवानुबद्धम् । नरके नैरयिकाणामहोनिश पच्यमानानाम् ||२८|| तनुस्वजनपरिजनार्थं यत्पापं तदपि रागवशप्राप्ताः । अज्ञानान्धा जीवाः कुर्वन्तिं तत्त्वमजानन्तः ||२९|| अन्यथाऽनया तन्वा कर्तव्यं किमपि भवति तत् येन । भवत्र्युच्छेदो निरुपमानन्तशिवसौख्यसंप्राप्तिः ॥३०॥ तस्माद् बहुपुण्योपलब्धेऽत्र शरीरे पोतकल्पे । पञ्चमहात्रतसितपटमारोप्य तरत भवजलधिम् ॥३१॥ इत्येवमादि श्रुत्वा मुनिवचनं ज्ञातधर्मपरमार्थः । प्रार्थयते यावद्यतिधर्म तावत्प्राप्तः परिजनस्तत्र ||३२|| दृष्ट्वा मुनिपुरतो धरोपविष्टं सभार्यकं कुमारम् । मित्राणि च कलत्राणि च भणन्ति किमनुचितमेवम् ||३३|| इहोपविष्टास्तिष्ठथ, उत्तिष्ठत पुरचर्चरीरेताः । सफलपरिश्रमाः कुरुत निजदृष्टिदानेन ||३४|| भणति कुमारः किं चर्चरीभिरुपविश्य मुनिसकाशे । श्रूयतां धर्मः क्रियतामेतत् कृतार्थं मनुजजन्म ||३५|| ततस्तः स भणितः कोऽवसर एष धर्मश्रवणस्य । एवं प्रवर्तमाने महोत्सवे पौरलोकस्य ? ॥ ३६ ॥ उत्तिष्ठत मुनिपार्श्वात्, भणितः साधुरपि तैः 'मुञ्चेम्' । ततो मुनिना संलपितमहं नैनं प्रतिस्खलयामि॥३७॥ ततः कुमारेण कथितं तेभ्यो मा कोऽपि किमपि मां भणतु । मम प्रतिज्ञेषा भोक्तव्यं गृहीतदीक्षेण ॥ ३८ ॥ ततस्तस्यावरोधेन भणितं मा नाथ ! ईदृशं कुरु । आगच्छ तातपार्श्वे पश्चात्स्वेच्छा तवेहार्थे ॥ ३९ ॥ ततः कुमारेण भणितं किं पुनरुक्तेन, निजनिजपितॄणाम् । गच्छत भवने यूयं प्रव्रज्यां वापि गृह्णीत ॥ ४० ॥ Page #61 -------------------------------------------------------------------------- ________________ ३३० सुपासनाह चरिश्रम्मि- तो तस्स निच्छयं जाणिऊण मित्तेण रायपासम्मि । गंतूण कुमरविलसियमेगंते साहियं सव्वं ॥ ४१ ॥ तो तक्खण राया देवीए समन्निओ कुमरपासं । संपत्तो कुमरेणवि नमिदं अब्भुट्ठिरं भणिओ || ४२॥ पणमह एवं साहुं तस्सुवरोहेण नमिय भणिओ सो । मा मज्झ पुत्तमेयं बुग्गाहसु पयइसरलंपि ||४३|| एयाण बालियाणं तारुन्नभरम्पि वमाणाणं । मा गिव्हसु तं वई विसकंदो नयणा ||४४ || तो कुमरेण भणियं माताय ! भणेसु पागयनरोव्व । जो दंसेइ सुमगं भुल्लाणं भाविभदाणं ॥ ४५ ॥ किं सोपा, पाडइ सो तं सुमग्गपडिकूलो । जो विसए हि निमंतर हिओ हमेयस्सिय मईए || ४६ || जर तुह तायणुकंपा मह, तह जड़ वल्लभो हवाए । ता निग्गच्छतं भवदवाओ तत्थेव मा छुहः ॥ ४७ ॥ उक्तं च ; - भवमज्झम्मि पमायजलणजलियम्मि मोहनिद्दाए । जो जग्गव स मित्त, वारंतो सो पुण अमित्तं ।। इच्चाइदेसणाए पियरे पडिवोहिऊण पव्वज्जा । गहिया इमेण विहिणा पच्छा गच्छे बहूहिंपि ॥ ४९ ॥ तो भणियं भूवणा भयवं । एवारिस पुरिसरयणं । विरला जणेइ जणणी जणियाच्छरियं तिहुयणस्स | अम्हारिसाणवि इमो जुत्तो मग्गो इमेण जो बिहिओ । किंपुण असमत्थो हं, दंसह मगंतरं अम्ह ॥ ५१ ॥ तो मुणिणा गिधम्म कहिओ अंगीकओ य सो तेहिं । तम्मि खणे तस्सिन्नं समागयं नमिवि मुणिजुयलं ।। संपत्ता नियनयरं धम्मं पालिति दोवि जहगहिये । किंपुण सचिवो मग्गइ अहिणवसचिवस्स छिदाई || नय पाव, तो कूड लेहं लिहिऊण अन्नया छन्नं । निब्भिच्चभिच्चपासम्म अपिउं देइ सो सिक्खं ॥५४॥ ततस्तस्य निश्चयं ज्ञात्वा मित्त्रेण राजपार्श्वे । गत्वा कुमारविलसितमेकान्ते कथितं सर्वम् ॥ ४१ ॥ ततस्तत्क्षणेन राजा देव्या समन्वितः कुमारपार्श्वम् । संप्राप्तः कुमारेणापि नत्वाऽभ्युत्थाय भणितः ॥ ४२ ॥ प्रणमतैतं साधुं तस्योपरोधेन नत्वा भणितः सः । मा मम पुत्रमेतं व्युग्राहय प्रकृतिसरलमपि ॥४३॥ एतासां बालिकानां तारुण्यभरे वर्तमानानाम् । मा गृहाण त्वं पन्थानं विकसितोत्पलनयनानाम् ॥४४॥ ततः कुमारेण भणितं मा तात ! भण प्राकृतनर इव । यो दर्शयति सुमार्ग भ्रष्टानां भाविभद्राणाम् ॥४५॥ किं स पन्थानं पातयति, पातयति स तं सुमार्गप्रतिकूलः । यो विषयान् हि निमन्त्रयति हितोऽहमेतस्येति मत्या ॥ यदि तव तातानुकम्पा मयि, तथा यदि वल्लभोऽहमम्बायाः । तदा निर्गच्छन्तं भवदवात् तत्रैव मा क्षिपत || भवगृहमध्ये प्रमादज्वलनज्वलिते मोहनिद्रायाः । यो जागरयति स मित्त्रं, वारयन्स पुनरमित्त्रम् ॥४८॥ इत्यादिदेशनया पितरौ प्रतिबोध्य प्रव्रज्या । गृहीताऽनेन विधिना पश्चाद् गच्छे बहुभिरपि ॥४९॥ ततो भणितं भूपतिना भगवन् ! एतादृशं पुरुषरत्नम् । विरला जनयति जननी जनिताश्चर्यं त्रिभुवनस्य ॥५०॥ अस्मादृशामप्ययं युक्तो मार्गोऽनेन यो विहितः । किन्त्वसमर्थोऽहं दर्शयत मार्गान्तरमस्माकम् ॥५१॥ ततो मुनिना गृहिधर्मः कथितोऽङ्गीकृतश्च स ताभ्याम् । तस्मिन् क्षणे तत्सैन्यं समागतं, नत्वा मुनियुगलम् ॥ संप्राप्तौ निजनगरं धर्म पालयतो द्वावपि यथागृहीतम् । किन्तु सचिवो मृगयतेऽभिनवसचिवस्य च्छिद्राणि ॥ ५३ ॥ न च प्राप्नोति, ततः कूटं लेखं लिखित्वाऽन्यदा च्छन्नम् । निर्भृत्यभृत्यपार्श्वेऽर्पयित्वा ददाति स शिक्षाम् ॥ १४ ॥ Page #62 -------------------------------------------------------------------------- ________________ बधुदत्तकहा । ३३१ 1 I तो उधूलिधो सोविहिं वाहियालिसम्मि । कडिवट्टीए खिविउ लेहं सुत्तो किलंतुव्व ॥ ५५॥ रायावि रायवाडीए निम्गओ तेण चैव मग्गेण । तत्थ पसुत्तो दिट्ठो सो जग्गविओ भडेहि तओ || ५६॥ संत अपाण संतस्सुट्टियस्स तस्स तहिं । कडिवट्टीओ पडिओ लेहो गहिओ निवभडेहि ||५७ || कस्स तुमंतिय पुडो खुद्ध्रुव्व न जाव जाए किंपि । तो दंसिओ निवइणो सोवि हु तं वायए लेहं || सिविद्धमाणनयरा राया रिउमद्दणो कुसलपुत्रं । सिरिविस्तदत्तमंति ससणेहं सायरं भणइ ॥ ५९ ॥ संपतो तुह लेहो म य अवहारिओ य तस्सत्थो । तह चैव निव्विलंवं तयणुट्टा जइस्सामि ||३०|| जेसि मंडलियाणं जत्तियमप्पावियं तए कणयं । तेत्तियमित्तं तेसिं पेसियमंगीकयं तेहिं ॥ ६१ ॥ तुज्झ निमित्तं तु मए लक्खं कणयस्स धवलवणिहत्थे । संपेसियं स एही थेवेहिं दिहिं तुह पासे || ६२ || praniprत्थं लेहस्स वियाणिउं नरवरिंदो । तं लेहवाहगनरं समप्पर अंगरक्खाण || ६३|| ले च विस्तदत्तस्स दंसए, सोवि वाइउं भणइ । पहु ! विन्नाणं एवं कस्सवि मह असहमाणस्स ॥ ६४ ॥ तो लेहवागं तं राया चड्डावए तहा जह सो । मरइव्व किल तहावि न अप्पर कहवि सम्भावं ॥ ६५ ॥ तो भइ विदत्तो तस्सेसो कूडलेहकारिस्स । निविभच्चो, ता सुद्धी मह कीरउ कालिया कुंडे ॥६६॥ एवं होउत्ति नरेसरेण भणियम्मि सत्तमीदिवसे । कयववासो बंभव्वयधारी भूमिसयणिज्जो || ६७ || पंचनमोक्कारपरो गमिडं स्यणि पभायसमयस्मि । कालीभवणम्मि गओ रन्नो तह पवरलोयस्स || ६८ ॥ पञ्चकखं होउं कालियाए अग्गम्पि भणइ सो एवं । इह मगरगाहतिमिसुं सुमार कलिए अगाहम्मि || ६९|| तत उद्घलितजङ्घः सोऽपि बहिर्वाह्यालीदेशे । कटीपट्यां क्षिप्त्वा लेखं सुप्तः क्लान्त इव ॥ ५५॥ राजापि राजवाट्यां निर्गतस्तेनैव मार्गेण । तत्र प्रसुप्तो दृष्टः स जागरितो भटैस्ततः ॥ ५६ ॥ संभ्रान्तमात्मानं दर्शयत उत्थितस्य तस्य तत्र । कटीपटीतः पतितो लेखो गृहीतो नृपभटैः ॥ ५७ ॥ कस्य त्वमिति च पृष्टः क्षुब्ध इव न यावज्जल्पति किमपि । ततो दर्शितो नृपतये सोऽपि हि तं वाचयति लेखम् ॥ श्रीवर्धमाननगराद् राजा रिपुमर्दनः कुशलपूर्वम् । श्रीविश्वदत्तमन्त्रिणं सस्नेहं सादरं भणति ||१९|| संप्राप्तस्तव लेखो मया चावधारितश्च तस्यार्थः । तथैव निर्विलम्बं तदनुष्ठाने यतिष्ये || ६ || येभ्यो मण्डलिकेभ्यो यावदर्पितं त्वया कनकम् । तावन्मात्रं तेभ्यः प्रेषितमङ्गीकृतं तैः ॥ ६१॥ तव निमित्तं तु मया लक्षं कनकस्य धवलवणिग्वस्ते | संप्रेषितं स एष्यति स्तोकैर्दिनैस्तव पार्श्वे ॥ ६२॥ इत्येवमाद्यर्थं लेखस्य विज्ञाय नरवरेन्द्रः । तं लेखवाहकनरं समर्पयत्यङ्गरक्षाणाम् ॥ ६३ ॥ लेखं च विश्वदत्तस्य दर्शयति, सोऽपि वाचयित्वा भणति । प्रभो ! विज्ञानमेतत्कस्यापि मामसहमानस्य ॥ ६४॥ ततो लेखवाहकं तं राजा मर्दयति तथा यथा सः । म्रियत इव किल तथापि हि नार्पयति कथमपि सद्भावम् ॥ ततो भणति विश्वदत्तस्तस्यैष कूटलेखकारिणः । निर्भृत्यः, तस्माच्छुद्धिर्मम क्रियतां कालिकाकुण्डे ॥६६॥ एवं भवत्विति नरेश्वरेण भणिते सप्तमीदिवसे । कृतोपवासो ब्रह्मत्रतधारी भूमिशयनीयः ॥ ६७ ॥ मत्वा रजनिं प्रभातसमये । कालीभवने गतो राज्ञस्तथा प्रवरलोकस्य ॥ ६८ ॥ areer Page #63 -------------------------------------------------------------------------- ________________ ३३२ सुपासनाह-चरिअस्मि कुंडे जमतुंडे इव मज्झ पविठुस्स होउ निग्गमणं । निव्विग्धं चिय जइ इत्थ कुमरगिरिपुहइनाहम्मि ७०॥ पणवायाकाएहिं करणेणं करावणेण अणुमइणा । हियमेव सव्वकालं अणुटियं, जइ पुण कयावि ॥७१॥ अहिए अत्थि पवित्ती ता मह कुंडम्मि इह पविट्ठस्स । मा होउ निवित्ती, इय भणिऊणं जाइ कुंड तडे।।७२॥ काऊणं सागारं पञ्चक्खाणं मणे फुरंते सु । पंचसु परमिट्टिसु झत्ति देइ झंप तहिं कुंडे ॥७३॥ तो विमलदीहदलकोमलम्मि कमलम्मि सो समारूढो । कमलासणोव्व रेहइ सजणवयणे वियासंतो॥७४॥ भभइ जलमज्झयारे चुटतो कमलकुवलयाईणि । तत्तो सुद्धो सुद्धोत्ति जणरवो झत्ति उच्छलिओ ॥७५।। तालारवसंमिस्सो, उग्घुटं तह य बंदिवसहेण । तच्चरियचमक्कियमाणसेण उभिन्नपुलएण ॥७६।। तद्यथा;जयइ जिणेसरसासणु जहिं सुपरिट्रियहं, दुत्तरआवयसरसी गोपयहं । जिगवरवयणु समग्गु जु मिल्लइ पुण पुरिसु, तसु दुरियावली मिलियह जायइ दिणु वरिसु ॥७॥ अह नरपवरु पयंपइ तं पइ हिट्ठमणु, तुह सव्वह थलु जलनिहि कुंडह पुणु कवणु ? । जलि रमंतु दीसंतु जिंव तोसहि नयण, तिंव नियतणुउचाइणि मह भुय करि पउण ॥७८।। इय रन्ना आहूओ समागओ कुंडतीरदेसम्मि । दाऊण सयं बाहुं तत्तो उत्तारिओ झत्ति ॥७९॥ आरोविओ जयकुंजरम्मि सह अप्पणा नरिंदेण । गरुयप्पभावणाए पवेसिओ निययभवणम्मि ॥८०॥ सो लेहवाहओ अभयदाणपुव्वं पुणोवि नरवइणा । पुट्ठो चिंतइ संपइ जइ नो पयडेमि सम्भावं ।।८१॥ प्रत्यक्षं भूत्वा काल्या अग्रे भणति स एवम् । इह मकरग्र हतिमिसुंसुमारकलितेऽगाधे ।।६९॥ कुण्डे यमतुण्ड इव मम प्रविष्टस्य भवतु निर्गमनम् । निर्विघ्नमेव यद्यत्र कुमारगिरिगृथिवीनाथे ॥७०॥ मनोवाक्कायैः करणेन कारणेनानुमत्या। हितमेव सर्वकालमनुष्ठितं, यदि पुनः कदापि ॥७१॥ अहितेऽस्ति प्रवृत्तिस्तदा मम कुण्ड इह प्रविष्टस्य । मा भवतु निवृत्तिः, इति भणित्वा याति कुण्डतटे ॥७२॥ कृत्वा साकारं प्रत्याख्यानं मनसि स्फुरत्तु । पञ्चसु परमेष्ठिषु झटिति ददाति झम्पां तत्र कुण्डे ॥७३॥ ततो विमलदाघदलकोमले कमले स समारूढः । कमलासन इव राजते सज्जनवदनानि विकासयन् ॥७४॥ भ्रमति जलमध्ये चिन्वन् कमलकुवलयादीनि । ततः शुद्धः शुद्ध इति जनरवो झटित्युच्छालितः ।।७।। तालारवसंमिश्रः, उद्धृष्टं तथा च बन्दिवृषभेण । तच्चरितचमत्कृतमानसेनोद्भिन्नपुलकेन ॥७६।। जयति जिनेश्वरशासनं यत्र सुप्रतिष्ठितस्य, दुस्तराऽऽपत्सरसी गोष्पदः । जिनवर वचनं समग्रं यो मुञ्चति पुनः पुरुषः, तस्य दुरितालीमिलितस्य जायते दिनं वर्षम् ॥७७॥ अथ नरप्रवरः प्रजल्पति तं प्रति हृष्टमनाः, तव सर्वथा स्थलं जलनिधिः कुण्डः पुनः कियान् ? । जले रममाणो दृश्यमानो यथा तोषयसि नयने, तथा निजतनुपरिरम्भेण मम भुजं कुरु प्रगुणम् ॥७८॥ इति राज्ञाऽऽहूतः समागतः कुण्डतीरदेशे । दत्त्वा स्वयं बाहुं तत उत्तारितो झटिति ॥७९॥ आरोपितो जयकुञ्जरे सहात्मना नरेन्द्रेण । गुरुप्रभावनया प्रवेशितो निजभवने ॥८॥ Page #64 -------------------------------------------------------------------------- ________________ वंधुदत्तकहा। तो मह मरणं सरणं मंती पुण छुट्टिही जह तहेव । तो कहइ जहावित्तं, अह रन्ना बंधुदत्तोवि ॥८२॥ हक्कारिऊण पुट्ठो निरुत्तरो जाव जंपइ न किंपि । ता सव्यस्सं गहिउं रन्ना वज्झो समाणत्तो ।।८३॥ किच्छेण विस्सदत्तेण मोइओ कहवि सोवि लज्जाए । लोयाणं गच्छंतो तत्तो अन्नत्थ देसम्मि ॥८४॥ पुब्बिं विराहिएणं चरडेण हओ मओ य जुझंतो । रुद्दज्झाणोवगओ पत्तो पढमाए पुढवीए ॥८५॥ विनत्तो य नरिंदो एय सचिरेण विस्मदत्तेण । गिण्हामि वयं संपइ उकंपइ मह मणो जेण ॥८६॥ एयारिसावि पुरिसा लद्धविवेयावि जिणमयठियावि । विनडंति इयप्पाणं अहह अहो ! मोहमाहप्पं ॥ कंउट्ठियजीएहिं इयरेहिवि जं न किजइ नरेहिं । तंपि हु कुणति गुणिणो अहह अहो ! मोहमाहप्पं ।। बहुलोयसम्मयाणवि एवंविहविहवसंगयाणंपि । ताणवि मई अकजे फुरइ, अहो ! मोहमाहप्पं ॥८९॥ इच्चाइ जंपिऊणं अप्पाणं मोइऊण रायाओ । गरुयपभावणपुचं वित्तुं दिक्ख सिवं पत्तो ॥९॥ ता अशारविमुकं सचं भासिज सबकालंपि । ज धम्मस्म पइटा सञ्चम्मि निवेसिया लोए ॥९१॥ चंदणरसोय जलणो जायइ भुयगोवि रज्जुसमकजो । हालाहलंपि अमयं सच्चपइन्नाण पुरिसाण।।९२॥ ॥ इति मृषावादवते कूटलेखकरणविपाके बन्धुदत्तकथानकं समाप्तम् ॥ ॥ तत्समाप्तो सातिचारं समाप्तं द्वितीयाणुव्रतम् ।। स लेखवाहकोऽभयदानपूर्व पुनरपि नरपतिना। पृष्टश्चिन्तयति संप्रति यदि नो प्रकटयामि सद्भावम् ॥८१॥ ततो मम मरणं शरणं मन्त्री पुनर्मोक्ष्यते यथा तथैव । ततः कथयति यथावृत्तं, अथ राज्ञा बन्धुदत्तोऽपि ॥ हक्कारयित्वा पृष्टो निरुत्तरो यावन्जल्पति न किमपि । तावत्सर्वस्वं गृहीत्वा राज्ञा वध्यः समाज्ञप्तः ॥८३॥ कृच्छ्रेण विश्वदत्तेन मोचितः कथमपि सोऽपि लज्जया ! लोकानां गच्छन्ततोऽन्यत्र देशे ॥८४॥ ... पूर्व विराधितेन चरटेन हतो मृतश्च युध्यमानः । रौद्रध्यानोपगतः प्राप्तः प्रथमायां पृथिव्याम् ॥८५॥ विज्ञप्तश्च नरेन्द्र एतत्सचिवेन विश्वदत्तेन । गृह्णामि व्रतं संप्रत्युत्कम्पते मम मनो येन ॥८६॥ एतादृशा अपि पुरुषा लब्धविवेका अपि जिनमतस्थिता अपि । विनटयन्तीत्यात्मानमहह अहो! मोहमाहात्म्यम् ॥ कण्ठस्थितजीवितैरितरैरपि यन्न क्रियते नरैः । तदपि हि कुर्वन्ति गुणिनोऽहह ! अहो ! मोहमाहात्म्यम्।।८८॥ बहुलोकसंमतानामप्येवंविधविभवसंगतानामपि । तेषामपि मतिरकार्ये स्फुरति, अहो ! मोहमाहात्म्यम् ॥८९॥ इत्यादि जल्पित्वाऽऽत्मानं मोचयित्वा राज्ञः । गुरुपभावनापूर्व गृहीत्वा दीक्षां शिवं प्राप्तः ॥९॥ तस्मादतिचारविमुक्तं सत्यं भाषेत सर्वकालमपि । यद् धर्मस्य प्रतिष्ठा सत्ये निवेशिता लोके ॥९१॥ चन्दनरस इव ज्वलनो जायते भुजगोऽपि रज्जुसमकार्यः । हालाहलमप्यमृतं सत्यप्रतिज्ञानां पुरुषाणाम्॥९॥ १ ग. ज नहु किजर नरेहं तं किंपि । तंपि हुँ भणं । Page #65 -------------------------------------------------------------------------- ________________ गापागरनगराइस सचित्ताचित्तमीसयं सययं । चोरंकारकरं जं थूलमदत्तं तयं वजे ॥१॥ लिट्ठोवलतिणसरिसं परदव्वं जस्स, तस्स जसपडहो । वच्चइ जयम्मि गरुओ देवजसस्सेव सड्ढस्स ॥२॥ तथाहि; वजहरं सुमणनिसेवियं च अंबयसहस्सपरिकलियं । हरिणोव्व सरीरं अस्थि इह पुरं नाम हरिसउरं॥ तत्थ नियो नयसारो मुणिव्य गयपरिग्गहोवि सकलत्तो । वेसमणोव्व उदारोतहावि गयदाणविवखाओ।। तस्सस्थि पिया वरसीलसालिणी दलियकमलदलनयणा । गइविजियरायहंसी देवी सुर सुंदरी नाम ॥५॥ तम्मि धणडढो नामेण अत्थि सिट्ठी पिया य से सदया । मैलयमईनामेणं देवजसो नाम ताण सुओ ।। रूवविणिजियमयणो विवेयनयणो सुलद्धगुणरयणो । भावियजिणवरवयणो बंधुव्व पिओ धरणिवइणो॥ आसि कलत्तं नामेण रुप्पिणी तस्स पेम्म कुलभवणं । सावि वरसाविया भाविया य सम्मं जिणमएण ॥ अह वारसविहधम्म पालंतो सव्वपव्वदियहेसु । पोसहपडिमब्भासं कुणमाणो देवजससड्ढो ॥९॥ पत्तो परं पसिद्धिं विसुद्धचरिएण लोयमज्झम्मि । ववहारेण य दव्वं विढवइ अणुवासरं पउरं ॥१०॥ तस्स य पित्तियपुत्तो वहइ पओसं सयावि धणदेवो । जह जह तस्स पसंसं सुणेइ तह तहै कुकम्मवसा।। जइ कयसुद्धिं वनइ तप्पुरओ कोवि तस्स तो भणइ । मा वन्नसु मह पुरओ तुच्छं तं कूडववहारि।।१२॥ पंचदिणाण उवारं तुमंपि पिच्छिहसि जारिसो होही । संपइ निवप्पसाया उत्ताणो भमइ ता भमउ॥१३॥ वोलाविया य बहुया अम्हेहिं एरिसा इह पुरम्मि । जंताण ताण धूली नहु दिट्ठा फारचरियाण॥१४॥ ग्रामाकरनगरादिषु सचित्ताचित्तामधे सततम् । चौर्य फारकरं यत् स्थूलमदत्तं तद् वर्जयेत् ॥१॥ लेष्ट्रपलतृणसदृशं परद्रव्यं यस्य, तस्य यशःपटहः । वाद्यते जगति गुरुर्देवयशस इव श्राद्धस्य ॥२॥ वज्रधरं सुमनोनिषेवितं च आम्रक[अम्बक] सहसूपरिकलितम् । हरेरिव शरीरमस्तीह पुरं नाम हर्षपुरम् । तत्र नृपो नयसारो मुनिरिव गज[गत]परिग्रहोऽपि सकलनः । वैश्रमण इवोदारस्तथापि गत(ज)दानविख्यातः तस्यास्ति प्रिया वरशीलशालिनी दलितकमलदलनयना । गतिविजितराजहंसीका देवी सुरसुन्दरी नाम ॥५॥ तस्मिन् धनाढ्यो नाम्नाऽस्ति श्रेष्ठी प्रिया च तस्य सदया । मलयमतीनाम्ना देवयशा नाम तयोः सुतः॥६॥ रूपविनिर्जितमदनो विवेकनयनः सुलब्धगुणरत्नः । भावितजिनवरवचनो बन्धुरिव प्रियो धरणिपतेः ॥७॥ आसीत्कलत्रं नाम्ना रुक्मिणी तस्य प्रेमकुलभवनम् । सापि वरश्राविका भाविता च सम्यग् जिनमतेन ॥८॥ अथ द्वादशविधधर्म पालयन् सर्वपर्वदिवसेषु । पौषधप्रतिमाभ्यासं कुर्वाणो देवयशःश्राद्धः ॥९॥ प्राप्तः परां प्रसिद्धिं विशुद्धचरितेन लोकमध्ये । व्यवहारेण च द्रव्यमर्जयत्यनुवासरं प्रचुरम् ॥१०॥ तस्य च पैत्रिकपुत्रो वहति प्रद्वेषं सदापि धनदेवः । यथा यथा तस्य प्रशंसां शृणोति तथा तथा कुकर्मवशात् ॥ यदि क्रयशुद्धिं वर्णयति तत्पुरतः कोऽपि तस्य ततो भणति । मा वर्णय मम पुरतस्तुच्छं तं कूटव्यवहारिणम् ॥ पञ्चदिनानामुपरि त्वमपि द्रक्ष्यास यादृशो भविष्यति । संप्रति नृपप्रसादादुत्त्राणो भ्रमति ततो भ्रमतु ॥१३॥ १ ख. ग. प्रसं। २ ग. सीजमतीना। ३ क. ह य क । Page #66 -------------------------------------------------------------------------- ________________ देवजसकहा । इस असमंजसभासी तस्स परोक्खे, गओ य से पासे । तच्छिदे मग्गेउं कुणइ अगाई चाडूणि || १५ || सम्भावेण पास पीईए बंधुबुद्धीए । संभासइ संमाणइ तहवि न सो चयइ नियपगई ॥ १६ ॥ सो पुण यतः: --- “खलः सत्क्रियमाणोऽपि ददाति कलहं सताम् । दुग्धैधतोऽपि किं याति वायसः कलहंसताम् ? ||” अह अन्नया य तेणं देवजसो देववंदनिमित्तं । उज्जाणे जिणभवणे जतो अवलोइउं भणिओ ||१७|| अहमवि समागमिस्सं तुब्भेहिं समं जिणिदभवणम्मि । ता इत्थेव विलंबह जा परिहियए मि सुइवत्थे ।। १८ ।। तत्थ ठिओ देवजसो रन्नावलिएण वाहियालीओ । दिट्ठो पुट्टो कि इह, सो पभणइ पणमि रायं ॥ १९ ॥ गच्छस्सं जिणभवणे इय संभासिय गयम्मि नरनाहे । परिचितइ देवजसो अज्जवि नो एइ धणदेवो ॥२०॥ जइ एही तो मिलिही जिणभवणे इय विचितिडं चलिओ । पिच्छ निवंगुलीयं थोवरयच्छाइयं सहसा ।। देवजणं तत्तो चत्तो मग्गोवि अहिभएव । पुट्टिडिओ धणदेवो 'किमेस वलिओ ?' विचितेइ ॥ २२ ॥ कि मग्गे इह सप्पो चिह्न जे एस एयठाणाओ । वलिओ झडत्ति, तो तं ठाणं सो नियइ सविसेसं ||२३|| सच्छ भपडलपिहियं तरणिव फुरंतकिरणनिउरंवं । तो रयकणसंछन्नं पासइ तं मुद्दियारयणं ||२४|| ramiti दिसाओ गहिरं तं यत्तिऊण उट्टीए । तप्पट्टमग्गलग्गो पत्तो जिणमंदिरस्संतो ||२५|| देवजसेणं समगं पूत्रासकारवंदणे काउं । जिणपडिमाणं तत्तो विणियत्तो तग्गिहे गंतुं ॥ २६ ॥ देवजसेणं सद्धिं भुत्तो सुत्तो य रयणिसमयम्मि | चितेइ एस समओ एयस्सुच्छेयणे मज्झ ||२७|| ३३५ गमिताश्च बहवोऽस्माभिरीदृशा इह पुरे । यातां धूलिर्न खलु दृष्टा स्फारचरितानाम् ॥ १४॥ इत्यसमञ्जसभाषी तस्य परोक्षे, गतश्च तस्य पार्श्वे । तच्छिद्राणि मार्गयितुं करोत्यनेकानि चाटूनि ॥१५॥ स पुनः सद्भावेन पश्यति प्रीत्या बन्धुबुद्धया । संभाषते सम्मानयति तथापि न स त्यजति निजप्रकृतिम् ॥ १६ ॥ अथान्यदा च तेन देवयशा देववन्दननिमित्तम् । उद्याने जिनभवने यान् अवलोक्य भणितः ॥ १७ ॥ अहमपि समागमिष्यामि युष्माभिः समं जिनेन्द्रभवने । तस्मादत्रैव विलम्बध्वं यावत्परिदधामि शुचिवस्त्राणि ॥ तत्र स्थितो देवयशा राज्ञा वलितेन वाह्यालीतः । दृष्टः पृष्टः किमिह स प्रभणति प्रणम्य राजानम् ॥ १९ ॥ गमिष्यामि जिनभवन इति संभाष्य गते नरनाथे । परिचिन्तयति देवयशा अद्यापि नैति धनदेवः ॥२०॥ यद्येष्यति ततो मिलिष्यति जिनभवन इति विचिन्त्य चलितः । पश्यति नृपाङ्गुलीयं स्तोकरजश्छादितं सहसा || देवयशसा ततस्त्यक्तो मार्गोऽप्यहिभयेनेव । पृष्ठस्थितो धनदेवः ' किमेष वलितः ? विचिन्तयति ॥ २२॥ किं मागें इह सर्पस्तिष्ठति यदेष एतत्स्थानात् । वलितो झटिति, ततस्तत्स्थानं स पश्यति सविशेषम् ॥२३॥ स्वच्छाभ्रपटलापिहितं तरणिमिव स्फुरत्किरणनिकुरम्बम् । ततो रजःकणसंछन्नं पश्यति तन्मुद्रिकारत्नम् || अवलोक्य दिशो गृहीत्वा तद् गोपयित्वा वस्त्रांशे । तत्पृष्ठमार्गलग्नः प्राप्तो जिनमन्दिरस्यान्तः ||२५|| देवयशसा समं पूजासत्कारवन्दनानि कृत्वा । जिनप्रतिमानां ततो विनिवृत्तो तद्गृहे गत्वा ॥२६॥ देवयशसा सार्धं भुक्तः सुतश्च रजनिसमये । चिन्तयत्येष समय एतस्योच्छेदने मम ॥२७॥ Page #67 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मितत्तो मुद्दारयणं खिवेइ तप्पेडमज्झभागम्मि । उक्खुडिय चम्मसंधी जह न य त कोवि पिच्छेइ ॥२८ इत्तो य नरबरिदो उत्तारइ जाव सव्वमाहरणं । तो अंगुलीयर यणं नो पेच्छइ मुणइ पडियमिणं ॥२९ आरक्खियस्स तो कहइ सोवि आगंतुगं पुरजणं च । सोहइ विविहोवाएहिं वाहियालीए तह मग्गे ॥३. धूलीधोएहितो रेणुं सोहावए असेसपि । नो लहइ, कहइ तत्तो इमं सरूवं नरिंदस्स ॥३१॥ तेणावि तत्य नयरे दवाविओ पडहओ समग्गम्मि । जेणं केणवि पत्तं मुद्दारयणं समप्पेउ ।।३२॥ अभयं तस्स पयच्छामि, पंचदिवसाण जइ परं कहवि । पुत्तेणवि तं गहियं जाणिस्सं, सोवि मह वज्झो तत्तो तं देवजसो सोउं हक्कारिऊण धणदेवं । भणइ जहा वच्छ ! तए तइया नं दिट्टमंगुलियं ?॥३४॥ तइया कइया, इञ्चाइ पभणिए तेण भणइ देवजसो । जइया मह पिट्टीए गओ सि उजाणजिणभवणे तं दिटुं आसि जया मएवि, ता जइ इमं तए गहियं । तो अप्पसु नरवइणो होही पच्छा उ तमपत्थं तह तकरधिक्कारो वच्छ ! अतुच्छो इमस्स वंसस्स । तो तेणं पडिभणिय न हु ते संगाओ फलमन्नं चोरंकारकलंकंपि मज्झ तं देसि नस्थि तुह सरिसो । अन्नो विसिट्ठसुयणो, अलाहि ता तुज्झ संगण इय भणिउं नियभवणे पत्तो सो नियमणम्मि संतुट्ठो। अह रन्नो पडिहारो एगंते तेण विन्नत्तो ॥३९॥ नरवइगोचिप कजं विनवियव्वं निवस्स अस्थि मए । अचंतं एगतं तो मं दंसेहि नरवइणो ॥४०॥ तह तेण कए सोवि हु रायं विन्नवइ देव ! देवजसो । धम्मिछलेण जेणं मुसिओवि न चेयए लोओ ॥ सो चलिओ जिणभवणे जम्मि दिणे पडियमंगुलीयं ते । तप्पिट्टीए गओ हं तेणं उग्गुडिय धरणीओ॥ ततो मुद्रारत्नं क्षिपति तत्पेटामध्यभागे । तुडित्वा चर्मसंधी यथा न च तत्कोऽपि पश्यति ॥२८॥ इतश्च नरवरेन्द्र उत्तारयति यावत् सर्वमाभरणम् । ततोऽङ्गुलीयरत्नं नो पश्यति जानाति पतितमिदम् ॥२९॥ आरक्षिकस्य ततः कथयाति सोऽप्यागन्तुकं पुरजनं च । शोधयति विविधोपायैर्वाह्याल्यास्तथा मार्गान् ॥३०॥ धूलीधोतृभ्यो रेणु शोधयत्यशेषमपि । नो लभते, कथयति तत इदं स्वरूपं नरेन्द्रस्य ॥३१॥ तेनापि तत्र नगरे दापितः पटहः समग्रे । येन केनापि प्राप्तं मुद्रारत्नं समर्पयतु ॥३२॥ अभयं तस्य प्रयच्छामि, पञ्चदिवस्या यदि परं कथमपि । पुत्रेणापि तद् गृहीतं ज्ञास्यामि, सोऽपि मम वध्यः ततस्तद् देवयशाः श्रुत्वा हक्कारयित्वा धनदेवम् । भणति यथा वत्स ! त्वया तदा तद् दृष्टमङ्गुलीयम्॥३४ तदा कदा, इत्यादौ प्रभणिते तेन भणति देवयशाः । यदा मम पृष्ठे गतोऽस्युद्यानजिनभवने ॥३५॥ तद् दृष्टमासीद्यदा मयापि, ततो यदीदं त्वया गृहीतम् । ततोऽर्पय नरपतये भविष्यति पश्चात्तु तदप्रार्थ्यम् ॥३६ तथा तस्करधिक्कारो वत्स ! अतुच्छोऽस्य वंशस्य । ततस्तेन प्रतिभणितं न खलु ते सङ्गात्फलमन्यत् ॥३७॥ चौर्यकारकलङ्कमपि मम त्वं ददासि नास्ति तव सदृशः । अन्यो विशिष्टसुजनः, अलं तस्मात्तव सङ्गेन ॥३८ इति भणित्वा निजभवनं प्राप्तः स निजमनसि संतुष्टः । अथ राज्ञः प्रतीहार एकान्ते तेन विज्ञप्तः ॥३९॥ नरपतेरेव कार्य विज्ञपयितव्यं नृपायास्ति मया । अत्यन्तमेकान्ते ततो मां दर्शय नरपतये ॥४०॥ तथा तेन कृते सोऽपि खलु राजानं विज्ञपयति देव ! देवयशाः । धमिच्छलेन येन मुषितोऽपि न चेतति लोक: Page #68 -------------------------------------------------------------------------- ________________ देवजसकहा । हिप विकेमि जाव ता तेण मुद्दियारयणं । गोविज्जंतं दिहं सयणीय गेहम्मि पेडाए ||४३|| पहुज्जं भणिऊणं साहिज्जइ तुज्झ, अन्नहा निययं । को नियउदरं दारइ, जम्हा सो होइ मह बंधू || ४४ || तो राया परिचित संभवइ इमपि तम्मि समयम्मि । जं दिट्ठो देवजसो मवि तम्मि पएसम्म ||४५॥ इय चिंतिम भणइ तयं, उचियं भत्तीए तुह करिस्सामि । किंतु जहि पडिहारो ठावइ तत्थेव ठाह खणं ॥ तो पडिहारस्स तयं समप्रिं तलवरस्स पासाओ । हक्कारावर कज्जंतरमुद्दिसिऊण देवजसं ||४७|| तो ते राया तं पण अंगुलीयरयणं मे । तम्पि समयस्मि तुमए लद्धं जिणभवणमग्गमि ||४८ || इय सुव्वाइ, तासचं जड़ एवं ता समप्यसु तमिन्हिं । अज्जवि तुह अभयं चिय, नाहं काहं तुह विरूवं ॥ रजवि एप्पभावओ अम्ह गिज्जए वैसे तो पभणइ देवजसो न भए लद्धं इमं देव ! ॥५०॥ अभए उ न संदेहो देवे सच्चप्पइन्न सिररयणे । पपइएच्चिय अणुजीविवच्छले किंतु इह लोए ॥ ५१ ॥ परलोए पुणयन्त्रयभंगसमुब्भवस्स पावस्स । नरयाइ दुक्खनिबंधणस्स मोक्खो कओ होइ ? ||५२ || पाणवि तम्हा एवं ववसेमि नाह ! नेय अहं । भगइ नित्रो एवमिणं, किंपुण निययम्मि वासगिहे ॥ ५३ ॥ खट्टासमीपेडा गोवियं कहइ सो, तओ पेडं । तं तुम्भे एत्थ दिया अप्पावह मज्झ पुरिसाण ॥५४॥ तो तत्थ अदीसंते मुद्दारयणम्मि तं अहं पिसुणं । कारिस्सं भूयबलि, तह चेव करेइ देवजसो || ५५ || तो तीए पेडाए तो राया परिग्गहपमाणं । पासइ कईपि कत्थइ नवकारफलं च टिप्पणए ॥ ५६ ॥ स चलितो जिनभवने यस्मिन् दिने पतितमङ्गलीयं ते । तत्पृष्ठे गतोऽहं तेन नन्रीभूय धरणीतः ॥ ४२ ॥ गृहीतं किमपि वितर्कयामि यावत्तावत्तेन मुद्रिकारत्नम् । गोप्यमानं दृष्टं शयनीयगेहे पेटायाम् ॥ ४३ ॥ प्रभुकार्यं भणिवा कथ्यते तव, अन्यथा नियतम् । को निजोदरं दारयेत् यस्मात् स भवति मम बन्धुः || ४४ ॥ ततो राजा परिचिन्तयति संभवतीदमपि तस्मिन् समये । यद् दृष्टो देवयशा मयापि तस्मिन्प्रदेशे ॥४५॥ इति चिन्तयित्वा भणति तं, उचितं भक्तेस्तव करिष्यामि । किन्तु यत्र प्रतीहारः स्थापयति तत्रैव तिष्ठक्षणम् ॥ ततः प्रतिहारस्य तं समर्प्य पुररक्षकस्य पार्श्वात् । हक्कारयति कार्यान्तरमुद्दिश्य देवयशसम् ॥४७॥ तत एकान्ते राजा तं प्रभणत्यङ्गुलीयरत्नं मे । तस्मिन् समये त्वया लब्धं जिनभवनमार्गे ॥४८॥ इति श्रूयते, तस्मात्सत्यं यद्येतत् ततः समर्पय तदिदानीम् । अद्यापि तवाभयमेव नाहं करिष्ये तव विरूपम् ॥ राज्यस्थितिरप्येतत्प्रभावतोऽस्माकं गीयते वंशे । ततः प्रभणति देवयशा न मया लब्धमिदं देव ! ||१०|| अभये तु न संदेहो देवे सत्यप्रतिज्ञशिरोरत्ने । प्रकृत्यैवानुजीविवत्सले किन्त्विह लोके ॥ ५१ ॥ परलोके पुनस्तृतीयत्रतभङ्गसमुद्भवस्य पापस्य । नरकादिषु दुःखनिबन्धनस्य मोक्षः कुतो भवति ? ॥५२॥ प्राणत्यागेऽपि तस्मादेवं व्यवस्यामि नाथ ! नैवाहम् । भणति नृप एवमिदं, किन्तु निजे वासगृहे ॥५३॥ खट्टासमी१पेटायां गोपितं कथयति सः, ततः पेटाम् । तां यूयमत्र स्थिता अर्पयत मम पुरुषाणाम् ॥५४॥ ततस्तत्रादृश्यमाने मुद्रारत्ने, तमहं पिशुनम् । करिष्यामि भूतबलि, तथैव करोति देवयशाः ||१५|| ततस्तस्याः पेटाया अन्ता राजा परिग्रहप्रमाणम् । पश्यति कथमपि क्वचिन्नमस्कारफलं च टिप्पनके ॥५६॥ ३३७ Page #69 -------------------------------------------------------------------------- ________________ सुपासनाह चरिअस्मि --- तम्बाइज्जं तस्स परिग्गहपमाणटिप्पणए । परिचितइ नरनाहो इमस्स जस्सेरिसा नियमा || ५७ - सो कहमेवं ववसर, तत्तो पडिहारमाइसइ एवं । तं आणावसु सिग्धं जेण इमं मज्झ परिकहियं ॥ ५८ ॥ आहूओ धणदेवो, भणियं तुह वयणमन्नहा जायं । तो सो पेडं पक्खोडिऊण पाडे तं मुई || ५९ ॥ तो पाहियलोओ जंपर अमयंपि कुणइ विसकज्जं । नरनाहोवि हु रुट्ठो देवजसं तज्जए एवं ॥ ६० ॥ रेडिम्पि ! किमिमं, सो भणइ विलसिय विहिणो । भणइ निवो सच्चमिणं इय बुद्धी तेण तु दिना तो रन्ना सो वज्झो आणत्तो बहुविडंबनापुव्वं । आरक्खिएण तत्तो खरम्मि आरोविओ वृडे ||६२ || गेरुयकयंगराओ सुरत्तकणवीर रइयगलमालो । डमड मियडिंडिमग्गो पहेसु भामिज्जइ पुरस्स ||६३|| गुरुविलग्ग मुद्दारयणं भमेइ नरहत्थे । पुक्करिउमनायं पुरसिरिए नं उभिओ हत्थो || ६४ || सयणेण परजणेण य रुन्नं तं पिच्छिऊणं तह कहवि । रोयाविया पसूविहु सुदुक्खिया पक्खिणोवि तहा उच्छलिओ लोयरवो अहो अजुत्तं कथं इमं रन्ना । एयस्सवि जं विहिओ दंडो सारीरिओ एवं ॥ ६६ ॥ ३३८ वराहो हु एसो संभाविज्जइ इमस्स न हु, किंतु । धणदेवस्सेव कर्हपि विलसियं पावचरियस्स ॥ ६७ तो सस्स पुरस्सवि रज्जस्स य राइणो य देहस्स । होयव्यमणिणं मा भंति कोवि इह कुणउ ॥ ६८| धणदेोवि हुदहुं देवजसं भणइ तह नडिज्जंतं । जो मंगुलं विचितइ परस्स तं पडइ तस्सेव ॥ ६९ ॥ रायपुरिसेहि रुद्धं दद्रूणं नियघरं तहा सोउं । नियपइणो तमवत्थं तब्भज्जा मुच्छिया झत्ति ॥ ७० ॥ परिगणक ओवयारा पच्चागयचेयणा अइदुहट्टा । तो पलविडं पडत्ता हा हा हा दिव्त्र पाविट्ट ! ॥ ७१ ॥ I तस्मिंश्च वाच्यमाने तस्य परिग्रहप्रमाणटिप्पनके । परिचिन्तयति नरनाथोऽस्य यस्येदृशा नियमाः ||१७|| स कथमेव व्यवस्येत्, ततः प्रतिहारमादिशत्येवम् । तमानायय शीघ्रं येनेदं मम परिकथितम् ॥ ५८ ॥ आहूतो धनदेव, भणितं तव वचनमन्यथा जातम् । ततः स पेटां विकाश्य पातयति तां मुद्राम् ॥५९॥ ततः पार्श्वस्थितलोको जल्पत्यमृतमपि करोतिं विषकार्यम् । नरनाथोऽपि हि रुष्टो देवयशसं तर्जयत्येवम् || ६ | 1 धृष्ट कूटधार्मिक ! किमिदं स भणति विलसितं विधेः । भणति नृपः सत्यमिदमिति बुद्धिस्तेन तव दत्ता ॥ ६१ ॥ ततो राज्ञा स वध्य आज्ञप्तो बहुविडम्बनापूर्वम् । आरक्षिकेण ततः खरे आरोपितः पृष्ठे (१) ॥६२॥ गेरुककृताङ्गरागः सुरक्तकणवीररचितगलमालः । उद्घष्टडिण्डिमाग्रः पथिषु भ्राम्यते पुरस्य ॥ ६३ ॥ गुरुवंशाग्रविलग्नं मुद्रारत्नं भ्रमति नरहस्ते । पूत्कर्तुमन्यायं पुरश्रिया नृर्च्छितो हस्तः ||६४ || स्वजनेन परजनेन च रुदितं तद् दृष्ट्रा तथा कथमपि । रोदिताः पशवोऽपि हि सुदुःखिताः पक्षिणोऽपि तथा उच्छलितो लोकरवोsहो अयुक्तं कृतमिदं राज्ञा । एतस्यापि यद् विहितो दण्डः शारीरिक एवम् ।। ६६ ।। अपराधोऽपि खल्वेष संभाव्यतेऽस्य न खलु, किन्तु । धनदेवस्यैव कथमपि विकसितं पापचरितस्य ॥६७॥ ततो देशस्यापि पुरस्यापि राज्यस्य च राज्ञश्च देहस्य । भवितव्यमनिष्टेन मा भ्रान्ति कोऽपीह करोतु ॥ ६८ । देवोऽपि खलु दृष्ट्रा देवयशसं भणति तथा नट्यमानम् । योऽनिष्टं विचिन्तयति परस्य तत्पतति तस्यैव । राजपुरुषैरुद्धं दृष्ट्रा निजगृहं तथा श्रोतुम् । निजपतेस्तामवस्थां तद्भार्या मूर्च्छिता झटिति ॥७०॥ Page #70 -------------------------------------------------------------------------- ________________ देवजसकहा । तं कह पहरसि एवं एवंविहपुरिसरयणदेहम्मि । वियलियकलंकसंकाण देसि गरुयं कलंकपि ॥७२॥ अहवा किं खेएणं, करेमि जं इत्थ होइ कायव्वं । इय ववसिऊण पविसइ पोसहसालाए सुइभूया ॥७३॥ कुणइ य काउस्सग्गं सासणदेवि मणे करेऊण । नासग्गनिसियदिट्ठी सरमाणा पंचपरमिटिं ॥७॥ तो तक्खणागयाए देवीए पभणिया जहा वच्छे! । मा कुणसु खेयमेवं सव्वं भव्वं करिस्सामि ॥७॥ अह सहसच्चिय निवमंदिरम्मि जलपन्नअन्नपूंगाई । अवहरिया देवीए मंतिपमुहाणवि गिहेसु ॥७६॥ अह राया जा नीरं पाउं मग्गेइ ताव जलभरिओ । गग्गरिकरगाईसुं न नियइ बिदुपि सलिलस्स ॥७७॥ तो भीओ सो रन्नो विनवइ जहा जलस्स भरिएसु । निच्छिड्डेसुवि दीसइ न नीरबिंदूवि ठाणेसु ॥७८॥ थइयग्गाही भणिओ बीडगमप्पेसु ताव तुममेगं । सो थइयाए हत्थं खिवेइ जा सावि ता रित्ता ॥७९॥ एवं जं जं पुच्छइ तं तं नत्थिति निसुणिउं राया। हकाराविय मंतिं कहइ सरूवं इमं तस्स ॥८॥ सो भणइ गिहे मज्झवि वुत्ततो एस तह य अन्नेसिं । तुम्हपयसेवयाणं गिहेसु वट्टइ असेसाण ॥८॥ भणइ निवो परिभावह किं कारणमित्थ, भणइ तो मंती । निदोसो देवजसो संभाविजइ जओ जेण ॥ धणदेवेणं दोसो इमम्मि आरोविओ स दुटप्पा । तस्सेव किंपि विलसियमेयं, न हु देव ! देवजसो ॥ पाणचएवि एवं करेइ, तत्तो य चमरधारीए । अवयरि सासणदेवयाए भणियं जहा मूढ ! ॥८४॥ मंती तुमंपि बुच्चसि जो समुवक्खेसि निययसामिपि । एवमकज्जपयर्टी, अह भणसि न मज्झ कहियमिणं।। परिजनकृतोपचारा प्रत्यागतचेतनाऽतिदुःखार्ता । ततः प्रलपितुं प्रवृत्ता हा हा हा दैव पापिष्ठ ! ॥७१॥ त्वं कथं प्रहरस्येवमेवंविधपुरुषरत्नदेहे । विगलितकलङ्कशङ्कानां ददासि गुरुं कलङ्कमपि ॥७२॥ अथवा किं खेदेन, करोमि यदत्र भवति कर्तव्यम् । इति व्यवसाय प्रविशति पौषधशालायां शुचिभूता ॥७३॥ करोति च कायोत्सर्ग शासनदेवीं मनसि कृत्वा । नासाग्रन्यस्तदृष्टिः स्मरन्ती पञ्च परमेष्ठिनः ॥७॥ ततस्तत्क्षणागतया देव्या प्रभणिता यथा वत्से ! । मा कुरुष्व खेदमेवं सर्व भव्यं करिष्यामि ॥७॥ अथ सहसैव नृपमन्दिराज्जलपर्णान्नपूगादयः । अपहृता देव्या मन्त्रिप्रमुखाणामपि गृहेभ्यः ॥७६॥ अथ राजा यावन्नीरं पातुं मार्गयति तावज्जलभृत्यः । गर्गरीकर कादिषु न पश्यति बिन्दुमपि सलिलस्य ॥७७॥ ततो भीतः स राज्ञे विज्ञपयति यथा जलस्य भृतेपु । निश्छिद्रेष्वपि दृश्यते न नीरबिन्दुरपि स्थानेषु ॥७८॥ स्थगिकाग्राही भणितो बीटकमर्पय तावत् त्वमेकम् । स स्थगिकायां हस्तं क्षिपति यावत्सापि तावद्रिक्ता ॥७९॥ एवं यद्यत् पृच्छति तत्तद् नास्तीति श्रुत्वा राजा । हक्कारयित्वा मन्त्रिणं कथयति स्वरूपमिदं तस्य ॥८॥ स भणति गृहे ममापि वृत्तान्त एष तथा चान्येषाम् । युष्मत्पादसेवकानां गृहेषु वर्ततेऽशेषाणाम् ॥८१॥ भणति नृपः परिभावय किं कारणमत्र, भणति ततो मन्त्री । निर्दोषो देवयशाः संभाव्यते यतो येन ॥८२॥ धनदेवेन दोषोऽस्मिन्नारोपितः स दुष्टात्मा । तस्यैव किमपि विलसितमेतत, न खलु देव ! देवयशाः ॥८३॥ प्राणत्यागेऽप्येवं करोति, ततश्च चामरधारिण्याम् । अवतीर्य शासनदेवतया भणितं यथा मूढ ! ॥८४॥ १ क. पुरंगाई, ग. पुग्गाई । २ क. ग. °याई दे । ३ क. मूढा । Page #71 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिरमा सयमेव कओ एस वियारो, इमंपि नो जुत्तं । जं तुह तं वीसरियं जं भणियं नीइसथमि ।।८६ ___ "दुर्वृत्तेष्वप्यपत्येषु यथा माता हितैषिणी । दुवृत्तेऽपि तथा राज्ञि नोपेक्षा सचिवोऽर्हति ॥” धणदेवेणं एसा मुद्दा निहिया छलेण पेडाए । देवजसमच्छरेणं कयं च पावेण सयलमिणं ।।८७॥ एवं च तं भणति सोउं नाऊण देवया इत्थं । अवयरिया कावि तओ नमंति नरनाहसचिवाई ।।८८॥ विहियविविहोवयारा खामंति य जाव ताव धणदेवो । ठियपच्छामुहवयणो कुट्टिजंतोन्य लउडेहिं ॥८९ अइविरसमारसंतो समागओ भणइ मच्छरेण मए । पावेण विलसियमिमं देवजसे फलिहविमलम्मि ॥९० देवजसोवि य दीसइ आगासगयं विमाणमारूढो । थुव्वंतो सुयणेहिं हरिसंसुकिलिन्ननयणेहिं ॥९१॥ सुव्वंति य आरक्खियभिच्चाणं तविडंबणकराणं । दीणाणं धाहाओ उब्भियबाहाण विरसाओ ॥९२ धवलहरे पत्ताओ तओ विमाणाओ उत्तरंतम्मि । देवजसे अब्भुइ सा चामरधारिणी झत्ति ॥१३॥ रायाइणोवि एवं, उत्तरमाणस्स तो विमाणाओ । सा देइ सयं वाहं, उत्तिन्नं पुण निमंतेइ ॥१४॥ सीहासणेण राया उवविसइ आसणम्मि अन्नम्मि । भणइ य सासणदेवी देवजसं तुम्ह एएहिं ॥९५॥ जिणवयणरयस्स दयालुयस्स पडिवन्नसुगिहिधम्मस्स । निहोसस्सवि जेहिं विडंबणा विरइया एवं ॥९६ ते निग्गहेमि सचे जिणसासणकिंकरी अहं जेण । तुज्झ घरिणीए काउं काउस्सगं इहाहूया ॥९॥ सो जंपइ देवजसो कम्मेहि विडंबणा कया मज्झ । देवि ! इमा, ता ताणुम्मूलणपउणो अहं विहिओ।९८. पाणे रक्खंतीए अयसकलंकं तहा फुसंतीए । देवीइच्चिय, सव्वं एयं तु जणं कुणउ देवी ॥९९॥ मन्त्री त्वमप्युच्यसे यः समुपेक्षसे निजस्वामिनमपि । एवमकार्यप्रवृत्तं, अथ भणसि न मम कथितमिदम् ॥६५॥ राज्ञा स्वयमेव कृत एष विचारः, इदमपि नो युक्तम् । यत्तव तद् विस्मृतं यद् भणितं नीतिशास्त्रे ॥८६॥ धनदेवेनैषा मुद्रा निहिता छलेन पेटायाम् । देवयशोमात्सर्यण कृतं च पापेन सकलमिदम् ॥८७॥ एवं च तां भणन्तीं श्रुत्वा ज्ञात्वा देवतात्र । अवतीर्णा कापि ततो नमन्ति नरनाथसचिवादयः ॥८८॥ विहितविविधोपचाराः क्षमयन्ति च यावत्तावद् धनदेवः । स्थितपश्चान्मुखवदनः कुट्यमान इव लगुडैः ॥८९॥ अतिविरसमारसन् समागतो भणति मात्सर्येण मया । पापेन विलसितमिदं देवयशसि स्फटिकविमले ॥१०॥ देवयशा अपि च दृश्यते आकाशगतं विमानमारूढः । स्तूयमानः सुजनैहर्षाश्रुक्लिन्ननयनैः ॥११॥ श्रूयन्ते चारक्षिकभृत्यानां तद्विडम्बनकराणाम् । दीनानां राट्य ऊचितबाढूनां विरसाः ॥९२॥ धवलगृहे प्राप्तात् ततो विमानादुत्तरति । देवयशस्यभ्युत्तिष्ठति सा चामरधारिणी झटिति ॥९३॥ राजादयोऽप्येवम्, उत्तरतस्ततो विमानात् । सा ददाति स्वयं बाहुम् , उत्तीर्ण पुनर्निमन्त्रयति ॥९४॥ सिंहासनेन राजोपविशत्यासनेऽन्यस्मिन् । भणति च शासनदेवी देवयशसं तवैतैः ॥९५॥ जिनवचनरतस्य दयालोः प्रतिपन्नसुगृहिधर्मस्य । निर्दोषस्यापि यैर्विडम्बना विरचितैवम् ॥९६॥ तान् निगृह्णामि सर्वाञ्जिनशासनकिंकरी अहं येन । तव गृहिण्या कृत्वा कायोत्सर्गमिहाहता ॥१७॥ ततो जल्पति देवयशाः कर्माभर्विडम्बना कृता मम । देवि! इयं, तस्मात्तेषामुन्मूलनप्रगुणोऽहं विहितः॥९८॥ Page #72 -------------------------------------------------------------------------- ________________ देवजसकहा। सन्वोवदवरहियं मइ वच्छल्लं कयं हवइ एवं । तो तब्भणियं काउं अणुजाणाविय गया देवी ॥१०॥ धणदेवो आणत्तो रम्ना वज्झो विडंबणापुव्वं । करुणाए देवजसेण मोइओ नरवरं भणि ॥१०१॥ अह पट्टमहादेविं पेसिय राया सुहासणारूढं । आणावइ देवजसस्स गेहिणि रुप्पिणिं तत्थ ॥१०२॥ पत्ता य दिहिगोयरमभुट्टिय पडइ तीइ पाएसु । सा भणइ सयलकल्लाणभायणं होसु नरपवर ! ॥१.३॥ भदासणे निवेसिय काउं करसंपुढं णिडालम्मि । सव्वसभापच्चवख कयन्नुसिरसेहरो राया ॥१०॥ भणइ इमं अपरिक्खियकार एवंविहाओ पावाओ । म मोयंतीए तए सुबहिणि ! तं किंपि उवयरियं॥ जस्स न निक्कयमहमेमि रट्टरजेण अहव देहेण । तो वावारसु एयाइं जत्थ पडिहाइ तुह तत्थ ॥१०६॥ देवजसस्स य पुत्तो सयणेहिं धन्नखेडउवनयरे । ठविओ आसि दुवारे समागओ नरवरिंदस्स ॥१०७॥ कहिओ पडिहारेण रन्ना मोयाविओ, तओ अत्ति । रायं जणयं जणि पणमइ तो नरवरेणेसो॥१०८॥ आलिंगिय उच्छंगे निवेसिओ, तो भणइ देवजसो । देवेणं आयत्तं सव्वंपि हु रुप्पिणीए कयं ॥१०९॥ सा पुण मह आयत्ता ता संपइ भोयणं करेऊणं । जेसि अहमायत्तो ते वंदिजंतु सुहगुरुणो ॥११०॥ ते पुण अजेव इहं समोसढा नंदणम्मि उज्जाणे । दिट्ठा इह इंतेणं विमाणचडिएण पणया य ॥१११॥ तो ताणं आएसो कायब्बो रुप्पिणीए सह इन्हि । तुब्भेहिवि सत्तीए, तत्तो भुत्तुत्तरे राया ॥११२॥ महया विच्छड्डेणं सह देवजसेण रुप्पिणीए य । ताण सुएणं सद्धिं पत्तो सूरीण पयमूले ॥११३॥ प्राणान् रक्षन्त्याऽयशः कलङ्क तथा मृजत्या । देव्यैव, सर्वमेतं तु जनं करोतु देवी ॥१९॥ सर्वोपद्रवरहित मयि वात्सल्यं कृतं भवत्येवम् । ततस्तद्भणितं कृत्वाऽनुज्ञाप्य गता देवी ॥१०॥ धनदेव आज्ञप्तो राज्ञा वध्यो विडम्बनापूर्वम् । करुणया देवयशसा मोचितो नरवरं भणित्वा ॥१०॥ अथ पट्टमहादेवीं प्रेष्य राजा सुखासनारूढाम् । आनाययति देवयशसो गेहिनी रुक्मिणी तत्र ॥१०२॥ प्राप्ता च दृष्टिगोचरमभ्युत्थाय पतति तस्याः पादयोः । सा भणति सकलकल्याणभाजन भव. नरप्रवर ! ॥ मद्रासने निवेश्य कृत्वा करसंपुटं ललाटे । सर्वसभाप्रत्यक्ष कृतज्ञशिरःशेखरो राजा ॥१०४॥ भणतीममपरीक्षितकारिणमेवंविधात् पापात् । मां मोचयन्त्या त्वया सुभगिनि ! तत्किमप्युपकृतम् ॥१०॥ यस्य न निष्क्रयमह ममि राष्ट्रराज्येनाथवा देहेन । ततो व्यापारयैतानि यत्र प्रतिभाति तव तत्र ॥१०॥ देवयशसश्च पुत्रः स्वजनैर्धान्यखेटोपनगरे । स्थापित आसीद् द्वारे समागतो नरवरेन्द्रस्य ॥१०७॥ कथितः प्रतीहारेण राज्ञा मोचितः, ततो झटिति । राजानं जनकं जननीं प्रणमति ततो नरवरेणैषः॥१०८॥ आलिङ्ग्योत्सङ्गे निवेशितः, ततो भणति देवयशाः । देवेनायत्तं सर्वमपि हि रुक्मिण्याः कृतम् ॥१०९॥ सा पुनर्ममायत्ता तस्मात् संप्रति भोजनं कृत्वा । येषामहमायत्तस्ते वन्द्यन्तां शुभगुरवः ॥११०॥ ते पुनरद्यैवेह समवस्ता नन्दन उद्याने । दृष्टा इहाऽऽयता विमानचटितेन प्रणताश्च ॥१११॥ ततस्तेषामादेशः कर्तव्यो रुक्मिण्या सहेदानीम् । युष्माभिरपि शक्त्या, ततो मुक्तोत्तरे राजा ॥११२॥ Page #73 -------------------------------------------------------------------------- ________________ ३४२ सुपासनाह बरिअम्मिसूरीहिं जइधम्मे गिहिधम्मेवि य सवित्थरे कहिए । रन्ना य परिन्नाए, देवजसो रुप्पिणीए सम।।११४१ अणुजाणावइ रायं चित्तुं दिक्खं तओ य सो भणइ । कायव्वं चिय एवं किंपुण दसदिवसपज्जते॥११५ तेहिवि तह पडिवन्ने पुणोवि वंदिय विहीए गुरुचरणे । देवजसाईहिं समं राया नियमंदिरं पत्तो ॥११६ तेसिं पासे आणिय गोत्ति मेलावए समग्गंपि । तह सव्वत्थ अमारिं उग्घोसावइ पुरे तत्थ ॥११७॥ तह नियभंडाराओ देइ जहिच्छाए चेइयहरेसु । दावइ दविणं सुबहुं पूयइ य चउव्विहं संघ ॥११८॥ तह दीणाणाहाणं दावइ दाणं तओ सबहुमाणं । सिटिपए तप्पुत्तं ठावइ दाउं सुबहुदविणं ॥२१९।। तो विहिपुव्वं तेसिं दावइ दिक्खं सयं च गिहिधम्मं । पडिवज्जिय उच्छप्पइ सव्वत्तो जिणमयं तत्तो ॥ साहू देवजसो रुप्पिणी य परिपालिउं वयं सम्मं । लहिउं केवलनाणं तेणेव भवेण सिद्धाइं ॥१२१॥ ॥ इति तृतीयाणुव्रते देवयशःकथानकं समाप्तम् ॥ महता विस्तारेण सह देवयशसा रुक्मिण्या च । तयोः सुतेन सार्ध प्राप्तः सूरीणां पादमूले ॥११३॥ सूरिभिर्यतिधर्मे गृहिधर्मेऽपि च सविस्तरे कथिते । राज्ञा च परिज्ञाते, देवयशा रुक्मिण्या समम् ।।११४॥ अनुज्ञापयति राजानं ग्रहीतुं दीक्षां ततश्च स भणति । कर्तव्यमेवैवं किन्तु दशदिवसपर्यन्ते ॥११॥ ताभ्यामपि तथा प्रतिपन्ने पुनरपि वन्दित्वा विधिना गुरुचरणान् । देवयशआदिभिः समं राजा निजमन्दिरं प्राप्तः॥ तेषां पार्श्वे आनीय गोत्रिणं मेलयति समग्रमपि । तथा सर्वत्रामारिमुद्घोषयति पुरे तत्र ॥११७॥ तथा निजभाण्डागाराददाति यदृच्छया चैत्यगृहेषु । दापयति द्रविणं सुबहु पूजयति च चतुर्विध संघम्।।११।। तथा दीनानाथेभ्यो दापयति दानं ततः सबहुमानम् । श्रेष्ठिपदे तत्पुत्रं स्थापयति दत्त्वा सुबहु द्रविणम्॥११९। ततो विधिपूर्व तयोर्दापयति दीक्षा स्वयं च गृहिधर्मम् । प्रतिपद्यते उत्सर्पति सर्वतो जिनमतं ततः ।१२०॥ साधुर्देवयशा रुक्मिणी च परिपाल्य व्रतं सम्यक् । लब्ध्वा केवलज्ञानं तेनैव भवेन सिद्धौ ॥१२१॥ Page #74 -------------------------------------------------------------------------- ________________ de समणीयं froes hrणक्कएण जो वणिओ । सो नाहडोव्व वहवंयभायण होइ इहईपि ||१|| तथाहि; आसि जलद्दिव्व विद्दुममणोहरं विउललच्छिकुलभवणं । भद्दिलपुरं पसिद्धं सिट्ठी तत्थत्थि थिरदेवो ॥२॥ भज्जा तस्स सुसीला कमलसिरी ताण नाहडो पुत्तो । सो य पयईए लुद्धो हट्टे ववहरइ भयरहिओ ॥३॥ अह अन्ना के मित्ण पलोभिओ जहा बाहिं । वणिजारयाण सत्थो बहुभंडो आगओ अत्थि ॥ तो सो तेण समं चिय तहिं गओ पणियसट्टिकरणत्यं । पभणइ मित्तं वाणिज्जकारए ते पयंसेहि ॥५॥ तो उज्जाणे सूरि सो दंसइ साहुपरिवुडं तस्स । सो जंपइ निग्गंथा एए, इयरो भइ तहवि || ६ || बहुमुल्लभंडकलिया दिति य नियभंडयं अइमहग्घं । तल्लाभेण सलोभो नासर दालिदयालो ||७|| तो नमिऊ सूरिं भणियं मित्तेण एस वणिपुत्तो । वणिजत्थं इह पत्तो ता दंसह किंपि नियभंड ||८|| निययियठिठविय बहुमुलं रयणमुत्तियाईयं । तो तेहिं सो भणिओ गाहगबुद्धी जइ इमस्स ||९|| तादसिमो समग्गं अन्नह कि आलुयारभणिएहिं । आयासिज्जइ अप्पा तदंसणसन्निहिं ॥ १० ॥ तो नाहडेण भणिय छोडह गंठी पयंसह मणीओ । न हि थवियमोत्तियांणं नणु अग्घो तीरए काउं ॥ ११ ॥ तो सवणामयहण गहिरसदेण मुणिवरो भणइ । सम्मत्तमहारयणं जइ तुह पडिहाइ तो गिन्ह ॥ १२॥ जिणसासण सुद्धागरसंभूयं भूरिगुणगणग्घवियं । चिंतामणिव्व मणवंछियत्थ संपायणपवीणं ॥ १३ ॥ तह विमलं सच्छायं दुइयं मुत्ताभिरामयं हारं । पाणिवहविरइनामं तिविहं तिविहेण नवसरियं || १४ || स्तेनैः समानीतं गृह्णाति काणक्रयेण यो वणिक् । स नाहट इव वधबन्धभाजनं भवतीहापि ॥ १ ॥ आसीज्जलधिवद् विद्रुममनोहरं विपुललक्ष्मीकुलभवनम् । भद्दिलपुरं प्रसिद्धं श्रेष्ठी तत्रास्ति स्थिरदेवः ||२॥ भार्या तस्य सुशीला कमलश्रीस्तयोर्नाहटः पुत्रः । स च प्रकृत्या लुब्धो हट्टे व्यवहरति भयरहितः ॥ ३॥ अथान्यदा स केनापि मित्त्रेण प्रलोभितो यथा बहिः । वाणिज्यकारकाणां सार्थो बहुभाण्ड आगतोऽस्ति || ४ || ततः स तेन सममेव तत्र गतः पण्यविनिमयकरणार्थम् । प्रभणति मित्त्रं वाणिज्यकारकांस्तान् प्रदर्शय ॥ ५ ॥ तत उद्याने सूरिं स दर्शयति साधुपरिवृतं तस्य । स जल्पति निर्ग्रन्था एते, इतरो भणति तथापि ॥६॥ बहुमूल्यभाण्डकलिता ददति च निजभाण्डमतिमहार्घम् । तल्लाभेन सलोभो नश्यति दारिद्र्यवेतालः ||७|| ततो नत्वा सूरिं भणितं मित्त्रेणैष वणिक्पुत्रः । वाणिज्यार्थमिह प्राप्तस्तस्माद् दर्शय किमपि निजभाण्डम् ||८|| निजहृदयग्रन्थिस्थापितं बहुमूल्यं रत्नमौक्तिकादिकम् । ततस्तैः स भणितो ग्राहकबुद्धिर्यद्यस्य ॥९॥ तदा दर्शयामः समग्रमन्यथा किं निरर्थकभणितैः । आयस्यत आत्मा तद्दर्शनविनिमयसंज्ञाभिः ? ॥१०॥ तत नाहटेन भणितं छोटयत ग्रन्थीन् प्रदर्शयत मणीन् । नहि स्तुतमौक्तिकानां नन्वर्धः शक्यते कर्तुम् ॥ ११॥ ततः श्रवणामृतसुखदेन गभीरशब्देन मुनिवरो भणति । सम्यक्त्वमहारत्नं यदि तव प्रतिभाति ततो गृहाण ॥ १२ ॥ जिनशासनशुद्धाकरसंभूतं भूरिगुणगणपूर्णम् । चिन्तामणिवद् मनोवाञ्छितार्थ संपादनप्रवणिम् ॥१३॥ 1 १ क. ग. काण । २ क. याई। Page #75 -------------------------------------------------------------------------- ________________ ३४४ सुपालनाह-चरिश्रम्मिइच्चाइसाहुधम्मो गिहिधम्मोवि हु पंवंचओ कहिओ। कम्मखओवसमाओ पडिवन्नो तेहिं समगंपि ॥१५॥ नमिऊण मुणिं दुन्निवि संपत्ता नियगिहेसु कुव्वंति । जहगिहियं गिहिधम्म अहन्नया नाहडो हट्टे ॥१६॥ ववहरइ जाव तत्तो चोरा गहिऊण कणयमाईयं । आणति तस्स हट्ट पच्छन्नं गिण्हए सोवि ॥१७॥ काणक्कयं कुणंतो कयाइ दिहो स तेण मित्तेण । भणिओ न जुत्तमेयं तइयवयं तुज्झ सकलंकं ॥१८॥ एवं होइत्ति, तओ पयंपए नाहडो जहा मित्त ! । अदिन्नादाणं चिय पञ्चक्खायं मए न इमं ॥१९॥ इयरो भणइ गुरुहिं तइयम्मि वयम्मि एस अइयारो । तेनाइडकयरूबो कहिओ तम्हा चयसु एयं ॥२०॥ इय भणिय गओ मित्तो, ठावइ पुण नाहडो मणे एवं । जइधम्मोवि हु कहिओ गुरूहि किं तंपि पालेमि? | अह एक्कतक्करेणं पवरा रयणांवली समाणीया । तह चेव नाहडेणं गहिया सा थेवमुल्लेण ॥२२॥ ववहरइ तस्स हट्टे निवस्स भंडारिओ विमलनामा । तव्वेलाए सोवि हु संपत्तो तस्स पासम्मि ॥२३॥ पभणइ पडिपट्टउलयकप्पडकोडीसयं पयंसेसु । गिण्हामो अभिरुइयं जेणं तो सो समुढे ॥२४॥ सयमेव य. पुट्टलियं गहिउं बाहिं समागओ जाय । ताव य कडिवट्टीओ पडिया रयणावली झत्ति ॥२५॥ तं गहिऊणं भणियं भूवइभंडारिएण भो सिहि ! । किं एयंति तओ सो खुहिओ जंपेइ न हु किंपि ॥२६ ता गहिऊणं हत्थे भणिओ अन्नपि कुंडलाईयं । समगं गयमेईए ता किं तंपि हु तुह सयासे ? ॥२७॥ तं सोउं सो जंपइ, एसा देसागयाण वणियाण । हत्थाओ मए गहिया लक्खेणं, भणइ तो इयरो॥२८॥ तथा विमलं सच्छायं द्वितीयं मुक्ताभिरामं हारम् । प्राणिवधविरतिनामानं त्रिविधं त्रिविधेन नवमालम्॥१४ इत्यादिसाधुधर्मो गृहिधर्मोऽपि खलु प्रपञ्चतः कथितः । कर्मक्षयोपशमात् प्रतिपन्नस्ताभ्यां सममपि ॥१५॥ नत्वा मुनि द्वावपि संप्राप्तौ निजगृहयोः कुरुतः । यथागृहीतं गृहिधर्ममथान्यदा नाहटो हट्टे ॥१६॥ व्यवहरति यावत् ततश्चौरा गृहीत्वा कनकादिकम् । आनयन्ति तस्य हट्टं प्रच्छन्नं गृह्णाति सोऽपि ॥१७॥ काणकयं कुर्वन् कदाचिद् दृष्टः स तेन मित्रेण | भणितो न युक्तमेतत् तृतीयव्रतं तव सकलङ्कम् ॥१८॥ एवं भवतीति, ततः प्रजल्पति नाहटो यथा मित्र ! । अदत्तादानमेव प्रत्याख्यातं मया नेदम् ॥१९॥ इतरो भणति गुरुभिस्तृतीये व्रत एषोऽतिचारः । स्तेनाहृतकृतरूपः कथितस्तस्मात् त्यनैतम् ॥२०॥ इति भणित्वा गतं मित्त्रं, स्थापयति पुनर्नाहटो मनस्येवम् । यतिधर्मोऽपि हि कथितो गुरुभिः किं तमपि पालयामि । अथैकतस्करेण प्रवरा रत्नावली समानीता । तथैव नाहटेन गृहीता सा स्तोकमूल्येन ॥२२॥ व्यवहरति तस्य हट्टे नृपस्य भाण्डागारिको विमलनामा । तद्वेलायां सोऽपि हि संप्राप्तस्तस्य पार्श्वे ॥२३॥ प्रभणति पटीपटकुलककपटकोटिशतं प्रदर्शय । गृह्णीमोऽभिरुचितं येन ततः स समुत्थाय ॥२४॥ स्वयमेव च पोटलिकां गृहीत्वा बहिः समागतो यावत् । तावच्च कटीपटीतः पतिता रत्नावली झटिति ॥२५॥ तां गृहीत्वा भणितं भूपतिभाण्डागारिकेण भोः श्रेष्ठिन् ! । किमतदिति ततः स क्षुभितो जल्पति नहि किमपि ॥ ततो गृहीत्वा हस्ते मणितोऽन्यदपि कुण्डलादिकम् । समं गतमेतया तस्मात्कि तदपि हि तव सकाशे ! ॥२७॥ तत् श्रुत्वा स अल्पति, एषा देशागतानां वणिजाम् । हस्ताद् मया गृहीता लक्षण, भणति तत इतरः ॥२८॥ Page #76 -------------------------------------------------------------------------- ________________ नाहड कहा । ३४५ माप असंबद्धं जं एसा नित्रइणो हिययहरणा । वरपणइणिव्व सगुणा ता सयमप्पसु नरवइस्स ||२९|| अन्न निवेण नाए धणेण देहेण छुट्टसि न वच्छ ! । इय तत्थ भणंताणं पत्तो आरक्खिओ सहसा ||३०|| 1. हण हण हणत्ति भणिरेण तेणमभिहणिय खग्गजवएहिं । वद्धो तेण रडतो सो वरओ नाहडो वणिंओ ॥ ३१ ॥ भंडारण पुढं किमिमं आरक्खिओ भणइ एत्थ । एक्को पत्तो चोरो सेहिज्जतेण तेणेसो ||३२|| कहिओ मोसद्वाणं याभरणाइयाण सव्वाण । अह रयणावलिसहिओ नीओ सो तेण निवपासे ||३३|| तह विन्नत्तं रन्नो तक्करचक्कस्स देव ! वणिओवि । हारावइउं एसो मोसं गिण्हइ समग्गंपि ||३४|| तोरनो मंतिमुहम्म निवडिया कोवतरलिया दिट्ठी । तेणवि वणिओ भणिओ निवआहरणं समम्गंपि ॥ अप्पसु जं गहियं तह अन्नजणस्सावि संतियं तुज्झ । जं मोसमत्थि पासे तं, अन्नहा नित्तुलं मरति || ३६ || तो तेणं पडिभणियं सव्वं अप्पेमि जं मया कीयं । मोतुं हारं एक्कं गओ स जम्हा अवगईए ||३७|| तइलोक्कसारहारं हा रे ! जइ तंपि नो समप्पेसि । तो नत्थि तुज्झ जीयं इय भणिउं मोरबंधेर्हि ||३८|| Sarfarartas कसा घाएहि घोरतरएहिं । तहवि न मन्नइ हारं समप्पिउं मंतिणा तत्तो ||३९|| हक्कारिय तज्जणओ भणिओ पुच्छेहिं नियसुयं एयं । तेणवि रहम्मि भणिओ रे रे कुलपंसण ! सुणेहि || मह वारंतस्स तए तथा समं चरडचोरमाईहिं । पारद्धो ववहारो तस्स फलं एरिसं जायं ॥ ४१ ॥ अइलोहग्गहगहिओ रायविरुद्धपि कुणसि वबहारं । काउब्व नियसि पिंडं न पिट्ठओ लउड यपहारं ॥ ४२ ॥ I मा जल्पासंबद्धं यदेषा नृपतेर्हृदयहरणी । वरप्रणयिनीव सगुणा तस्मात्स्वयमर्पय नरपतये ॥ २९ ॥ अन्यथा नृपेण ज्ञाते धनेन देहेन छुट्यसे न वत्स ! | इति तत्र भणतोः प्राप्त आरक्षिकः सहसा ||३०|| हृत हत हतेति भणित्रा तेनाभिहत्य खड्गजवैः । बद्धस्तेन रटन्स वराको नाइटो वणिक् ||३१|| भाण्डागारिकेण पृष्टं किमिदम्, आरक्षिको भणत्यत्र । एकः प्राप्तश्चौरो नश्यता तेनैषः ॥३२॥ कथितो मोषस्थानं राजाभरणादिकानां सर्वेषाम् । अथ रत्नावलीसहितो नीतः स तेन नृपपार्श्वे ॥ ३३॥ था विज्ञप्तं राज्ञे तस्करचक्रेण देव ! वणिगपि । हारयित्वैष मोषं गृह्णाति समग्रमपि ॥ ३४ ॥ ततो राज्ञो मन्त्रिमुखे निपतिता कोपतरलिता दृष्टिः । तेनापि वणिग् भणितो नृपाभरणं समग्रमपि ॥३५॥ अर्पय यद् गृहीतं, तथान्यजनस्यापि संबन्धी तव । यो मोषोऽस्ति पार्श्वे तम्, अन्यथा निस्तुलं म्रियसे ॥३६॥ ततस्तेन प्रतिभणितं सर्वमर्पयामि यद् मया क्रीतम् । मुक्त्वा हारमेकं गतः स यस्मादपगत्या ||३७|| त्रैलोक्यसारहारं हा रे ! यदि तमपि नो समर्पयसि । ततो नास्ति तव जीवितमिति भणित्वा मोरबन्धैः ॥३८॥ बन्धयित्वा ताडयति कशाया घतिघोरतरैः । तथापि न मन्यते हारं समर्पयितुं, मन्त्रिणा ततः ॥३९॥ हक्कारयित्व्य तज्जनको भणितः पृच्छ निजसुतमेतत् । तेनापि रहसि भणितो रे रे कुलपांसन ! शृणु ॥४०॥ मम वारयतस्त्वया तदा समं चरटचौरादिभिः । प्रारब्धो व्यवहारस्तस्य फलमीदृशं जातम् ॥ ४१ ॥ अतिलोभग्रहगृहीतो राजविरुद्धमपि करोषि व्यवहारम् । काक इव पश्यसेि पिण्डं न पृष्ठतो लगुडप्रहारम् || Page #77 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मि-- अव्यवहारविढत्तो अत्योऽणत्थस्स कारण होइ । इह परलोए य तहा देइ अगाई दुक्खाई ॥४३॥ वीससियघायणेणं तहेब मुद्धाण वंचणेण वा । परपीडाजणएणं अन्नण य तह उवारण ॥४४॥ जो धिप्पइ परकीओ अत्यो निरु निग्विणेण चित्तेण । सो कुणइ भयं घोरं खयं च पुव्विल्लअस्थस्स ॥४५॥ तातुब्भ इहं होही मरणं, रक्खेमि जइ पुण कहेसि । हारो जत्थ तए सो मुक्को दिन्नो व कस्सावि॥४६ तो तेण पिया भणिओ नहु नहु हारस्स ताय ! वत्तावि। कायन्वा जेणं सो दिनो मित्तस्म अमुयस्म ॥४७॥ मा तस्स होउ नासो सदबसकुडुंबयस्म रायाओ । मह होउ इमं सव्वं दुनयकारिस्स पावस्स ॥४८॥ इय निच्छयं निएउं पुत्तस्स मणम्मि रंजिओ सिट्ठी । एयंपि सुपुरिसत्तं इमस्स जं रक्खए मित्तं॥४९ तो तप्पासं मोत्तु सिट्ठी निवअंतियम्मि संपत्तो । विनवइ देव ! कीरउ मज्झ पसाओ नियवणिस्स।।५० हारविवजं सव्वं सरूवओ चेव अप्पिही एस । मज्झ य अत्थनिहाणे पण कोडीओ सुवन्नस्स ॥५१॥ तम्मज्झाओ गिण्हउ देवो हारस्स मुल्लमहियंपि । तह एयस्सवि दंडे लेउ सुवनंति इय सोउं ॥५२॥ भणइ निवो उप्पज्जइ विसममयाओ तमित्थ अच्छरियं । थिरदेवातरीराओ जे उप्पन्नो इमो पुत्तो॥५३ एयारिसम्मि समए पयडपि हु गोबए धणं अन्नो । एस निहाणगयंपि हु पयडइ इय रिउमइत्ताए ॥५४॥ तो नाहडमाणाविय अप्पइ सिद्विस्त भणइ तुह मुको । एसो, आहरणं पुण अप्पावसु इय निसामे ।। भणिउं महापसायं पणमिय तह नरवरं गिह पत्तो । सह पुत्तेण सिट्ठी रायाइर्ट अणुढेइ ॥५६॥ अव्यवहारार्जितोऽर्थोऽनर्थस्य कारणं भवति । इह परलोके च तथा ददात्यनेकानि दुःखानि ॥४३॥. विश्वस्तवातनेन तथैव मुग्धानां वञ्चनेन वा । परपीडाजनकेनाऽन्येन च तथोपायेन ॥४४॥ यो गृह्यते परकीयोऽर्थों निश्चितं निघणेन चित्तेन । स करोति भयं घोरं क्षयं च पूर्वीयार्थस्य ॥४॥ तस्मात् तवेह भविष्यति मरणं, रक्षामि यदि पुनः कथयसि । हारो यत्र त्वया स मुक्तो दत्तो वा कस्यापि ततस्तेन पिता भणितो नहि नहि हारस्य तात ! वार्तापि । कर्तव्या येन स दत्तो मित्तायामुकाय ॥४७॥ मा तस्य भवतु नाशः सद्रव्यसकुटुम्बकस्य राज्ञः । मम भवत्विदं सर्वं दुर्नयकारिणः पापस्य ॥४८॥ इति निश्चयं दृष्ट्रा पुत्रस्य मनसि रञ्जितः श्रेष्ठी । एतदपि सुपुरुषत्वमस्य यद् रक्षति मित्त्रम् ॥४९॥ ततस्तत्पार्श्व मुक्त्वा श्रेष्ठी नृपान्तिके संप्राप्तः । विज्ञपयति देव ! क्रियतां मम प्रसादो निजवणिजे ॥२०॥ हारविवर्ज सर्व स्वरूपत एवार्पयिष्यत्येषः । मम चानिधाने पञ्च कोट्यः सुवर्णस्य ॥११॥ तन्मध्याद् गृह्णातु देवो हारस्य मूल्यमधिकमपि । तथैतस्यापि दण्डे लातु सुवर्णमिति श्रुत्वा ॥१२॥ 'भणति नृप उत्पद्यते विषममृतात्तदत्राश्चर्यम् । स्थिरदेवशरीराद् यदुत्पन्नोऽयं पुत्रः ॥५३॥ एतादृशे समय प्रकटमपि हि गोपायति धनमन्यः । एष निधानगतमपि हि प्रकटयतीति ऋजुमतित्वात्॥५४ ततो नाहटमानाय्याऽपयति श्रेष्ठिने भणति तव मुक्तः । एषः, आभरणं पुनरर्पयेति निशम्य ॥१५॥ भाणत्वा महाप्रसाद प्रणम्य तथा नरबरं गृहं प्राप्तः । सह पुत्रेण श्रेष्ठी राजादिष्टमनुतिष्ठति ॥५६॥ १ क. सुद्धाण बंधवाणं वा । Page #78 -------------------------------------------------------------------------- ________________ नाहरकहा। ३४७ सो य तओ ठाणाओ अप्पडिकतो मओ गओ नरयं । इय नाउं अईयारं वजह एवं ५५ ॥ इति तृतीयाणवते प्रथमातिचारदृष्टान्ते नाहटकथा समाप्ता ॥ स च ततः स्थानादयतिक्रान्तो मृतो गतो नरकम् । इति ज्ञात्वाऽतीचारं वर्जयेनं प्रयत्नेन ॥५७॥ Page #79 -------------------------------------------------------------------------- ________________ जो वित्तुं तइयव्वयमुच्छाहर तकरे जणे मुसिउं । इहलोए परलोए दुक्खं सो लहइ महणोव्व ॥ १ ॥ तथाहि ; सप्पायारं बहुसउणसेवियं पउरसावयाइन्नं । अत्थि नयरं पसिद्धं महाअरण्णव कुसुमपुरं ||२|| उव्वूढखमाभारो निव्वूढदओ परूढगुरुवंसो । वरपव्बउव्व सुथिरो राया वइरोयणो तत्थ || ३ || महुमहतणुव्व लच्छीए परिगया वरविलासकयसोहा । ललिया तस्सत्थि पिया सारंगसुदंसणसणाह ॥ ४ ताणं दुलहराओ पुत्तो असुरोव्व सुरसमूहस्स । गुरुदुक्खलक्खखाणी महणो नामेण से मित्तो ||५|| कस्सवि हरेइ दव्वं कस्सवि महिले बलावि गिरहे । उम्मिट्टकरिवरो इव उम्मूलइ नयसमूहं सो || ६ || तो परजण रावं करेइ रायस्स अग्गओ एवं । देव ! अनाहव्व पुरी कुमरेण विलुंटिया अहिये ||७|| तो नरनाहो कुमरं रुट्ठो तज्जेइ रे दुरायार ! । मह सीमं मुत्तणं गच्छसु सिच्छाए निच्छयओ ||८|| न हु होसि तुमं पुत्तो जो मह पुव्विलपुरिसपंतीए । जत्तेण पालियाओ पयाउ लूडेसि लीलाए ||९ पसुपुत्तपवित्तिय तुल्लयं खु रज्जव्वयं वयंति बहा । तं विवरीयं जायइ तुह दोसे मह सहतस्स ||१०|| एसोय लक्खहोमो एवं सरवदेवगिहकरणं । नीईए पालिज्जइ जं नियरज्जे जणो सव्वो ॥ ११॥ . उक्तं च " दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ॥ किं देवकार्येण नराधिपानां कृत्वा हि मन्युं विषमस्थितानाम् ? | यो गृहीत्वा तृतीयव्रतमुत्साहयति तस्कराञ्जनान् मोषितुम् । इहलोके परलोके दुःखं स लभते महन इव ॥ १ सप्राका (पधा) रं बहुसगुण (शकुन) सेवितं प्रचुरश्रावका ( श्वापदा) कीर्णम् । अस्ति नगरं प्रसिद्धं महारण्यमिव कुसुमपुरम् ||२|| उद्व्यूढक्षमाभारो निर्व्यूढदयः (दकः) प्ररूढगुरुवंशः । परपर्वत इव सुस्थिरो राजा वैरोचनस्तत्र ॥ ३ ॥ मधुमथतनुरिव लक्ष्म्या परिगता वरविलासकृतशोभा । ललिता तस्यास्ति प्रिया सा ( स ) रङ्गसुदर्शनसनाथा ॥ ४ तयोर्दुर्लभराजः पुत्रोऽसुर इव सुरसमूहस्य । गुरुदुः खलक्षखानिर्महनो नाम्ना तस्य मित्रम् ॥५॥ कस्यापि हरति द्रव्यं कस्यापि महिलां बलादपि गृह्णाति । उन्मुक्तकरिवर इवोन्मूलयति नय ( नग ) समूहं सः ततः पौरजनो रावं करोति राज्ञोऽयत एवम् । देव ! अनाथेव पुरी कुमारेण विलुण्टिताऽधिकम् ॥७॥ ततो नरनाथः कुमारं रुष्टस्तर्जयति रे दुराचार ! । मम सीमानं मुक्त्वा गच्छ स्वेच्छया निश्चयतः ॥८॥ न खलु भवसि त्वं पुत्रो यो मम पूर्वीय पुरुषपङ्कया । यत्नेन पालिताः प्रजा लुण्टसि लीलया ॥९॥ पशुपुत्रप्रवृत्तौ तुल्यं खलु राज्यत्रतं वदन्ति बुधाः । तद् विपरीतं जायते तव दोषान् मम सहमानस्य ॥ १० ॥ एष च लक्षहोम एतत् सरः कूपदेवगृहकरणम् । नीत्या पाल्यते निजराज्ये जनः सर्वः ॥११॥ ' यद् १. व खवणं । Page #80 -------------------------------------------------------------------------- ________________ महणकहा। ३४६ तद्देवकार्य च स एव यज्ञो यदश्रुपाता न पतन्ति राष्ट्रे ॥" किञ्च । सीयं खुह पिवासं सहेमि जेसि कए सयावि अहं । तेसिं तं धरसारं दारे य हढेण अवहरसि ॥१२॥ ता न तए मह कजं सज्जो रजं चएसु महतणयं । वर सुन्नच्चिय साला मा भरिया चोरचरडाणं॥१३॥ तो रायवयणवणदवगुरुयरजालावलीपलित्तंगो । कुमरो महणसमेओ चलिओ नयरं विमुत्तूण ॥१४॥ ताजा कम्मिवि नयरे तलायपालीए मुणिवरो तेण । दिट्टो सिद्धसुएणं संवाहिजंतपयकमलो ॥१५।। तं वंदिऊण सोवि हु उवविठ्ठो तत्थ चिट्ठए जाव । ता तन्नयरपहाणं विलासिणीवंदमणुपत्तं ॥१६।। एक्काए तो भणिय हला हला ! पिच्छ पिच्छ अच्छरियं । नयणमहूसवभूयं रूवं एयस्स भिक्खुस्स।१७। नियरूवगव्वियाए ता भणिया थुक्किऊण अन्नाए। चुछियगल्लं एयं मा भत्तारं हला! कुणसु ॥१८॥ तं सुणिय सिद्धपुत्तो कुविओ गुरुपरिभवोत्ति कलिऊण । विजावलेण तं लहु कुणइ मुणिं पइ सकाममणं।। अह सा पिच्छतीण अन्नाणं भणइ मुणिवरं सुहय ! । रहियाए तए पाया वहति नो मह इओ गंतु॥२०॥ इयराउ भणंति हला ! दटुमिमं थुक्कियस्स तुह तस्स । इय निव्वाणं जायं तो सा दीणाणणा भणइ ।। मा मह खयम्मि खारं खिवेह सहपंसुकीलिया होउं । मन्नावह किंतु इमं जलंजलिं देह वा मज्झ ॥२२॥ अह निविडपीडिया सा पडिया भूमीए विलवए सुबहुं । तो विजं संहरि सा भणिया सिद्धपुत्तेण॥२३॥ रमणीउ एस मन्नइ मायंगीउव्व जो अछिप्पाओ। ता तुह इत्थ किलेसो होही विफलो विरम तम्हा॥२४॥ किञ्च । शीतं क्षुधं पिपासां सहे येषां कृते सदाप्यहम् । तेषां त्वं गृहसारं दारांश्च हठेनापहरसि ॥१२॥ तस्मान्न तव मम कार्य सद्यो राज्यं त्यज़ मदीयम् । वरं शून्यैव शाला मा भृता चौरचरटैः ॥१३॥ ततो राजवचनवनदवगुरुतरज्वालावलीप्रदीप्ताङ्गः । कुमारो महनसमेतश्चलितो नगरं विमुच्य ॥१४॥ तावद्यावत्कस्मिन्नपि नगरे तडाकपाल्यां मुनिवरस्तन । दृष्टः सिद्धसुतेन संवाह्यमानपदकमलः ॥१५॥ तं वन्दित्वा सोऽपि खलूपाविष्टस्तत्र तिष्ठति यावत् । तावत्तन्नगरप्रधानं विलासिनीवृन्दमनुप्राप्तम् ॥१६॥ एकया ततो भणितं हला हला ! पश्य पश्याश्चर्यम् । नयनमहोत्सवभूतं रूपमेतस्य भिक्षोः ॥१७॥ निजरूपगर्वितया तदा भणिता थूत्कृत्यान्यया । परिशोषितगल्लमेतं मा भर्तारं हला ! कुरुष्व ॥१८॥ तत्श्रुत्वा सिद्धपुत्रः कुपितो गुरुपरिभव इति कलयित्वा । विद्याबलेन तां लघु करोति मुनिं प्रति सकाममनसम || अथ सा पश्यतीष्वन्यासु भणति मुनिवरं सुभग ! । रहितया त्वया पादौ वहतो नो ममेतो गन्तुम् ॥२०॥ इतरा भणन्ति हला ! दृष्टे में थूत्कृतस्य तव तस्य । इदं निर्वाणं जातं ततः सा दीनानना भणति ॥२११. मा मम क्षते क्षारं क्षिपत सहपांशुक्रीडिता भूत्वा । मानयत किनित्वमं जलाञ्जलिं दत्त वा मम ॥२२॥ अथ निबिडपीडिता सा पतिता भूमौ विलपति सुबहु । ततो विद्यां संहृत्य सा भणिता सिद्धपुत्रेण ॥२३॥ रमणीरेष मन्यते मातङ्गीरिव योऽस्पृश्याः । तस्मात्तवात्र क्लेशो भविष्यति विफलो विरम तस्मात् ॥२४॥ Page #81 -------------------------------------------------------------------------- ________________ ३५० सुपासनाह+ इ-चरित्र्यम्मि- as ge इत्यणुओ नसि अपाणमैयआयत्तं । ता कुण वयणमिमेसि नित्यसुह जणये॥ २५ तो भइ मुणि वेसा जं काय मए तमाइसह । तो कहिउं संसारं दुक्खाण खणि मुणी तेसिं ॥ २६ वन मुत्तीए मुहं तीए उवायें जिणिदधम्मं च । कहइ अहिंसारूवं तं च कसायाण परिहा ||२७|| कारंभ सो, वियविरत्ताण सा पुण अवस्था । इच्चाइ पर्वचेउं महव्वयाणुव्वए कहई ||२८|| सम्पत्ते सहिए, एयं च तेडडिओ कुमारोवि । सुणिडं तत्परमत्थं मुणिजं च मुणि पणमिऊण ॥२९॥ भइ अकारणवच्छल निच्छउम मुर्णिद परमकारुणिय ! | मोत्तुं विसयपिवासं जुत्तं तुह पासमणुसरिजं किंतु समयंतरे तं होही तुहपयपसायओ नाह ! । गिहिधम्मेण पसाओ ता किज्जर मज्झ लहु इन्हि || ३१ तम्मित्त महणो ि सहेव वेसा अगंगसेणावि । पत्थइ सावयधम्मं तव्वयणं सलहइ सुणी ||३२|| हु पायसाओ काओवि चर्यति मज्जमंसाई | साहम्मिउत्ति कुमरं अणंगमेणा सिंह नेइ ||३३|| Cars हुमाणं अह तीए सख्त्रमत्रित कहिउं । कुमरो जा चलइ पुरो ता सा सह चलइ तेणेव । तत्तो कमेण जंतेण तेण पत्तं पुरं पुरं नाम । पिउविसयसंधिदेसे देसे निवविस्ससेणस्स ||३५|| तत्थ संकलतमितो जा जिणभवणम्मि वंदर देवे । ता तत्पुराहिगारी समागओ तत्थ तम्मि खणे ॥ ३६ जिणवरदंसणहेडं, दिट्ठो कुमरोवि तेण भत्तिवसा । रोमंचंचियगत्तो जिणत्रिनिविदिट्ठजुओ ||३७| तो सी चितs इमिणा आगारेण न होइ सामन्नो । एस नरो, तम्मित्तं तो पुच्छर वाहरावेउं ||३८|| 1 यदि तवात्रानुरागो मन्यस आत्मानमेतदायत्तम् । तदा कुरु वचनमेषामविचल परमार्थसुखजनकम् ॥२५॥ ततो भणति मुनिं वेश्या यत्कर्तव्यं मया तदादिशत । ततः कथयित्वा संसारं दुःखानां खनिं मुनिस्तासाम् वर्णयति मुक्तेः सुखं तस्या उपाय जिनेन्द्रधर्मं च । कथयत्यहिंसारूपं तच्च कषायाणां परिहारात् ॥ २७॥ मुक्तारम्भाणां सः विषयविरक्तानां सा पुनरवस्था | इत्यादि प्रपञ्च्य महाव्रताणुव्रतानि कथयति ॥ २८ ॥ सम्यक्त्वेन सहितानि, एतच्च तटस्थितः कुमारोऽपि । श्रुत्वा तत्परमार्थ ज्ञात्वा च मुनिं प्रणम्य ||२९|| भणत्यकारणवत्सल निश्छद्मन् मुनीन्द्र परमकारुणिक ! | मुक्त्वा विषयपिपासां युक्तं तव पार्श्वमनुसर्तुम् ॥ ३८ किन्तु समयान्तरे तद् भविष्यति त्वत्पदप्रसादतो नाथ ! । गृहिधर्मेण प्रसादस्तावत्क्रियतां मम लध्विदानीम् तन्मित्त्रं महनोऽपि खलु तथैव वेश्याऽनङ्गसेनापि । प्रार्थयते श्रावकधर्म तद्वचनं लावते मुनिरपि ॥३२॥ पार्श्वस्थित वेश्याः का अपि त्यजन्ति मद्यमांसानि । साधर्मिक इति कुमारमनङ्गसेना गृहं नयति ॥ ३३ ॥ उपचरति समानमथ तस्यै स्वरूपमवितथं कथयित्वा । कुमारो यावच्चलति पुरस्तावत्सा सह चलति तेनैव ततः क्रमण याता तेन प्राप्तं पुरं पुरं नाम । पितृविषयसंधिदेशे देशे नृपविश्वसेनस्य ||३५|| तत्र सफलत्रमित्त्रो यावज्जिनभवने वन्दते देवान् । तावत्तत्पुराधिकारी समागतस्तत्र तस्मिन्क्षणे ॥ ३६ ॥ जिनवरदर्शनहेतोः, दृष्टः कुमारोऽपि तेन भक्तिवशांत् । रोमाञ्चाञ्चितगात्रो जिनबिम्ब निविष्टदृष्टियुः ॥३ ततः स चिन्तयत्यनेनाकारेण न भवति सामान्यः । एष नरः, तन्मित्त्रं ततः पृच्छत्याह्नाय्य ॥ ३८ ॥ 1 - १ क. तडिठि । Page #82 -------------------------------------------------------------------------- ________________ महकहा । ३५१ 1 सोहि तत्ततं जहट्टिय साहए अहहिगारी । जोडियहत्था कुमरं पत्थिय नियमंदिरं नेइ ||३९|| सम्मा सकार, इत्तो य जमालिपल्लिनाहेण । सुयअलियनरेसर विस्ससेणपंचत्तवते ||४०|| आगंतूणं रुद्धं तं पुरमित्तो जलं न तम्मज्झे । बाहिरजलं निरुद्धं परचकेणं तओ लोओ ॥। ४१॥ अच्चतमात्तं पत्तो अहिगारिणं भणइ एवं । पुग्भेयस्स समप्पह काऊण दयं उवरि अम्ह ||४२|| faniमूढो अहिगारी जान चिट्ठए ताव | तो कुमरेणं मणियं एगंते, भणह लोयमिणं ||४३|| जह ज जुत्तं होही तं काहमहं पभायसत्यम्मि । तो तेण तहेव कयं पच्छा कुमरं भइ सोवि || ४४ || किं काव्य कुमरो तं भणइ जमिह कायव्वं । पभाएच्चिय कहियन्नं संपयं नेय || ४५ ॥ तोरणीएम पायारं लंबिऊण किरणेण । विज्युक्तिण गओ आवासे पल्लिनास ||४६|| तस्सय सयणहाणं संचारिनकमेडयस्तुवरिं । वहडिओत सुत्तं धरिय वाहा ॥४७॥ ture अहं इत्थ पुरे जक्खो आरक्खगो य एक्स्स । ता जइ इत्थ पभाए चिट्ठसि तो मरसि निब्भतं ॥ इणि नाकारणं च तस्स हत्याओ । वित्तुं तहेव किरणं दाऊणं जाइ सहाणं ॥ ४९ ॥ - पल्लिवई हु भीओ तक्खणमेव य पयाणयं देइ । कहिउं जहट्ठियं परियणस्स आसन्नवत्तिस्स ||५० || अह अहिगारिचरावि हु पिच्छंता तं तहेव सुणिऊणं । साहंति तस्स सोवि हु हिट्ठो कुमरस्स तं कइह || ५१|| पण कुमरो पुन्नोदएण तुह जायमेयमह सोवि । कुमरंगुलीए पासइ मुद्दारयणं सुदिष्पतं ॥ ५२ ॥ कोऊहलेण हत्थाउ तस्स गहिऊण तं पलोयंतो । पल्लीवइस्स नामं दटुं रंजियमणो भइ ||५३|| सोऽपि हि तदवृत्तान्तं यथास्थितं कथयत्यथाधिकारी । योजितहस्तः कुमारं प्रार्थ्य निजमन्दिरं नयति ॥ ३९ ॥ सम्मानयति सत्कारयति, इतश्च जमालिपल्लीनाथेन । श्रुतालीकनरेश्वरविश्वसेनपञ्चत्ववार्तेन ॥४०॥ आगत्य रुद्धं तत्पुरमितो जलं न तन्मध्ये । बाह्यजलं निरुद्धं परचक्रेण ततो लोकः ॥४१॥ अत्यन्तमाकुलत्व प्राप्तोऽधिकारिणं भणत्येवम् । पुरमेतस्मै समर्पयत कृत्वा दयामुपर्यस्माकम् ॥४२॥ किंकर्तव्यविमूढोऽधिकारी यावत्तिष्ठति तावत् । ततः कुमारेण भणितमेकान्ते, भणत लोकमिमम् ॥४३॥ यथा यद् युक्तं भविष्यतिं तत्करिष्येऽहं प्रभातसमये । ततस्तेन तथैव कृतं पश्चात्कुमारं भणति सोऽपि ॥ ४४ ॥ किं कर्तव्यमिदानीं कुमारस्तं भणति यदिह कर्तव्यम् । तद् युष्माकं प्रभात एव कथयितव्यं सांप्रतं नैव ॥४५॥ ततो रजन्यां कुमारः प्राकारं लङ्घित्वा किरणेन । विद्योत्क्षिप्तेन गत आवासे पल्लीनाथस्य ॥ ४६ ॥ तस्य च शयनस्थानं संचारिमकाष्ठमालाया उपरि । तथैव तत्र चटितस्तं सुप्तं धृत्वा बाहुना ॥४७॥ भणत्यहमत्र पुरे यक्ष आरक्षकश्चतस्य । तस्माद् यद्यत्र प्रभाते तिष्ठसि ततो म्रियसे निर्भ्रान्तम् ॥४८॥ इति भणित्वा नामाङ्कितमुद्रारत्नं च तस्य हस्तात् । गृहीत्वा तथैव किरणं दत्त्वा याति स्वस्थानम् ॥४९॥ पल्लीपतिरपि खलु भीतस्तत्क्षणमेव च प्रयाणकं ददाति । कथयित्वा यथास्थितं परिजनस्यासन्नवर्तिनः ॥५०॥ अथाधिकारिचरा अपि हि पश्यन्तस्तत्तथैव श्रुत्वा । कथयन्ति तस्य सोऽपि हि हृष्टः कुमारस्य तत्कथयति ॥ ५१॥ प्रभणति कुमारः पुण्योदयेन तव जातमेतदथ सोऽपि । कुमाराङगुल्यां पश्यति मुद्रारत्नं सुदीप्यमानम् ||१२|| Page #83 -------------------------------------------------------------------------- ________________ ३५२ सुपासनाह-चरिअम्मि तुह पुरिसरयण ! एसो क्वसाओ साहसिक्करसियस्स । सो भणइ सच्चमेयं किंपुण तइयव्वयं भग्गं ॥५४॥ सो आह एवमेयं किंपुण साहम्मियम्मि वच्छल्लं । मइ तुब्भेहिं विहियं तं पुण उवयारि संजायं ॥५५॥ संघस्स परमभट्टारयस्स जिणनाहचेइयाणं च । तहवि इह सति गुरुणो, आलोइज्जउ इमं तेसिं ॥५६॥ कुमरेण तो तहेव य विहिये, इत्तो य विस्ससेणोवि । नरनाहो नीरोगो जाओत्ति समागया वत्ता ॥५७॥ पुव्वुत्तवइयरेणं पुरस्स अभयंति सह कुमारेण । निवविस्ससेणमंगलकरणत्थं जाइ अहिगारी ॥५८॥ कहइ कुमरस्सरूवं तं सोउं नरवरो विचिंतेइ । पुत्तरहियस्स पुत्तो एसोच्चिय होउ मह इन्हिं ॥५९॥ थूलाणवराहाणं जंतूण वहम्मि एस जं विरओ । तो विस्सासगयस्सवि मह अस्थि भयं न एयाओ॥६॥ इय तं जुवरायपए ठविय निक्खिवइ तम्मि रज्जभरं । उच्छप्पइ तस्संगा जिणमयं लद्धसम्मत्तो ॥६१ पुव्बुत्थाइयनरवरदेसे दंडाहिवं ठवइ महणं । तद्देसट्टियचरडा रजंतरनियडदेसठियं ॥६२॥ लुटंति जणं आणति तद्धणं माणुसं च, महणो य । उच्छाहइ ते, तेवि य दिति पयत्थाण छब्भागे ॥६३ सो लोहग्गहघत्थो न गणइ तइयव्ययस्स मालिन्नं । सीमालदेसराओवि जाणिउं चिंतइ, न देस ॥६॥ लूडावतो ठाही एसो तो धायगाओ सो महणं । वैवरोयावइ, सोवि हु विहिऊणं तइयवयभंग ॥६॥ संचियपवरपयत्थेसु मुच्छिओ घायगम्मि अइकुद्धो । रुद्दज्झाणोवगओ पत्तो तच्चाए पुढवीए ॥६६॥ भमिही भवम्मि सुचिरं तम्हा तइयव्वयम्मि अइयारं । तक्करपओगरूवं. वजह जइ महह सिवसोक्खं॥६७ कुतूहलेन हस्तात्तस्य गृहीत्वा तत्प्रलोकमानः । पल्लीपतेर्नाम दृष्टा रञ्जितमना भणति ॥१३॥ तव पुरुषरत्न ! एष व्यवसायः साहसैकरसिकस्य । स भणति सत्यमेतत् किन्तु तृतीयतवं भग्नम् ॥१४॥ स आहैवमेतत् किन्तु साधर्मिकेऽपि वात्सल्यम । मयि युष्माभिर्विहितं तत्पुनरुपकारि सजातम् ॥१५॥ संघस्य परमभट्टारकस्य जिननाथचैत्यानां च । तथापीह सन्ति गुरवः, आलोच्यतामिदं तेभ्यः ॥५६॥ कुमारेण ततस्तथैव च विहितम्, इतश्च विश्वसेनोऽपि । नरनाथो नीरोगो जात इति समागता वार्ता ॥१७॥ पूर्वोक्तव्यतिकरण पुरस्याभयमिति सह कुमारेण.। नृपविश्वसेनमङ्गलकरणार्थ यात्यधिकारी ॥१८॥ कथयति कुमारस्वरूपं तत् श्रुत्वा नरवरो विचिन्तयति । पुत्ररहितस्य पुत्र एष एव भवतु ममेदानीम् ॥१९॥ स्थूलानपराधानां जन्तूनां वध एष यद् विरतः । ततो विश्वासगतस्यापि ममास्ति भयं नैतस्मात् ॥६॥ इति तं युवराजपदे स्थापयित्वा निक्षिपति तस्मिन्राज्यभरम् । उत्सर्पयति तत्सङ्गाजिनमतं लब्धसम्यक्त्वः॥६१। पूर्वोत्थापितनरवरदेशे दण्डाधिपं स्थापयति महनम् । तद्देशस्थितचरटा राज्यान्तरनिकटदेशस्थितम् ॥६२॥ लुण्टन्ति जनमानयन्ति तद्धनं मानुषं च, महनश्च । उत्साहयति तान् , तेऽपि च ददति पदार्थानां षष्ठभागान् ॥ स लोभग्रहग्रस्तो न गणयति तृतीयव्रतस्य मालिन्यम् । सीमस्थदेशराजोऽपि ज्ञात्वा चिन्तयति, न देशम् ॥६४| लुण्टयन् स्थास्यत्येष ततो घातकात्स महनम् । व्यपरोपयति, सोऽपि खलु विधाय तृतीयव्रतभङ्गम् ॥६५॥ संचितप्रवरपदार्थेषु मूच्छितो घातकेऽतिक्रुद्धः । रौद्रध्यानोपगतः प्राप्तस्तृतीयायां पृथिव्याम् ॥६६॥ १ ख. वावायावद। Page #84 -------------------------------------------------------------------------- ________________ महणकहा। कुमरोवि रज्जधम्मं सुसाहुधम्मं च पालिउ सुचिरं । पत्तो ठाणसासयमणंगसेणावि तह चेव ॥६८॥ ॥ इति तृतीयाणुव्रते द्वितीयातिचारविपाके महनकथा समाप्ता॥ भ्रमिष्यति भवे सुचिरं तस्मात् तृतीयतेऽतिचारम् । तस्करप्रयोगरूपं वर्जयत यदि कासत शिवसौख्यम्॥६७॥ कुमारोऽपि राज्यधर्म सुसाधुधर्मं च पालयित्वा सुचिरम् । प्राप्तः स्थानं शाश्वतमनङ्गसेनापि तथैव ॥६८॥ Page #85 -------------------------------------------------------------------------- ________________ नियनिवविरुद्धरजे वाणिजं उदयणोव्व जो कुणइ । तइयवयमइयरतो सो लहइ धणतणुविणासं च ॥१॥ तथाहि;बहुमुणिषयसुपवित्तं सत्तरिसिनिसेवियं नहं हसइ । जं बहुबुहमेगबुहं तं नयरं अत्थि सिवभदं ॥२॥ बहुकणओ सुरयणसेविओ य सन्नदणो सुरगिरिव्व । तत्थत्थि थिरपगई सिट्ठी रयणायरो नाम ॥३॥ तस्सत्थि वहू सुरसुंदरिब थिरजुव्वणा कणयकंती । अणमिसनयणा बहुविबुहसंमया सुंदरी नाम ॥४॥ ताण तणओ विणीओ विणयातणउव्व सउणकयसेवो । नामेण रायपालो सब्वासु कलासु अइकुसलो॥५॥ कगयद्धयसिढिसुओ तम्मित्तं उदयणोत्ति विक्खाओ । तेण समं सो कीलइ सरिसरआराममाईसु ॥६॥ अह दिट्ठा वरवाला कीलंतहिं नईए अन्नदिणे । जलदेवयव्य दिव्वंगसंगया सारलंकारा ॥७॥ कट्ठविलग्गं मज्जणनिम्मज्जणेहिं मयंव अप्पाणं । मन्नती दूराओ दणं ते इमं भणइ ॥८॥ मरणभयभीरुयाए सरणविहूणाए दीणवयणाए । देह मह पाणभिक्खं मोवेक्खह, तो खणद्वेण ॥९॥ उत्तारिऊण तेहिं नइष्पवाहाओ पुच्छियां एवं । का सि तुम को हेऊ इहागमे, कहइ सा एवं ॥१०॥ . अत्थि नयरं पसिद्धं सिद्धेसरनामय, धणसमिद्धो । तत्थ वणी गुणसेणो तब्भज्जा जयसिरी नाम । सत्तसुयाणं उवरिं जाया उवजाइएहिं तेसिमहं । अइवल्लहत्ति काउं दुल्लहदेवी कयं नाम ॥१२॥ अह जुब्बणपत्ताए वणिपुत्ता इंति मज्झ वरणत्थं । नाहं मन्नेमि तए भणियावि हु अम्मयाईहिं ॥१३॥ सावयकुले पस्या अणवरयं साहुसंगमरया य । लहुकम्मयावसेणं नाहं मणसावि गिहिवासं ॥१४॥ निजनृपविरुद्धराज्ये वाणिज्यमुदयन इव यः करोति । तृतीयवतमातिचरन् स लभते धनतनुविनाशं च ॥१॥ बहुमुनिपदसुपवित्रं सप्तर्षिनिषेवितं नभो हसति । यद् बहुबुधमेकबुधं तन्नगरमस्ति शिवभद्रम् ॥२॥ बहुकनकः सुरत्न [ जन ] सेवितश्च सन्नन्दनः सुरगिरिवत् । तत्रास्ति स्थिरप्रकृतिः श्रेष्ठी रत्नाकरो नाम ॥३॥ तस्यास्ति वधूः सुरसुन्दरीव स्थिरयौवना कनककान्तिः । अनिमिषनयना बहुविबुधसंमता सुन्दरी नाम ॥४॥ तयोस्तनयो विनीतो विनतातनय इव सगुण[ कुन ]कृतसेवः । नाम्ना राजपालः सर्वासु कलास्वतिकुशलः ॥५॥ कनकध्वजश्रेष्ठिसुतस्तन्मित्त्रमुदयन इति विख्यातः । तेन समं स क्रीडति सरित्सरआरामादिषु ॥६॥ अथ दृष्टा घरबाला क्रीडद्भ्यां नद्यामन्यदिने । जलदेवतेव दिव्याङ्गसंगता सारालङ्कारा ॥७॥ काष्ठविलग्न मज्जननिमज्जनैर्मृतमिवात्मानम् । मन्यमाना दूराद् दृष्ट्वा ताविदं भणति ॥८॥ मरणभयभीरोः शरणविहीनाया दीनवदनायाः । दत्तं मम प्राणभिक्षां मोपेक्षाथां, ततः क्षणार्धन ॥९॥ उत्तार्य ताभ्यां नदीप्रवाहात् पृष्टैवम् । काऽसि त्वं को हेतुरिहागमे, कथयति सैवम् ॥१०॥ अस्ति नगरं प्रसिद्धं सिद्धेश्वरनामकं, धनसमृद्धः । तत्र वणिग् गुणसेनस्तद्भार्या जयश्री म ॥११॥ सप्तसुतानामुपरि जातोपयाचितैस्तयोरहम् । अतिवल्लभेति कृत्वा दुर्लभदेवी कृतं नाम ॥१२॥ अथ यौवनप्राप्ताया वणिक्पुत्रा आयन्ति मम वरणार्थम् । नाहं मन्ये तान् भणितापि बम्बादिभिः ॥१३॥ श्रावककुले प्रसूताऽनवरतं साधुसंगमरता च । लघुकर्मतावशेन नाहं मनसापि गृहिवासम् ॥१४॥ Page #86 -------------------------------------------------------------------------- ________________ उदयणकहा । ३५५ पत्थेमि संजमं चि परं पिया नेहेपरवसो मज्झ । न विसज्जइ तो य अहं सावयधम्मंपि पामि ||१५|| सुहालिया पिऊहिं चिट्ठेमि गिहम्मि, अन्नया चलिया । जिणभवणे ता दिट्ठा ठक्कुरपुत्ताण जुयलेण || एक्केण तओ भणिया मयच्छि ! पसिऊण में पलोस्सु । तुहदिट्टिश्रमयवुट्टीप छंटिओ निव्वुओ होमि || बीएण पुणो भणिया जइ सच्च साविया दयपहाणा । ता मं मोत्तुं अन्नो मणसावि न पत्थणिज्जो ते ॥ १८ ॥ अन्नह क य नियमा मम पाणा पविसिहंति परलोए । इअ असमंजसवयणे सोऊणं ताण वेगेण ॥ १९ ॥ जिणभवणं तो पत्ता पूएवि विहीए वंदिउं देवे । चलिया जाव सिंहं पड़ ता मगं बंधिउं दोवि ॥ २० ॥ थक्का य, ते यदट्ठे नट्ठा उम्मग्गओ गया दूरं । पिट्ठीए तेवि दिट्ठा आगच्छंता तुरियतुरियं ॥ २१ ॥ तो हं संकरगेहे पविसेउं बंधिऊण तदारं । जाव ठिया ता तेवि हु परोप्परं जुज्झिउं लग्गा ||२२|| tris एगो मह भारिया इमा वीयओ भणइ मज्झ । तो पढमेण खग्गेण आहओ सोवि बीएण ॥ २३ ॥ इय असमंजस मेयं नाउं उग्घाडिऊण तदारं । अवलोइया मए ते दुन्निविदिट्ठा गयप्पाणा ||२४|| तो चिंतियं अहं चिय ही मरणस्स कारणमिमेसिं । संजाया अहवा मोहविलसियं मज्झ को दोसो १ ॥ सुईरस निज्झरणे हड्डुक्करडम्पि चम्मनसनद्धे । को नाम किमि मोतुं रमेइ देहम्मि रमणीणं ? ||२६|| कामिणिनियंवर्विवं कंदप्पविला सरायहाणित्ति । न मुणइ अमेज्झपोट्टं अहह अहो ! मोहमाहप्पं ||२७|| तिवलीत रंगसंगयनाहिं रमणीण अमयकुंडंति । मन्नंति न उण नीसंखदुक्खलक्खक्खणि मूढा ॥ २८ ॥ प्रार्थये संयममेव परं पिता स्नेहपरवशो मम । न विसृजति ततश्चाहं श्रावकधर्ममपि पालयामि ॥१५॥ सुखलालिता पितृभ्यां तिष्ठामि गृहे, अन्यदा चलिता । जिनभवने तदा दृष्टा ठक्कुरपुत्रयोर्युगलेन ॥१६॥ एकेन ततो भणिता मृगाक्षि ! प्रसद्य मां प्रलोकय । त्वष्ट्यमृतवृष्टयोक्षितो निर्वृतो भवामि ॥१७॥ द्वितीयेन पुनर्भणिता यदि सत्यं श्राविका दयाप्रधाना । तदा मां मुक्त्वाऽन्यो मनसापि न प्रार्थनीयस्ते ॥ १८॥ अन्यथा कृते च नियमान्मम प्राणाः प्रवेक्ष्यन्ति परलोके । इत्यसमञ्जसवचनानि श्रुत्वा तयोर्वेगेन ॥१९॥ जिनभवनं ततः प्राप्ता पूजयित्वा विधिना वन्दित्वा देवान् । चलिता यावद् गृहं प्रति तावन्मार्ग बद्धा द्वावपि ॥ २०॥ स्थितौ च, तौ दृष्ट्रा नष्टोन्मार्गतो गता दूरम् । पृष्ठे तावपि दृष्टावागच्छन्तौ त्वरितत्वरितम् ॥२१॥ ततोऽहं शङ्करगेहे प्रविश्य बद्ध्वा तद्वारम् । यावत्स्थिता तावत्तावपि हि परस्परं योद्धुं लग्नैौ ॥२२॥ प्रत्येक मम भार्येयं द्वितीयो भणति मम । ततः प्रथमेन खङ्गेन हतः सोऽपि द्वितीयेन ||२३|| इत्यसमञ्जसमेतज्ज्ञात्वोद्घाट्य तद्द्वारम् । अवलोकितौ मया तौ द्वावपि दृष्टौ गतप्राणौ ॥ २४ ॥ ततश्चिन्तितमहमेव हा धिग् मरणस्य कारणमनयोः । संजाताऽथवा मोहविलसितं मम को दोषः ॥ २५ ॥ अशुचिरसनिर्झरणेऽस्थिविष्ठाराशौ चर्मनसनद्धे । नाम कृमिं मुक्त्वा रमते देहे रमणीनाम् ॥२६॥ कामिनीनितम्बचिम्बं कन्दर्पविलासराजधानीमिति । न जानात्यमेध्य पोट्टलीमहह अहो ! मोहमाहात्म्यम् ॥२७॥ त्रिवलीतरङ्गसंगतनाभिं रमणीनाममृतकुण्डमिति । मन्यन्ते न पुनर्निः संख्य दुः खलक्षखनिं मूढाः ॥२८॥ १ क. ख. पेम । 99 Page #87 -------------------------------------------------------------------------- ________________ ३५६ सुपासनाह चरिअम्मि 1 एपि इमे दठ्ठे मं मूढा जह मया तहनेवि । मा मुज्झंतु मरंतु य चिंतिय पडिया नईए अहं ||२९|| पच्छा पुणो विचितियमहह ! महापात्रमेयमायरियं । अप्पाणम्मि परम्मि य वहो निसिद्धो जिणिदेहिं इय मरणभीरुया हं तुम्हाणं दिहिगोयरं पत्ता । निक्कारणकरुणारसपरेहिं जीवाविया एवं ॥ ३१ ॥ तो ते हिंसा भणिया भइणी अम्हाण तं महाभागे ! । आगच्छ गिहे पच्छा पिऊण पासे नइस्सामो ॥ ३ः तो हि समं रयणायरस सिट्टिस्स सा गिहं पत्ता । कहिया य तस्स वत्ता तेण कया उचियर डिवत्ती ॥ ३ ओ तत्तो ती सिट्टी रयणायरो मह पिऊणं । होइ अधिई, तेसिं ता जाणावह मह सख्वं ||३४| णावि तव कथं सावि पुणो तम्मि चैत्र समयस्मि । न गया 'इमाई धम्मे ठावेमी' इय विचिते ॥ ३ गिहिधम्मं तो तीए सम्मं जाणावियाई सव्वाई । तेहिवि सो सत्तीए पडिवो गुरुमूलम्मि || ३६॥ तज्जयाई तत्यागयाई थेवेहि चेव दियहेहिं । गउरवियाई रयणायरेण कहिये च तेसिमिमं ||३७| तुम्ह विओए तुम्हें सुयाए अम्हाण सफलिओ जम्मो । जिणधम्मपयाणेणं, इमं च सच्चं कयं वयणं ॥ ३ “यद्यपि विपदि विनश्यति परमुपकुरुते तथापि खलु सुजनः । स्वयमगुरुर्दान्न[ ? ]पि समीपलोकं तु सुरभयति तो तीसे पियराई चिंतंति जहा इमीए विसएसुं । गिद्धिं जणइस्लामो आसामित्तं इमं अम् ||३९|| जाइ अन्नपि जणं विसएस विरंजई ठवइ धम्मे । तीसे सयंमासत्ती विसएस कओ इह भवम्मि ? ॥४ इत्तो य सा पर्यपइ चलणेसुं पणमिऊण पियराण । किज्जर मे अनुकंपा दिक्खा दाविज्जड इव ॥४ जं मह एयावत्था मरणस्स निबंधणं वरायाणं । संजाया तेसिमहं, विवेयवियलत्तणेणं च ॥४२॥ एवमपीमौ दृष्ट्वा मां मूढौ यथा मृतौ तथान्येऽपि । मा मुह्यन्तु म्रियन्तां च चिन्तयित्वा पतिता नद्यामहर पश्चात् पुनर्विचिन्तितमहह 1 महापापमेतदाचरितम् । आत्मनः परस्य च वधो निषिद्धो जिनेन्द्रैः ॥३०॥ इति मरणभीरुरहं युवयोर्दृष्टिगोचरं प्राप्ता । निष्कारणकरुणारसपराभ्यां जीवितैवम् ॥३१॥ ततस्ताभ्यां सी भणिता भगिन्यावयोस्त्वं महाभागे ! । आगच्छ गृहे पश्चात् पित्रोः पार्श्वे नेष्यावः ॥ ३२ ततस्ताभ्यां समं रत्नाकरस्य श्रेष्ठिनः सा गृहं प्राप्ता । कथिता च तस्य वार्ता तेन कृतोचितप्रतिपत्तिः ॥ ३ भणितस्ततस्तया श्रेष्ठी रत्नाकरो मम पित्रोः । भवत्यधृतिः, तौ तस्माज्ज्ञापय मम स्वरूपम् ॥३४॥ तेनापि तथैव कृतं सापि पुनस्तस्मिन्नेव समये । न गता 'इमान् धर्मे स्थापयामि' इति विचिन्त्य ||३५|| गृहिधर्मं ततस्तया सम्यग ज्ञापिताः सर्वे । तैरपि स शक्त्या प्रतिपन्नः सुगुरुमूले ||३६|| तज्जननीजनको तत्रागतौ स्तोकैरेव दिवसैः । गौरवितौ रत्नाकरेण कथितं च तयोरिदम् ||३७|| युवयोर्वियोगे युवयोः सुतयाऽस्माकं सफलितं जन्म । जिनधर्मप्रदानेन, इदं च सत्यं कृतं वचनम् ||३८|| ततस्तस्याः पितरौ चिन्तयतो यथाऽस्या विषयेषु । गृद्धिं जनयिष्याम आशामात्रमिदमस्माकम् ॥३९॥ येत्यन्यमपि जनं विषयेषु विरञ्जयति स्थापयति धर्मे । तस्याः स्वयमासक्तिर्विषयेषु कुत इह भवे ? || ४ | इतश्च सा प्रजल्पति चरणौ प्रणम्य पित्रोः । क्रियतां मय्यनुकम्पा दीक्षा दाप्यतामिव ॥ ४१ ॥ यद् ममैतदवस्था मरणस्य निबन्धनं वराकयोः । संजाता तयोरहं, विवेकविकळवेन च ॥ ४२ ॥ Page #88 -------------------------------------------------------------------------- ________________ उद्यगणकहा। ३५७ तुम्भेहिं पालिओ लालिओय देहो भवुब्भवदुहाणं । निद्वात्रणे समत्थो नईए खित्तो, तओ एए ॥ ४३ ॥ नो उत्तारिता तो हं मरिऊण बालमरणेण । भवअडविदुक्खलक्खाण भायणं आसि संपत्ता ||४४ ॥ तो जंपर तीए पिया विधेयकुलमंदिरं सुयं वच्छे ! | अम्हंपि हु सुगुरूणं वयणमियं परिणयं इहिं ॥ ४५ ॥ “शब्दाद्याः सुमनोरमाः प्रियजनो रम्यः प्रभुत्वोज्ज्वला लक्ष्मी रित्यनुभावयन्किल हितोऽस्म्यस्येति बुद्धया जनः | नो मित्त्रं परमार्थतो भवदवज्वाला करालीकृतं सिञ्चन्नेष घृतैरिमैः, स हि सुहृद्योऽस्माद् बहिर्मुञ्चति ॥” ता वच्छाए सहलं काउं अभत्थणं पवत्तेमो । इह अम्हे अप्पाणं, किंतु तहिं सयणवग्गस्स ||४६ || तुह असमसीलसुविवेयवयणविणएहिं रंजियमणस्स । सहसा अदंसणेणं अरइसमुदे निमग्गस्स ||४७ || होइ तरंड तुह चैव दंसणं, ता तहि लहु एहि । काहमहं गयमित्तो सहलं तुह वंछिंय वच्छे ! ॥ ४८ ॥ अह रयणायर सिट्ठिनयरे सिद्धे सरम्मि गमणत्थं । आपुच्छइ गुणसेणो सिट्ठी तो सो भइ एवं || ४९|| धम्मे ठावंती दुल्लहदेवीए कपतरुकप्पे । पसुणोवि य अम्हे माणुसत्तणं पाविया जम्हा ॥५०॥ . उक्तं चः - 46 आहारनिद्राभयमैथुनानि तुल्यानि सार्धं पशुभिर्नराणाम् । ज्ञानं विशेषः पशुमानुषाणां ज्ञानेन हीनाः पशवो मनुष्याः || ” वयविपुवं वत्थाहरणेहिं रइयसम्माणं । तेणं विसज्जियाई पत्ताई ताई तत्थ पुरे ॥ ५१ ॥ दुल्लहदेवी दिक्खं धित्तणं सुगुरुपायमूलम्मि । एक्कारस अंगाई अहिज्जिडं विहरिडं च चिरं ॥५२॥ केवलनाणं उप्पाडिऊण उत्तारिउं बहुं लोयं । संसारसायराओ संपत्ता सासयं ठाणं ॥ ५३ ॥ इत्तो य सिट्टी रयणायरोवि अंगीकसम्म गिहिधम्भे । उज्जमइ कुटुंबजुओ तस्स सुओ रायपालो वि ॥ ५४॥ युष्माभिः पालितो लालितश्च देहो भवोद्भवदुःखानाम् । निष्ठापने समर्थो नद्यां क्षिप्तः, तत एतौ ॥ ४३ ॥ यदि नो उदारयिष्यतां ततोऽहं मृत्वा बालमरणेन । भवाटवीदुःखलक्षाणां भाजनमभविष्यं संप्राप्ता ॥ ४४ ॥ ततो जल्पति तस्याः पिता विवेककुलमन्दिरं सुतां वत्से ! । अस्माकमपि सुगुरूणां वचनमिदं परिणतमिदानीम् ॥ तस्माद् वत्सायाः सफलं कर्तुमभ्यर्थनं प्रवर्तयामः । इह वयमात्मानं, किन्तु तत्र स्वजनवर्गस्य ||४६ ॥ तवासमशीलसुविवेकवचनविनयै रञ्जितमनसः । सहसाऽदर्शनेनाऽरतिसमुद्रे निमग्नस्य ||४७ || भवति तरण्डं तवैव दर्शनं, तस्मात्तत्र लघ्वेहि । करिष्याम्यहं गतमात्रः सफलं तव वाञ्छितं वत्से ! ॥४८॥ अथ रत्नाकरश्रेष्ठिनं नगरे सिद्धेश्वरे गमनार्थम् | आपृच्छते गुणसेनः श्रेष्ठी ततः स भणत्येवम् ॥ ४९ ॥ धर्मे स्थापयन्त्या दुर्लभदेव्या कल्पतरुकल्पे । पशवोऽपि च वयं मानुषत्वं प्रापिता यस्मात् ॥५०॥ इतिवचनविनयपूर्वं वस्त्राभरणे - रचितसम्मानम् । तेन विसृष्टाः प्राप्तास्ते तत्र पुरे ॥ ५१ ॥ दुर्लभदेवी दीक्षां गृहीत्वा सुगुरुपादमूले । एकादशाङ्गान्यधीत्य विहृत्य च चिरम् ॥५२॥ केवलज्ञानमुत्पाद्येोत्तार्य बहुं लोकम् । संसारसागरात् संप्राप्ता शाश्वतं स्थानम् ||१३|| 1 १ ख. पन्ना । Page #89 -------------------------------------------------------------------------- ________________ ३५८ सुपासनाह चरिअम्मि-- तस्संसग्गाओ उदयणोवि उज्जमइ धम्मकज्जेसु । ववहारंपि हु पायं कुणंति ते दोवि सममेव ॥५५॥ अह अन्नया पयट्टे पोयणपुररायसयलदेसम्मि । दुभिक्खे अइयोरे, सिवभद्दपुरे सदेसे उ ॥५६॥ सव्वत्थ सुभिक्खेच्चिय तदेसनराहिवेण सव्वोवि । लोओ भणाविओ जह माणयमिक्कंपि धन्नस्स ॥५७ पोयणपुरदेसम्मी जो पेसिस्सइ वणी अहं तस्स । काहामि महादंडं तहेव सव्वस्सअपहरणं.॥५८॥ इय जाणिउंपि धनं पच्छन्नं उदयणो तहिं देसे । पेसइ वणिउत्तेहिं तं नायं रायपालेण ॥५९॥ तो भणइ उदयणं सो तुज्झ न जुत्तं विरुद्धरज्जम्मि। ववहरि ता संहर जइ सुमरसि निवइणो आण।।६० किञ्च । जम्हा तइयवयम्मी एवं अइयारमायरंतस्स । होही धम्मविरुद्धं कोवाओ तह नरिंदस्स ॥६१॥ अत्थभंसो माणस्स खंडणं जीवियस्स संदेहो । अहमजणाणं कीला पीला तह सयणवग्गस्स ॥६२॥ इन वारिओवि विरमइ जाव न सो नरवरेण तो नाओ । अवहरि सव्यस्सं निजंतो वज्झठाणम्मि॥६३ किच्छेण रायपालेण मोइओ नरवराओ करुणाए । तो मरिउमपडिक्कंतो भमिही भवसायरे सुचिरं॥६६ गिहिधम्म परिपालिय रयणायरसावयस्सवि कुडुवं । लद्धसुदेवत्तसुमाणुसत्तमचिरा सिवं पत्तं ॥६५॥ ॥ इति तृतीयाणुव्रते विरुद्धराज्यातिकमातिचारे उदयनकथानकं समाप्तम् ॥ इतश्च श्रेष्ठी रत्नाकरोऽप्यङ्गीकृते गृहिधर्मे । उद्यच्छति कुटुम्बयुतस्तस्य सुतो राजपालोऽपि ॥५४।। तत्संसर्गादुदयनोऽप्युद्यच्छति धर्मकार्येषु । व्यवहारमपि हि प्रायः कुरुतस्तौ द्वावपि सममेव ॥५५॥ अथान्यदा प्रवृत्ते पोतनपुरराजसकलदेशे । दुर्भिक्षेऽतिघोरे शिवभद्रपुरे स्वदेशे तु ॥५६॥ सर्वत्र सुभिक्ष एव तद्देशनराधिपेन सर्वोऽपि । लोको भाणितो यथा माण कमेकमपि धान्यस्य ॥१७॥ पोतनपुरदेशे यः प्रेषयिष्यति वणिगहं तस्य । करिष्यामि महादण्डं तथैव सर्वस्वापहरणम ॥१८॥ इति ज्ञात्वापि धान्यं प्रच्छन्नमुदयनस्तत्र देशे । प्रेषयति वणिक्पुत्रैस्तन्ज्ञातं राजपालेन ॥१९॥ ततो भणत्युदयनं स तव न युक्तं विरुद्धराज्ये । व्यवहतु तस्मात्संहर यदि स्मरसि नृपतेराज्ञाम् ॥६॥ यस्मात् तृतीयव्रत एवमतिचारमाचरतः । भविष्यति धर्मविरुद्धं कोपात् तथा नरेन्द्रस्य ॥३१॥ अर्थभ्रंशो मानस्य खण्डनं जीवितस्य संदेहः । अधमजनानां क्रीडा पीडा तथा स्वजनवर्गस्य ॥६२॥ इति वारितोऽपि विरमति यावन्न स नरवरेण ततो ज्ञातः । अपहृत्य सर्वस्वं नीयमानो वध्यस्थाने ॥६३॥ कृच्छ्रेण राजपालेन मोचितो नरवरात् करुणया । ततो मृत्वाऽप्रतिक्रान्तो भ्रमिष्यति भवसागरे सुचिरम् ।। गृहिधर्म परिपाल्य रत्नाकरश्रावकस्यापि कुटुम्बम् । लब्धसुदेवत्वसुमानुषत्वमचिंराच्छिवं प्राप्तम् ॥६५॥ Page #90 -------------------------------------------------------------------------- ________________ ३५६ वरुणकहा। जो तइयव्वयधारी कूडतुलाईहिं कुणइ ववहारं । इह परभवे य दुक्ख वरुणोव्व स पावइ अवस्सं ॥१॥ तथाहि ;महुमहदेहंव सुवन्नसंगयं तह य पवरगयठाणं । इह भरहम्मि पसिद्धं नयर नामेण मणिखेडं ॥२॥ हरिविकमाभिहाणो तं पालइ नरवरो गयंदुव्व । अणवरयदाणपसरो तब्भजा चंदलेहत्ति ॥३॥ तम्मि पुरे पुरजिट्रो सिट्टी नामेण देवसेणोत्ति । भन्जा विजयभिहाणा वरुणो नामेण ताण सुओ ॥४॥ सो य कलाकुलभवणंपि भवणओ पिइवणे तहोववणे । परिभमइ मित्तकलिओ विरइअलीलो अणत्थेसु ॥ अह जणदयाए रन्ना पयट्टियं हट्टमज्झयारम्मि । सिरिभरहचकवट्टिस्स नाडयं तं च वरुणोवि ॥६॥ जा पिच्छिउँ पयत्तो लिंखयपुत्तेण ता तहिं समए । आयसगिहपवेसो भरहनरिंदस्स सच्चविओ ॥७॥ तत्थ अलंकारविभूसियं नियतणु पलोयमाणो अ। गलियम्मि अंगुलीए गयसोहं अगुलिं दट्टुं ॥८॥ जह मुक्कालंकारो विगलियसोहं नियं तणुं दटुं । संसारे वत्थूणं मन्नतो कित्तिमं सोहं ॥९॥ वेरग्गमग्गपत्तो खणेण उप्पलकेवलन्नाणो । देवयअपियलिंगो नमंसिओ जह सुरिंदेण ॥१०॥ निग्गममाणो उ जहा भवणाओ अणुगओ नरवराण । पंचहिं सरहिं सद्धिं तह दट्टुं अभिणइज्जतं ॥ सोउं च सवेरग्गे वयणे संवेगरंगसालाए । पविसइ विवेयवसओ तो पुच्छइ सुत्तहारं सो ॥१२॥ एएहिं महासत्तेहिं अणुगओ भरहेसामिणो मग्गो । निस्सत्ताणं अम्हारिसाण किं अस्थि कावि गई ?॥१३॥ अथित्ति भणिय तेण सम्मत्ताई दुवालसविहोवि । कहिओ गिहिधम्मो अहिगओ य वरुणेण सह पिउणा ।। यस्तृतीयव्रतधारी कूटतुलादिभिः करोति व्यवहारम् । इह परभवे च दुःखं वरुण इव स प्राप्नोत्यवश्यम् ॥१॥ मधुमथदेहमिव सुवर्णसंगतं तथा च प्रवरगज [गदा] स्थानम् । इह भरते प्रसिद्धं नगरं नाम्ना मणिखेटम् ॥२॥ हरिविक्रमाभिधानस्तत्पालयति नरवरो गजेन्द्र इव । अनवरतदानप्रसरस्तद्भार्या चन्द्रलेखेति ॥३॥ तस्मिन्पुरे पुरज्येष्ठः श्रेष्ठी नाम्ना देवसेन इति । भार्या विजयाभिधाना वरुणो नाम्ना तयोः सुतः ॥४॥ स च कलाकुलभवनमपि भवनतः पितृवने तथोपवने । परिभ्रमति मित्त्रकलितो विरचितलीलोऽनर्थषु ॥५॥ अथ जनदयया राज्ञा प्रवर्तितं हट्टमध्ये । श्रीभरतचक्रवर्तिनो नाटकं तच्च वरुणोऽपि ॥६॥ यावद् द्रष्टुं प्रवृत्तो लिङ्ककपुत्रेण तावत्तत्र समये । आदर्शगृहप्रवेशो भरतनरेन्द्रस्य सत्यापितः ॥७॥ तत्रालंकारविभूषितां निजतनूं प्रलोकमानश्च । गलितेऽङ्गुलीये गतशोभामङ्गुलिं दृष्टा ॥८॥ यथा मुक्तालङ्कारो विगलितशोभां निजां तनूं दृष्ट्वा । संसारे वस्तूनां मन्यमानः कृत्रिमा शोभाम् ॥९॥ वैराग्यमार्गप्राप्तः क्षणेनोत्पन्नकेवलज्ञानः । देवताऽर्पितलिङ्गो नमस्यितो यथा सुरेन्द्रेण ॥१०॥ निर्गच्छंस्तु यथा भवनादनुगतो नरवराणाम् । पञ्चभिः शतैः सार्ध तथा दृष्टाऽभिनीयमानम् ॥११॥ श्रुत्वा च सवैराग्याणि वचनानि संवेगरङ्गशालायाम् । प्रविशति विवेकवशतस्ततः पृच्छति सूत्रधारं सः॥१२॥ एतैर्महासत्त्वैरनुगतो भरतस्वामिनो मार्गः । निःसत्त्वानामस्मादृशां किमस्ति कापि गतिः ? ॥१३॥ १ क. तओ य वणे । २ ख सियंगमप्पं । Page #91 -------------------------------------------------------------------------- ________________ ३६० सुपासनाह-चरिश्रम्मि अह बुड्ढते पिणो ववहरइ सयंपभो स हट्टम्मि । विश्वइ य तत्तियं जत्तिएण निव्वहइ सकुडुंब ॥ १५ ॥ किंपुण इड्ढीपत्ते अने दटुं जणम्मि गउरविए । दविणपिवासानडिओ परिवडिओ सुद्धभावाओ || १६|| anure लेइ लहुयाए देइ तोलेवि तुलाए धरिमाइ । कणनेहमप्पएहिवि तह काउं ववहरइ वरुणो || १७|| tree वारिओवि हुनो विरमइ कहइ सोवि दिट्ठत । जह बच्छ ! सालिगामे निवसइ वणिओ धणो नाम ।। ईवि सोचो हर तह य अप्पलाभेण । जाया इयप्पसिद्धी हड्डे मोतॄण तो अन्ने ॥ १९ ॥ हर तस्स हट्टे लोओ भुत्तुंवि सोय कट्ठेण । लहइ जणाओ तो भणइ मज्झ हट्टं न इह एकं ॥ २० ॥ ता चयह मज्झट्ठि पज्जत्तं मज्झ अहियलाभेण । परमन्नभोयणपि हु अइमत्तं जण उव्वेयं ||२१|| एवं पंतसवि विरमइ लोओ न तस्स हट्टाओ । बहुभयरो आगच्छ मोतुं साणि हट्टाणि ॥ २२ ॥ तं सोउं संनिहिया वणिणो जंपति जह अहो लोया ! । इय तज्जियावि न मुयह किं दुत्तुंडस तं हवं ? | सोविता वणिज्जं करेइ लांहत्थमेव नहु इहरा । न विणा कयाणगेणं मुल्लं अम्हेवि घिच्छामो ॥२४॥ तो पडिणियं केहिवि तोलतमवितएहिं तुभेदि । चोरेहि जणो मुसिओ सव्यो वणिवेधारी हि ||२५| सच्चेण ववहरंतो एस दुत्तुंडोवि वलहो अम्ह । उवजीविज्जइ कटुयपि ओसहं समइ जं रोगं ||२६|| तं सोडं सविसेसं धणम्मि ते मच्छरं परिवहता । छिड्डुं सव्वत्थ गवेसयति न लहंति थैवपि ||२७|| अह तम्मझे केणविदिट्ठे अहिणवमयं लहुं डिंभं । तो तेसिं अन्नेहिं सह मंतिवि कावि आहीरी ॥ २८| अस्तीति भणित्वा तेन सम्यक्त्वादिर्द्वादशविधोऽपि । कथितो गृहिधर्मोऽविगतश्च वरुणेन सह पित्रा ॥१४॥ अथ वृद्धत्वे पितुर्व्यवहरति स्वयंप्रभः स हट्टे | अर्जयति च तावद् यावता निर्वहति सकुटुम्बः ॥१५॥ किन्तु ऋद्धिप्राप्तानन्यान् दृष्ट्वा जने गौरवितान् । द्रविणपिपासानटितः परिपतितः शुद्धभावात् ॥ १६॥ गुर्ल्या लाति लया ददाति तोलयित्वा तुलया घरिमादि । कणस्नेहमापकैरपि तथा कृत्वा व्यवहरति वरुणः । जनकेन वारितोऽपि खलु नो विरमति कथयति सोऽपि दृष्टान्तम् । यथा वत्स ! शालिग्रामे निवसति वणिग्धनो नाम । प्रकृत्याऽपि स सत्यो व्यवहरते तथा चाल्पलाभेन । जातेति प्रसिद्धिर्हद्वान् मुक्त्वा ततोऽन्यान् ॥१९॥ व्यवहरति तस्य हट्टे लोको भोक्तुमपि स च कष्टेन । लभते जनात्, ततो भणति मम हट्टं नेहेकम् ॥२०॥ तस्मात्त्यजत मम पृष्ठं पर्याप्तं ममाचिकलाभेन । परमान्नभोजनमपि खल्वतिमात्रं जनयत्युद्वेगम् ॥२१॥ एवं जल्पतोऽपि विरमति लोको न तस्य हट्टात् । बहुतर आगच्छति मुक्त्वा शेषान् हृट्टान् ॥ २२ ॥ तत्श्रुत्वा संनिहिता वणिजो जल्पन्ति यथाऽहो लोकाः ! । इति तर्जिता अपि न मुञ्चत किं द्वितुण्डस्य तं हट्टम् ॥ एषोऽपि तावद्वाणिज्यं करोति लाभार्थमेव न खल्वितरथा । न विना ऋयाण केन मूल्यं वयमपि जिघृक्षामः ||२४| ततः प्रतिभणित कैरपि तोलयन्तमब्रुवद्भिर्युष्माभिः । चैौरैर्जनो मुषितः सर्वो वणिग्वेषधारिभिः ॥२५॥ सत्येन व्यवहरन्नेष द्वितुण्डोऽपि वल्लभोऽस्माकम् । उपजीव्यते कटुकमप्यौषधं शमयति यद् रोगम् ॥२६॥ तत् श्रुत्वा सावशेषं धने ते मत्सरं परिवहन्तः । छिद्रं सर्वत्र गवेषयन्ति न लभन्ते स्तोकमपि ॥२७॥ १ क. "माई । Page #92 -------------------------------------------------------------------------- ________________ वरुणकहा । ३६१ atraj आरोविय कडीए तं चीरवेदियं डिंभं । पट्टविया धणहट्टे मग्गइ सुत्तण सा तिल्लं ||२९|| अने हारेहिं वावडं वणियपुत्तसहियं तं । सा भणइ किराड ! न उत्तरंषि तं देखि अम्हाणं ||३०|| तो कुत्रिणं ते थोसा पिल्लिया मयगडिंभं । पाडे धरणीए मुट्टा मुट्ठत्ति पोकरः ||३१|| तो धाविया तारा धणमाहीरिं मयं च तं डिंभ । वित्तूण गामपहुणो अति कर्हति वृत्तंतं ||३२|| मित्तस्सव पुचस्सव जणयस्सव तस्स आवई नाउं । सव्वोवि गामलोओ भोइयगेहम्मि संपत्तो ||३३|| सव्र्व्वपि इममलीयं अहं समत्थेमि इय विचिते । खं पट्टइलेणं भणियाहीरी जहा रंडे ! ||३४|| मयगं बालं वित्तुं कडीए भणिएण आगया जस्स । तं कहसु अन्नहा तुह छिंदिस्स कन्ननासाओ ||३५|| तो खुद्धा सा जब देतरिया अहं अणाहा य । वच्छन्ब, वणियसंपेसियाए एवं मए विहिये || ३६ || तो मेला मज्झे समागए दंसए य ते वणिए । गामपहूवि समत्थइ तव्वयणं इय विचिततो ||३७|| जह सच्चो निल्लोभोति सम्मओ बहुजणस्स सिट्टियणो । मायाविणो य सेसा इइ विहिये तेहि मच्छरओ ॥ ता एसि निवड कूडे बहुउत्तरे करंताणं । आहीरीए गहिये दविर्ण आणाविडं सोवि ||३९|| काउं निरुतरे ते सव्वस्सं तेसिं लूडिजं लेइ । तह अप्पर गुत्तीए धंण तु सम्माणि मुअइ ||४० ॥ सव्वोवि गामलोओ घणस्स वद्धावओ घरे जाइ । भणइ य विसदृहरिसो 'सच्च जयइ 'त्ति सच्चमिणं ॥ ४१ ॥ refer गामेण मोइया तेवि अंगमित्तण । ता वच्छ ! चयसु कूडं ववहारं कुणसु मह वयणं ॥ ४२ ॥ अथ तन्मध्ये केनापि दृष्टोऽभिनवमृतो लघुर्डिम्भः । ततस्तेषामन्यैः सह मन्त्रयित्वा काप्याभीरी ॥ २८ ॥ लोभयित्वाऽऽरोप्य कट्यां तं चीरवेष्टितं डिम्भम् । प्रस्थापिता धनहट्ठे मृगयते सूत्रेण सा तैलम् ॥ २९ ॥ अन्यैर्हृट्टभारैर्व्यापृतं वणिक्पुत्रसहितं तम् । सा भणति किरात ! नोत्तरमपि त्वं ददास्यस्माकम् ? ॥३०॥ ततः कुपितेन तेन स्तोकं सा प्रेरिता मृतक डिम्भम् । पातयित्वा धरण्यां मुष्टा मुष्टेति पूत्करोति ॥३१॥ ततो धाविताः पुरारक्षका धनमाभीरीं मृतं च तं डिम्भम् । गृहीत्वा ग्रामप्रभोरर्पयन्ति कथयन्ति वृत्तान्तम् ॥ मित्त्रस्येव पुत्रस्येव जनकस्यैव तस्यापद ज्ञात्वा । सर्वोऽपि ग्रामलोको ग्रामप्रभुगेहे संप्राप्तः ||३३|| सर्वमपीदमलीकमहं समर्थय इति विचिन्त्य । दुष्टु पद्रेशेन भणिताऽऽमीरी यथा रण्डे ! ॥३४॥ मृतकं बालं गृहीत्वा कट्यो मणितेनाऽऽगता यस्य । तं कथयान्यथा तव छेत्स्यामि कर्णनासाः ||३५|| ततः क्षुब्धा सा जल्पति देशान्तरिताऽहमनाथा च । वत्सेव, वणिक्संप्रेपितयैवं मया विहितम् ॥ ३६ ॥ ततो मेलमध्ये समागतान् दर्शयति च तान् वणिजः । ग्रामप्रभुरपि समर्थयति तद्वचनमिति विचिन्तयन् ॥ यथा सत्यो निर्लोभ इति सम्मतो बहुजनस्य श्रेष्ठिवनः । मायाविनश्च शेषा इति विहितं तैर्मत्सरतः ॥ ३८ ॥ तस्मादेतेषु निपततु कूटं बहूत्तराणि कुर्वत्सु । आभीर्या गृहीतं द्रविणमानाय्य सोऽपि ॥ ३९ ॥ कृत्वा निरुत्तरांस्तान् सर्वस्वं तेषां लुण्टित्वा लाति । तथाऽर्पयति गुप्तौ धनं तु सम्मान्य मुञ्चति ॥ ४० ॥ सर्वोऽपि ग्रामलोको वनस्य वर्धको गृहे याति । भणति च विकसितहर्षः ' सत्यं जयति' इति सत्यमिदम् ॥ १ ख य ग य । २. ग. लूसि । Page #93 -------------------------------------------------------------------------- ________________ ३६२ सुपासनाह - चरिश्रम्मि इय वारिओवि वरुणो तहेव ववहरइ सेट्टिणा तत्तो । सयणसमक्खं भागं दाऊणं सो पुढो विहिओ || ४३ अह केइ खरडेणं किणिउं हट्टम्म वरुणवणियस्स । गुडजीरगाइ मित्तेण तस्स पुण अन्नट्टम्मि || ४४| तं चिकिणियं दि इयरेणं, तं समेवि मोलम्मि । पडिहासियम हियं से तो सो गम्मि हट्टम्म || ४५ | नियकीयं तोलाविय मवावए जाव तं तिभागूणं । संजायं तो कहियं गंतूणं तेणमच्चस्स || ४६ || तेण य सह वरुणेणं आणेविय तस्स हट्टमप्पाणि । संखावियाणि ऊणाहिआणि सव्वाणि जायाई ॥। ४७ | बहुधेहि सुदि मंती बंधावए तओ वरुणं । तो देवसेणसेट्ठी जाइ अमच्चस्स पासम्म ||४८ || - विन्नवइ अमचं जाव ताव तेणावि सो उवालद्धो । तुज्झवि पुत्तो होउं एवं ववहरइ एस कहं ? || ४९ ॥ भइ अमचं सिट्टी जायमिमं ताव संपयमिमस्स । किं कायव्वं तुब्भेहिं, भणइ एवं तओ मंती ॥ ५० ॥ हत्थच्छेओ नयणाण कढणं सव्वदविण अवहरणं । जुत्तं इह अवराहे जाणेसि तुमंपि इय ताव ॥ ५१ ॥ तहविहु घरसार देहो य इमस्स तुमं मए मुक्को । तं पडिवज्जइ सेट्ठी कुणइ अमच्चो तहेव तओ ॥५२॥ धेहि मोडियंगो सो पत्तो मंदिरम्मि निययम्मि । उपपन्नतिव्ववियणो मुक्की पाणेहिं तइयदि ॥ ५३ ॥ अट्टज्झाणोत्रगओ तत्तो सो सूयरो समुध्यन्नो । भमिऊण भवमणतं अनंतमवि पाविती ठाणं ॥ ५४ ॥ सिट्टी सावयधम्मं सम्मं परिपालिऊण पज्जंते । अणसणविहिणा मरिडं सोहम्मे सुरवरो जाओ ॥५५॥ ॥ इति तृतीयाणुव्रते चतुर्थातिचारविपाके वरुणकथा समाप्ता ॥ धनभणितेन ग्रामेण मोचितास्तेऽप्यङ्गमात्रेण । तस्माद् वत्स ! त्यज कूटं व्यवहारं कुरु मम वचनम् ॥४२॥ इति वारितोऽपि वरुणस्तथैव व्यवहरति श्रेष्ठिना ततः । स्वजनसमक्षं भागं दत्त्वा स पृथग् विहितः ||४३|| अथ केनचित् खरेण क्रीत्वा हट्टे वरुणवणिजः । गुडजीरकादि मित्त्रेण तस्य पुनरन्यहट्टे ||४४ || तदेव क्रीतं दृष्टमितरेण, तत् समेऽपि मूल्ये । प्रतिभासितमधिकं तस्य ततः स एकस्मिन् हट्टे ॥४५॥ निजीयं तोलयित्वा मापयति यावत्तत् त्रिभागोनम् । संजात तज्ञः कथितं गत्वा तेनामात्यस्य ॥ ४६ ॥ तेन च सह वरुणेनानाय्य तस्य हट्टमानानि । संख्यापितान्यूनाधिकानि सर्वाणि जातानि ॥ ४७ ॥ बहुबन्धैः सुदृढं मन्त्री बन्धयति ततो वरुणम् । ततो देवसेनश्रेष्ठी यात्यमात्यस्य पार्श्वे ॥ ४८ ॥ विज्ञपयत्यमात्यं यावत्तावत् तेनापि स उपालब्धः । तवापि पुत्रो भूत्वैवं व्यवहरत्येष कथम् ? ॥ ४९ ॥ भणत्यमात्यं श्रेष्ठी जातमिदं तावत् सांप्रतमस्य । किं कर्तव्यं युष्माभिः, भणत्येवं ततो मन्त्री ||१०|| हस्तच्छेदो नयनयोः कर्षणं सर्वद्रविणापहरणम् । युक्तमिहापराधे जानासि त्वमपीदं तावत् ॥५१॥ तथापि हि गृहसारा देहश्वास्य तव मया मुक्तः । तत् प्रतिपद्यते श्रेष्ठी करोत्यमर्त्यस्तथैव ततः ॥ ५२ ॥ बन्धैर्मोटिताङ्गः स प्राप्तो मन्दिरे निजे । उत्पन्नतीव्र वेदनो मुक्तः प्राणैस्तृतीय दिने ॥ ५३ ॥ आर्तध्यानोपगतस्ततः स शूकरः समुत्पन्नः । भ्रान्त्वा भवमनन्तमनन्तमपि प्राप्स्यसि स्थानम् ॥५४॥ श्रेष्ठी श्रावक्रधर्मं सम्यक् परिपाल्य पर्यन्ते । अनशन विधिना मृत्वा सौधर्मे सुरवरो जातः ||१५|| Page #94 -------------------------------------------------------------------------- ________________ तप्पडिरूवं दव्य खिविउं जो भव्वदव्वमज्झम्मि । विक्किणइ किणइ दुक्खं सागरचंदोव्व सो इहई ॥१॥ तथाहि ;विसभासियं सनंदि नंदिउरं नाम पुरवरं अस्थि । केलाससेलसिहरंव सहइ क्रभूइधवलहरं ॥२॥ समर गइंदो राया चंदो इव सुयणकुमुयसंडस्स । तं पालइ, तस्स पिया सुविणीया कुमुइणी नाम ॥३॥ तत्थथि थिरपगई सिट्ठी सुमई, पिया य से सुलसा । ताणं च सुया दोन्नि य सागरचंदो य गुणचंदो ॥ दोनिवि कलासु कुसला दोनिवि अन्नोन्ननेहपडिबद्धा । वियरंति सइच्छाए ववहारविहारकज्जेसु ॥५॥ कज्जवसेणं गामंतरम्मि समगंपि दोण्हिवि पयट्टा । कोसदुगं च गएहिं ता दिट्ठो मुणिवशे एगो ॥६॥ तो भणियं जिट्टेणं मा गम्मउ वच्छ ! एस अवसउणो । लाहस्स विग्यकारी जं भणियं सउणसत्थेसु ॥७॥ मलमइलवत्थदेहो मुंडियसिरतुंडओ असुइवयणो । मुक्कविभूसो मग्गे दिट्ठो कज्जं न साहेइं ॥८॥ गुणचंदेणं भणियं मा बंधव ! भणसु एरिसं वयण । जइ एसोवि न सउणो तो सउणो नत्थि भुवणेवि॥९॥ जो दिहोवि हु पावं पणासए वंदिओ य पणयाण । कल्लाणाई पणामइ अवसउणो कह णु सो होइ ? ॥१०॥ तो सागरेण भणियं संसग्गी सावएहि सह तुज्झ । तेणेह पक्खवाओ पावफलं अणुहवंतम्मि ॥११॥ तो इयरेणं भणि जं तुद्द एयंम्मि मुणिवरे चित्तं । तेण गयस्स ठियस्सवि बंधव ! नणु दुल्लहं कुसलं ॥ जइवि इमे भयवंतो मंगलभूया सहावओ हुंति । तहवि हु निदिज्जंता दिति अमंगलफलं विउलं ॥१३॥ इह लोए ता एवं परलोए दुग्गइं अबोहिं च । दुक्खाइं अणंताई ता दुढे चिंतियं तुमए ॥१४॥ तत्प्रतिरूपं द्रव्यं क्षिप्त्वा यो भव्यद्रव्यमध्ये । विक्रीणाति क्रीणाति दुःख सागरचन्द्र इव स इह ॥१॥ वृषभासितं सनन्दि नन्दिपुरं नाम पुरवरमस्ति । कैलासशैलशिखरमिव राजत वरभूतिधवलगृह (हर)म् ॥२॥ समरगजेन्द्रो राजा चन्द्र इव सुजनकुमुदषण्डस्य । तत्पालयति, तस्य प्रिया सुविनीता कुमुदिनी नाम ॥३॥ तत्रास्ति स्थिरप्रकृतिः श्रेष्ठी सुमतिः, प्रिया च तस्य सुलसा । तयोश्च सुतौ द्वौ च सागरचन्द्रश्च गुणचन्द्रः ॥४॥ द्वावपि कलासु कुशलौ द्वावप्यन्योन्यस्नेहप्रतिबद्धौ । विचरतः स्वेच्छया व्यवहारविहारकार्येषु ॥५॥ कार्यवशेन ग्रामान्तरे समकमपि द्वावपि प्रवृत्तौ । क्रोशद्विकं च गताभ्यां तावद् दृष्टो मुनिवर एकः ॥६॥ ततो भणित ज्येष्ठेन मा गम्यतां वत्स! एषोऽपशकनः । लाभस्य विघ्नकारी यद भणिते शकुनशास्त्रेषु ॥७॥ मलमलिनवस्त्रदेहो मुण्डितशिरस्तुण्डकोऽशुचिवदनः । मुक्तविभूषो मार्गे दृष्टः कार्य न साधयति ॥८॥ गुणचन्द्रेण भणितं मा बान्धव ! भणेदृशं वचनम् । यद्येषोऽपि न शकुनस्ततः शकुनो नास्ति भुवनेऽपि ॥९॥ यो दृष्टोऽपि खलु पापं प्रणाशयति वन्दितश्च प्रणतानाम् । कल्याणानि प्रणमयत्यपशकुनः कथं नु स भवंति ? ।। ततः सागरेण भणितं संसर्गः श्रावकैः सह तव । तेनेह पक्षपात: पापफलमनुभवति ॥११॥ तत इतरेण भणितं यत्तवैतस्मिन् मुनिवरे चित्तम् । तेन गतस्य स्थितस्यापि बान्धव ! ननु दुर्लभं कुशलम् ॥ यद्यपीमे भगवन्तो मङ्गलभूताः स्वभावतो भवन्ति । तथापि हि निन्द्यमाना ददत्यमङ्गलफलं विपुलम् ॥१३॥ इह लोके तावदेवं परलोके दुर्गतिमबोधि च । दुःखान्यनन्तानि तस्माद् दुष्टं चिन्तितं युष्माभिः ॥१४॥ Page #95 -------------------------------------------------------------------------- ________________ ३६४ सुपासनाह-चरिअम्मिदिम्मि सुबहुपाणं मह पुण कल्लाणकुलहरे इन्थ । होही गयस्स नूणं कल्लाणपरंपरा गरुई ॥१५॥ ता अज्जवि तं बंधव ! फुरंततवजायतेयदुद्धरिसं । एयं खमाविऊणं तुरियं कुण अप्पणो संति ॥१६॥ तत्तो जंपइ जिट्ठो एएण खमाविएणजा संती । तीए मह नत्थि कजं जं जासि तुमं तु तत्थ अहं ।।१७ हियए डझंतेवि हु करेमि किं जं तुमं अइवियड्ढं । अप्पाण मन्नतो मं गणसि न गोणतुल्लंपि ॥१८॥ इय भणिय वलइ जिट्ठो इयरो उण जाइ पणमिऊण मुणिं। वहिऊण दिणं सुत्तो रयणीए पुरस्स एकस्स बाहिं हरिदेवउले जा चिटइ अद्धरत्तसमयम्मि । तो निसुणइ इय सदं सामिय ! गुणचंद ! उठेहि।।२० आरुहह रहे सिग्य पत्ता सा सामिणी रहारूढा । तो सो चिंतइ एयं तम्मणिदंसणफलं किंपि ॥२१॥ अन्नह कहमणुकूलो इय सद्दो सवणगोयरं एइ ? । तो सद्दकारिणीए करम्मि लग्गो गओ तत्थ ॥२२॥ गहिऊण करेण कर रहम्मि आरोविओ-रहठियाए । भरियं फलोहलीए कच्चोलयमप्पियं हत्थे ॥२३॥ कणयकरगेण नीरं पाइय तंबोलमप्पियं तह य । घणसारमीसिएण लित्तो चंदणरसेण सयं ॥२४॥ वेगेण रहो तो जा पत्तो अट्ठजोयण भूमिं । तो अरुणोदयसमए. दिट्ठो कुमरीए गुणचंदो.॥२५॥ कयसंकेयाउ नराउ सुंदरो पढमजोव्वणत्थो य । तो भणिओ सो तीए परिणेसु ममं इहज्जेव ॥२६॥ विहिणा तुमं विइन्नो मह भत्ता अन्नहा कहं एवं । अन्नेण समं घडिए संघडिओ सुभगरयण ! तुमं ? ॥२७॥ ता हुन्ज जो व सो वा तुमं गई मज्झ कोडिमुल्लाइं । आहरणाई इमाई वावारसु निययइच्छाए ॥२८॥ दृष्टे सुबहुमानो मम पुनः कल्याणकुलगृहेऽत्र । भावष्यति गतस्य नूनं कल्याणपरम्परा गुर्वी ॥१५॥ तस्मादद्यापि त्वं बान्धव ! स्फुरत्तपोजाततेजोदुर्धर्षम् । एनं क्षमयित्वा त्वरितं कुर्वात्मनः शान्तिम् ॥१६॥ ततो जल्पति ज्येष्ठ एतेन क्षमितेन या शान्तिः । तया मम नास्ति कार्य यद् यासि त्वं तु तत्राहम् ॥१७॥ हृदये दह्यमानेऽपि हि करोमि किं यत्त्वमतिविदग्धम् । आत्मानं मन्यमानो मां गणयसि न गोतुल्यमपि॥१८ इति भणित्वा वलते ज्येष्ठ इतरः पुनर्याति प्रणम्य मुनिम् । ऊवा दिनं सुप्तो रजन्यां पुरस्यैकस्य ॥१९॥ बहिर्हरिदेवकुले यावत्तिष्ठत्यर्धरात्रसमये । ततः शृणोतीति शब्दं स्वामिन् ! गुणचन्द्र ! उत्तिष्ठ ॥२०॥ आरोह रथे शीघ्रं प्राप्ता सा स्वामिनी रथारूढा । ततः स चिन्तयत्येतत्तन्मुनिदर्शनफलं किमपि ॥२१॥ अन्यथा कथमनुकूल इति शब्दः श्रवणगोचरमेति ? । ततः शब्दकारिण्याः करे लग्नो गतस्तत्र ॥२२॥ गृहीत्वा करेण करं रथ आरोपितो रथस्थितया । मृतं फलोधेन पात्रमर्पित हस्ते ॥२३॥ कनककरकेण नीरं पाययित्वा ताम्बूलमर्पितं तथा च । घनसारमिश्रितेन लिप्तश्चन्दनरसेन स्वयम् ॥२४॥ वेगेन रथो यान् यावत्प्राप्तोऽष्टयोजनां भूमिम् । ततोऽरुणोदयसमये दृष्टः कुमार्या गुणचन्द्रः ॥२५॥ कृतसंकेताद् नरात् सुन्दरः प्रथमयौवनस्थश्च । ततो भणितः स तया परिणय मामिहाचैव ॥२६॥ विधिना त्वं वितीणों मम भर्ताऽन्यथा कथमेवम् । अन्येन समं घटिते संघटितः सुभगरत्न! त्वम्? ॥२७॥ तस्माद् भवतु यो वा स वा त्वं गतिर्मम कोटिमूल्यानि । आभरणानीमानि व्यापारय निजेच्छया ॥२८॥ १ ख. ग. संपत्ता सामि । Page #96 -------------------------------------------------------------------------- ________________ सागरचंदकहा। नंदिउररायतणया वसंतसेणा अहं निययपिउणा । दिन्ना सीमालनराहिवस्स वुड्ढस्स इय निसुय।।२९॥ तो दुक्खपीडियाए घडिओ गुणचंदनामधेएण । सह पवरखत्तिएणं देवउले इत्थ संकेओ ॥३०॥ दासीसद्देण तुमं आगंतु मह रहे समारूढो । तायभएणं सो पुण मन्ने नो आगओ इत्थ ॥३१॥ तो भणिया सा तेणं जइ एवं ता अहंपि नंदिउरे । वत्थव्वो वाणियगो तो घडिय दुग्घडं विहिणा ॥३२॥ इय विहिए मज्झ पिया सकुडुबो गरुयमावई सहिही । तो भणइ रायतणया मा हु भयं कुणसु जेण अहं।। अइवल्लहा पिऊणं मज्झ सुहेणं सुहं खु तेसिपि । तेणवि सउणवलेणं परिणीया झत्ति सा कुमरी॥३४॥ तो पडिहारो पट्ठीए आगओ साहणेण परियरिओ । जा पेच्छइ तं बालं परिणियचिंधं सभत्तारं॥३५॥ नमिऊणं तो तेणं सधवा विनियत्तिया निवंगरुहा । पत्ता पिउपयमूले पणमइ तं नियपइसमेया॥३६॥ दिन्नो विउलावासो देसो कोसो य तह हयगयाई । वीयदिणे जणयगिहे सकलत्तो जाइ गुणचंदो ॥३७॥ पविंसतो अग्गजणो परिपुट्टो सिटिणा कहइ तस्स । जह एसो तुह गेहे निवस्स जामाउओएइ ॥३८॥ तो सिट्ठी परिचिंतइ किं इह आगमणकारणमिमस्स । अहवा कि एएण, पसाइयव्यो इमो ताव ॥३९॥ तो जाइ अभिमुहो जा तो सो करिणीए अवयरेऊण । पाएसु पडइ पिउणो समं पियाए, तओ सिट्ठी॥ पुच्छइ वच्छ ! कहं तं रिद्धिं पत्तो सि सोवि से कहिउँ । मुणिदंसणाइ सव्वं तं पुच्छइ मज्झ गुरुबंधू ॥ किं नो दीसइ गेहे. पिउणावि निवेइयं जहा वच्छ ! । तइया तए समं चिय इओ गओएत्तियं नायं॥४२॥ चाउदिसिंपि तेणं चडाविय साहणं तओ सोवि । पत्तो साहणिएणं आणीओ तस्स पासम्मि ॥४३॥ नन्दिपुरराजतनया वसन्तसेनाऽहं निजपित्रा । दत्ता सीमस्थनराधिपाय वृद्धायति श्रुतम् ॥२९॥ ततो दुःखपीडितया घटितो गुणचन्द्रनामधेयेन । सह प्रवरक्षत्रियेण देवकुलेऽत्र संकेतः ॥३०॥ दासीशब्देन त्वमागत्य मम रथे समारूढः । तातभयेन स पुनर्मन्ये नो आगतोऽत्र ॥३१॥ ततो भणिता सा तेन यद्येवं तदाऽहमपि नन्दिपुरे । वास्तव्यो वणिक्, ततो घटितं दुर्घटं विधिना ॥३२॥ इति विहिते मम पिता सकुटुम्बो गुरुमापदं लप्स्यते । ततो भणति राजतनया मा खलु भय कुरु येनाहम् ॥ अतिवल्लभा पित्रोमम सुखेन सुखं खलु तयोरपि । तेनापि शकुनबलेन परिणीता झटिति सा कुमारी ॥३४॥ ततः प्रतीहारः पृष्ठ आगतः साधनेन परिकरितः । यावत्पश्यति तां बालां परिणीतचिहां सभर्तृकाम् ॥३५॥ नत्वा ततस्तेन सधवा विनिवर्तिता नृपाङ्गरुहा । प्राप्ता पितृपदमूले प्रणमति तं निजपतिसमेता ॥३६॥ दत्तो विपुलावासो देशः कोशश्च तथा हयगजादिः । द्वितीयदिने जनकगृहे सकलत्रो याति गुणचन्द्रः ॥३७॥ प्राविशन्नग्रजनः परिपृष्टः श्रेष्ठिना कथयति तस्य । यथैष तव गेहे नृपस्य जामातेति ॥३८॥ ततः श्रेष्ठी परिचिन्तयति किमिहागमनकारणमस्य । अथवा किमेतेन प्रसादयितव्योऽयं तावत् ॥३९॥ ततो यात्यभिमुखो यावत् ततः स करिण्या अवतीर्य । पादयोः पतति पितुः समं प्रियया, ततः श्रेष्ठी ॥४०॥ पृच्छति वत्स ! कथं त्वमृद्धि प्राप्तोऽसि सोऽपि तस्य कथयित्वा । मुनिदर्शनादि सर्वं तं पृच्छति मम गुरुबन्धुः ॥ किं नो दृश्यते गेहे, पित्रापि निवेदितं यथा वत्स ! । तदा त्वया सममेवेतो गत एतावज्ञातम् ॥४२॥ Page #97 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मि--- तेणवि पुटो भाया मुणिपासाओ नियत्तमाणेहिं । तुम्हेहि किमणुभूयं, सागरचंदो तओ कहइ ॥४४॥ अवसउणाओ वलिओ पुरहुत्तं जाव ताव चोरेहिं । आहणिऊणं लउडेहिं पाडिओ धरणिवट्ठम्मि॥४५॥ वत्थाई चित्तूणं खिविउ वयणम्मि डेजयं अहयं । बद्धो रुक्खस्स थुडे गएसु चोरेसु पहिएण ॥४६॥ तत्थागएण दिट्टो करुणाए छोडिऊण मह दिनो। सालिकरंबो नियसंबलाओ तह पाइओ सलिलं ॥४७ तो चिंतिय मए इय सच्च गुणचंदभासियं जायं । सउणोवि असउणोच्चिय मुणी महप्पा मए गणिओ। फलिओ मह मणभावो ता अजवि तं मुणीसरं गंतुं । खामेमि तत्थ पुन्नोदएण जइ कहवि पावेमि।।४९। इय चिंतिऊण चलिओ दिट्ठो य मुणी तओपणमिऊणं। नियदोसंपयडेऊण खामिओ भणियमह मुणिणा। धम्माहम्माण फलं सययं पयडमिह वेयमाणोवि । भाविभदो वियाणइ इयरो य न याणए कहवि॥२१॥ एगोच्चिय संसारे सरणं जीवाण नियमओ धम्मो । अन्नं पुण सव्वंपि हु दुक्खाण निबंधणं चैव ।।५२। अन्नाणधो जीवो कसायवसगो य विसयगिद्धो य । दिट्ठ कहियपि फुडं पडिवजइ नेय सद्धम्मं ॥५३॥ सविवेगो पुण धम्मं काऊण विसुद्धमग्गसंपन्नो । तं नत्थि ज न पावइ कल्लाणपरंपरं परमं ॥५४॥ इय मुणिणा वित्थरओ जइगिहिभेएण साहिए धम्मे । गिहिधम्मो पडिवन्नो जइधम्मस्सासमत्थेण।।५५ पुव्यावराहमलखालणिकपच्छित्तजलपवाहेण । नीओ अप्पा सुद्धिं ठिएण मुणिपायमूलम्मि ॥५६॥ तो तत्थ अहं दिट्टो तुह साहणिएण, भणइ तो इयरो। अणु जसु रजसिरि मुणिदंसणओ मए पत्तं । चतुर्दिक्ष्वपि तेन प्रेषितं साधनं ततः सोऽपि । प्राप्तः साधनिकेनानीतस्तस्य पार्श्व ॥४३॥ तेनापि पृष्टो भ्राता मुनिपार्वाद निवर्तमानैः । युष्माभिः किमनुभूतं, सागरचन्द्रस्ततः कथयति ॥४४॥ अपशकुनाद् वलितः पुराभिमुखं यावत्तावच्चौरैः । आहत्य लगुडः पातितो धरणिपृष्ठे ॥४५॥ वस्त्रादीन् गृहीत्वा क्षिप्त्वा वदने वस्त्रमहम् । बद्धो वृक्षस्य मूले गतेषु चौरेषु पथिकेन ॥४६॥ . तत्रागतन दृष्टः करुणया छोटयित्वा मे दत्तः । शालिकरम्बो निजशम्बलात्तथा पायितः सलिलम् ॥४७॥ ततश्चिन्तितं मयेति सत्यं गुणचन्द्रभाषितं जातम् । शकुनोऽप्यशकुन एव मुनिमहात्मा मया गणितः ॥४८॥ फलितो मम मनोभावस्तस्मादद्यापि तं मुनीश्वरं गत्वा । क्षमयामि तत्र पुण्योदयेन यदि कथमपि प्राप्नुयाम्। इति चिन्तयित्वा चलितो दृष्टश्च मुनिस्ततः प्रणम्य । निजदोषं प्रकटय्य क्षमितो भणितमथ मुनिना ॥५०॥ धर्माधर्मयोः फलं सततं प्रकटमिह वेदयन्नपि । भाविभद्रो विजानातीतरश्च न जानाति कथमपि ॥५१॥ एक एव संसारे शरणं जीवानां नियमतो धर्मः । अन्यत् पुनः सर्वमपि खलु दुःखानां निबन्धनमेव ॥५२॥ अज्ञानान्धो जीवः कषायवशगश्च विषयगृद्धश्च । दृष्टं कथितमपि स्फुटं प्रतिपद्यते नैव सद्धर्मम् ॥५३॥ सविवेकः पुनधर्म कृत्वा विशुद्धमार्गसंपन्नः । तद् नास्ति यन्न प्राप्नोति कल्याणपरम्परां परमाम् ॥५४॥ इति मुनिना विस्तरतो यातगृहिभेदेन कथिते धर्मे । गृहिधर्मः प्रतिपन्नो यतिधर्मस्यासामर्थ्येन ॥५५॥ पूर्वापराधमलक्षालनैकप्रायश्चित्तजलप्रवाहेण । नीत आत्मा शुद्धिं स्थितेन मुनिपादमूले ॥१६॥ १ख, वुज । २ ख. ग. अदयं । Page #98 -------------------------------------------------------------------------- ________________ सागरचंदकहा | ३६७ तो सागरो पाणिपायपसायओ मए पत्तो । जिणधम्मो, किं इमिणा रज्जेणं पावकज्जेणं १ || ५८ ॥ तो जणयं गुणचंदो निययावासम्मि नेइ सगिहे उ । सामरचंदो चिह्न कहइ नरिदरस गुणचंदो ॥ ५९ ॥ मुणिदंसणवत्ततं पुच्छइ तह जामि वेदिउं तमहं । भणइ नरिंदो एमो अम्हेवि, तओ नरवरिंदो ॥ ६० ॥ गुणचंद सकलतो सागरचंदोवि सुमइजणयजुओ । वंदंति मुणि गंतुं सुणंति धम्मं, तओ राया ॥ ६१ ॥ सम्पत्तं पडिवज्जइ गुणचंदोऽणुब्वयाई अन्ने उ । सम्मत्तमित्तमत्ररे जहसत्तीए, निवइपमुहा ||६२ || देऊ साहु पत्ता नियनियगिहेसु, गुणचंदो । छणचंदो इव गयणं पभावए पत्रयणं पयओ ॥ ६३ ॥ सागरचंदो हर विए य तम्मित्तं । जित्तियमित्तेण कुटुंबउयरपरिपूरणं होई || ६४ || गुणचं देण सविहवे अणिसं दितेवि विविभंगीहि । मिच्छाभिमाणनडिओ अणुणिज्जंतोवि नो लेइ ॥ ६५ ॥ किंच गुणचंदरिद्धिं डज्झइ दट्ठूण सोवि ईसाए । दविणपिवासाए तहा पीडिज्जइ अइदढं तत्तो ॥ ६६ ॥ आसोइयाइमीसं चोलं घुसिणं कुसुंभसंमीसं । कत्थूरिं करणीए तह कप्पूराइदव्वाई ॥६७॥ वित्तॄण मिच्छभूमीए जाइ अह तेण कोवि कम्पयरो | अवमाणिओ सरूवं तं पयडइ मिच्छनाहस्स ॥ सो त भंडं सव्वं उद्दालिय लेइ खिवइ गुत्तीए । तत्थ य छुहाकिलंतो सो मरिडं वंतरी जाओ ॥ ६९ ॥ तत्तो अइयारफलं सुमरंतो मणुयजम्मअणुभूयं । पञ्चक्रखमणुहवंतो तं च कुदेवत्तमणुपत्तं ॥ ७० ॥ पच्छायावपवत्तो जहसत्तीए जिर्णिदभवणेसु । संघप्पओयणेसु य उज्जमिंड पत्तमणुयत्तो ॥ ७२ ॥ ततस्तत्राहं दृष्टस्तव साधनिकेन, भणति तत इतरः । अनुभुङ्क्ष्व राज्यश्रियं मुनिदर्शनतो मया प्राप्ताम् ॥१७॥ ततः सागरः प्रजल्पति मुनिपादप्रसादतो मया प्राप्तः | जिनधर्मः, किमनेन राज्येन पापकार्येण ! ॥१८॥ ततो जनकं गुणचन्द्रो निजावासे नयति स्वगृहे तु । सागरचन्द्रस्तिष्ठति कथयति नरेन्द्रस्य गुणचन्द्रः ॥५९॥ मुनिदर्शनवृत्तान्तं पृच्छति तथा यामि वन्दितुं तमहम् । भणति नरेन्द्र एमो वयमपि ततो नरवरेन्द्रः ॥ ६० ॥ गुणचन्द्रः सकलत्रः सागरचन्द्रोऽपि सुमतिजनक युतः । वन्दन्ते मुनिं गत्वा शृण्वन्ति धर्म, ततो राजा ॥ ६१ ॥ सम्यक्त्वं प्रतिपद्यते गुणचन्द्रोऽणुत्रतान्यन्ये तु । सम्यक्त्वमात्रमपरे यथाशक्ति, नृपतिप्रमुखाः ॥६२॥ बन्दित्वा साधुं प्राप्ता निजनिजगृहेषु गुणचन्द्रः । क्षणचन्द्र इव गगनं प्रभावयति प्रवचनं प्रयतः ॥६३॥ सागरचन्द्रो हट्टे व्यवहरत्यर्जयति च तन्मात्रम् । यावन्मात्रेण कुटुम्बोदरपरिपूरणं भवति ॥ ६४ ॥ गुणचन्द्रेण स्वविभवेऽनिशं ददत्यपि विविधभङ्गिभिः । मिथ्याभिमाननटितोऽनुनीयमानोऽपि नो लाति ॥६५॥ किञ्च गुणचन्द्राद्ध दह्यते दृष्ट्वा सोऽपीया । द्रविणपिपासया तथा पीड्यतेऽतिदृढं ततः ॥ ६६ ॥ आसोतिकादिमिश्रं चोलं घुसृणं कुसुम्भसंमिश्रम् । कस्तूरी करण्या तथा कर्पूरादिद्रव्याणि ॥ ६७ ॥ गृहीत्वा म्लेच्छभूमौ यात्यथ तेन कोऽपि कर्मकरः । अपमानितः स्वरूपं तत्प्रकटयति म्लेच्छनाथस्य॥६८॥ स तद्भाण्डं सर्वमुद्दाल्य लाति क्षिपति गुप्तौ । तत्र च क्षुत्क्लान्तः स मृत्वा व्यन्तरो जातः ॥ ६९ ॥ ततोऽतिचार फलं स्मरन् मनुजजन्मानुभूतम् । प्रत्यक्षमनुभवंस्तच्च कुदेवत्वमनुप्राप्तम् ॥७०॥ १ ग. कोवि सम्मत्तमित्तं ज° । Page #99 -------------------------------------------------------------------------- ________________ सुपासनाह चरिश्रम्मि 1 तव्भवकयकयवसा पढमत्रए चैव पाविडं दिक्खं । परिपालिऊण सम्मं विहुणियकम्मो गओ मोक्खं ॥ गुणचंदोविहु सुचिरं गिहिधम्मं पालिडं गहियदिक्खो । सह भज्जाए काउं कम्मखयं मोक्खमणुपत्तो ॥ ७३ ॥ परदव्वहरणविरया निरयाइदुहाण ते खलुव्वरिया | सोहग्गसंगचंगा सग्गसिरी तेहिं निरु वरिया || ७४। अदत्तदाणविरया विस्सासपयं हवंति सव्वेसिं । कित्ति सुहं च विउले पार्वति इहेव जम्मम्मि || ७५ ॥ परलो धणहाणी न होइ सिज्झइ समीहियं सव्वं । चिंताइओवि धुवं जायइ सुहसंपयालाभो ॥७६ || इय अइयारविसुद्धं तझ्यवयं जेहिं दुद्धरं धरियं । बभंडमंडवोवरि कित्तिलया ताण वित्थरिया || ७७ || ॥ इति तृतीयावते पञ्चमातिचारविपाके सागरचन्द्रकथा समाप्ता ॥ ॥ तृतीयमणुव्रतं समाप्तम् ॥ 1 ३६८ पश्चात्तापप्रवृत्तो यथाशक्ति जिनेन्द्रभवनेषु । संघप्रयोजनेषु चोद्यम्य प्राप्तमनुजत्वः ॥ ७१ ॥ तद्भवकृतसुकृतवशात् प्रथमवयस्येव प्राप्य दीक्षाम् । परिपाल्य सम्यग्विधूतकर्मा गतो मोक्षम् ॥७२॥ गुणचन्द्रोऽपि खलु सुचिरं गृहिधर्म पालयित्वा गृहीतदीक्षः । सह भार्यया कृत्वा कर्मक्षयं मोक्षमनुप्राप्तः ॥ ७३ ॥ परद्रव्यहरणविरता निरयादिदुः खेभ्यस्ते खलूवृत्ताः । सौभाग्यसङ्गचङ्गा स्वर्गश्रीस्तैर्निश्चितं वृता ॥७४॥ अदत्तादानविरता विश्वासपदं भवन्ति सर्वेषाम् । कीर्तिं सुखं च विपुलं प्राप्नुवन्तीहैव जन्मनि ॥ ७५ ॥ परलोके धनहानिर्न भवति सिध्यति समीहितं सर्वम् । चिन्तादितोऽपि ध्रुव जायते सुखसंपलाभः ॥ ७६ ॥ इत्यतिचारविशुद्धं तृतीयत्रतं यैर्दुघरं धृतम् । ब्रह्माण्डमण्डपोपरि कीर्त्तिलता तेषां विस्तृता ॥७७॥ - Page #100 -------------------------------------------------------------------------- ________________ जो वजइ परदारं सो सेवइ नो कयाइ परदारं । सकलत्ते संतुट्ठो सकलत्तो सो नरो होइ ॥१॥ उल्लसइ जसो कित्ती वियंभए वित्थरंति पुरिसत्था । परदारवजिणो इह भवेवि जह वीरकुमरस्स।।२॥ तथाहि ;पुरिसुत्तमकयसयणं सुरयणमहिय सुपोयकुलभवणं । अत्थि पुरं सुपसिद्धं जलहिस्स जलंव सिरिनिलय।। निलओ कलाण कल्लाणसंगओ गयघडाहिं संघडिओ । घडियविहत्तसकज्जो राया रिउमद्दणो नाम॥४॥ तस्सत्थि पिया रइरंभविन्भमा विब्भमाण कुलभवणं । भुवणसरकमलिणी इव कमलसिरीनाम सिरिभवणं।। विसयसुहपसत्ताणं ताण तणओ अहन्नया जाओ । नामेण वीरकुमरो सणकुमारोव्व रूवेण ॥६॥ मूरो धीरो चाई कयन्नसिरसेहरो विणयकलिओ । अविकलकलालओवि हु ससिव्व गयलंछणो तहवि।॥७॥ अह सो अइवियडाए आहेडयकीलणत्थमडवीए । पत्तो न पिच्छए तत्थ एकमवि ससयमिगमाई ॥८॥ तो विम्हियहियओ जाव इओ तओ भमइ परियणसमेओ । ता निउरुंबीभूए पिच्छइ एगत्थ देसम्मि।।९॥ ससयमयमहिसगयगेवयपसवहरिवग्धचित्तयाईए । भयपरिचत्ते मित्तव्य वइरिणो जेवि अन्नोन्नं ।।१०।। तह सजलजलहरुदामसदमायन्नए मुणिवरस्म । सवणामयवुट्ठिसमं संझायंतस्स अणंवरयं ॥११॥ एत्तो य पहरणाई सरसिल्लाईणि अत्ति खित्ताई । कुमरवरपरियणेणं लग्गाइं न तिरियदेहेसु ॥१२॥ तो तिरियवइरसमणं पहरणविहलत्तणं च मन्नंतो। कुमरो मुणिप्पभावं पणमिय मुणिणो चरणकमलं॥१३॥ उवविसइ धरणिवीहे तं दटुं परियणोवि तह कुणइ । साहूवि धम्मलाभं दाऊणं कहइ धम्मकहं ॥१४॥ यो वर्जयति परदारान्स सेवते नो कदाचित्परद्वारम् । स्वकलत्रे संतुष्टः सकलत्रः स नरो भवति ॥१॥ उल्लसति यशः कीर्तिर्वि नृम्भते विस्तृणन्ति पुरुषार्थाः । परदारवर्जिन इह भवेऽपि यथा वीरकुमारस्य ॥२॥ पुरुषोत्तमकृतसद(शय)नं सुरत्नमहितं सुपोतकुलभवनम् । अस्ति पुरं सुप्रसिद्धं जलधे लमिव श्रीनिलयम् ॥३॥ निलयः कलानां कल्याणसंगतो गजघटाभिः संघटितः । घटितविभक्तस्वकार्यो राजा रिपुमर्दनो नाम ॥४॥ तस्यास्ति प्रिया रतिरम्भाविभ्रमा विभ्रमाणां कुलभवनम् । भुवनसरःकमलिनीव कमलश्री म श्रीभवनम् ॥५॥ विषयसुखप्रसक्तयोस्तयोस्तनयोऽथान्यदा जातः । नाम्ना वीरकुमारः सनत्कुमार इव रूपेण ॥६॥ शूरो धीरस्त्यागी कृतज्ञशिरःशेखरो विनयकलितः । अविकलकलालयोऽपि हि शशीव गतलान्छनस्तथापि।।७॥ अथ सोऽतिविकटायामाखेटकक्रीडनार्थमटव्याम् । प्राप्तो न पश्यति तत्रैकमपि शशकमृगादिम् ॥८॥ ततो विस्मितहृदयो यावदितस्ततो भ्रमति परिजनसमेतः । तावन्निकुरम्बीभूतान् पश्यत्येकत्र देशे ॥९॥ शशकमृगमहिषगजगवयहरिणहरिव्याघ्रचित्रकादीन् । भयपरित्यक्तान्मित्त्राणि वैरिणो येऽप्यन्योन्यम् ॥ १०॥ तथा सजलजलधरोद्दामशब्दमाकर्णयति मुनिवरस्य । श्रवणामृतवृष्टिसमं संध्यायतोऽनवरतम् ॥११॥ इतश्च प्रहरणानि शरप्रासादीनि झटिति क्षिप्तानि । कुमारवरपरिजनेन लग्नानि न तिर्यग्देहेषु ॥ १२॥ ततस्तिर्यग्वैरशमनं प्रहरणविफलत्वं च मन्यमानः । कुमारो मुनिप्रभावं प्रणम्य मुनेश्चरणकमलम् ॥१३॥ १ ख. वसहप । २ख. ग. अणुव । Page #101 -------------------------------------------------------------------------- ________________ ३७० सुपासनाह-चरिअम्मितथाहि ;को नाम पुरिसयारो जीवे तणजीविणो हणंतस्स | को लहइ साहुवायं घायंतो थेरपंगुलए ॥१५॥ एगस्स पाणनासो कीरइ अन्नो फुरंतपरिओसो । सच्चमिणं जं मारइ गामिल्लो गोदहिल्लाए ॥१६॥ सीउण्हतण्हपमुहं किलेसमसमं सहंति मोहंधा । इत्थेव भवे पावा कुप्परजाणुट्ठियकिणोहा ॥१७॥ सव्वाणवि पावाणं पावमिणं नरयकारणं परमं । पाणिवहो तह सोवागजीविया मंसपरिभोगो ॥१८॥ सव्वेसि जीवाणं निपजीयं वल्लहं सयाकालं । मरणं पुणो अणिटुं पसिद्धमेयं जो भणिय । १९॥ "अमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुरालये । समाना जीविताकासा समं मृत्युभयं द्वयोः ॥” दुव्वयणगालिघाया पराभवो वंचणं तहा मरणं । जह अप्पणो अणिटुं मुण अन्नेसिपि तह चेव ॥२०॥ जं जस्स होइ इठें दिज्जउ तं तस्स परभवे पत्थं । जारिसमिहई दिज्जइ लभइ अन्नत्थ तारिसयं ॥२१॥ एगत्थ होइ जीयं एगच्छत्तं च रज्जमेगत्थ । अन्नयरनासकाले जीयं जीयाण इट्टयरं ॥२२॥ किश्च । धणबंधवसयणेसुं पुत्तकलत्तेसु चेव सव्वेसु । नियजीयं इट्टयरं अणुभवसिद्धं इमं लोए ॥२३॥ जइ माणुसावि मंसं असंति रुहिरं पियंति पाणीणं । तो नणु कीडयसाणाइएहिं सह को विसेसो सिं १ ।। जं जीवंतं सत्तं हरिऊणमसरणयं निरवराह । भक्खिज्जइ से मंसं पिज्जइ रुहिरं च तुट्टेहिं ॥२५॥ मोत्तूण नरयपडणं किं अन्न मंसभक्खणस्स फलं ? । संतेवि पवरभक्खे जमखमलक्खणा खंति ॥२६॥ होउ अजणणी तेसिं दुब्भरणी पडउ तदुदरस्सावि । जे भक्खंति निमूगा निक्करुणा मंसमसुइसमं॥२७ उपविशति धरणीपीठे तं दृष्ट्वा परिजनोऽपि तथा करोति । साधुरपि धर्मलाभं दत्त्वा कथयति धर्मकथाम् ॥ को नाम पुरुषकारो जीवांस्तृणजीविनो ध्नतः । को लभते साधुवादं घातयन् स्थविरपङ्गुलान् ॥१५।।। एकस्य प्राणनाशः क्रियतेऽन्यः स्फुरत्परितोषः । सत्यमेतद् यन्मारयति गां दरिद्रो गोदध्यर्थम् ॥१६॥ शीतोष्णतृष्णाप्रमुख क्लेशमसमं सहन्ते मोहान्धाः । अत्रैव भवे पापाः कूपरजानुस्थितकिणौचाः ॥१७॥ सर्वेषामपि पापानां पापमेतन्नरककारणं परमम् । प्राणिवधस्तथा श्वपाकजीविका मांसपरिभोगः ॥१८॥ सर्वेषां जीवानां निजजीवितं वल्लभं सदाकालम् । मरणं पुनरनिष्टं प्रसिद्धमेतद यतो भणितम् ॥१९॥ दुर्वचनगालिघाताः पराभवो वञ्चनं तथा मरणम् । यथाऽऽत्मनोऽनिष्टं जानीह्यन्येषामपि तथैव ॥२०॥ यद् यस्य भवतीष्टं दीयतां तत्तस्य परभवे प्रार्थ्यम् । यादृशामिह दीयते लभ्यतेऽन्यत्र तादृशम् ॥२१॥ एकत्र भवति जीवितमेकच्छत्रं च राज्यमेकत्र । अन्यतरनाशकाले जीवितं जीवानामिष्टतरम् ॥२२॥ धनबान्धवस्वजनेषु पुत्रकलत्रेष्वेव सर्वेषु । निजजीवितमिष्टतरमनुभवसिद्धमिदं लोके ॥२३॥ यदि मानुषा अपि मांसमश्नन्ति रुधिरं पिबन्ति प्राणिनाम् । ततो ननु कीटश्वानादिकैः सह को विशेष एषाम्! यज्जीवन्तं सत्त्वं हत्वाऽशरणकं निरपराधम् । भक्ष्यते.तस्य मांसं पायते रुधिरं च तुष्टैः ॥२५॥ मुक्त्वा नरकपतनं किमन्यद् मांसभक्षणस्य फलम् ? । सत्यपि प्रवरभक्ष्ये यदक्षमलक्षणाः खादन्ति ॥२६॥ Page #102 -------------------------------------------------------------------------- ________________ वीरकुमारकहा। इचाइदेसणाए कुमरो संपत्तपरमसम्मत्तो । नियमइ संकप्पेणं थूलाणवराहपाणिवह ॥२८॥ परदारसेवणं मंसभक्खणं तह य परियणो तस्स । नियमेइ कोवि किंपि हु, नमिय मुणि जंति सहाणे॥२९॥ अइ अन्नया कुमारा रन्ना पुट्ठा मईपरिक्खट्टा । जह पंचालेसु मए ठविओ जो चिट्टइ निओगी ॥३०॥ सो अइनिउणो य अवंचगोवि पयईए तत्थ दस लक्खे । कणयस्सुप्पजते साहइ एगम्मि वरिसम्मि॥३१॥ अन्नो भणइ पनरस लक्खे कणयस्स अहमिहजेमि। पुव्वनिओगिस्स इमं कहिय अम्हेहिं तहावि इमो॥३२॥ भगइ मए विनत्तं जत्तियमित्तं तओ अहं अहियं । उप्पाइउमसमत्थो जं जुज्जइ कुणउ तं देवो ॥३३॥ ता इह किं कायव्बं, वीरकुमारं विवज्जिउं अन्ने। सव्वे भणंति कुमरा जो उप्पायइ बहुं कणयं ॥३४॥ सो ठाविज्जउ देसे, वीरकुमारं तओ भणइ राया। किं किंपि तुम न भणसि, सो भणइ न मज्झमयमेयं ।। जं ताएणं कहिओ पुव्वनिओगी अवंचगो निउणो । सोच्चिय तायस्स हिओ पीडेउं महइ न पयाओ॥३६॥ ताण य अपीडियाणं होइ समिद्धी तओ पयर्टीति । ववसाया ते जेसि करेण नीईए नरवइणो ॥३७॥ उत्पज्जइ बहुदविण विणा अनीइं तओ य पइवरिसं । अहिययरं अहिययरं वड्ढेइ दविणं च धम्मो य॥३८॥ उक्तं च;--- 'अर्थात त्रिवर्गनिष्पत्तिायोपाजितवर्धनात् । अधर्मानर्थशोकानां विपरीतात् समुद्भवः ॥" ता पढमोचिय जोग्गो अहिगारी जो नएण लेइ धणं । इयरो उण अनएणं पनरस लक्खे समन्जिणिही ।। तुम्ह निओई होउं जं अन्नायं इमो समायरिही । तं तुभंपि.अहम्मं अजसप्पहरं च उवणेही ॥४०॥ भवत्वजननिस्तेषां दुर्भरणिः पततु तदुदरस्यापि । ये भक्षयन्ति निःशूका निष्करुणा मांसमशुचिसमम्॥२७॥ इत्यादिदेशनया कुमारः संप्राप्तपरमसम्यक्त्वः । नियमयति संकल्पेन स्थूलानपराधप्राणिवधम् ॥२८॥ परदारसेवनं मांसभक्षणं तथाच परिजनस्तस्य । नियमयति कोऽपि किमपि खलु, नत्वा मुनिं यान्ति स्वस्थाने ॥ अथान्यदा कुमारा राज्ञा पृष्टा मतिपरीक्षार्थम् । यथा पाञ्चालेषु मया. स्थापितो यस्तिष्ठति नियोगी ॥३०॥ सोऽतिनिपुणश्चावञ्चकोऽपि प्रकृत्या तत्र दश लक्षान् । कनकस्योत्पद्यमानान् कथयत्येकस्मिन् वर्षे ॥३१॥ अन्यो भगति पञ्चदश लक्षान्कनकस्याहमिहाजयामि । पूर्वनियोगिन इदं कथितमस्माभिस्तथाप्ययम्॥३२॥ भणति मया विज्ञप्तं यावन्मानं ततोऽहमधिकम् । उत्पादयितुमसमर्थो यद् युज्यते करोतु तद् देवः ॥३३॥ तस्मादिह किं कर्तव्यं, वीरकुमारं विवान्ये । सर्वे भणन्ति कुमारा य उत्पादयति बहु कनकम् ॥३४॥ स स्थाप्यतां देशे, वीरकुमारं ततो भणति राजा । किं किमपि त्वं न भणसि, स भणति न मम मतमेतत् ॥ यत्तातेन कथितः पूर्वनियोगी अवञ्चको निपुणः । स एव तातस्य हितः पीडयितुं न कासति प्रजाः ॥३६॥ तासां चापीडितानां भवति समृद्धिस्ततः प्रवर्तन्ते । व्यवसायास्ते येषां करेण नीत्या नरपतेः ॥३७॥ उत्पद्यते बहुद्रविणं विनाऽनीति ततश्च प्रतिवर्षम् । अधिकतरमधिकतरं वर्धते द्रविणं च धर्मश्च ॥३८॥ तस्मात् प्रथम एव योग्योऽधिकारी यो नयेन लाति धनम् । इतरः पुनरनयेन पञ्चदश लक्षान्समर्जयिष्यति ॥ , तव नियोगी भूत्वा थमन्यायमयं समाचरिष्यति । स युष्माकमप्यधर्ममयशःप्रहारं चोपनेष्यति ॥४०॥ Page #103 -------------------------------------------------------------------------- ________________ ३७२ सुपासनाह-चरिअम्मिकिश्च । पनरस लक्खे एगम्मि वच्छरे जइ परं उवज्जेही । विइयम्मि तच्चउत्थं तत्तइयं वा उवज्जिज्जा ॥४१॥ तइयम्मि वच्छरम्मी अजुत्तदाणो तहिं. जणो होही । ता लक्खंपि न होही होही सच्चं इमं वयणं ।।४२॥ “ अत्युपादानमर्थस्य प्रजाभ्यः पृथिवीभुजाम् । दुग्धमादाय धेनूनां मांसाय स्तनकर्तनम् ॥" तो नरनाहो चिंतइ लहुओवि इमो वएण सव्वेसि । अइगरुओ बुद्धीए, ता रज्जधुरं इमो धरिही ॥४३॥ ताजइवि अहं मच्छरिजणाउ एयस्स कहवि हु अवायं । रक्खंतो पयडिस्सं न रज्जपयजोग्गयमिमस्स॥४४॥ तहवि हु एयस्संगटिए गुणे तह जणाणुरायं च । पच्छाइ न सक्का इय चितिय भणइ तो एवं ॥४५॥ वच्छ ! इमे सव्वेवि हु कुबुद्धिणो बुद्धिमं तुम चेव । जं सव्वसम्मयाओ विवरीयं भणसि इय एवं ॥४६। ता अन्नविद्वत्ताए तुज्झ न सोहइ सिरीइ परिभोगो । नियबुद्धीए अवन्ना होइ कया जं तए एवं ॥४७॥ ता मुंच विहवमेयं देसं च इमं जमित्थ देसम्मि । तुह बुद्धीए पभावो संतोवि न होइ अइपयडो ॥४८॥ तो नरवरस्स पाए नमिऊणं निग्गओ तओ कुमरो । मइसागरमंतिसुएण विमलनामेण ससहाओ ॥४९/ पच्छन्ननिवनिरूवियदेसंतरपहियवेससुहडेहिं । अणुगम्मतो सययं संपत्तो कोसलपुरम्मि ॥५०॥ पुरपरिसरसरतीरे विस्समिओ जाव चिट्ठइ कुमारो । ताव हलवोलमुहलो उच्छलिओ तूरनिग्योसो ॥५१॥ तो पुट्ठो कोवि नरो वत्थब्बो विमलमंतिणा किं भो!। कोवि हु महूसवो इह जं सुव्वइ तूरनिग्योसो ? तो सो कहेइ रणधवलराइणो अस्थि कुरुमईनामा । नियपाणाणवि अहिया दुहिआ नरवेसिणी कन्ना । तो तप्पिउणा आराहियाए कुलदेवयाए इय कहियं । जस्सज्ज पट्टहत्थी कंठे खिविही कुसुममालं ॥५४॥ पञ्चदश लक्षानेकस्मिन्वत्सरे यदि परमुपार्जयिष्यति । द्वितीये तच्चतुर्थ तत्तृतीयं वोपार्जयेत् ॥४१॥ तृतीये वत्सरेऽयुक्तदानस्तत्र जनो भविष्यति । ततो लक्षमपि न भविष्यति भविष्यति सत्यमिदं वचनम् ॥ ततो नरनाथश्चिन्तयति लघुरप्ययं वयसा सर्वेषाम् । अतिगुरुबुद्धया, तस्माद्राज्यधुरामयं धरिष्यति ॥४३॥ तस्माद्यद्यप्यह मत्सरिजनादेतस्य कथमपि ह्युपायम् । रक्षन् प्रकटयिष्यामि न राज्यपदयोग्यतामस्य ॥४४॥ तथापि ह्येतस्याङ्गस्थितान्गुणांस्तथा जनानुरागं च । प्रच्छादयितुं न शक्या इति चिन्तयित्वा भणति तत एवम् ।। वत्स ! इमे सर्वेऽपि खलु कुबुद्धयो बुद्धिमास्त्वमेव । यत्सर्वसम्मताद् विपरीत भणसीत्येवम् ॥४६॥ तस्मादन्यार्जितायास्तव न शोभते श्रियाः परिभोगः । निजबुद्धेरवज्ञा भवति कृता यत्त्वयैवम् ॥४७॥ तस्मान्मुञ्च विभवमेतं देशं चेमं यदत्र देशे । तव बुद्धेः प्रभावः सन्नपि न भवत्यातिप्रकटः ॥४८॥ ततो नरवरस्य पादौ नत्वा निर्गतस्ततः कुमारः । मतिसागरमन्त्रिसुतेन विमलनाम्ना ससहायः ॥४९॥ प्रच्छन्ननृपनिरूपितदेशान्तरपथिकवेषसुभटैः । अनुगम्यमानः सततं संप्राप्तः कोशलपुरे ॥५०॥ पुरपरिसरसरस्तीरे विश्रान्तो यावत्तिष्ठति कुमारः । तावत्कलकल मुखर उच्छलितस्तूर्यनिर्घोषः ॥५१॥ ततः पृष्टः कोऽपि नरो वास्तव्यो विमलमन्त्रिणा किं भोः !। कोऽपि हि महोत्सव इह यत् श्रूयते तूर्यनिर्घोषः ॥ ततः स कथयति ग्णधवलराजस्यास्ति कमतनिामा । निजप्राणेभ्योऽप्यधिका दुहिता नरद्वषिणी कन्या ॥५३॥ Page #104 -------------------------------------------------------------------------- ________________ वीरकुमारकहा | ३७३ सो कुमरी भत्ता अणुरता तम्मि निच्छियं होही । तो पूइवि पट्टकरिं कुमरि आरोविडं उवरिं ॥ ५५ ॥ मुक्को निरंकुसो सो पुरओ वज्जंततूरनियरेण । तेणवि मालियपट्टे गंतूण करे कया माला ॥ ५६ ॥ नरवइसेणाहिवमंडलीय सामंतमंतिपरिकलिओ । सो इन्हि पुरमज्झे कयकरमालो परिभमइ ||२७|| इ कहिऊ fare तमि नरे जाव चिट्ठए विमलो । तो तक्खणेण पत्तो पट्टकरी तस्स दिट्टिपहं ॥ ५८ ॥ विगलंतविमलमयजलपरिमलवसमिलियमहलभमरडलं । तं पिच्छिऊण इतं विमलो पडिबोहर कुमरं ॥ ५९ ॥ जाता खणेण पत्तो हत्थी कुमरस्स संनिहाणम्मि । करक लियकुसुममालं खिविय कुमारस्स कंटम्मि ॥ ६० ॥ नियखंधे आरोवइ वीरकुमारं करे करेऊण । रायावि हु परितुट्ठो तं दद्धं मयणसमरूवं ॥ ६१ ॥ कुमारी विसो दिट्ठो अनन्नलायन्नलहरिपरिकलिओ । अमयजलहिव्व सहसा तरंगिओ पुनिमनिसाए || अह राया करिदसगं सुवन्नलक्खं तुरंगमसहस्सं । कुमरस्स धूलिझाडावणीए दाऊण विहिपुव्वं ॥ ६३॥ छायालगं चिय कुरुमईए कुमरीए सह कुमारेण । कारइ पाणिग्गहणं संतोसियसयलजणहिययं ॥६४॥ गामसहस्से पाणिस्स मोयणे देइ अप्पणो वरं । पासायं नरनाहो, विलसइ तत्थडिओ कुमरो ||६५ || जओ कुमरस्स सयं पेसियपच्छन्नपुरिसवयणाओ । सोउं वृत्तंतमिमं अइनिव्यमाणसो जाओ || ६६ ॥ पाणिग्गहदिवसे य नरनाहेणं नियम्मि भवणम्मि । परिभुंजतो मंसाइवज्जियं पुच्छिओ कुमरो || ६७|| जह कि एयं तत्तो कुमरेणं जाव कहिउमादत्तं । तो राया भणइ अणाउलेण सोयव्वमह कुमरो ॥ ६८ ॥ ततस्तात्पत्राऽऽराधितया कुलदेवतयेति कथितम् । यस्याद्य पट्टहस्ती कण्ठे क्षेप्स्यति कुसुममालाम् ॥५४॥ स कुमार्या भर्ताऽनुरक्ता तस्मिन्निश्चितं भविष्यति । ततः पूजयित्वा पट्टकरिणं कुमारीमारोप्योपरि ||१५|| मुक्तो निरङ्कुशः स पुरतो वाद्यमानतूर्यनिकरेण । तेनापि मालिकपट्टे गत्वा करे कृता माला ||१६| नरपतिसेनाधिपमण्डलिकसामन्तमन्त्रिपरिकलितः । स इदानीं पुरमध्ये कृतकरमालः परिभ्रमति ||५७|| इति कथयित्वा विरते तस्मिन् नरे यावत्तिष्ठति विमलः । ततस्तत्क्षणेन प्राप्तः पट्टकरी तस्य दृष्टिपथम् ॥ ५८ ॥ विगलद्विमलमदजलपरिमलवशमिलितमुखरभ्रमरकुलम् । तं दृष्ट्वाऽऽयन्तं विमल: प्रतिबोधयति कुमारम् ॥ ५९ ॥ यावत्तावत्क्षणेन प्राप्तो हस्ती कुमारस्य संनिधाने । करकलितकुसुममालां क्षिप्त्वा कुमारस्य कण्ठे ॥ ६० ॥ निजस्कन्ध आरोपयति वीरकुमारं करे कृत्वा । राजापि खलु परितुष्टस्तं दृष्ट्रा मदनसमरूपम् ||३१|| कुमार्यापि स दृष्टोऽनन्यलावण्यलहरिपरिकलितः । अमृतजलधिवत्सहसा तरङ्गितः पूर्णिमानिशया ॥ ६२ ॥ अथ राजा करिदशकं सुवर्णलक्षं तुरङ्गमसहस्रम् | कुमारस्य धूलिच्छोटनावन्यां दत्त्वा विधिपूर्वम् ॥ ६३ ॥ छायालग्नेनैव कुरुमत्याः कुमार्याः सह कुमारेण । कारयति पाणिग्रहणं संतोषितसकलजनहृदयम् ॥ ६४ ॥ ग्रामसहस्रं पाणेर्मोचने ददात्यात्मनः प्रवरम् । प्रासादं नरनाथो, विलसति तत्र स्थितः कुमारः ॥ ६५ ॥ जनकः कुमारस्य स्वयं प्रेषितप्रच्छन्नपुरुषवचनात् । श्रुत्वा वृत्तान्तमिममतिनिवृतमानसो जातः || ६६ || पाणिग्रहदिवसेषु च नरनाथेन निजे भवने । परिभुञ्जानो मांसादिवर्जितं पृष्टः कुमारः ॥ ६७ ॥ यथा किमेतत्, ततः कुमारेण यावत्कथयितुमारब्धम् । ततो राजा भणत्यनाकुलेन श्रोतव्यमथ कुमारः ॥ ६८ ॥ Page #105 -------------------------------------------------------------------------- ________________ ३७४ सुपासनाह चरिअम्मि विन्नवइ जहा एवं होउ परं इह विवाहमज्झमि । वारिज्जउ पागो - रसवईए मंसस्स, तो रन्ना ॥६९॥ तं चैव कयं तत्तो वित्तम्मि विवाहपक्कमे भणिओ । कुमरेण निवो सुव्वर मंसस्स अभक्खणे हेऊ ॥७०॥ पंचिदियववज्जं होइ न मंसं, वहो य एएसि । नरयस्स परमहेऊ वन्निज्जइ धम्मसत्थे ॥७१॥ इच्चा देसणाए परिकहिया मंसभक्खणे दोसा । कहियं च पसंगेणं जइगिहिधम्माण तत्तंपि ॥ ७२ ॥ तह अत्तणो अणुव्वयपरिग्गहो मंसपभिइपरिहारो । तं सोउं नरवइणो विसेसओ तम्मि बहुमाणो ||७३। विसासोविय परमो जाओ तह य तेण पडिवन्नं । मंसपरिभोगपरिवज्जणेण सह देवगुरुतत्तं ||७४ | अह अन्नदिणे पडिहारसुइया इत्थिया समणुपत्ता । संझासमए एवं विन्नत्तो तीइ कुमरवरो ॥ ७५ ॥ जह कुमर ! इत्थ नयरे चउरो निवसंति परमख्वधरा । निवमंतिसिद्विपडिहारभारिया ताहि तं दिट्ठो । मयणविहुराहि चर्हिवि तुह पासे पेसियम्हि पत्तेयं । न मुणंति वइयरमिमं परोप्परं ता कमेण जहा ।। ७७| तुह संगममेयाओ लहंति करुणं तहा कुणसु नाह! । तत्तो जं कायव्वं तं निच्छउं भणइ कुमरो || ७८ भाविनिसि पढमपहरे पडिहारी एउ सिट्टिणी बीए । तइयम्पि सचिवभज्जा चरिमे पुण एउ निवपत्ती । नियमणकामियसंपत्तिपयडसंघडियवहलपुलया सा । तं पत्तेयं तासि जाणावर कुमर पडिवनं ||८०|| तो बीयदि कुमरो भइ नरिदं जहा अहं तुम्ह । दंसेमि किंपि, किंपुण जइ तमदिव मन्त्रेसि ॥ ८१ ॥ भइ निवो पुत्तसमो तं ववहारेण अम्ह सप्पुरिस ! । निच्छयओ पुण सद्धम्मदाणओ मणुयजम्ममिमं । सफलतो जणओच्चिय, ता किं इह वच्छ ! इय विकप्पेणं । वावारसु जणमेयं जत्थ व तत्थ व नियरुईए । विज्ञपयति यथैवं भवतु परमिह विवाहमध्ये । वार्यतां पाको रसवत्यां मांसस्य, ततो राज्ञा ॥ ६९ ॥ तदेव कृतं ततो वृत्ते विवाहप्रक्रमे भाणतः । कुमारेण नृपः श्रूयतां मांसस्याभक्षणे हेतुः ॥ ७० ॥ पञ्चेन्द्रियवधवर्जं भवति न मांसं वधश्चैतेषाम् । नरकस्य परमहेतुर्वर्ण्यते धर्मशास्त्रेषु ॥ ७१ ॥ इत्यादिदेशनया परिकथिता मांसभक्षणे दोषाः । कथितं च प्रसङ्गेन यतिगृहिधर्मयोस्तत्त्वमपि ॥ ७२ ॥ तथात्मनोऽणुत्रतपरिग्रहो मांसप्रभृतिपरिहारः । तत् श्रुत्वा नरपतेर्विशेषतस्तस्मिन् बहुमानः ॥ ७३ ॥ विश्वासोऽपि च परमः संजातस्तथा च तेन प्रतिपन्नम् । मांसपरिभोगपरिवर्जनेन सह देवगुरुतत्त्वम् ॥ ७४. अथान्यदिने प्रतिहार सूचिता स्त्री समनुप्राप्ता । संध्यासमय एवं विज्ञप्तस्तया कुमारवरः ॥७५॥ यथा कुमार ! अत्र नगरे चतस्त्रो निवसन्ति परमरूपधराः । नृपमन्त्रि श्रेष्ठिप्रतिहार भार्यास्ताभिस्त्वं दृष्टः ॥७६॥ मदनविधुराभिश्चतसृभिरपि तव पार्श्वे प्रेषितास्मि प्रत्येकम् । न जानन्ति व्यतिकरमिमं परस्परं तस्मा क्रमेण यथा ॥ तव संगममेता लभन्ते करुणां तथा कुरुष्व नाथ ! । ततो यत्कर्तव्यं तन्निश्चित्य भणति कुमारः ॥७८॥ भाविनिशि प्रथमप्रहरे प्रतीहार्येतु श्रेष्ठिनी द्वितीये । तृतीये सचिवभार्या चरमे पुनरेतु नृपपत्नी ॥ ७९ ॥ निजमनः कामितसंप्राप्तिप्रकटसंघटित बहलपुलका सा । तत् प्रत्येकं ताभ्यो ज्ञापयति कुमारप्रतिपन्नम् ॥८०॥ ततो द्वितीयदिने कुमारो भणति नरेन्द्रं यथाऽहं त्वाम् । दर्शयामि किमपि, किन्तु यदि तद्दृष्टमिव मन्यसे ॥ भणति नृपः पुत्रसमस्त्वं व्यवहारेण मम सत्पुरुष ! | निश्चयतः पुनः सद्धर्मदानतो मनुजजन्मेदम् ॥८२॥ Page #106 -------------------------------------------------------------------------- ________________ वीरकुमारकहा। तो भणइ निवं कुमरी सझाए अज मज्झ आवासे । पच्छन्ना एह, तओं भणइ निवो किज्जए एवं ॥८४॥ तह चेव कयं रन्ना, कुमरेणं अप्पणो समासन्ने । पच्छन्ने पलंकस्मि ठाविओ नरवरो पवरे ।।८।। अह केवि छउमेणं निग्गंतुं नियघराओ पडिहारी । संपत्ता उवविट्ठा कुमरेणं भणिउमाढत्ता ॥८६॥ तथाहि ;इह लोए दुहहेऊ परलोए नरयकारणं विसया । तं सच्चमिणं जायं वायसमंसंपि उच्छिद्रं ॥८७॥ सेवेसु नाम विसए दुग्गइहेऊवि होइ जइ तित्ती । भक्विजउ उच्छिष्टुं जइ मिट्ट होइ भुजतं ।।८।। भुत्तेहिवि विसरहिं न होइ तित्ती इमस्स जीवस्स । परलोए नरयगई दो दंडा कह सहिजंति? ॥८९।। जीवेहि चिरं भुत्ता विसया तियसत्तणम्मि सग्गेसु । तहवि न तित्ती जाया बहुसायरसंखकालेण ।।९०॥ तो कह तित्ती होइ इमेहिं तुच्छेहिं विसयसोक्खेहिं । तह थेवकालिएहिं माणुसजम्मम्मि भुत्तेहिं? ॥९१॥ जइवि जणंतुकरिसं आवायमणोरमा इमे विसया । तहवि परिणामविरसा किंपागफलोवमा पावा ॥९२।। तम्हा विसए परिवज्जिऊण इंदियमाई दपिऊण । नाऊण मोक्वमग्गं तम्मि सया उज्जमं कुणसु ।।९३।। मोक्खस्स पुणो मग्गो सम्म सम्मत्तनाणचरणाई । ताई च सभेयाई कहियाई तप्पुरो तत्तो ॥९४॥ पडिबुद्धा पडिहारी, बीए पहरम्मि सिट्ठिणी पत्ता । जवणियमझे पढमं खिविउं पडिबोहए बीयं ॥९॥ सावि तहा पडिबुद्धा, संपत्ता सचिवभारिया तत्तो। रयणीए तइयजामे सावि सुमग्गम्मि संठविया ॥९६॥ नियपिटिपच्छओ ठाविऊण ताओवि जवणियंतरिया । धरिया कुमरेण, तओ संपत्ता रायपत्तीवि ॥९७॥ सफलयञ्जनक एव तम्मात्किमिह वत्स ! इति विकल्पेन । व्यापारय जनमेतं यत्र वा तत्र वा निजरुच्या ॥३॥ ततो भणति नृपं कुमारः संध्यायामद्य ममावासे । प्रच्छन्ना एत, ततो भणति नृपः क्रियत एवम् ॥८४॥ तथैव कृतं राज्ञा, कुमारेणात्मनः समासन्ने । प्रच्छन्ने पल्यङ्के स्थापितो नरवरः प्रवरे ॥८६॥ अथ केनापि च्छमना निर्गत्य निजगृहात प्रतिहारी । संप्राप्तोपविष्टा कुमारेण भणितुमारब्धा ।।८६॥ इह लोके दुःखहेतुः परलोके नरककारणं विषयाः । तत्सत्यमेतज्जातं वायसगांसमप्युच्छिष्टम् ॥७॥ सेवस्व नाम विषयान् दुर्गतिहेतूनपि भवति यदि तृप्तिः । भक्ष्यतामुच्छिष्टं यदि मिष्टं भवति भुज्यमानम् ।। भुक्तैरपि विषयैर्न भवति तृप्तिरस्य जीवस्य । परलोके नरकगतिद्वौं दण्डौ कथं सोते ? ||८९॥ जीवैश्चिरं भुक्ता विषयास्त्रिदशत्वे स्वर्गेषु । तथापि न तृप्तिर्जाता बहुसागरसंख्यकालेन ॥९॥ ततः कथं तृप्तिर्भवत्येभिस्तुच्छेविषयसौख्यैः । तथा स्तोककालिकर्मानुषजन्मनि भुक्तैः ? ॥११॥ यद्यपि जनयन्तूत्कर्षमापातमनोरमा इमे विषयाः । तथापि परिणामविरसाः किम्पाकफलोपमाः पापाः ॥९२ तस्माद् विषयान् परिवयेन्द्रियमनांसि दमित्वा । ज्ञात्वा मोक्षमार्ग तस्मिन्सदोद्यमं कुरुष्व ॥१३॥ मोक्षस्य पुनर्मार्गः सम्यक्सम्यक्त्वज्ञानचरणानि । तानि च सभेदानि कथितानि तत्पुरस्ततः ॥१४॥ प्रतिबुद्धा प्रतिहारी, द्वितीये प्रहरे श्रेष्ठिनी प्राप्ता । यवनिकामध्ये प्रथमां क्षिप्त्वा प्रतिबोधयति द्वितीयाम् ॥९॥ सापि तथा प्रतिबुद्धा, संप्राप्ता सचिवभार्या ततः । रजन्यास्तृतीययामे सापि सुमार्गे संस्थापिता ॥९६।। Page #107 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिमोत्तण तओ सिज्ज कुमरेणब्भुहिऊण पणया सा । तो जंपइ सा जीवियनाह ! किमेयं समारद्धं ? ॥९८॥ अभुट्टोणस्स इमो कोवसरो को व बहुपणामस्स? । नियअंगसंगमामयरसेण निव्ववसु मह अंगं ॥९९॥ नियविरहग्गिपलित्तं खणंपि मा सामि ! मं उवेहेसु । इहरा पिच्छिहिमि फुडं हिययं फुडिउं मयं चेव ॥ इय भणिरीए तीए कुमरोऽभिमुहंपि नो पलोएइ । जं सा मयणुम्मत्ता अज्जवि अरिहइ न उवएसं ॥१०१॥ तो अवहीरिज्जती कुमरेणं भणइ सा इमं वयणं । हुति हु सच्चपइन्ना सप्पुरिसा किर तुह सरिच्छा। उक्तं च:-- "सकृदपि यत्प्रतिपन्नं तत्कथमपि न त्यजन्ति सत्पुरुषाः । नेन्दुस्त्यजति कलङ्क नोज्झति वडवानलं सिन्धुः ॥" संजायमिमममचं मह विसए सामि ! मंदभग्गाए । अनह मं वाहरि परम्मुहत्तं कहं भयसि ? ॥१०३ । तो भणइ इमं कुमरो तुह दूईए पवजिउं वयणं । वाहरिया सि तुम इह किर तुह कहिऊण जिणधम्म।।१०४॥ दुच्चरियाउ इमाओ इह परलोए दुरंतदुक्खाओ । चित्तं नियत्तिऊणं ठाविस्सं सुद्धधम्मम्मि ।।१०५॥ सा भणइ करिजसु तंपि निव्वुइं सुहय ! मह जणेऊण ( नियअंगसंगमेणं तो कुमरो भणइ जा तुज्झ।।१०६। आ पाणिग्गहणाओ नरवइणोऽणंगतुल्लरूवस्स । पइदिवससंगमेणं जइ तित्ती नेय संजाया ॥१०७॥ सा चोरियरमियाओ मह अंगा होहिहित्ति दुब्बुद्धी । ता मुंच असग्गाहं सेवसु मग्गं निराबाहं ॥१०८। इय एवमुवक्कमिउं पुव्वुत्तपउत्तिगब्भिणं सुबहुं । कुमरेणं भणियावि हु भणेइ सा तुज्झ सव्वंपि।।१०९। काहामि अहं भणियं किंपुण सच्चवसु ताव तं वयणं । मह दूईए पुरओ जं भणियं, अन्नह असच्चे॥११०। निजपृष्ठपश्चात् स्थापयित्वा ते अपि यवनिकान्तरिते । धृते कुमारेण, ततः संप्राप्ता राजपत्न्यपि ॥९७॥ मुक्त्वा ततः शय्यां कुमारेणाभ्युत्थाय प्रणता सा । ततो जल्पति सा जीवितनाथ ! किमेतत्समारब्धम् ? ॥ अभ्युत्थानस्यायं कोऽवसरः को वा बहुप्रणामस्य ? । निजाङ्गसंगमामृतरसेन निर्वापय ममाङ्गम् ॥१९॥ निजविरहाग्निप्रदीप्तं क्षणमपि मा स्वामिन् ! मामुपेक्षस्व । इतरथा द्रक्ष्यसि स्फुटं हृदयं स्फुटित्वा मृतामेव । इति भणित्र्यास्तस्याः कुमारोऽभिमुखमपि न प्रलोकते । यत्सा मदनोन्मत्ताऽद्याप्यर्हति नोपदेशम् ॥१०१॥ ततोऽवीर्यमाणा कुमारेण भणति सेदं वचनम् । भवन्ति खलु सत्यप्रतिज्ञाः सत्पुरुषाः किल तव सदृक्षाः ॥ संजातमिदमसत्यं मम विषये स्वामिन् ! मन्दभाग्यायाः । अन्यथा मा व्याहृत्य पराङ्मुखत्वं कथं भजसि! । ततो भणतीदं कमारस्तव दत्याः प्रपद्य वचनम । आहतासि त्वमिह किल तव कथयित्वा जिनधर्मम ॥१०४ दुश्चरितादस्मादिह परलोके दुरन्तदुःखात् । चित्तं निवर्त्य स्थापयिष्यामि शुद्धधर्मे ।।१०५॥ सा भणति क्रियतां तदपि निर्वृतिं सुभग! मम जनयित्वा । निनाङ्गसंगमेन ततः कुमारो भणति या तव ॥१०६। आ पाणिग्रहणाद् नरपतेरनङ्गतुल्यरूपस्य । प्रतिदिवससंगमेन यदि तृप्तिव संजाता ॥१०७॥ सा चौयरमिताद् ममाङ्गाद् भविष्यतीति दुर्बुद्धिः । तस्मान्मुञ्चासदाहं सेवस्व मार्ग निराबाधम् ॥१०८॥ इत्येवमुपक्रम्य पूर्वोक्तप्रवृत्तिगर्भ सुबहु । कुमारेण भणितापि हि भणति सा तव सर्वमपि ॥१०९॥ करिष्याम्यहं भणितं किन्तु सत्यापय तावत्तद् वचनम् । मम दृत्याः पुरतो यद् भणितम् , अन्यथाऽसत्ये ॥ Page #108 -------------------------------------------------------------------------- ________________ वीरकुमारकहा। ३७७ जाए एयम्मि न मज्झ पञ्चओ अस्थि तुज्झ वयणेसु । भणइ कुमरो न वंछियमेयं तुह होइ इह जम्मे॥१११॥ इय कुमरस्स असरिसं सत्तं वयणाई सुपहनयणाई। तं तह दुरज्झवसियं च अप्पणो सा विभावंती॥११२॥ तह वेरग्गं पत्ता भणइ जहा पणमिउ कुमरचरणे । बंधव ! निल्लज्जाए मज्जायावज्जियाए मए ॥११३॥ बंधृवि कणिटुतमो माइसमाणाए पावभइणीए । सत्तिक्कनिही आयासिओ सि जं तस्स पावरस ।।११४।। कह छुट्टीहामि अहं वच्छो जाणइ न वइयरं एयं । तुह पिउणो हं धृया सवक्किजणणीए संभूया ॥११५।। मूले नक्खम्मि पिउणोप्पायम्मि पेसिया तत्तो । धाईहिं परिग्गहिया माउलनिवपवरसेणस्स ॥११६॥ वंगालदेसवइणो तेणं तुह ससुरयस्स दिन्ना हैं । एयाओ वइयराओ गएमु पउरेसु वरिसेसु ॥११७।। नियकुलनहयलसंपुन्नअमयकिरणो तुमं समुप्पन्नो । परनारीउ तुम जो मनसि सव्वाउ भइणीओ ॥११८॥ तो इय कलंकमलिणे पाणे केणवि अहं पओगेण । वच्चामि परिच्चइउं जीवसु मह जीविएण तुमं ॥११९।। तो कुमरो भणइ इमं इय परिचत्तेहिं तुज्झ पाणेहिं । वालमरणंति काउं परिवइढइ दुक्खरिछोली ॥१२०।। तो सटाणे गंतुं निसिसेसं गमह, तुम्ह तमुवायं । दंसिस्समहं जेणं जलंजलिं देसि पावाणं ॥१२॥ सवहो य इत्थ विसए तुह महतणओ भणइ तो सावि । मह तुह आणा सरणं अनिव्वुई ता न कायव्वा ।। तो कुमराणुनाए जाइ तओ उदिउँ निययठाणे । इयराउ पुणो तिन्निवि नियमियपरपुरिससंभोगा ॥१२३।। उवगयसम्मत्तगुणा सम्म नमिऊण कुमरपयजुयलं । धित्तुं पुणोवि सिक्खं कुमराओ जति सट्ठाणे॥१२४॥ भणइ नरिंदो कुमरं कओ तए एसणुग्गहो मज्झ । अणुरायविडंबणानाडयस्स इय दंसणेण तओ ॥१२५।। जात एतस्मिन्न मम प्रत्ययोऽस्ति तव वचनेषु । भणति कुमारो न वाछितमेतत्तव भवतीह जन्मनि।।१११।। इति कुमारस्यासदृशं सत्त्वं वचनानि सुपथनयनानि । तत्तथा दुरध्यवसितं चात्मनः सा विभावयन्ती ।।११२॥ तथा वैराग्यं प्राप्ता भणति यथा प्रणम्य कुमारचरणौ । बान्धव ! निर्लज्जया मर्यादावर्जितया मया ॥११३॥ बन्धुरपि कनिष्ठतमो मातृसमानया पापभगिन्या । सत्त्वैकनिधिरायासितोऽसि यत्तस्मात् पापात् ।। ११४॥ कथं छुटिष्याम्यहं वत्सो जानाति न व्यतिकरमेतम् । तव पितुरहं दुहिता सपत्नीजनन्यां संभूता ॥११५|| मूले नक्षत्रे पित्रोत्पादे प्रेषिता ततः । धात्रीभिः परिगृहीता मातुलनृपप्रवरसेनस्य ॥११६॥ बङ्गालदेशपतस्तेन तव श्वशुरस्य दत्ताऽहम् । एतस्माद्वयतिकराद् गतेषु प्रचुरेषु वर्षेषु ॥ ११७॥ निजकुलनभस्तलसंपूर्णामृतकिरणस्त्वं समुत्पन्नः । परनारीस्त्वं यो मन्यसे सर्वा भगिनीः ।। १ १८ । तत इति कलङ्कमलिनान् प्राणान् केनाप्यहं प्रयोगेण । व्रजामि परित्यक्तुं जीव मम जीवितेन त्वम् ॥११९॥ ततः कुमारो भणतीमामिति परित्यक्तैस्तव प्राणैः । बालमरणमिति कृत्वा परिवर्धते दुःखपङ्गिः ॥१२०॥ ततः स्वस्थाने गत्वा निशाशेषं गमय, तव तमुपायम् | दर्शयिष्याम्यहं येन जलाञ्जलिं ददासि पापानाम् ॥ शपथश्चात्र विषये तव मदीयो भणति ततः सापि । मम तव आज्ञा शरणमनिवृतिस्तस्मान्न कर्तव्या ॥१२२॥ ततः कुमारानुज्ञया याति तत उत्थाय निजस्थाने । इतराः पुनस्तिसोऽपि नियमितपरपुरुषसंभोगाः ॥१२३॥ उपगतसम्यक्त्वगुणाः सम्यग नत्वा कुमारपादयुगलम् । गृहीत्वा पुनरपि शिक्षा कुमाराद्यान्ति स्वस्थाने॥१२४॥ Page #109 -------------------------------------------------------------------------- ________________ ३७८ सुपासनाह-चरिअम्मिता अणुजाणसु जामो, कुमरो चलिओ समं नरिंदेण । मुक्को थक्को नमिउं पत्तो रायावि धवलहरे॥१२६ सो पिहियगोसकिच्चो आहूयसमागएण कुमरेण । सह किर जा पिस्सइ ता पुव्युत्तरदिसाभागे।।१२७। अइअञ्चन्भुयतेय पसरं दद्रूण भणइ पडिहारं । किं एयंति तओ सो खणेण नाऊण विनवइ ।।१२८॥ जह इह कोवि मुर्णिदो केवलनाणी समोसढो तस्स । वंदणहेर देवा उविति तेसिं इमा दित्ती ॥१२९॥ तो कुमरेण समं चिय राया कज्जंतराई मोत्तूणं । सव्वाए इड्ढीए पत्तो तव्वंदणनिमित्तं ॥१३०॥ उवविठ्ठो वंदित्ता विहीए सह परियणेण तो कुमरो। धम्मस्स दायगं जाणिऊण तं अप्पणो भणइ ॥१३॥ भूनिहियजाणुजुयलो भालयलकयंजली पुलइयंगो । जह वीयरायपयवि पत्तेणवि सामिणा मज्झ ॥१३२॥ गरुओ को पस.ओ जं दंसियमप्पणो चरणकमलं । अह राया भणइ अहं कुमार ! एवं पुणो मन्ने । काउं अणुग्गहं मह मणोणुकूलेण दिक्खदाणेण । इय आगमो पहणं, भणइ मुणिंदो फुडं एयं ॥१३४। तो परिसं उटंतिं वारिय सह परियणेण पवरेण । कुमरं करेण घित्तुं गंतु मुणिउग्गहाउ बहिं ॥१३५॥ मउडाइअलंकारे अप्पइ कुमरस्स, परियणं भणइ । एसो तुम्हं राया, तस्सहिओ पणमिउ कुमरं ॥१३६। केवलिणो पयमूले गिण्हइ दिक्खं निवस्स भज्जावि । पुच्छिय नवं नरिंदं नियदुच्चरियस्स सुद्धिकए । पडिवज्जइ पव्वजं अन्नाउवि कईवि रायपत्तीओ। राया केवलिण दिक्खिए य वंदित्तु उट्टेइ ॥१३८। मुणिनाहोवि हु नरनाहपज्जुवासिज्जमाणकमकमलो । कइवि दिवसाई ठाउं विहरइ विविहेसु देसेसु । भणति नरेन्द्रः कुमारं कृतस्त्वयैपोऽनुग्रहो मम । अनुरागविडम्बनानाटकस्येति दर्शनेन ततः ॥१२५।। तस्मादनुजानीहि यामः, कुमारचलितः समं नरेन्द्रेण । मुक्तः स्थितो नत्वा प्राप्तो राजापि धवलगृहे ॥१२६। स विहितप्रभातकृत्य आहूतसमागतेन कुमारेण । सह किल यावज्जल्पिष्यति तावत्पूर्वोत्तर दिग्भागे ॥१२७॥ अत्यत्यद्भुततेजःप्रसरं दृष्ट्वा भणति प्रतिहारम् । किमेतदिति ततः स क्षणेन ज्ञात्वा विज्ञयति ॥१२८॥ यथह कोऽपि मुनीन्द्रः केवलज्ञानी समवसृतस्तस्य । वन्दनहेतोर्देवा उपयन्ति तेषामियं दीप्तिः ॥१२९॥ ततः कुमारेण सममेव राजा कार्यान्तराणि मुक्त्वा । सर्वया ऋद्धया प्राप्तस्तद्वन्दननिमित्तम् ।।१३०॥ उपविष्टो वन्दित्वा विधिना सह परिजनेन ततः कुमारः । धर्मस्य दायकं ज्ञात्वा तमात्मनो भणति ॥१३१॥ भूनिहितजानुयुगलो भालतलकृताञ्जलिः पुलकिताङ्गः । यथा वीतरागपदवी प्राप्तेनापि स्वामिना मम ॥१३२॥ गुरुः कृतः प्रप्तादो यद् दर्शितमात्मनश्चरणकमलम् । अथ राजा भणत्यहं कुमार ! एवं पुनर्मन्ये ॥१३३॥ कर्तुमनुग्रहं मम मनोऽनुकूलेन दीक्षादानेन । इत्यागमः प्रभूणां, भणति मुनीन्द्रः स्फुटमेतत् ॥१३४॥ ततः परिषदमुत्तिष्ठन्तीं वारायित्वा सह परिजनेन प्रवरेण । कुमारं करेण गृहीत्वा गत्वा मुन्यवग्रहाद् बहिः।।१३५॥ मुकुटाद्यलंकारानपयति कुमाराय, परिजन भणति । एष युष्माकं राजा, तत्सहितः प्रणम्य कुमारम् ॥१३६॥ केवलिनः पदमूले गृह्णाति दीक्षां नृपस्य भार्यापि । पृष्ठा नवं नरेन्द्रं निजदुश्चरितस्य शुद्धिकृते ॥१३७॥ प्रतिपद्यन्ते प्रत्रज्यामन्या अपि कत्यपि राजपत्न्यः । राजा केवलिनं दीक्षितांश्च वन्दित्वोत्तिष्ठति ॥१३८॥ मुनिनाथोऽपि हि नरनाथपर्युपास्यमानक्रमकमलः । कत्यपि दिवसानि स्थित्वा विहरति विविधेषु देशेषु ॥ | Page #110 -------------------------------------------------------------------------- ________________ धीरकुमारकहा। ३७६ राया य पालइ पयं नीईए जिणमयं पभावितो । सव्वत्थ कयपमाणं मंतिसुयं कुणइ अप्पसमं ॥१४०॥ रिउमद्दणनरवरपेसिएण लेहेण जाइ सिरिनिलए । सारपरिवारसहिओ विमलम्मि निहित्तरज्जभरो ।। विनायधम्मतत्तो रिउमदणनरवरोवि पुत्ताओ। तस्सप्पियरज्जभरो विहिणा पडिवज्जए दिक्ख।।१४२॥ राया वीरकुमारो सुचिरं परिपालिऊण गिहिधम्मं । रणधवलरायरिसिणा पयमूले गहिय पव्वज्जं ॥ नाणाविहदेससरोवरेसु भवियारविंदवणनिवहे । पडिबोहिऊणं सुचिरं पत्तो सूरव्व निव्वाणं ॥१४४॥ इय मयणमडप्फहभंजणेण संजणियजणचमक्कारो । वीरकुमारो पत्तो कल्लाणपरंपरं परमं ॥१४॥ इह लोएवि अगम्मागमणाइनिबंधणं न पाउणइ । सव्वजणगरहणीयत्तमिह विसए सोवि दिटुंतो ॥ जह इमिणा तुरियवयं तरुणेणवि पालियं निरइयारं । तह अन्नेणवि एयं पालेयव्वं पयत्तेण ॥१४७॥ ॥ इति चतुर्थव्रते वीरकुमारदृष्टान्तः समाप्तः ।। राजा च पालयति प्रजां नीत्या जिनमतं प्रभावयन् । सर्वत्र कृतप्रमाणं मन्त्रिसुतं करोत्यात्मसमम् ॥१४॥ रिपुमर्दननरवरप्रेषितेन लेखेन याति श्रीनिलये । सारपरिवारसहितो विमले निहितराज्यभरः ॥१४१॥ विज्ञातधर्मतत्त्वो रिपुमर्दननरवरोऽपि पुत्रात् । तस्मा अर्पितराज्यभरो विधिना प्रतिपद्यते दीक्षाम् ॥१४२॥ राजा वीरकुमारः सुचिरं परिपाल्य गृहिधर्मम् । रणधवलराजर्षेः पदमूले गृहीत्वा प्रव्रज्याम् ॥१४३॥ नानाविधदेशसरोवरेषु भव्यारविन्दवननिवहान् । प्रतिबोध्य सुचिरं प्राप्तः सूर इव निर्वाणम् ॥१४४॥ इति मदनगर्वभञ्जनेन संजनितजनचमत्कारः । वीरकुमारः प्राप्तः कल्याणपरम्परां परमाम् ॥१४॥ इह लोकेऽप्यगम्यागमनादिनिबन्धनं न प्राप्नोति । सर्वजनगर्हणीयत्वमिह विषये सोऽपि दृष्टान्तः ॥१४६॥ यथानेन तुर्यव्रतं तरुणेनापि पालितं निरतिचारम् । तथाऽन्येनाप्येतत् पालयितव्यं प्रयत्नेन ॥१४७॥ Page #111 -------------------------------------------------------------------------- ________________ Code अप्पकाल गहिया वेसावि होइ परदारं । तस्संगमायरंतो वइरो इव लहइ दुखाई ॥ १ ॥ तथाहि ; धरणीरमणीतिलयं तिलयपुरं नाम पुरमिह पसिद्धं । दरियारिदप्पदलो राया सोमओ तत्थ || २ || तस्सत्थि पिया सुजसा जसधवलो नाम तत्थ पुरसिट्ठी । तब्भज्जा जयदेवी ताणं पुत्तो वइरनामा ||३|| सोय विलासी दुईदिओ मित्तर्विदपरियरिओ । सुरभवणकाणणाइसु वियर निययाए इच्छा ||४| अह अन्नया कयाई पच्चूसे णम्मयानईतीरे । पिउणा सह संपत्तो वशे भविव्यावसओ ||५|| कसोयसमायारा जाव ठिया ताव उत्तरदिसाओ । पज्जलियजलगजालोलिभासुरो एइ तत्थ सुरो ||६| तं तं दणं खुद्धा ते दोत्रि, भणइ तो देवो । मा भायह भो भद्दा ! तुम्ह हि अहं एमि ||७|| तुम्हे भवे मह हुता इट्ठा तओ इहं दटुं । अप्पा पयासिओ मे ता निसुणह पुव्वभवचरियं ||८|| अहमित्थ पुरे उभारिया आसि देवई नाम । तुम्हावाससमीवे अम्हावासोवि आसि तया || ९ || सोमद्धयनिवसेवी मह भत्ता, अन्नया य पत्थाणे । नम्मयनईए तीरे ठिओ नरिंदो सपरिवारो ।। १० । मज्झमि सह नईए तीरे वस्स हिट्ठम्मि । चिह्न दिन्नावासो अन्नयणो कवि कवि ||११| तो हं नइमोइन्ना जलावगाहत्यमायवोवहया । तो तंतुजंतुणा मे बद्धा चरणा, रुयंती ॥ १२ ॥ धाहावियं मए तो उच्चुच्चयरेण करुणसदेण । कोवि न चलिओ ठाणा तहावि मे पोकरंतीए ॥१३॥ तो केणावि हु भणियं धीरा होसुत्ति पविसिय नईए । जमजीहसच्छहाए छुरियाए झडत्ति सो छिन्नो । द्रव्येणापकालं गृहीता वेश्यापि भवति परदाराः । तत्सङ्गमाचरन् वज्र इव लभते दुःखानि ॥ १ ॥ धरणीरमणीतिलकं तिलकपुरं नाम पुरमिह प्रसिद्धम् । हतारिदर्पदलनो राजा सोमध्वजस्तत्र ||२|| तस्यास्ति प्रिया सुयशा यशोधवलो नाम तत्र पुरश्रेष्ठी । तद्भार्या जयदेवी तयोः पुत्रो वज्रनामा ||३|| स च विलासी दुर्दान्तेन्द्रियो मित्रवृन्दपरिकरितः । सुरभवनकाननादिषु विचरति निजयेच्छया ||४|| अथान्यदा कदाचित्प्रत्यूषे नर्मदानदीतीरे । पित्रा सह संप्राप्तो वज्रो भवितव्यतावशतः ||५|| कृतशौचसमाचारौ यावत्स्थितौ तावदुत्तरदिशः । प्रज्वलित ज्वलनज्वालालीभासुर एति तत्र सुरः ॥६॥ तमायन्तं दृष्ट्वा क्षुब्धौ तौ द्वावपि, भणति ततो देवः । मा भैष्टं भो भद्रौ ! युवयोर्हितार्थमहमेमि ॥७॥ युवां पूर्वभवे ममाभवतामिष्टौ तत इह दृष्ट्ा । आत्मा प्रकाशितो मया तस्मात् शृणुतं पूर्वभवचरितम् ॥८॥ अहमत्र पुरे राष्ट्रकूटभार्याऽऽसं देवकी नाम । युष्मदावाससमीपेऽस्मदावासोऽप्यासीत् तदा ॥९॥ सोमध्वजनृपसेवी मम भर्ता, अन्यदा च प्रस्थाने | नर्मदानद्यास्तीरे स्थितो नरेन्द्रः सपरिवारः ॥ १० ॥ मम पतिरपि मया सह नद्यास्तीरे वटस्याधः । तिष्ठति दत्तावासोऽन्यजनः कोऽपि क्वापि च ॥११॥ ततोऽहं नदीमवतीर्णा जलावगाहार्थमा तपोपहता । ततस्तन्तुजन्तुना मे बद्धौ चरणौ, रुदत्या ॥ १२ ॥ आरटितं मया तत उच्चोच्चतरेण करुणशब्देन । कोऽपि न चलितः स्थानात्तथापि मयि पूत्कुर्वत्याम् || १३ || ततः केनापि हि भणितं वीरा भवेति प्रविश्य नद्याम् । यमजिह्वामदृश्या क्षुरिकया झटिति स छिन्नः ॥ १४ ॥ Page #112 -------------------------------------------------------------------------- ________________ चारकहा । ३८१ छिदंतस्स य तं तस्स ऊसुयत्तेण सलिलमज्झम्मि । उयरप्पविछुरियाए नीणिओ अंतपन्भारो ||१५|| तो मह बहाए सो लग्गेउं निग्गओ मओ झति । तो तस्स बंधवेहि तत्थेव चिया लहु रइया ॥ १६ ॥ अहम नईए गंतुं मज्जणयं काउमागया तत्थ । किर तच्चियाए झंपं दाहं तो भेतुना धरिया ||१७|| बहाए अहं, तत्तो मए स भणिओ जहा पविसियव्वं । इमिणा समं चियाए निकारणबंधुणा नूणं ॥ १८ ॥ मह पुकारंतीए ठाणाओवि न चलिओ सि तं तइया । अन्नणवि लोएण उवेहियाए स पुण तुरियं ॥ १९ ॥ तह करिय सोउं झत्ति पविट्ठो जलस्स मज्झमि । महपाणरवखणट्टी तणंव नियजीवियं चत्तं ॥ २०॥ ताइएयम्मि म नाहं जीवामि मुंच बाहाओ । सो भणइ मए न सुओ वरतणु ! सदो तया तुज्झ ॥ अन्नह कहं विक्खं पाणसमाए करेमि तुज्झ अहं । तो भणिओ एस मए एवमिमं किंतु मज्झ कए || २२ || पाणा एयस्स गया तो हमवस्सं चियाए एयस्स । पविसिस्सं ता मुंचसु खमसु य जं किंपि अवरुद्ध || २३ || जइवि न मुंचसि तहवि हु जह तह पाणे अहं चहस्सामि । तो मुक्का तेण अहं चियं पविट्ठा य दड्ढा य ॥ अझवसायविसेसाओ सो इमो तुह सुआ समुप्पन्नो । जाया य अहं देवो वंतरजाईण मज्झमि ||२५|| इय पणि मए तुम्हाणं दंसियं नियसरूवं । इहिं वइराभिमुहं पडिउवयारस्स भावेण ||२६|| पभणेमि किंचि जइ मज्झ पत्थणं निष्फलं न य करेसि। तो भणियं वइरेण भणेहि तं जमिहमह उचियं ॥ ता भणियं देवेण नईए परकूललवलिलयहरए । चिट्ठर मुणी महप्पा तं वंदह दोवि भत्ती ||२८|| छिन्दतश्च तं तस्योत्सुकत्वेन सलिलमध्ये | उदरप्रविष्टक्षुरिकया नतोऽन्त्रप्राग्भारः ॥ १५ ॥ ततो मम बाहौ सलगित्वा निर्गतो मृतो झटिति । ततस्तस्य बान्धवैस्तत्रैव चिता लघु रचिता ॥ १६॥ अहमपि नद्यां गत्वा मज्जनं कृत्वाऽऽगता तत्र । किल तच्चितायां झम्पां दास्ये ततो भत्र धृता ॥१७॥ बाहुनाहम्, ततो मया स भणितो यथा प्रवेष्टव्यम् । अनेन समं चितायां निष्कारणबन्धुना नूनम् ॥१८॥ मयि पूत्कुर्वत्यां स्थानादपि न चलितोऽसि त्वं तदा । अन्येनापि लोकेनोपेक्षितायां स पुनस्त्वरितम् ॥ १९ ॥ तथा पूत्कृतं श्रुत्वा झटिति प्रविष्टो जलस्य मध्ये । मत्प्राणरक्षणार्थं तृणमिव निजजीवितं त्यक्तम् ॥२०॥ तस्मादित्येतस्मिन्मृते नाहं जीवामि मुञ्च बाहुतः । स भणति मया न श्रुतो वरतनु ! शब्दस्तदा तव ॥२१॥ अन्यथा कथमुपेक्षां प्राणसमायाः करोमि तवाहम् । ततो भणित एष मयैवमिदं किन्तु मम कृते ॥२२॥ प्राणा एतस्य गतास्ततोऽहमवश्यं चितायामेतस्य । प्रवेक्ष्यामि तस्मान्मुञ्च क्षमस्व च यत्किमप्यपराद्धम् ॥ यद्यपि न मुञ्चसि तथापि हि यथा तथा प्राणानहं त्यक्ष्यामि । ततो नुक्ता तेनाहं चितां प्रविष्टा च दग्धा च ॥ अध्यवसायविशेषात्सोऽयं तव सुतः समुत्पन्नः । जाता चाहं देवो व्यन्तरजातीनां मध्ये ॥ २५॥ इति प्रतिबन्धेन मया युवयोर्दर्शितं निजस्वरूपम् । इदानीं वज्राभिमुखं प्रत्युपकारस्य भावेन ॥ २६ ॥ प्रमणामि किञ्चिद्यदि मम प्रार्थनां निष्फलां न च करोषि । ततो भणितं वज्रेण भण त्वं यदिह ममोचितम् ॥ तदा भणितं देवेन नद्याः परकूललवलीलतागृहे । तिष्ठति मुनिर्महात्मा तं वन्देथां द्वावपि भक्त्या || २८॥ * ग. धारिया परणा ! Page #113 -------------------------------------------------------------------------- ________________ ३८२ सुपासनाह-चरिश्रम्भि--- तेहिंवि तह चेव कयं पडिवन्नाई अणुव्वयाई तहा । सम्मत्तभूसियाई दोहिंवि साहुस्स पयमूले ॥२९॥ तो तुट्टो सो देवो पभणइ गुरुबंधवा तुमे मज्झ । जेण मएवि इमाओ मुणिणो सम्मत्तमणुपत्तं ॥३०॥ साहम्मियवच्छल्ले एस मणी चिंतियत्थसंजणणो । तुम्हें मए विइन्नो इय तं अप्पिय गओ देवो ॥३१॥ तत्तो ते गिहिधम्म कुणंति निसुणंति साहुपासम्मि । किंतु तहावि न वइरो वेसागमण परिचयइ ॥३२॥ एकाण देइ भाडि अन्नाहिं समं रमेइ रयणीए । एवं च अलियसिंगारविनडिओ गमेइ रयणीओ॥३३॥ चिंतामणिप्पभावा संपन्जइ तस्स दविणमइपउरं । तं विव्वइ जिणभवणे विंबे संघम्मि वेसासु ॥३४॥ अन्नाओ गहियभाडिपि जाणि नेय परिहरइ एसो। तो पायं पइदियह सह लोएणं हवइ कलहो॥३५॥ तं सोउं तस्स पिया वारइ रे परविइन्नभाडीसुं । वेसासुं गच्छंतो सुतिक्खदुक्खाई पाविहिसि ॥३६॥ किंच। अइयारमिणं तुरियव्वयस्स मा कुणसु सरसु मुणिवयणं । इहपरलोयविरुद्धं सुयणनिसिद्धं च जेण इमं । सव्वासुवि वेसासु होइ पवित्ती अणत्यपत्थारी । जाउ परगहियभाडीउ ताउ पुण कालकूडसमा ॥३८ तो वइरेणं भणियं तहपि न सकेमि ताय! परिहरि । इत्तरियसंगमेयं जह तं वारेसि सयवारं ॥३९॥ तो जसधवलो सिट्ठी जंपइ जइ तुज्झ निच्छओ एस । पडिवजिस्समहं ता पुत्तय ! पव्वज्जमज्जेव ॥४०॥ जओ। भुत्ता भोगा सुइरं जहिच्छिय विलासिया तहा लच्छी । आणंदिया य सुयणा मित्ता बंधू य विहुरा य । ताभ्यामपि तथैव कृतं प्रतिपन्नान्यणुव्रतानि तथा । सम्यक्त्वभूषितानि द्वाभ्यामपि साधोः पदमूले ॥२९॥ ततस्तुष्टः स देवः प्रभणति गुरुबान्धवौ युवां मम । येन मयाप्यस्मान्मुनेः सम्यक्त्वमनुप्राप्तम् ॥३०॥ साधर्मिकवात्सल्य एष मणिश्चिन्तितार्थसंजननः । युवाभ्यां मया वितीण इति तमर्पयित्वा गतो देवः ॥३१॥ ततस्तौ गृहिधर्म कुरुतः शणुतः साधुपाये । किन्तु तथापि न वज्रो वेश्यागमनं परित्यजति ॥३२॥ एकाभ्यो ददाति भाटिमन्याभिः समं रमते रजन्याम् । एवं चालीकशृङ्गारविनाटितो गमयति रजनीः ॥३३॥ चिन्तामणिप्रभावात्संपद्यते तस्य द्रविणमतिप्रचुरम् । तद् व्ययते निनभवने बिम्बे संघे वेश्यासु ॥३४॥ अन्यस्माद् गृहीतभाटिमपि ज्ञात्वा नैव परिहरत्येषः । ततः प्रायः प्रतिदिवसं सह लोकेन भवति कलहः ॥ तत् श्रुत्वा तस्य पिता वारयति रे परवितीर्णभाटिषु । वेश्यासु गच्छन् सुतीक्ष्णदुःखानि प्राप्स्यसि ॥३६॥ अतिचारमिमं तुर्यव्रतस्य मा कुरु स्मर मुनिवचनम् । इहपरलोकविरुद्धं सुजननिषिद्धं च येनेदम् ॥३७॥ सर्वास्वपि वेश्यासु भवति प्रवृत्तिरमर्थप्रस्तरः । या गृहीतपरभाट्यस्ताः पुनः कालकूटसमाः ॥३८॥ ततो वज्रेण भणितं तथापि न शक्नोमि तात! परिहर्तुम् । इत्वरीसङ्गमेतं यदि त्वं वारयसि शतवारम् ।। ततो यशोधवलः श्रेष्ठी जल्पति यदि तव निश्चय एषः । प्रतिपत्स्येऽहं तदा पुत्रक ! प्रव्रज्यामद्यैव ॥४०॥ यतः । भुक्ता भोगाः सुचिरं यथेप्सितं विलासिता तथा लक्ष्मीः । आनन्दिताश्च सुजना मित्त्राणि बन्धवश्च विधुराश्च । For Private & Personal use only Page #114 -------------------------------------------------------------------------- ________________ वइरकहा। ३८३ परिणयवओ य संपइ आसन्नो वच्छ ! मरणसमओवि । काउं परलोयहियं पत्तो ता अवसरो मज्झ । इय भणिउं नियदव्वं दाउं ठाणेसु भावणापुव्वं । पडिवन्नो सो सिट्ठी वयं विहाणेण गुरुमूले ॥४३॥ निम्मजाओ जाओ जणयविमुक्को विसेसओ वइरो । अह अन्नया पविट्ठो वसंतसेणाए गेहम्मि ॥४४॥ कुमरक्खणियाए विलासिणीए दाऊण इच्छियं भाडि । रयणीए पढमपहरे तप्पल्लंकम्मि उवविट्ठो॥४५॥ जा चिट्टइ ता दि@ो सहसा तत्थागएण कुमरेण । सो गहिओ नासतो तेण सयमेव बाहाए ॥४६॥ बद्धो थंभेण समं पच्चूसे कुट्टिणीए कुमराओ । किच्छेण मोइओ तो संपत्तो निययगेहम्मि ॥४७॥ सुकुमारदेहभावा भरिओ सो लोहियस्स तो मरिउ । अट्टज्झाणोवगओ संजाओ गड्डायरओ ॥४८॥ कइवयभवगहणाई भमिउं पुणरवि सुबोहिजोगेण | लहिही सिद्धिं वइरो सिट्ठी पुण चेव तम्मि भवे ॥ चउत्थव्वयअईयारं वेसावसणं चएह भो भव्या ! । जेम सुहसिद्धिट्ठाणं लहेहमचिरेण जिणभणियं ॥५०॥ ॥ इति चतुर्थव्रतप्रथमातिचारविपाके वज्रकथानकं समाप्तम् ॥ परिणतवयाश्च संप्रत्यासन्नो वत्स ! मरणसमयोऽपि । कर्तुं परलोकहितं प्राप्तस्तस्मादवसरो मम ॥४२॥ इति भणित्वा निजद्रव्यं दत्त्वा स्थानेषु भावनापूर्वम् । प्रतिपन्नः स श्रेष्ठी व्रतं विधानेनं गुरुमूले ॥४३॥ निर्मर्यादो जातो जनकविमुक्तो विशेषतो वज्रः । अथान्यदा प्रविष्टो वसन्तसेनाया गेहे ॥४४॥ कुमाररक्षितायै विलासिन्यै दत्त्वेप्सितां भाटिम् । रजनेः प्रथमप्रहरे तत्पल्यङ्क उपविष्टः ॥४१॥ यावत्तिष्ठति तावद् दृष्टः सहसा तत्रागतेन कुमारेण । स गृहीतो नश्यंस्तेन स्वयमेव बाहुना ॥४६॥ बद्धः स्तम्भेन समं प्रत्यूषे कुट्टिन्या कुमारात् । कृच्छ्रेण मोचितस्ततः संप्राप्तो निजगेहे ॥४७॥ सुकुमारदेहभावाद् भृतः स लोहितेन ततो मृत्वा । आर्तध्यानोपगतः संजातो गतशूकरः ॥४८॥ कतिपयभवग्रहणानि भ्रान्त्वा पुनरपि सुबोधियोगेन । लप्स्यते सिद्धिं वज्रः श्रेष्ठी पुनरेव तस्मिन् भवे ॥४९॥ चतुर्थव्रतातीचारं वेश्याव्यसनं त्यजत भो भव्याः !। यथा शुभसिद्धिस्थानं लभध्वमचिरेण जिनभणितम् ।।५०॥ Page #115 -------------------------------------------------------------------------- ________________ कुलटाअणाहविहेवा परदार नेय इय विगप्पेउं । ताओ जो परिभुजइ दुलहो इव सो दुहं लहइ ॥१॥ तथाहि;-- पुरमथि विजयखेडं कयअवहेडं पुराण पउराण । तत्थत्थि पगइभदो गोभदो नाम वाणियो ॥२॥ मलयमई तब्भज्जा दुलहो नामेण अस्थि ताण सुओ। वणियकलाप निहाणं कुलभवणं नह अणत्थाणं । अह अन्नया पयट्टा पियपुत्ता दोषि वणिजकज्जेण । उज्जेणिं पइ गंतु गहिऊण उचियभंडाइ ॥४॥ गच्छंतेहि दिट्ठो अद्धपहे झाणसंठिओ साहू । तं बंदिय उवविठ्ठा झाणते सोवि पभणेइ ।।५।। कत्थ गमिस्सह कज्जेण केणं कत्तो समागया इत्थ ? । तेहिवि सव्वं कहियं जहपुटं, तो मुणी भणइ।।६। अड्डवियड्ढं हिंडइ सव्वोवि जणो धणत्थमुज्जुत्तो । तत्कारणधम्म पइ निरुज्जमो सबकालंपि ॥७॥ धम्मेण विणा मणवंछियाई जइ हुंति कहवि एमेव । ता तिहुयणेवि सयले न कोइ इह दुक्खिओ हुँतो। सव्वंपि य संपज्जइ मणिच्छियं निच्छियं सपुन्नाण । जह संपन्नं गुणसुंदरीए जणएण चत्ताए ॥९॥ तथाहि;भदिलपुरपहुअरिकेसरिस्स देवीए कणयमालाए । पवरकलाकुलभवणं तणया गुणसुंदरी नाम ॥१०॥ जोव्वणपत्ताए मया तीसे माया तहेव विहिवसओ। मायामहसॉलंपि हु कालेणं सयलमुच्छन्नं ॥११॥ अह अनदिणे पत्ता सा रन्नो पायबंदणनिमित्तं । तो तं सुबन्नलंकारभूसिय पासिउं रन्ना ॥१२॥ टुं च सहालोयं विविहालंकारसारनेवत्थं । भणिओ चाडुसयण्हेण परियणो कहह भो ! मज्झ ॥१३॥ • कुलटाऽनाथविधवाः परदारा नैवेति विकल्प्य । ता यः परिभुते दुर्लभ इव स दुःखं लभते ॥१॥ पुरमस्ति विजयखेटं कृतावहेलं पुराणां प्रचुराणाम् । तत्रास्ति प्रकृतिभद्रो गोभद्रो नाम वणिक् ॥२॥ मलयमती तद्भार्या दुर्लभो नाम्नाऽस्ति तयोः सुतः । वणिक्कलानां निधानं कुलभवनं तथाऽनानाम् ॥३॥ अथान्यदा प्रवृत्तौ पितापुत्रौ द्वावपि वाणिज्यकार्येण । उज्जयिनी प्रति गन्तुं ग्रहीत्वोचितभाण्डानि ॥४॥ गच्छद्भयां दृष्टोऽर्धपथे ध्यानसंस्थितः साधुः । तं वन्दित्वोपविष्टौ ध्यानान्ते सोऽपि प्रभणति ॥१॥ क्व गमिष्यथः कार्येण केन कुतः समागतावत्र । ताभ्यामपि सर्व कथितं यथापृष्टं, ततो मुनिर्भणति ॥६॥ अर्धविदग्धं हिण्डते सर्वोऽपि जनो धनार्थमुद्युक्तः । तत्कारणधर्म प्रति निरुद्यमः सर्वकालमपि ॥७॥ धर्मेण विना मनोवाञ्छितानि यदि भवेयुः कथमप्येवमेव । तदा त्रिभुवनेऽपि सकले न कोऽपीह दुःखितो भवेत्। सर्वमपि च संपद्यते मनईप्सितं निश्चितं सपुण्यानाम् । यथा संप्राप्त गुणसुन्दर्या जनकेन त्यक्तया ॥९॥ भदिलपुरप्रभ्वरिकेसरिणो देव्याः कनकमालायाः । प्रवरकलाकुलभवन तनया गुणसुन्दरी नाम ॥१०॥ यौवनप्राप्ताया मृता तस्या माता तथैव विधिवशतः । मातामहसारमपि खलु कालेन सकलमुत्सन्नम् ॥११॥ अथान्यदिने प्राप्ता सा राज्ञः पादवन्दननिमित्तम् । ततस्तां सुवर्णालंकारभूषितां दृष्ट्रा राज्ञा ॥१२॥ दृष्ट्वा च सभालोकं विविधालंकारसारनेपथ्यम् । भणितश्चाटुसतृष्णेन परिजनः कथयत भो ! मम ॥१३॥ १ ग. रंडा प० । २ क. लं तीए का । Page #116 -------------------------------------------------------------------------- ________________ दुलहकहा। कस्स पसाया तुम्भे विलसह एवं विसाललच्छीए ? । तो तेहिं संलत्तं तुज्झ पसाएण ननस्स ॥१४॥ गुणसुंदरीए पढिया सीसं थुणिऊण उधमहेण । भवियव्ययावसेणं निवनिरवेक्खं इमा गाहा ॥१५॥ सा जयउ जए लच्छी जीइ पसाएण ईसरजणस्त । सञ्चमलियपि वयण सयाणपुरिसादि मनति ॥१६॥ तब्भावं मुणिऊण पयईए कोवणो भणइ राया । तं कस्स पसाएणं विलससि, तो तीए इय पढिय।।१७।। सव्वो पुचकयाणं कम्भाणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमित्तं परो होइ ॥१८॥ तो रन्ना आणत्तो कोवि नरो जह पओपण अस्थि । निब्भग्गसिरोरयणं रोरनरं कमवि आणेहि ॥१९॥ तो तेण तारिसो कहारओ कोवि झत्ति आणीओ। परिणाविओ य गुणसुंदरिं स रभावितुटुण॥२०॥ सा पुण वत्थाईयं उदालिय लिहियवहिपखंडाई । परिहावेउं भणिया जाह इओ सुक्रयमणुहवसु ॥२१॥ भणिओ य जणो सत्रो आलावपि हुइभीए जो काही । तस्स प्रए सारीरो दंडोऽवस्सं बिहेयव्यो।॥२२॥ नियपइदमगेण समं पत्ता सा लग्घरम्पि उवविसि । जा तस्स सिरे चिहुरे विवरइ ता ताण वरगंवो ॥२३॥ उच्छलिओ छलि पिव गंध गोसीसचंदणवणस्स। तो तीए सो पुट्ठो कहभरो तुम्ह अज्ज कहिं ? ॥२४॥ कंदोइयस्स हट्टे मुक्को तो सो कहेइ, तेण समं । सा गंतुं तं भारयमाणावइ निययगेहम्मि ॥२५॥ तत्तो चंदणफलीउ वणियहट्टम्मि विक्किउं कइवि । कणवत्थाई किचिवि किणेइ मुल्लेण सा तेण ॥२६॥ मो जत्तो रुकवाओ आणीओ कट्ठभारओ तेण । सो सुद्धजणेहितो खंडाहंडं करेऊण ॥२७॥ आणाविओ निसीहे गिहम्मि तत्तो य चंदणे तम्मि । विक्कीयम्मि कमेणं कणयसहस्सो समुप्पन्नो ॥२८॥ कस्य प्रसादाद् यूयं विलसतैवं विशाललक्ष्म्या । ततस्तैः संलपितं तव प्रसादेन नान्यस्य ॥१४॥ गुणसुन्दयो पठिता शीर्ष धूनधित्वोचशब्देन । भवितव्यप्तावशेन नृपनिरपेक्षमियं गाथा ॥१५॥ सा जयतु जगति लक्ष्मीर्यस्याः प्रसादेनेश्वरज नस्य । सत्यमलीकमपि वचन सज्ञानपुरुषा अपि मन्यन्ते॥१६॥ तद्भावं ज्ञात्वा प्रकृत्या कोपनो भणति राजा । त्वं कस्य प्रसादेन विलससि, ततस्तयेति पठितम् ॥१७॥ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥१८॥ ततो राज्ञाऽऽज्ञतः कोऽपि नरो यथा प्रयोजनमस्ति । निर्भाग्यशिरोरत्नं रोरनरं कमप्यानय ॥१९॥ ततस्तेन तादृशः काष्टहारकः कोऽपि झटित्यानीतः । परिणायितश्च गुणसुन्दरी स राज्ञापि तुष्टेन ॥२०॥ सा पुनर्वस्त्रादिकमुद्दाल्य लिखितवाहिकाखण्डानि । परिधाप्य भणिता याहीतः सुकृतमनुभव ॥२१॥ भणितश्च जनः सर्व आलापमपि ह्यनया यः करिष्यति । तस्य मया शारीरो दण्डोऽवश्यं विधातव्यः ॥२२॥ निजपतिद्रमकेण समं प्राप्ता सा तद्गृहे उपविश्य । यावत्तस्य शिरसि चिकुरान् विवृणोति तावत्तेभ्यो वरगन्धः ॥ उच्छलितश्छलयितुमिव गन्धं गोशीर्षचन्दनवनस्य । ततस्तया स पृष्टः काष्ठभरो युष्माकमद्य क्व? ॥२४॥ कान्दविफस्य हट्टे मुक्तस्ततः स कथयति, तेन समम् । सा गत्वा तं भारमानाययति निजगहे ॥२५|| ततश्चन्दनफलकान् वणिग्हढे विक्रीय कत्यपि । कणवस्त्रादि किञ्चिदपि क्रीणाति मूल्येन सा तेन ॥२६॥ स यतो वृक्षादानीतः काष्ठभारस्तेन । स मुग्धजनेभ्यः खण्डम्वण्डं कृत्वा ॥२७॥ Page #117 -------------------------------------------------------------------------- ________________ सुपासनाह चरिअम्मिअह विहियउचियपरियणवाहणसामग्गियाइं ताई तओ। ववसायत्थं देसंतरम्मि पत्ताई तो कुमरी ॥२९ निवदिन्नाई वहियावत्थाई वायए तओ तेसु । अक्खरपंतीओ वालियाओ सव्वाओ पिक्खती ॥३०॥ एगत्थ कणयसिद्धिप्पओगमवलोयए तओ सव्वं । तं सामग्गि काउं पउंजए जाव तो तत्थ ॥३१॥ तावच्छेयकसेहिं सुद्धं पासइ सुवन्नमुप्पन्नं । तो तेणं पओगेणं मेलिय कणयस्स लक्खाइ ॥३२॥ बहुवाहणपरियणपरिगया य गंतूण गउडदेसम्मि । तत्थ पवराई किणिउ भदकरीण दस सयाई ॥३३ पत्ता य भदिलपुरं नरवरदंसावियम्मि भूभागे । बीयंव भदिलपुरं ठविऊण ठिया य सा तत्थ ॥३४॥ तीए भत्तावि ठिओ कलासु कुसलो जणम्मि विक्खाओ । नामेण पुन्नपालो वियड्ढकेलीण कुलभवण उक्त च;'श्रीपरिचयाजडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि। तेणवि पाहुडपुव्वं विहिय निवदंसणं विभूईए । रायावि तस्स पासे मुणिऊणं पवरकरिहेडं ॥३६॥ भणइ महायणविहिएण देहि मुल्लेण मज्झ करिसहसं । सो भणइ देव ! नाहं काहं जम्मतरेवि इमं ।। किंपुण मह आवासे आगंतु भोयणं कुणउ देवो । हत्थिसहस्सपि हु लेउ मज्झ मोल्लेण नो कज्ज।।३८ तो आवज्जियहियओ नरेसरो तस्स तेण वयणेण । पत्तो तस्सावासे चलंतवरदारुपासाए ॥३९॥ खंभसयसंनिविटे तत्थ य चउवारयम्मि नरनाहो । भुंजइ सा परिवेसइ एका गुणसुंदरी किंतु ॥४०॥ परिवेसिऊण पढमं फलोहलिं पविसई गिहस्संतो । अन्नं काउं वेसं आगच्छइ दुइयदारेण ॥४१॥ आनायितो निशीथे गृहे ततश्च चन्दने तस्मिन् । विक्रीते क्रमेण कनकसहसूः समुत्पन्नः ॥२८॥ अथ विहितोचितपरिजनवाह नसामग्रीको तो ततः । व्यवसायार्थ देशान्तरे प्राप्तौ ततः कुमारी ॥२९॥ नृपदत्तानि वहिकावस्त्राणि वाचयति ततस्तेषु । अक्षरपतीलिताः सर्वाः प्रेक्षमाणा ॥३०॥ एकत्र कनकसिद्धिप्रयोगमवलोकते ततः सर्वाम् । तां सामग्री कृत्वा प्रयुङ्क्ते यावत्ततस्तत्र ॥३१॥ तापच्छेदकषैः शुद्धं पश्यति सुवर्णमुत्पन्नम् । ततस्तेन प्रयोगेण मेलयित्वा कनकस्य लक्षाणि ॥३२॥ पहुवाहनपरिजनपरिगता च गत्वा गौडदेशे । तत्र प्रवराणि क्रीत्वा भद्रकरिणां दश शतानि ॥३३॥ प्राप्ता च भदिलपुरं नरवरदर्शिते भूभागे । द्वितीयमिव भद्दिलपुरं स्थापयित्वा स्थिता च सा तत्र ॥३४॥ तस्या भापि स्थितः कलासु कुशलो जने विख्यातः । नाम्ना पुण्यपालो विदग्धकेलीनां कुलभवनम्॥३५/ तेनापि प्राभूतपूर्व विहितं नृपदर्शनं विभूत्या । राजापि तस्य पार्श्वे ज्ञात्वा प्रवरकरिघटाम् ॥३६॥ भणति महाजनविहितेन देहि मूल्येन मम करिसहसम् । स भणति देव ! नाहं करिष्ये जन्मान्तरेऽपीदम् । किन्तु ममावासे आगत्य भोजनं करोतु देवः । हस्तिसहसूमपि हि लातु मम मूल्येन नो कार्यम् ॥३८॥ तत आवर्जितहृदयो नरेश्वरस्तस्य तेन वचनेन । प्राप्तस्तस्यावासे चलद्वरदारुप्रासादे ॥३९॥ म्तम्भशतसंनिविष्टे तत्र च चतुद्वारे नरनाथः । भुड़े सा परिवेवेष्टि एका गुणसुन्दरी किन्तु ॥४०॥ Page #118 -------------------------------------------------------------------------- ________________ दुलहकहा। ३८७ परिवेमइ पक्कन, वंजणवरओयणाई अन्नेण । अन्नेणं वेसेणं घयाई ता जाव पइवत्थु ॥४२॥ . नवनवसिंगारेणं निवस्स परिवेसियं तओ राया। पुच्छइ कइ वहुयाओ हेडाउ य तुम्ह इह संति ?॥४३॥ सो भणइ जत्तियाओ दिट्ठा देवेण, तो नियो भोत्तुं । सुत्तो उवरिमभूमीपल्लंके गंगपुलिणसमे ॥४४॥ अह वहियाखडेहिं निवइविइन्नेहिं पुव्वमिव वेसं । काऊण निवपासे नमिउ गुणसुंदरी भणइ ॥४५॥ म उवलक्खह होउ उव उत्ता तो नरेसरो भणइ । बाहाविलनयणजुओ आरोवंतो तमंकम्मि ॥४६।। मह दुप्पिउणो तणया वच्छे ! गुणसुंदरित्ति नाम तुमं । भोयणकाले वच्छा दिहावि मए न विनाया।।४७।। अवरावरसिंगाराणेगवहूविब्भमो जओ जाओ । उचियं वेसं काउं आगच्छसु संपयं एत्थ ॥ ४८ ।। तह चेव कए तीए आहुए तह य पुन्नपालम्मि । परिपुटविहववत्तो राया गुणसुंदरि भणइ ॥४९॥ दिट्टतेण वच्छाए चेव मह परिणय इमं ताव । जह विडवो धम्मफलं धम्म पुण कहउ मे वच्छा ॥५०॥ सा पुण कुलकमेणं जणणीए सावियाए जिणधम्मे । बालत्तेवि य निउणा आसि कया तहवि इय भणइ । इह आवासासन्ने अस्थि मुणी सो विसेसओ धम्म । जाणेइ परिकहेइ य तो राया जाइ तत्थेव ॥५२॥ सह पुत्रपालगुणसुंदरीहिं आयन्नि तओ धम्मं । भणइ मुणिदं राया काउं रजट्टिई सुत्थं ॥५३॥ अहमणुसरामि इण्हि तुह चरणे, तो भणइ मुणिपवरो। नरनाह ! इत्थ अत्थे निरुज्जमेहि न होयव्वं॥५४॥ तो राया धवलहरे गंतुं सह मंतिउं पहाणेहिं । पुत्ताभावे ठविउं तं चिय जामाउयं रज्जे ॥५५॥ परिविष्य प्रथमं फलौघं प्रविशति गृहस्यान्तः । अन्यं कृत्वा वेशमागच्छति द्वितीयद्वारेण ।।४ १॥ परिवेवेष्टि पक्वान्नं, व्यञ्जनवरौदनान्यन्येन । अन्येन वेशेन घृतादि तावद्यावत्पतिवस्तु ॥४२॥ नवनवशृङ्गारेण नृपस्य परिवेषितं ततो राजा । पृच्छति कति वध्वो दास्यश्च युष्माकमिह सन्ति ? ॥४३॥ स भणति यावत्यो दृष्टा देवेन, ततो नृपो भुक्त्वा । सुप्त उपरितनभूमीपल्यङ्के गङ्गापुलिनसमे ॥४४॥ अथ वहि काखण्डैर्नृपतिवितीर्णैः पूर्वमिव वेशम् । कृत्वा नृपणर्धे नत्वा गुणसुन्दरी भणति ॥४५॥ मामुपलक्षयत भूत्वोपयुक्तास्ततो नरेश्वरो भणति । बाष्पाविलनयनयुत आरोपयंस्तामङ्के ।।४६॥ मम दुष्पितुस्तनया वत्से ! गणसुन्दरीति नाम त्वम् । भोजनकाले वत्सा दृष्टापि मया न विज्ञाता ॥४७॥ अपरापरशृङ्गारानेकवधूविभ्रमो यतो जातः । उचितं वेशं कृत्वाऽऽगच्छ सांप्रतमत्र ॥४८॥ तथैव कृते तयाऽऽहूते तथा च पुण्यपाले । परिपृष्टविभववाहॊ राजा गुणसुन्दरी भणति ॥४९॥ दृष्टान्तेन वत्साया एव मम परिणतमिदं तावत् । यथा विभवो धर्मफलं धर्म पुनः कथयतु मे वत्सा ॥५०॥ सा पुनः कुलकमेण जनन्या श्राविकया जिनधर्मे । बालवेऽपि च निपुणाऽऽसीत्कृता तथापीति भणति ॥५१॥ इहावासासन्नेऽस्ति मुनिः स विशेषतो धर्मम् । जानाति परिकथयति च ततो राजा याति तत्रैव ॥५२॥ सह पुण्यपालगुणसुन्दरीभ्यामाकण्य ततो धर्मम् । भणति मुनीन्द्रं राजा कृत्वा राज्यस्थिति सुस्थाम् ॥५३॥ अहमनुसरामीदानी तव चरणौ, ततो भणति मुनिप्रवरः । नरनाथ ! अबार्थे निरुद्यमैन भवितव्यम् ॥५४॥ सनो गजा धवलगृहे गत्वा सह मन्त्रयित्वा प्रधानैः । पुत्रामामे स्थापयित्वा तमेव जामातरं राज्ये ॥५५॥ Page #119 -------------------------------------------------------------------------- ________________ ३८८ सुपासनाह- चरिश्रम्मि fafe free raja परिपालइ पुन्नपालनरनाहो । नीईए चिरं रज्जं जिणिदधम्मं प्रभावितो ॥ ५६ ॥ गुणसुंदरी तणयं सुलोयणं ठाविऊण रज्जम्मि । लेइ सह तीइ दिक्खं कमेण पाउणइ तह मोक्खं ॥ ५७॥ ता धम्मिश्चिय उज्जमह उज्जमेहिं विणावि अनेहि । जेणं सिज्यंति समीहियाई इह परभवे तुम्ह || ५८ ॥ तो ते भगति अम्हे असमत्था नाह ! साहुधम्मस्स । तो गिहमचयंताणं जो धम्मो, कहह तं अम्ह|| ५९॥ तत्तो सम्मत्ताई गिरिधम्मो तेण ताण वित्थरओ । कहिओ तेहिवि गहिओ वारसभेओवि सो विहिणा || तो बंदिऊण चलिया उज्जेणीए तओ य वहरिडं । संपत्ता नियठाणे तो सयमंगीकयं धम्मं ॥ ६१ ॥ जणओ पालइ सम्मं दुलहो पुण दुल्लहंपि तं लधुं । अइयरइ चउत्थवयं एयं परिकपणं काउं ॥ ६२ ॥ परदारे मह नियमो न वज्जियव्वा अणाहकुलडाओ । विकुलडं रमतो अह दिट्ठो सो तलारेण ॥ ६३॥ डंगाए जज्जरि बद्धो, मिल्लाविओ य दाऊण । दंडे पिउणा एवं बद्धो मुको य सो बहुहा ||६४ || तहवि न विरम दुलहो अणाहकुलडाए संगमे तत्तो । कालक्खरिओ पिउणा सकइ न नियत्तिरं तहवि । अह अन्नयाय कस्सवि दुहियाए खत्तियस्स सयणंधां । वालेविहवाए विढिओ वाहरिडं तीइ तो मिलिओ । बंधुजो ती तयं कु ताडेइ लेट्टुलउडेहिं । दोसायरोत्ति कलिडंव झत्ति चत्तो स पाहिं ॥ ६७ ॥ पढमढवी पत्तो पच्छायावेण तत्थ मुज्झेउं । पत्तमणुयत्तजिणमयदिक्खो मोक्खं समणुपत्तो ॥ ६८ ॥ गोभवि कलंकवओ तओ य मरिऊण | सोहम्मे उववन्नो तइयभवे सिज्झिही तत्थ || ६९ | हु विधिना गृह्णाति दीक्षां परिपालयति पुण्यपालनरनाथः । नीत्या चिरं राज्यं जिनेन्द्रधर्म प्रभावयन् ॥ ५६॥ गुणसुन्दर्यास्तनयं सुलोचनं स्थापयित्वा राज्ये । लाति सह तया दीक्षां क्रमेण प्राप्नोति तथा मोक्षम् ||१७| तस्माद् धर्म एवोद्यच्छतमुद्यमैर्विनाऽप्यन्यैः । येन सिध्यन्ति समीहितानीह परभवे युवयोः ||१८|| ततस्तौ भणत आवामसमर्थौ नाथ ! साधुधर्मस्य । ततो गृहमत्यजतोयों धर्मः, कथयत तमावयोः ॥२९॥ ततः सम्यक्त्वादिर्गृहिधर्मस्तेन तयोर्विस्तरतः । कथितस्ताभ्यामपि गृहीतो द्वादशभेदोऽपि स विधिना || ६० ततो वन्दित्वा चलितावुज्जयिन्यां ततश्च व्यवहृत्य । संप्राप्तौ निजस्थाने ततः स्वयमङ्गीकृतं धर्मम् ॥ ६१॥ जनकः पालयति सम्यग् दुर्लभः पुनर्दुर्लभमपि तं लब्ध्वा । अतिचरति चतुर्थत्रतमेतत्परिकल्पनं कृत्वा॥६२॥ परदारेषु मम नियमो न वर्जयितव्या अनाथकुलटाः । विश्वकुलटां रमयन्नथ दृष्टः स पुररक्षेण ॥६३॥ यष्ट्या जर्जरयित्वा बद्धः, मोचितश्च दत्त्वा । दण्डं पित्रैवं बद्धो मुक्तश्च स बहुधा ॥ ६४ ॥ तथापि न विरमति दुर्लभोऽनाथकुलटायाः संगमे ततः । कालक्षरितः पित्रा शक्यते न निवर्तयितुं तथापि ॥ अथान्यदा च कस्यापि दुहित्रा क्षत्रियस्य मदनान्धः । बालविधव्या वेष्टितो व्याहृत्य तया ततो मिलितः ॥ ६६ ॥ बन्धुजनस्तस्यास्तं कुद्ध्यति ताडयति लेण्डुलगुडैः । दोषाकर इति कलयित्वेव झटिति त्यक्तः स प्राणः ।। ६७। प्रथमपृथिव्यां प्राप्तः पश्चात्तापेन तत्र मुग्ध्वा । प्राप्तमनुजत्वजिनमतदीक्षो मोक्षं समनुप्राप्तः ॥ ६८ ॥ श्रेष्ठी गोमद्रोऽपि खल्वकलङ्कतस्तत मृत्वा । सौधर्म उपपन्नस्तृतीयभव सेत्स्यति तत्र ॥ ६९ ॥ १ ग. लरबार । Page #120 -------------------------------------------------------------------------- ________________ घशायकहा। ३८६ अपरिग्गहियागमण एवं दुक्खाण कारणं सम्मं । चत्तपरदारसंगा परिवजह भो ! पयत्तेण ।।७०॥ ॥ इति चतुर्थवतद्वितीयातिचारे दुर्लभकथा समाप्ता ।। वक्खोरुहवेयणाई रमणीणपणगकीलणकएण । जो रागंधी सेवइ स लहइ दुक्खाई धणउव्व ॥१॥ तथाहि ;गयरायणियसोहं सोहम्मसहंव विवुहसकिन्न । विक्कमपुरं पसिद्धं तं पालइ विकमनरिंदो ॥२॥ तत्थरिथ सिद्धितिलओ निलओ लच्छीए से पिया लच्छी। ताण च दुवे पुत्ता धणधणदेवत्ति विक्खाया।। दुन्निवि कलासु कुसला सुकुलुग्गयवालियाण भत्तारा। पगईए धणो कामी धणदेवो धम्मिओ धणियं ।। जह अन्नया य केणवि नीया खित्तम्यि पामरनरेण । हुरडयफलीणपव्वे पुरपच्चासन्नगामम्मि ॥५॥ तो तस्स पुव्वभाए सहयारवणम्मि मुणिवरो दिट्ठो । मयणोव्व मुत्तिमंतो तिगुत्तिगुत्तो य चउनाणी।।६।। दट्टणं तं वणिया पुच्छंति कुटुंबियं किमेस मुणी। नासग्गनिसियदिट्ठी चिट्ठइ कटंव निचिट्ठो ? ॥७॥ कोडुबिएण भणियं इह चिटुंतस्स मासमवि होही । न सुयइ एसो न य भुंजर य एमेव चिढेइ ॥८॥ तो ते तेण समेया गंतूण मुणिं नमित्त पुच्छंति । को हेऊ वयगहणे पढमवए वट्टमाणस्स ? ॥९॥ तो भणइ मुणी निसुणह संसाराओ न अन्नओ हेऊ । नवरं मह वयगहणे विसेसओ कारणं भजा॥१०॥ धणदेवेणं भणियं जाया जाया कहं नु तुह हेऊ । वयगहणस्स महायस ! कहेसु, तो कहइ सो एवं।।११॥ अपरिगृहीतागमनमेवं दुःखानां कारणं सम्यक् । त्यक्तपरदारसङ्गाः परिवर्जयत भोः ! प्रयत्नेन ॥७०।। वक्षोरुहवदनाढीन् रमणीनामनङ्गक्रीडनकृतेन । यो रागान्धः सेवते स लभते दुःखानि धनद इव ॥१॥ गजराजजनितशोभं सौधर्मसभेव विबुधसंकीर्णम् । विक्रमपुरं प्रसिद्धं तत्पालयति विक्रमनरेन्द्रः ॥२॥ तत्रास्ति सिद्धितिलको निलयो लक्ष्म्यास्तस्य प्रिया लक्ष्मीः । तयोश्च द्वौ पुत्रौ धनधनदेवाविति विख्यातौ ।। द्वावपि कलासु कुशलौ सुकुलोद्तबालिकयोर्भर्तारौ । प्रकृत्या धनः कामी धनदेवो धार्मिको गाढम् ॥४॥ अथान्यदा च केनापि नीतौ क्षेत्रे पामरनरेण । होलिकाफलीनपर्वणि पुरप्रत्यासन्नग्रामे ॥५॥ ततस्तस्य पूर्वभागे सहकारवने मुनिवरो दृष्टः । मदन इव मूर्तिमांस्त्रिगुप्तिगुप्तश्च चतुर्मानः ॥६॥ दृष्ट्वा तं वणिजौ पृच्छतः कौटुम्बिकं किमेष मुनिः । नासाग्रन्यस्तदृष्टिस्तिष्ठति काष्ठमिव निश्चेष्टः ? ॥७॥ कौटुम्बिकेन भणितमिह तिष्ठतो मासोऽपि भविष्यति । न स्वपित्येष न च भुङ्क्ते चैवमेव तिष्ठति ॥८॥ ततस्तौ तेन समेतौ गत्वा मुनि नत्वा पृच्छतः । को हेतुर्वतग्रहणे प्रथमवयसि वर्तमानस्य ? ॥९॥ ततो भणति मुनिः शृणुत संसाराद् नान्यो हेतुः । केवलं मम व्रतग्रहणे विशेषतः कारणं भार्या ॥१०॥ धनदेवेन भाणित जाया जाता कथं नु तव हेतुः । । व्रतग्रहणम्य महायशः ! कथय , ततः कथयति स एवम्।। १ ग, अहराई। Page #121 -------------------------------------------------------------------------- ________________ ३१० खुपासमा चरिअम्मि- इह अत्थि सुहावासं नयरं रिउमणो तर्हि राया | मंती विसालबुद्धी भज्जा रईसुंदरी तस्स ||१२|| तपुरपुरत्थभाए उज्जाणे चिट्ठए रिसहभवणं । सुरविज्जाहर किंनरनिसेवियं तस्स दारम्मि ||१३|| चिइ सहयारतरू सव्वोयफलभरेण निरु नमिओ । पारसियकीर मिहुणं निवसइ सुहियं सया तत्थ || १४ | जाओ ओ तस्सय पालंति परोप्परं, अह कयाइ । परकीरीआसत्तो जाओ कीरो कहवि नाओ ।। १५ । कीरीए तो भणिओ हुं पज्जत्तं खु तुज्झ संगेण । गच्छसु तीइवि नीडे मा नियडीहोसु मं रमिजं ।। १६ । यतः, अन्नासत्ते पेम्मं पावम्मि मई अणुज्जमो धम्मे । मा दिज्ज दिव्त्र ! कहवि हु जइ रुट्टो होसि सयवारं ||१७| तो कीरेण भणियं खमसु पिए! मज्झ एयसवराहं । तो कीरीए भणियं मा महमुहसमुह होसु || १.८ ॥ एकं ता उच्छिष्टं वायसविट्ठालियं च सविसं च । को भुंजेइ सयन्नो अन्नासत्तं जहव अन्नं ? ॥१९॥ तो वायाडो पभणइ जइ एवं मं चएसि ता पुत्तं । गहिऊण गमिस्सामि सा पभणइ नेय अप्पेमि ||२०| इ जाओ संवाओ तेसिं पुत्तस्स कारणे गरुओ । तो कीरेण भणियं रायसमीवे समागच्छ ॥ २१ ॥ जस्सी नरिंदो पुत्तं, तस्सेव होहिही इत्थ । सुईवि भणइ एवं गयाई दोनिवि निवसया ||२२|| कहिओ नियतो तेर्हि, तो पभणियं नरिंदेण । नीइवयणं विभाविवि निसुणह एगगचित्ताई ||२३ तोता भवे धूया जणणीए, अहव धूयावि । पिडणो भवेइ जम्हा वीयं वीयत्तिय सेव ||२४|| कोयि खिते धनं पयरेइ तस्स तं सव्वं । न लहामि अहं किंचिवि दार्णि मोत्तूण, इय नाओ ॥ २५ इहास्ति शुभावासं नगरं रिपुमर्दनस्तत्र राजा । मन्त्री विशालबुद्धिर्भार्या रतिसुन्दरी तस्य ॥१२॥ तत्पुरपौरस्त्यभागे उद्याने तिष्ठति ऋषभभवनम् । सुरविद्याधर किन्नरनिषेवितं तस्य द्वारे ||१३|| तिष्ठति सहकारतरुः सर्वर्तुकफलभरेण निश्चितं नतः । पारसीककीरमिथुनं निवसति सुखितं सदा तत्र ॥ १४ जातश्च सुतस्तं च पालयतः परस्परं, अथ कदाचित् । परकीर्यासक्तो जातः कीरः कथमपि ज्ञातः ॥ १५ ॥ ततो भणितो हूं पर्याप्तं खलु तव सङ्गेन । गच्छ तस्या एव नीडे मा निकटीभव मां रमयितुम् ॥ १६ अन्यासक्ते प्रेम पापे मतिरनुद्यमो धर्मे । मा दा दैव ! कथमपि हि यदि रुष्टो भवसि शतकृत्वः ॥१७॥ ततः कीरेण भणितं क्षमस्व प्रिये ! ममैतमपराधम् । ततः कीर्या भणितं मा मन्मुखसंमुखो भव ॥१८॥ एकं तावदुच्छिष्टं वायसोद्दालितं च सविषं च । को भुङ्क्ते सकर्णोऽन्यासक्तं यथावाऽन्नम् ? ॥१९॥ ततो वाचाटः प्रभणति यद्येवं मां त्यजसि तदा पुत्रम् । गृहीत्वा गमिष्यामि सा प्रभणति नैवापर्यामि ||२०|| इति जातः संवादस्तयोः पुत्रस्य कारणे गुरुः । ततः कीरेण भणितं राजसमीपे समागच्छ ॥२१॥ यस्यापयिष्यति नरेन्द्रः पुत्रं, तस्यैव भविष्यत्यत्र । शुक्यपि भणत्येवं गतौ द्वावपि नृपसकाशम् ॥२२॥ कथितो निजवृत्तान्तस्ताभ्यां ततः प्रभणितं नरेन्द्रेण । नीतिवचनं विभाव्य शृणुतमेकाग्रचित्तौ ॥२३॥ पुत्रस्तातस्य भवेद् दुहिता जनन्याः, अथवा दुहितापि । पितुर्भवेद् यस्माद बीजं वप्तुरेव ||२४|| कौटुम्बिकश्च क्षेत्रे धान्यं वपति तस्य तत् सर्वम् । न लभेऽहं किञ्चिदपि करं मुक्त्वा, इति न्यायः ॥ २५॥ Page #122 -------------------------------------------------------------------------- ________________ धणयकड़ा। तो कीरीए भणिय एवं चिय होउ किंच सिरिकरणे । लिहसु वहियाए एवं अन्जप्पभिई इमा नीई ॥२६॥ तेणवि तहेव विहियं कोरी कीरेण सह गया ठाणे। अप्पइ कीरस्स सुयं, सुयनाणिं मुणिवरं तत्थ।।२७॥ पासइ सहयारतले तं वंदिय पुच्छए नियं आउं । कहइ मुणी तइयदिणे मरिऊणं इत्थ सचिवगिहे।।२८॥ उप्पज्जसि तणया तं नरभवबद्धाउयत्तजोगेण । तत्तो इह निवभज्जा इय सुणिउ जाइ जिणभवणे।।२९।। वंदित्तु जिणं कस्सवि पासाओ भवणउत्तरंगम्मि । पुव्वुत्तअक्खराई लिहावए इइ मणे धरि ॥३०॥ जइवि हु विहिवसरण कहवि भमंतीए अक्खरे दट्टुं । उप्पज्जइ मह जाईसुमरणमह जाइ मणिपासे ॥३१॥ गिण्हइ विहिणाणसणं समाहिजोगेण पत्तपज्जता । पाणविमुक्का तत्तो विसालबुद्धिस्स भज्जाए ॥३२॥ रइसुंदरीए तणया उत्तत्तसुवननिघससमवन्ना । उप्पन्ना कयपुन्ना भुवणाणदत्ति नामेण ॥३३॥ उचिओ कलाकलावो वियाणिओ तीए थेवदियहेहिं । अह अन्नदिणे पत्ता उजाणे जिणहरस्संतो ॥ अक्खरपंति दट्टुं पुव्वुत्तं जायजाइसरणा सा । जाणइ कीरभवं तं सवइयरं तो इमं मुणइ ॥३५॥ एयस्स पभावेणं जिणस्म जाया अहं सचिवगेहे । तो पइदिणपि पूयइ वैदइ भत्तीए तं देवं ॥३६॥ सचिवस्स गिहे चिट्ठइ पहाणतुरओ, निवस्स तुरगीणं । तेण य जाया बहुया तुरंगमा मंतिगेहाओ।।३७॥ आणावइ ते राया, भुवणाणदा न देइ अप्पेउं । महतायकिसोरेण जाया सव्वे जओ एए ॥३८॥ ता तायस्स इमे खलु हवंति नो नरवइस्स जेण पुरा । कीरमिहुणस्स जाए पुत्तविवाए इमं लिहिय॥३९॥ सिरिकरणीयवहीए 'बीयं बीयत्तियस्स हवइ' त्ति । तो विम्हिएण रन्ना सा वहिया वाइया जाव ॥४०॥ ततः कीर्या भणितमेवमेव भवतु किञ्च श्रीकरणे । लिख वहिकायामेतदद्यप्रभृतीयं नीतिः ॥२६॥ तेनापि तथैव विहितं कीरी कीरेण सह गता स्थाने । अर्पयति करािय सुतं, श्रुतज्ञानिनं मुनिवरं तत्र ॥२७॥ पश्यति सहकारतले तं वन्दित्वा पृच्छति निजमायुः । कथयति मुनिस्तृतीयदिने मृत्वात्र सचिवगृहे ॥२८॥ उत्पत्स्यसे तनया त्वं नरभवबद्धायुष्कत्वयोगेन । तत इह नृपभायेंति श्रुत्वा याति जिनभवने ॥२९॥ वन्दित्वा जिनं कस्यापि पार्शद भवनोत्तराङ्गे । पूर्वोक्ताक्षराणि लेखयतीति मनसि धृत्वा ॥३०॥ यदि हि विधिवशेन कथमपि भ्रमन्त्या अक्षराणि दृष्ट्वा । उत्पद्येत मम जातिस्मरणमथ याति मुनिपार्श्वे ॥३१॥ गृह्णाति विधिनाऽनशनं समाधियोगेन प्राप्तपर्यन्ता । प्राणविमुक्ता ततो विशालबुद्धर्भार्यायाः ॥३२॥ रतिसुन्दर्यास्तनयोत्तप्तसुवर्णनिकषसमवर्णा । उत्पन्ना कृतपुण्या भुवनानन्देति नाम्ना ॥३३॥ उचितः कलाकलापो विज्ञातस्तया स्तोकदिवसः । अथान्यदिने प्राप्तोद्याने जिनगृहस्यान्तः ॥३४॥ अक्षरपङ्क्तिं दृष्ट्रा पूर्वोक्तां जातजातिस्मरणा सा । जानाति कीरभवं तं सव्यतिकरं तत इदं जानाति ।। एतस्य प्रभावेण जिनस्य जाताहं सचिवगेहे । ततः प्रतिदिनमपि पूजयति वन्दते भक्त्या तं देवम् ॥३६॥ सचिवस्य गृहे तिष्ठति प्रधानतुरगो, नृपस्य तुरगीणाम् । तेन च जाता बहवस्तुरंगमा मन्त्रिगेहात् ॥३७॥ आनाययति तान् राजा, भुवनानन्दा न ददात्यर्पयितुम् । मत्तातकिशोरेण जाताः सर्वे यत एते ॥३८॥ तस्मात्तातस्येमे खलु भवन्ति नो नरपतेयेन पुरा । कीरमिथुनस्य जाते पुत्रविवादे इंदं लिखितम् ॥३९॥ Page #123 -------------------------------------------------------------------------- ________________ सुपासनाद-चरिअम्मि ता नं तहेव दट्टुं नाया सा वालपंडिया रन्ना । सचिवाउ मग्गिऊणं परिणीया तो इमं भणिया ।।४१॥ अपंडिया सि वाले ! आगंतव्वं न ताव मह मेहे । जाव न जाओ पुत्तो सव्वुत्तमगुगगणोवेओ ॥४२॥ तीइवि भणियं पिययम ! पुत्ते जाए अवस्स तुह गेहे । आगंतव्वं खु मए तहा पइन्नं इमं सुणसु ॥४३॥ जइ सच्चकोविआ हं तो तुह हत्याउ सोयइस्सामि । निअचरणे, तह तं निउपाणहियाउवि वाहिस्म ॥ इय एगंते भणिउं गया य नियपिउगिहम्मि सा बाला । पिउणो ने वुत्तंतं साहइ सव्वंपि एगते ।।४५।। तो सचिवो भणइ कहं वच्छे ! अइदुग्बडं इमं घडियं ?। सा भणइ ताय! पिच्छनु न दुग्घडं किंपि बुद्धीए। सचिवेनोक्तम् ;विसमा खलु कज्जगई नय सा दाणेण नेय बुद्धीए । नय पोरिसेण सिज्झइ एकं दिव्वं पमोत्तृण ।। ४७ तो भणियं बालाए एवं चिय इत्थ नत्थि संदेहो । बुद्धीवि कम्पवसाओ जायइ जीवाण किल कजे॥ कि बहुणा ताय! तुम निवस्त गेहाउ पच्छिमे भागे। सिरिरिसहसामिभवणं हिमगिरिसिहरंच निम्पवसु ।। तम्मिवितिकालपिच्छणयउच्छवो जह हवेइ तह कुगसु । मज्झवि गिह विहिज्जउ विलासिणीभवणमज्झम्मि काओवि फारसिंगारसारअइसरसगीयकुसलाओ । काओवि भरहवरहावभावनिउणाउ नट्टम्मि ॥५१॥ अनाउ वेणुवीणामुइंगपडुपडहवायणपवीणा । कायवाओ ताओ साउञ्चिय न उण पुरिसा ॥५२॥ तीए जं जह भणियं तं तह सचिवेण कारियं सव्वं । थोवदिणाणं मज्झे सयमवि सा तत्थ नच्चेइ ॥५३॥ अह अन्नया नरिंदो परिगलियनिसाए निसुणए गीयं । पुरिसुत्तमाण ताणं जिणाण सिरिरिसहमाईण ।। श्रीकरणीयवाहिकायां 'बीजं वप्तुर्भवति' इति । ततो विस्मितेन राज्ञा सा वहिका वाचिता यावत् ॥४०॥ तावत् तत्तथैव दृष्ट्रा ज्ञाता सा बालपण्डिता राज्ञा । सचिवाद मार्गयित्वा परिणीता तत इदं भणिता ॥४१॥ अतिपण्डिताऽसि बाले ! आगन्तव्यं न तावद् मम गेहे । यावन्न जातः पुत्रः सर्वोत्तमगुणगणोपेतः ॥४२॥ तयापि भणितं प्रियतम ! पुढे जातेऽवश्यं तव गेहे । आगन्तव्यं खलु मया तथा प्रतिज्ञामिमां शणु॥४३॥ यदि सत्यकोविदाहं लतस्तव हस्ताच्छोचयिष्यामि । निजचरणौ, तथा त्वां निजोपानहावपि वाहयिष्यामि।। इत्येकान्ते भणित्वा गता च निजपितृगृहे सा बाला । पितुस्तं वृत्तान्तं कथयति सर्वमप्येकान्ते ॥४५॥ ततः सचिवो भणीत कथं वत्से ! अतिदुर्घटमिदं घटितम् ! । सा भणति तात ! पश्य न दुर्घटं किमपि बुद्धेः।। विषमा खलु कार्यगतिनच सा दानेन नैव बुद्धया । नच पौरुषेण सिध्यत्येकं देवं प्रमुच्य ॥४७॥ ततो भणितं बालयैवमेवात्र नास्ति संदेहः । बुद्धिरपि कर्मवशाज्जायते जीवाना किल कार्ये ॥४८॥ किंबहुना तात ! त्वं नृपस्य गेहात् पश्चिमे भागे । श्रीऋषभस्वामिभवनं हिमगिरिशिखरमिव निर्मापय ॥४९ तस्मिन्नपि त्रिकालप्रेक्षणकोत्सवो यथा भवति तथा कुरु । ममापि गृहं विधीयतां विलासिनीभवनमध्ये॥५० का अपि स्फारशृङ्गारसारातिसरसगीतकुशलाः । का अपि भरतवरहावभावनिपुणा नाट्ये ॥११॥ अन्या वेणुवीणामृदङ्गपटुपटहवादनप्रवीणाः । कर्तव्यास्ता वेश्या एव न पुनः पुरुषाः ॥५२॥ तया यद्यथा भणितं तत्तथा सचिवेन कारितं सर्वम् । स्तोकदिनानां मध्ये, स्वयमपि सा तत्र नृत्यति ॥५३ Page #124 -------------------------------------------------------------------------- ________________ ३६३ धगायकहा । 1 तो पच्छिमदारेण विणिग्गओ आगओ य जिणभवणे । पिच्छा अच्छीणछणं अच्छरमइयंव पिच्छणय || वादा सयमेव नच्चए नवनवेहिं पाढेहिं । अक्खित्तो तो राया कयवंठविसिवत्थ ||२६|| तो वित्ते पिच्छण सुहासणेणं गया सभवणम्मि । रायावि तीए सरिसो सुत्तो रयणीए तत्थेव ॥ ५७ ॥ एवं पद चि पिच्छणयं पिच्छए तह गिहम्मि । तीइ समं संवसई जं जंपइ सो तर्हि तं सा ॥५८॥ fortrete कहाव सोवि हु बहियाए लिहइ तं सव्वं । अन्नदिणे जंपाणे पाणहिए मुत्तमारूढा ।।५९ ॥ भणिओ राया तीए मह वाहणवाहिणी इहं नत्थि । ता तं चिय वहसु इमे तहत्ति तेणावि नियसिरसा || आणीयाओ ताओ सुत्तो तत्थेव अद्धरत्तम्मि । सा तयभिमुहं जंपर मह पाया अज्ज डज्झति ॥ ६१ ॥ ता उवेहि दासिंचरणे तलहट्टए खणं एकं । मह एइ जेण निदा तो सो तलहट्ट सप ||६२ || तीए निवारिओवि हु, अह सुहसुत्ता पुलोयए सावि । सुमिणम्मि पुन्नचंदं पविसंतं निययवयम || तं पासि विद्धा तलतं निएवि तं चरणे । तो सहसा उट्ठेउं मिरलाविय कहइ से सुमिणं ||६४ || रन्ना भणियं पसयच्छि ! निच्छियं तुह वरो सुभ होही । जा ता विहावरीविरमसूयगो वज्जिओ संखो || इत्तो उद्विवराया वचइ गेहम्मि सावि सज्झायं । कुणमाणी तात्र ठिया जा उइओ दिणमणी तत्तो || पिउगे संपत्ता दारं पिहिऊण तस्स गेहस्स । पच्छन्नठिया चिट्ठइ कहि पिरणो स्यणिचरियं ||६७ || दिवसभवं मं परिपाइ सा सुहेण पिउगेहे । तो राया तीए गिहे तहेव वीए दिणम्मि गओ ॥ ६८ ॥ I अथान्यदा नरेन्द्रः परिगलितनिशायां शृणोति गीतम् । पुरुषोत्तमानां तेषां जिनानां श्री ऋषभादीनाम् ॥ ५४ ॥ ततः पश्चिमद्वारेण विनिर्गत आगतश्च जिनभवने । पश्यत्यक्षीणक्षणमप्सरोमयमिव प्रेक्षणकम् ||१९|| भुवनानन्दा स्वयमेव नृत्यति नवनवैः पाठैः । आक्षिप्तस्ततो राजा कृतगण्डविशिष्टनेपथ्यः ॥५६॥ ततो वृत्ते प्रेक्षणके सुखासनेन गता स्वभवने । राजापि तया सह सुप्तो रजन्यां तत्रैव ॥५७॥ एवं प्रतिदिवसमेव प्रेक्षणकं पश्यति तथा गृहे । तया समं संवसति यज्जल्पति स तत्र तत्सा ॥५८॥ निजजनकस्य कथयति सोऽपि खलु वहिकायां लिखति तत्सर्वम् । अन्यदिने सोपाने उपानहौ मुक्तत्वाऽऽरूढा ॥ भणितो राजा तया मम वाहनवाहिनीह नास्ति । तस्मात्त्वमेव वहेमे तथेति तेनापि निजशिरसा ॥ ६० ॥ आनीते ते, सुप्तस्तत्रैवार्धरात्रे । सा तदभिमुखं जल्पति मम पादावद्य दह्येते ॥ ६१ ॥ तस्मादुत्थापय दासीं चरणौ सिञ्चत् क्षणमेकम् । ममेयाद् यथा निद्रा ततः स सिञ्चति स्वयमपि ॥६२॥ तथा निवारितोऽपि खलु, अथ सुखसुप्ता प्रलोकते सापि । स्वप्ने पूर्णचन्द्रं प्रविशन्तं निजवदने ॥ ६३ ॥ तं दृष्ट्वा विबुद्धा सिञ्चन्तं दृष्ट्रा तं चरणौ । ततः सहसोत्थाय मोचयित्वा कथयति तस्मै स्वप्नम् ॥ ६४ ॥ राज्ञा भणितं मृगाक्षि ! निश्चितं तव वरः सुतो भविष्यति । यावत्तावद्विभावरीविरामसूचको वादितः शङ्खः ॥ इत उत्थाय राजा व्रजति गेहे सापि स्वाध्यायम् । कुर्वाणा तावत्स्थिता यावदुदितो दिनमणिस्ततः ॥ ६६ ॥ पितृगेहे संपामा द्वारं पिधाय तस्स गेहम्य । प्रच्छन्नस्थिता तिष्ठति कथयित्वा पितू रजनिचरितम् ||६७ ॥ तद्दिवसभवं गर्भ परिपालयतिं सा सुखेन पितृगेह । ततो राजा तस्या गृहे तथैव द्वितीये दिने गतः ॥ ६८ ।। Page #125 -------------------------------------------------------------------------- ________________ सुपासनाह चरिअम्मि-. ता तत्थ न तं पासइ तो पुच्छइ पाडिवेसियं तीसे । कत्थ गया हे ! एसा लीलावइनामिया, साह ॥६९॥ जाणामि नाह ! नाहं, तो राया विमगदुम्मणी सतो । तीए विरहे दुहिओ तं रयणि गमइ, वीयदिणे ॥ पुच्छइ मंतिं जह तुह भवणे जा मूलमेहरी आसि । लीलावइत्तिनामा सा कत्थ गयत्ति साहेसु ? ।।७१॥ सो भणइ देव ! कल्ले पच्चूसे सा बलावि गेहाओ । नीसारिया मएचिय जेण इयं संपयं रुटा ।।७२।। कस्सवि ठक्कुरपुत्तस्स बन्नएणं न एइ जिणभवणे । नय पंजलमोलग्गइ लग्गइ राडीवि सिक्खविया ॥७३। तो तट्टाणे अन्ना निवेसियव्वा मए य मेहरिया । तो मोणं काऊणं ठिओ नरिंदो, इओ सावि ।।७४। पसवइ समयम्मि सुयं वरलक्खणसंजुयं सुपच्छन्नं । वड्ढइ सचिवस्स गिहे ता जाव कलाण पारगओ। तो अन्नदिणे मंती भुवणाणंद सपुत्तयं नेउं । दंसह निवस्स सोवि हु तं पुच्छइ का इमा महिला ? ॥ तो मंती भणइ इमा नरिंद ! तुह पणइणी मह सुया य । एसो य तुम्ह तणओ मह पुण दोहित्तओ नाह!। तो विम्हइओ राया जा किंपि हु जंपिही तओ वहिया। सचिवेण तस्स सहसा समप्पिया सो उ वाएइ। जं किंचि तीए सद्धिं रहम्मि परिजंपियं तह कयंपि । तं सव्वं चिय पासइ लिहियं वहियाए सव्विवरं। तो हरिसविसाएणं समं नरिंदो करे करेऊण । कुमरमवगृहिऊण य नियअंके ठाविओ ताव ॥८॥ भणइ य भुवणाणदं अरं जिओ रंजिओ अहं तुमए । निययपइन्नानिव्वाहणेण तह तणयलंभेण ॥८१ ता तुह रजं एयं एसो पुत्तो य तुज्झ इह राया । ससमीहिय मए पुण कायव्वं संपयं चेव ॥८२।। तदा तत्र न तां पश्यति ततः पृच्छति प्रातिश्मिकीं तस्याः । कुत्र गता हे ! एषा लीलावतीनामिका, साह जानामि नाथ ! नाहं, ततो राजा विमनोदुर्मनाः सन् । तस्या विरहे दुःखितस्तां रजनि गमयति, द्वितीयदिने पृच्छति मन्त्रिणं यथा तव भवने या मूलगायनी आसीत् । लीलावतीतिनामा सा कुत्र गतेति कथय ?||७१ स भणति देव ! कल्ये प्रत्यूषे सा बलादपि गेहात् । निःसारिता मयेव येनेय सांप्रतं रुष्टा ॥७२॥ कस्यापि ठक्कुरपुत्रस्य वर्णकेन नैति जिनभवने । न च प्राजलमवलगति लगति रटितुं शिक्षिता ॥७३॥ ततस्ततः-थानेऽन्या निवेशयितव्या मया च गायनी । ततो मानं कृत्वा स्थितो नरेन्द्रः, इतः सापि ॥७४॥ प्रसूते समये पुत्रं वरलक्षणसंयुतं सुप्रच्छन्नम् । वर्धते सचिवस्य गृहे तावद्यावत्कलानां पारगतः ॥७॥ ततोऽन्यदिने मन्त्री भुवनानन्दा सपुत्र का नीत्वा । दर्शयति नृपस्य, सोऽपि हि तं पृच्छति केयं महिला है। ततो मन्त्री भणतीयं नरेन्द्र ! तव प्रणयिनी मम सुता च । एष च तव तनयो मम पुनौहित्रो नाथ ! | ततो विस्मितो राजा यावत्किमपि हि जल्पिष्यति ततो वहिका। सचिवेन तस्य सहसा समर्पिता स तु वाचयति। यत्किञ्चित्तया साध रहसि परिजल्पितं तथा कृतमपि । तत्सर्वमेव पश्यति लिखितं वहिकायां सविवरणम् ॥ ततो हर्षविषादाभ्यां समं नरेन्द्रः करे कृत्वा । कुमारमवगृह्य च निजाङ्के स्थापितस्तावत् ॥८॥ भणति च भुवनानन्दामरं जिता रञ्जितश्चाहं त्वया । निजप्रतिज्ञानिवोहणेन तथा तनयलाभेन ।।८१॥ तस्मात्तव राज्यमेतदेष पुत्रश्च तवेह राजा । स्वसमीहितं मया पुनः कर्तव्यं सांप्रतमव ॥८२॥ १क, 'या मेहरिया ली। २ख, ग, सज्ज । ३ ख ग, सन्ति। Page #126 -------------------------------------------------------------------------- ________________ धणयकहा । fafe मह भोगेणं विसिधिसि मह पुरिससारमेयस्स । धिसिधिसि मे रज्जेणवि जो जित्तोइत्थियाएव तो सचिवेण भणियं मा मा मा देव ! खेयमुव्वहसु । अप्पयिप्पयाको देवो सन्वत्थ लद्धजसो ॥८४॥ तो या बाहार घरि मंति पर्यपए एवं । इत्थत्थे मह विग्यं कायव्वं नेय केणावि ॥ ८५ ॥ 1 इय भणि तो कुमरो अहिसित्तो नियपयम्मि अरिसीहो । नामपि से विइन्न त्रयं पवन्नं तेओ, सो हैं ।। इय भो ! नियनिव्वेयस्त कारणं साहिय मए तुम्ह । अव भवे भवाणं सव्वंपि विरागउत्ति ॥ ८७ तो तुम्हाणवि जुत्तो धम्मम्मि समुज्जमो जिणक्खाए । जइ जइधम्ममसत्ता काउं तो कुणह गिहिधम्मं ।। सम्म सम्मत्ताई, तेवि हुतं गिरिह गया गेहे । पालेति समाहीए दोषि हु पूयति जिवित्र ॥८९॥ treat दिचित्तो घणओ उण विसयलालसो धणियं । भ्रमइ पमयाण मज्झे पमायमयभिभलो निचं ॥ कवि सरिसं हासं फासंपि करेइ कीइवि छलेण । आलिंगइ काओ उण अबलाओ बलावि घित्तण ॥ इय विलसंतो दिट्ठो धणदेवेणं कयाइ एगंते । वाहरिउ तो भणिओ भद्द ! इमं तुज्झ न हु जुत्त ॥९२॥ 'पंडिवनवयविसेस इयरोवि न एवमायरइ पावें । किंपुण कुंलुग्गओ तं जिणधम्मविऊ विसेसेण ॥९३॥ एसा अनंगकीला पीला तुरियव्त्रयस्त सड्ढाणं । इहपरलोयविरुद्धं ता चयसु इमं तुमं भाय ! ॥९४॥ तो तेण सो भणिओ भाउय ! मा भणसु किंपि मह समुहं । न चएमिणंगकीडं परिहरिडं रमणिलोलोहं ॥ जाणवि अहियं मोहंधी होइ इय विभावे । सो हु घणो धणदेवेणुविक्खिओ भमइ सच्छंद || ९६ || धिविग् मम भोगान् धिग् धिग् मां पुरुषसारमेयम् । धिग्धिम् मे राज्यमपि यो जितः स्त्रियाऽपि ॥ ८३ ॥ ततः सचिवेन भणितं मा मा मा देव ! खेदमुद्वह । अप्रतिहतप्रतापो देवः सर्वत्र लब्धयशाः ॥ ८४ ॥ ततो राजा बाहुना धृत्वा मन्त्रिणं प्रजल्पत्येवम् । अत्रार्थे मम विघ्नः कर्तव्यो नैव केनापि ॥ ८५ ॥ इति भणित्वा ततः कुमारोऽभिषिक्तो निजपदेऽरिसिंहः । नामापि तस्य वितीर्ण व्रतं प्रपन्नं ततः सोऽहम् ॥ ८६ ॥ इति भोः ' निजनिवेदस्य कारणं कथितं मया युवयोः । अथवा भवे भव्यानां सर्वमपि वैराग्यहेतुरिति ॥ ८७॥ ततो युवयोरपि युक्तो धर्मे समुद्यमो जिनाख्याते । यदि यतिधर्ममशक्तौ कर्तुं ततः कुरुतं गृहिधर्मम् ॥८८॥ सम्यक् सम्यक्त्वादि, तावपि हि तं गृहीत्वा गतौ गेहे । पालयतः समाधिना द्वावपि पूजयतो जिनबिम्बम् ॥ ८९ ॥ धनदेवो दृढचित्तो घनः पुनर्विषयलालसो गाढम् । भ्रमति प्रमदानां मध्ये प्रमादमदविह्वलो नित्यम् ॥९०॥ कापि सह हास्यं स्पर्शमपि करोति कस्या अपि च्छलेन । आलिङ्गति काः पुनरवला बलादपि गृहीत्वा ॥ ९१ ॥ इति विलसन् दृष्टो धनदेवेन कदाचिदेकान्ते । आहूय ततो मणितो भद्र ! इदं तव न खलु युक्तम् ॥९२॥ प्रतिपन्नत्रतविशेष इतरोऽपि नैत्रमाचरति पापम् । किं पुनः कुलोद्गतस्त्वं जिनधर्मविद विशेषेण ? ॥९३॥ • एषाऽनङ्गक्रीडा पीडा तुर्यत्रतस्य श्राद्धानाम् । इहपरलोकविरुद्धं तस्मात्त्यजेदं त्वं भ्रातः ! ॥ ९४ ॥ ततस्तेन स मणितो भ्रातः ! मा भण किमपि मम संमुखम् । न शक्नोम्यनङ्गक्रीडां परिहर्तुं रमणीलोलोऽहम् ॥ जात्यन्धेभ्योऽप्यविक मोहान्धो भवतीति विभाव्य । स खलु धनो धनदेवेनोपेक्षितो भ्रमति स्वच्छन्दम् ॥९६॥ १. ग. मए २ के कुलग c ३६५. Page #127 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिश्रम्मि जत्थेव इत्थियाणं ममवाओ तत्थ निच्छियं जाइ । अह कुमरपालखत्तियदुहियाए अहियरूवाए ॥९७॥ लद्धो सरीरफासे तीए परिरंभण करेमाणो । दिट्ठो तज्जणएणं निमूडिउं कंवघाएहिं ॥९८॥ बद्धो चोरुव्य तओ पक्खित्तो चारयम्मि चिंतेइ । हद्धी मह वयभंगा फलिओ इहयपि पावतरू ।।९९॥ जइ कहवि एकवारं इमाउ दुक्खाउ नणु विच्छुट्टिस्सं । तो न पुणोवि करिस्स एवमहं कामकीलति ॥ तो पिउणा बहुदविणेण मोइओ नियगिहम्मि सो नीओ । बीयदिणे मरिऊणं नागकुमारो समुप्पन्नो तत्तो भमिऊण भवे भवक्खयं पाविही य सोऽवस्सं । धणदेवो उण तइए भवम्मि सिवसंपयं लहिही ।। कीलाए कामं पइ पावइ धणउव्व इहभवेवि दुहं । तम्हा विवेइणा सा परिहरियव्वा पयत्तेण ॥१०३॥ परिहरिअणंगकीलं धरेइ जो बंभचेरवयमसमं । सो पावइ निव्वाणं अशा कम्मक्रवयं काउं ।।१०४॥ ॥ इति चतुर्थवते तृतीयातिचारविपाके धनदत्तकथानकं समाप्तम् ॥ कन्नाहललाभत्थं परवीवाहं करेइ पुन्नट्ठा । सो दुहसायरमग्गो दुग्गो इव पावइ अणत्थं ॥१॥ तथाहि;अत्थि अवंतीविसए उज्जेणी पुरवरी जयपसिद्धा । कुलभूसणो य सिट्टी तब्भज्जा भूमणानामा ॥२॥ ताण सुओ संजाओ दुग्गो नामेण जोव्वणत्थोवि । बालोच्चिय चिट्टाए उम्मत्तो भमइ पुरमझे ॥३॥ दोहग्गकम्मवसओ रमणी मणसावि तं न पत्थेइ । नेहेणवि आलविया अकोसे से पयच्छेइ ॥४॥ यत्रैव स्त्रीणां समवायस्तत्र निश्चितं याति । अथ कुमारपालक्षत्त्रियदुहितुरधिकरूपायाः ॥२७॥ लुब्धः शरीरस्पर्श तस्याः परिरम्भं कुर्वाणः । दृष्टस्तजनकेन निहत्य कम्बाघातैः ॥९८॥ बद्धश्चौर इव ततः प्रक्षिप्तश्चारके चिन्तयति । हा धिग् मम व्रतभङ्गात्फलित इहापि पापतरुः ॥१९॥ यदि कथमप्येकवारमस्माद् दुःखान्ननु विच्छोटिष्यामि । ततो न पुनरपि करिष्य एवमहं कामक्रीडामिति । ततः पित्रा बहुद्रविणेन मोचितो निजगृहे स नीतः । द्वितीय दिने मृत्वा नागकुमारः समुत्पन्नः ॥१०१॥ ततो भ्रान्त्वा भवे भवक्षयं प्राप्स्यति च सोऽवश्यम् । धनदेवः पुनस्तृतीये भवे शिवसंपदं लप्स्यते ॥ १०२ क्रीडया कामं प्रति प्राप्नोति धन इवेहभवेऽपि दुःखम् । तस्माद्विवकिना सा परिहर्तव्या प्रयत्नेन ॥१०॥ परिहृत्यानङ्गक्रीडा धरति यो ब्रह्मचर्यव्रतमसमम् । स प्राप्नोति निर्वाणमचिरात्कर्मक्षयं कृत्वा ॥१०४॥ - कन्याफललाभार्थ परवीवाहं करोति पुण्यार्थम् । स दुःखसागरमग्नो दुर्ग इव प्राप्नोत्यनर्थम् ॥१॥ अस्त्यवन्तीविषय उज्जयिनी पुरीवरा जगत्प्रसिद्धा । कुलभूषणश्च श्रेष्ठी तद्भार्या भूषणानामा ॥२॥ तयोः सुतः संजातो दुर्गा नाम्ना यौवनस्थोऽपि । बाल एव चेष्टयोन्मत्तो भ्रमति पुरमध्ये ॥३॥ दौर्भाग्यकर्मवशतो रमणी मनसापि तं न प्रार्थयते । स्नेहनाप्यालपिताऽऽक्रोशांस्तस्य प्रयच्छति ॥४॥ १ब, ग. "मास जयनन्ना । Page #128 -------------------------------------------------------------------------- ________________ दुग्गकहा ३९७ दोहग्गतज्जिएण पुट्ठो कावालिओ तओ तेण । तुह कावि अस्थि विजा सोहग्गकरी विसेसेण ?।।५।। सो भणइ अत्थि तिपुराविजा सज्जोवि देइ सोहग्गं । जा सुमरणमित्तेणवि विहिणा संसाहिया संती।। तो भणियं दुग्गेणं जइ एवं ता पयच्छ मे विजं । काऊण गुरुपसायं तेणवि विहिणा विइन्ना सा॥७॥ कणवीरकुसुमलक्खं सगुग्गुलं गहिवि अन्नया दुग्गो । तिपुराविजादेवीपसाहणत्थं गओ मलए ॥८॥ ता जाव तत्थ निवमंदिरस्स दारम्मि केवली दिट्ठो । देसंतो सुगइपहं किंनरनरसुरसमूहस्त ॥९॥ तत्तो सो परिचिंतइ नूणं सोहग्गगुणनिही एसो । सिद्धतिपुराइविज्जो कोवि महप्पा महासिद्धो ॥१०॥ साइसयच्चिय विजा एयस्स कावालियाउ, ता एयं । पत्थेमि किंपि विज्जं इय हेऊ वंदिओ साहू ॥११॥ तेणावि धम्मलाभो दिन्नो संभासिओ य उवविठ्ठो । मुणिणावि समारद्धा धम्मकहां तंपि उदिसि।।१२।। तद्यथा;कामं कामासत्तो विज्जामंतेहिं चुन्नजोगेहिं । रमणीउ मोहिऊणं जो भुंजइ सो य कालेण ॥१३॥ न य मुंचइ परदारं गम्मागम्मं च न चयइ कयावि । इह जम्मम्मिवि पावइ पावो तो तिक्खदुक्खाई॥ अहिय तह दोहरगं होइ अणिटो य सव्वलोयस्म । दोहग्गदुक्खनडिओ सो भमइ भीमभवगहणे ॥१५॥ नायागयावि भोगा भयावहा कम्मबंधहेऊ य । किं पुण उम्मग्गगया समग्गलं गलियगुणगरिमा ?॥१६॥ इयरो तणुओवि गुणो. मा होउ, हवेउ केवलं सीलं । जो जीवाणं मणवंछियाई कज्जाइं पूरेइ ॥१७॥ जसविहवहाणिपरिभवकलंकदुहपमुहदोसदंदोली । सीलवियलाण पुरिसाहमाण नूणं समावडइ ॥१८॥ दौर्भाग्यतर्जितेन पृष्टः कापालिकस्ततस्तेन । तव काप्यस्ति विद्या सौभाग्यकरी विशेषेण ? ॥९॥ स भणत्यस्ति त्रिपुराविद्या सद्योऽपि ददाति सौभाग्यम् । या स्मरणमात्रेणापि विधिना संसाधिता सती ॥६॥ ततो भणितं दुर्गेण यद्येवं तदा प्रयच्छ मे विद्याम् । कृत्वा गुरुप्रसादं तेनापि विधिना वितीर्णा सा ॥७॥ कणवीरकुसुमला सगुग्गुलु गृहीत्वाऽन्यदा दुर्गः । त्रिपुराविद्यादेवीप्रसाधनार्थ गतो मलये ॥८॥ तावद्यावत्तत्र नृपमन्दिरस्य द्वारे केवली दृष्टः । देशयन् सुगतिपथं किन्नर नरसुरसमूहस्य ।।९।। ततः स परिचिन्तयति नूनं सौभाग्यगुणनिधिरेषः । सिद्धत्रिपुरादिविद्यः कोऽपि महात्मा महासिद्धः ॥१०॥ सातिशयैव विद्येतस्य कापालिकात, तस्मादेनम् । प्रार्थये कामपि विद्यामिति हेतोर्वन्दितः साधुः ॥११॥ तेनापि धर्मलाभो दत्तः संभाषितश्चोपविष्टः । मुनिनापि समारब्धा धर्मकथा तमप्युद्दिश्य ॥१२॥ कामं कामासक्तो विद्यामन्त्रैश्चूर्णयोगैः । रमणीर्मोह यित्वा यो मुझे स च कालेन ॥१३॥ न च मुञ्चति परदारान् गम्यागम्यां च न त्यजति कदापि । इह जन्मन्यपि प्राप्नोति पापस्ततस्तीक्ष्णःखानि ॥ 'अधिकं तथा दौर्भाग्यं भवत्यनिष्टश्च सर्वलोकस्य । दौर्भाग्यदुःखनटितः स भ्रमति भीमभवगहने ॥१५॥ न्यायागता अपि भोगा भयावहाः कर्मबन्धहेतवश्च । किं पुनरुन्मार्गगताः समर्गलं गलितगुणगरिमाणः ।। इतरस्तनुरपि गुणो मा भवतु, भवतु केवलं शीलम् । यो जीवानां मनोवाञ्छितानि कार्याणि पूरयति ॥१७॥ १ ख, ग नियमं 1२ ख. गवदऊणं विज्ज पत्थिन इइ गुणिनमः। Page #129 -------------------------------------------------------------------------- ________________ ३६८ सुपासनाद-रिमस्मि -- किश्च । पंच एए महापावा भणिया सन्वन्नुणा इह । जेसिं पार्वति दुवखाई पावबुद्धी नराहमा ||१९|| भूहिंसा मुसावाओ चोरिया मेहुणं तहा । परिगहो महारंभो महासहारिहा इमे ||२०|| इच्चाइदेसणं निणिऊण संवेगमागया परिसा । दुग्गोवि भणइ भयत्रं ! पंचमहापात्र परिहारो ||२१|| काव्वो ता संपइ नियमं मे देहि, नाणिणा दिनो । सम्मत्तपुव्वगं सो नमिऊण मुणि गओ गेहे ||२२| पालइ सावगधम्मं धम्मभावेण वड्ढए रिद्धी । दिन्ना से नियधूया केणावि महिट्ठिएण तओ || २३ | ती समं सो भुंजइ विसए, जाया यं तस्स दो पुत्ता । अह अन्नया य दुग्गो जा वच्चा हट्टमग्गम्मि ||२४| ता तत्थ आगएण दिट्ठो कावालिएण तेणेव । करकलियकवालेणं दिन्ना तिपुरा पुरा जेण || २५ || भणिओ य इमं दुग्गो मज्झ पसाएण एरिसा रिद्धी । पत्ता सव्वावि तए तो वयणं सुणसु मह इन्हि || जेणं भवंतरेवि हु दोहग्गं दुग्ग ! तुह न हु भवेइ । बहुयाउ कन्नयाउ परिणावह वंभणाईणं ||२७|| तो दुग्गेण भणियं तिपुरा नहु साहिया मए तइया । न हु साहिया जओ इह लच्छी उण धम्मप्रभवा मे ॥ धम्मो मुणिपसाया तुमपि हेऊ य तत्थ संजाओ । जं भणसि कन्नयाणं परिणावणमिह न तं जुत्तं ॥ २९ ॥ भव्ययारो तेण करणं हवइ महावस्सं । लोयव्यवहारेण नियतणयाणंपि तं होइ ||३०|| कrवालिएण भणियं जइ एवं तहाचि मन्नणिज्जो हं । जं होही इह पावं तं मज्झ हविस्सइ न तुज्झ ॥ ३१| इय पइदिपि पण सो तं तो तेण तदुवरोहेण । भणिओ दस कन्नाओ विवाहइस्सं अहं तत्तो ||३२| यशोविभवहानिपरिभवकलङ्कदुःखप्रमुख दोषद्वन्द्वाली | शीलविकलानां पुरुषाधमानां नूनं समापतति ॥ १८ ॥ पञ्चैतं महापापा भणिताः सर्वज्ञेनेह । येभ्यः प्राप्नुवन्ति दुःखानि पापबुद्धयो नराधमाः ॥ १९ ॥ भूतहिंसा मृषावादश्चोरिका मैथुनं तथा । परिग्रहो महारम्भो महाशब्दाही इमे ||२०|| इत्यादिदेशनां श्रुत्वा संवेगमागता परिषत् | दुर्गोऽपि भणति भगवन् ! पञ्चमहापापपरिहारः ॥२१॥ कर्तव्यस्तस्मात्संप्रति नियमं मे देहि, ज्ञानिना दत्तः । सम्यक्त्वपूर्वकं स नत्वा मुनिं गतो गेहे ॥ २२ ॥ पालयति श्रावक प्रभावेण वर्तते ऋद्धिः । दत्ता तस्मै निजदुहिता केनापि महर्द्धिकेन ततः ॥२३॥ तया समं स भुङ्क्ते विषयान् जातौ च तस्य द्वौ पुत्रौ । अथान्यदा च दुर्गे यावद् जति हट्टमार्गे ||२४|| तावत्तत्रागतेन दृष्टः कापालिकेन तेनैव । करकलितकपालेन दत्ता त्रिपुरा पुरा येन ||२२|| भणितश्चेदं दुर्गा मम प्रसादनेदृशी ऋद्धिः । प्राप्ता सर्वापि त्वया ततो वचनं शृणु ममेदानीम् ॥ २६ ॥ येन भवान्तरेऽपि खलु दौर्भाग्यं दुर्ग ! तव न हि भवेत् । बहूः कन्याः परिणायय ब्राह्मणादीनाम् ॥२७॥ ततो दुर्गेण भणितं त्रिपुरा नहि साधिता मया तदा । न खलु सा हिता यत इह लक्ष्मीः पुनर्धर्मप्रभवा मे । धर्मो मुनिप्रसादात् त्वमपि हेतुश्च तत्र संजातः । यद् भणसि कन्यानां परिणायणमिह न तद्युक्तम् ||२९|| ब्रह्मत्रता तिचारस्तेन कृतेन भवेद् ममावश्यम् । लोकव्यवहारेण निजतनयानामपि तद् भवति ॥ ३० ॥ कापालिकेन भणितं यद्येवं तथापि माननीयोऽहम् । यद् भतिष्यतीह पापं तन्मम भविष्यति न तव ॥३१॥ Page #130 -------------------------------------------------------------------------- ________________ सुजसकहा। ३६६ सो सव्वत्थ गसिवि आणावउँ घरम्म कन्नाओ । ताणुचिया कुमरावि हु आहूया लग्गदिवसम्मि॥३३॥ .नियनिय जन्नत्ताए जुत्ता पविसंति अहमहमिगाए । मंडवदारे जाया तत्थवि पढगप्पवेसत्थं ॥३४॥ जुझंति परुप्परओ वायाए तह य खग्गयाएहिं । ता जाव महाजुझं जन्नत्ताणं तया जायं ॥३५॥ तं निसुणिऊण दुग्गो वेगेण गओ निवारणटाए । ते वारंतो विद्धो सरेण केणावि तो नहो ॥३६॥ पत्तो गिहम्मि घारण पीडिओ पुकरेइ चिंतइ य । तुरियवयतुरियअइयाररुक्खकुसुमोग्गमो एस ॥३७॥ इण्डिपि हु संजाओ पाविस्सं पुण फलं खु पिञ्चभवे । ता सव्वहा हओ हं जं अइयरियं चउत्थवयं ॥३८॥ इय चिंततो पत्तो पंचत्तं भवणवासिमझम्पि । उक्वन्नो तत्तोवि हु तइयभवे सिवसुहं लहिही ॥३९॥ ॥ इति चतुर्थवततुर्यातिचारविपाके दुर्गकथानिका समाप्ता ॥ जो सदाइसु गिद्धो विद्रो मयणस्स तिक्खभल्लीहिं । कामे तिव्वहिलासी सुजसो इव सो दुही होइ ॥१॥ तथाहि ;चंदणवणंव बहुभोगिसंगयं गयपुरं पुरं अत्थि । अत्थियणकप्पसाही विसाहनंदी तहिं राया ॥२॥ तत्थ य निवसइ सिट्ठी पियवयणो तस्स भारिया सुलसा । सुजसो ताणं तणओ सुवियलो जूयवसणी य ॥ सणिय सणियं बालत्तणाओ तणुयाइं तट्टवट्टाई । अवहरिवि नियधराओ हारेइ रहम्मि खिल्लंतो ॥४॥ तो कमसो वदंतेण तेण बहु हारियं रमंतेण । तायधणं तो तेणं भणिया भज्जा पिए! पुत्तो ।।५।। इति प्रतिदिनमपि प्रभणति स तं ततस्तेन तदुपरोधेन । भणितो दश कन्या विवाहयिष्याम्यहं ततः ॥३२॥ स सर्वत्र गवेषयित्वाऽऽनीय गृहे कन्याः । तासामुचिताः कुमारा अपि खल्वाहता लग्नदिवसे ॥३३॥ निजनिजजनतया युक्ताः प्रविशन्त्यहमहमिकया । मण्डपद्वारे यातास्तत्रापि प्रथमप्रवेशार्थम् ॥३४॥ युध्यन्ते परस्परतो वाचा तथा च खड्गवातैः । तावद्यावन्महायुद्धं जनतानां तदा जातम् ॥३५॥ तत् श्रुत्वा दुर्गो वेगेन गतो निवारणार्थम् । तान् वारयन् विद्धः शरेण केनापि ततो नष्टः ॥३६॥ प्राप्तो गृहे घातेन पीडितः पूत्करोति चिन्तयति च । तुर्यत्रततुर्यातिचारवृक्षकुसुमोद्गम एषः ॥३७॥ इदानीमपि खलु संजातः प्राप्स्यामि पुन: फलं तु प्रेत्यभवे । तस्मात्सर्वथा हतोऽहं यदतिचरितं चतुर्थव्रतम्।।३८॥ इति चिन्तयन् प्रातः पञ्चत्वं भवनवासिमध्ये । उपपन्नस्ततोऽपि हि तृतीयभवे शिवसुखं लप्स्यते ॥३९॥ यः शब्दादिषु गृद्धो विद्धो मदनस्य तीक्ष्णभल्लैः । कामे तीव्राभिलाषी सुयशा इव स दुःखी भवति ॥१॥ चन्दनवनमिव बहुभोगिसंगतं गजपुरं पुरमस्ति । अर्थिजनकल्पशाखी विशाखनन्दी तत्र राजा ॥२॥ तत्र च निवसति श्रेष्ठी प्रियवचनस्तस्य मार्या सुलसा । सुयशास्तयोस्तनयः श्रुतविकलो द्यूतव्यसनी च ॥३॥ शनैः शनैर्बालत्वात् तनून्वाभरणानि । अपहृत्य निजगृहाद नाशयति रहसि खेलन् ॥४॥ ततः क्रमशो वर्धमानेन तेन बहु नाशितं रममाणेन । तातधनं ततस्तेन भणिता भार्या प्रिये ! पुत्रः ॥५॥ Page #131 -------------------------------------------------------------------------- ________________ ४०० सुपासनाह-चारअम्मिकालक्रवरियइ एसो तो सा रोसेण भणइ तयभिमुहं । मइ जीवंतीए इमं न होइ ता जाउ दव्यंपि ॥६॥ किं किज्जइ लच्छीए पुत्तविउत्ताण पिययम ! जयम्मि । चिरपवसियावि लच्छी आणिज्जइ पुणवि पुत्तेहिं ॥ तो अन्नया य तेण नियसीसं हारिय रमंतेणं । पारिएहिं नीओ पिउणो पासम्मि तेणावि ॥८॥ तजणणीए पासे पेसविओ तीइ निययआहरणं । दाऊण मोइओ सो तयारीणं सयासाओ ।।९।। पुणरवि रमेइ पुणरवि य हारए सीमहत्थचरणाइं । तो अन्नया से नीओ जणयगिहे बंधिउं तेहि।।१०॥ सिरछेयं कुणमाणा भणिया सुजसेण उववणस्संतो। अत्थि महतायदव्वं आगच्छह जेण दंसेमि ॥११॥ तो तत्थ गयाणं सो दसइ ठाणंपि किंपि कवडेण । तक्खणणवावडे ते नाउं दूरेग सो नट्ठो ॥१२॥ पत्तो आरामजिणिंदमंदिरे अजियनाहसरणं सो । पुट्टीए तेवि पत्ता खलिया केणावि सड्ढेणं ॥१३॥ एत्थंतरम्मि पत्तो सुदाढविज्जाहरो तहिं भवणे । उक्खयखग्गा दिहा जूयारा तेणवि दुवारे ॥१४॥ तो पुट्ठो सो सड्ढो तेणवि कहियं जहेस जिणसरणं । पडिवन्नो, ता एयं नाहं एयाण अप्पेमि ॥१५॥ विज्जाहरेण तत्तो आरोवेऊण सो विमाणम्मि । नंदीसरम्मि नीओ वावन्नजिणालयं दट्टुं ॥१६॥ सो कोवि समुल्लसिओ आणदो तम्मणम्मि बहुपावं । जेण खणेण विलीण तमंव रविदंसणेण तहिं ॥१७॥ तत्थवि चारणसमणं सुजसो वंदेइ सुणेइ तस्संते । विज्जाहरेण सहिओ सावयधम्मपि बारसहा ॥१८॥ पडिवज्जइ य पमोएण गिण्हए तह य जयरमणम्मि । नियमं जावज्जीव तो सो विज्जाहरो तुटो ॥१९॥ कालक्षरीयत्येष ततः सा रोषेण भणति तदभिमुखम् । मयि जीवन्त्यामिदं न भवति तस्माद्यातु द्रव्यमपि ॥६॥ किं कियते लक्ष्म्या पुत्रवियुक्तयोः प्रियतम ! जगति । चिरप्रोषितापि लक्ष्मीरानीयते पुनरपि पुत्रैः ॥७॥ ततोऽन्यदा च तेन निजशीर्ष नाशितं रममाणेन । द्यूतकारकैतिः पितुः पार्थे तेनापि ॥८॥ तजनन्याः पार्श्वे प्रेषितस्तया निजाभरणम् । दत्त्वा मोचितः स द्यूतकारिणां सकाशात् ॥९॥ पुनरपि रमते पुनरपि च नाशयति शीर्षहस्तचरणादि । ततोऽन्यदा स नीतो जनकगृहे बद्ध्वा तैः ॥१०॥ शिरश्छेदं कुर्वाणा भणिता सुयशसोपवनस्यान्तः । अस्ति मत्तातद्रव्यमागच्छत येन दर्शयामि ॥११॥ ततस्तत्र गतेभ्यः स दर्शयति स्थानमपि किमपि कपटेन । नत्खननव्यामृतांस्तान ज्ञात्वा दूरेण स नष्टः ॥१२॥ प्राप्त आरामजिनेन्द्रमन्दिरेऽजितनाथशरणं सः । पृष्ठे तेऽपि प्राप्ता : स्खलिताः केनापि श्राद्धेन ॥१३॥ अत्रान्तरे प्राप्तः सुदंष्ट्रविद्याधरस्तत्र भवने । उत्खातखड्गा दृष्टा तकारास्तेनापि द्वारे ॥१४॥ ततः पृष्टः स श्राद्धस्तेनापि कथितं यथैष जिनशरणम् । प्रतिपन्नः, तस्मादेतं नाहमेतेषामर्पयामि ॥१५॥ . विद्याधरेण तत आरोग्य स विमाने । नन्दीश्वरे नीतो द्विपञ्चाशज्जिनालयं दृष्ट्रा ।।१६।। स कोऽपि समुल्लसित आनन्दस्तन्मनसि बहुपापम् । येन क्षणेन विलीनं तम इव रविदर्शनेन तत्र ॥१७॥ तत्रापि चारणश्रमणं सुयशा वन्दते शृणोति तस्यान्ते । विद्याधरेण सहितः श्रावकधर्ममपि द्वादशधा॥१८॥ प्रतिपद्यते च प्रमोदेन गृह्णाति तथा च धुतरमणे । नियमं यावर्जावं ततः स विद्याधरस्तुष्टः ।।१९।। ख. ग य नीओ सो तेहि घरम्मि बंधे। Page #132 -------------------------------------------------------------------------- ________________ सुजसकहा। ४०१ सुजसस्स देइ विज्जं मोरीनामं विहीए सो लेइ। सिद्धाए विज्जाए तेण समं जाइ वेयड्ढे ॥२०॥ कइक्यदिणाई तत्थवि विविहा विज्जाओ पढियसिद्धाआ। विज्जाहरपासाओ गहिउं सो गयपुरं पत्तो ।।२१॥ गयपुरपइपत्तीए सोहग्गसिरीए पसवसमयम्मि । संपत्तो तप्पासे पच्छन्नो तीए मयपुत्तं ॥२२॥ अवहरिउ काऊण य मऊररूवं सयं ठिओ तत्थ । तो सूइकम्मकुसला महिला जंपेइ सिही जाओ ॥२३॥ एयं सिटुं रन्नो, तेणवि नेमित्तियाण तं कहियं । तेहिं भणियं नराहिव ! महाअणिटुं इमं होही ॥२४॥ जइ परिहरास न देवि मोरजुयं, तक्खणेण तो रन्ना | भणिओ नियसेणाणी देवि मोरेण सह सहसा ॥ फलजलभोयणरहिए महाअरन्नम्मि नेवि परिहरसु । तेणवि तहेव विहियं तो देविं करुणसदेण ॥२६।। रोयंतिं संविउं बलिओ सेणावईवि, इत्तो य । मोरोवि पयडरूवो जाओ पुरिसो सुरवरुव्व ॥२७॥ पणमेउं तं देवि संठवइ इमेहिं महुरसदेहिं । मा माइ ! रुयसु इन्हि पिच्छसु नियपुत्तमाहप्पं ॥२८॥ तो तक्खणेण विज्जा तव्वयणेणं पुरं पयट्टेइ । सप्पायारं रन्नो रचव विचित्तबहुभवणं ॥२९॥ धणधन्नहिरन्नसुयंत्रवन्नबावन्नजिणहरसमिद्धं । बहुदविणं दाऊण लोओ अवयारिओ तत्थ ॥३०॥ पोखरिरइयमणिमयविमाणमारुहिवि भुवणमञ्झम्मि । बहुविज्जाहरसहिओ गउरीपुत्तोव्व परिभमइ ॥३१॥ जं जत्थ वत्थुसत्थं सुपसत्थं पिच्छए पुरे गामे । अत्थेण पत्थणाइवि तं गिहिवि नेइ मोरउरे ॥३२॥ तप्पुरसीमाए निवो संखपुरे संख वद्धणो नाम । तदुहिया कमलसिरी सयंवरामंडवे तीसे ॥३३॥ सुयशसे ददाति विद्यां मोरीनामां विधिना स लाति । सिद्धायां विद्यायां तेन समं याति वैताढ्ये ॥२०॥ कतिपयदिनानि तत्रापि विविधा विद्याः पठितसिद्धाः । विद्याधर पार्थाद् गृहीत्वा स गजपुरं प्राप्तः ॥२१॥ गजपुरपतिपत्न्याः सौभाग्याश्रियः प्रसवसमये । संप्राप्तस्तत्पार्श्वे प्रच्छन्नस्तस्या मृतपुत्रम् ॥२२॥ अपहृत्य कृत्वा च मयूररूपं स्वयं स्थितस्तत्र । ततः सूतिकर्मकुशला महिला जल्पति शिखी जातः ॥२३॥ एतत् शिष्टं राज्ञे, तेनापि नैमित्तिकेभ्यस्तत्कथितम् । तैर्भणितं नराधिप ! महाऽनिष्टमिदं भविष्यति ॥२४॥ यदि परिहरसि न देवी मोरयुतां, तत्क्षणेन ततो राज्ञा । भणितो निजसेनानीर्देवी मोरेण सह सहसा ॥२५॥ फलजलभोजनरहिते महारण्ये नीत्वा परिहर । तेनापि तथैव विहितं ततो देवी करुणशब्देन ॥२६॥ रुदती संस्थाप्य वलितः सेनापतिरपि, इतश्च । मोरोऽपि प्रकटरूपो जातः पुरुषः सुरवरवत् ॥२७॥ प्रणम्य तां देवी संस्थापयत्येभिर्मधुरशब्दैः । मा मातः ! रोदीरिदानी पश्य निजपुत्रमाहात्म्यम् ॥२८॥ ततस्तत्क्षणेन विद्या तद्वचनेन पुरं प्रवर्तयति । सप्राकारं राज्ञ आरण्यमिव विचित्रबहुभवनम् ॥२९॥ धनधान्यहिरण्यसुवर्णवर्णद्विपञ्चाशजिनगृहसमृद्धम् । बहुद्रविणं दत्त्वा लोकोऽवतारितस्तत्र ॥३०॥ मोरोपरिरचितमणिमयविमानमारुह्य भुवनमध्ये । बहुविद्याधरसहितो गौरीपुत्र इव परिभ्रमति ॥३१॥ यं यत्र वस्तुसार्थ सुप्रशस्तं पश्यति पुरे ग्रामे । अर्थेन प्रार्थनयापि तद् गृहीत्वा नयति मोरपुरे ॥३२॥ तत्पुरसीम्नि नृपः शङ्खपुरे शङ्खवर्धनो नाम । तदुहिता कमलश्रीः स्वयंवरामण्डपे तस्याः ॥३३॥ १ ग. कत्तियकुमरोत्र । Page #133 -------------------------------------------------------------------------- ________________ ४०२ सुपासनाह-चरिअम्मि-- सव्येवि नियकुपारा पाणिग्गहणम्मि तीइ संपत्ता । बत्तीसकुमरमहिओ विसाहनंदीवि लहु एइ ॥३४॥ तं सव्वं भट्टाओ सुणिरं वारिजदिवससमयम्मि । संखउरे संपत्तो मऊरवेसेण सो सुजसो ॥३५॥ तत्तो सयंवरामंडवम्मि बहुनिवकुमररुइरम्भि । गंतूणं उवविट्ठो कंठयललुलंतमणिमालो ॥३६॥ इत्तो सा कमलसिरी करकलियवियासिकुसुमवरमाला । संपत्ता तत्थ तओ पडिहारी दंसए कुमरे ॥३७॥ अमुगनिवंगरुहोऽयं अमुगाभिहाणो निएहि पसयच्छि ! । इच्चाइ ताव जाव य गयपुरनाहंपि दंसेइ।।३८॥ नो रमइ तीए दिट्ठी कत्थवि य कुमाररायदेहेसु । वियासियविमलदलेसु य जहककुसुमेसु भमरीए ॥३९॥ तोऽणक्वेहिं दसइ तड्डावियसिहंडमंडियं मोरं । पणवान्नियमणिकिरणोलिभासुरं सुरवइधणुव्व ॥४०॥ अपयनिसेएणव तस्स दंसणे तीइ निव्वुया दिट्ठी । तो सहसा पक्वित्ता वरमाला तस्स कंठम्मि ॥४१॥ अह रोमफुरियअहरा कुमरा जपंति रे ! इमं मोरं । मारह सिग्यं खग्गेण, कोवि रोसेण तो कुमरो॥४२॥ उठेर जा हणिही तदुत्तमंगं महीए ता पडियं । तो संभंता कुमरा समं मऊरं खमावेउं ॥४३॥ जंपति गुरुपसायं काउं पयडेसु अत्तणो रूवं । तेणवि तव्वयणेणं विजासामथओ सहसा ॥४४॥ सिहि उवरिविहियपवरं विमाणमारुहिवि दंसिओ अप्पा । विज्जाहरवेणं तो विम्हइया निवा सव्वे ॥४५॥ जपंति परोपरओ इमस्सहो ! रूवसंपया परमा । इचाइ जपिरेसु पयट्टिओ ऊसवो रन्ना ॥४६॥ वित्तं पाणिग्गहणं कमलसिरीए समं विभूईए । अह सो विसाहनंदिपमुक्वनिवकुमरपरिकलिओ ॥४७॥ पत्तो अडवीनिम्मवियनियनयरम्मि तत्थ नियजणणिं । पणमइ कमलसिरीए समगं तः निवकुमारेहि।।४८ सर्वेऽपि नृपकुमाराः पाणिग्रहणे तस्याः संप्राप्ताः । द्वात्रिंशत्कुमारसहितो विशाखनन्द्यपि लघ्वेति ॥३४॥ तत्सर्वे भट्टात् श्रुत्वा विवाहदिवससमये । शङ्खपुरे संप्राप्तो मयूरवेषेण स सुयशाः ॥३५॥ ततः स्वयंवरामण्डपे बहुनृपकुमाररुचिरे । गत्वोपष्टिः कण्ठतललुटन्मणिमालः ॥३६॥ इतः सा कमलश्री: करकलितविकासिकुसुमवरमाला | संप्राप्ता तत्र ततः प्रतिहारी दर्शयति कुमारान् ॥३७॥ अभुकनृपाङ्गरुहोऽयममुकाभिधानः पश्य मृगाक्षि! | इत्यादि तावद् यावच्च गजपुरनाथमपि दर्शयति ॥३॥ नो रमते तस्या दृष्टिः कुत्रापि च कुमारराजदेहेषु । विकसितविमलदलेषु च यथार्ककुसुमेषु भ्रमर्याः ॥३९॥ ततो रोषैदर्शयति ततशिखण्डमण्डितं मोरम् । पञ्चवर्णिकमाणकिरणालीभासुरं सुरपतिधनुरिव ॥४०॥ अमृतनिषेकेणेव तस्य दर्शने तस्या निर्वृता दृष्टिः । ततः सहसा प्रक्षिप्ता वरमाला तस्य कण्ठे ॥४१॥ अथ रोषस्फुरताधराः कुमारा जल्पन्ति रे इमं मोरम् । मारय शीघ्र खड्नेन, कोपि रोषेण ततः कुमारः।।४२ उत्थाय यावद्धनिष्यति तदुत्तमाङ्गं मह्यां तावत्पतितम् । ततः संभ्रान्ताः कुमाराः समं मयूरं क्षमयित्वा।। ४३, जल्पन्ति गुरुप्रसादं कृत्वा प्रकटयात्मनो रूपम् । तेनापि तद्वचनेन विद्यासामर्थ्यतः सहसा ॥४४॥ शिख्युपरिविहितप्रवरं विमानमारुह्य दर्शित आत्मा । विद्याधररूपेण ततो विस्मिता नृपाः सर्वे ॥४५॥ जल्पन्ति परस्पर तोऽस्य हो ! रूपसंपत् परमा । इत्यादि जल्पितृषु प्रवर्तित उत्सवो राज्ञा ॥४६॥ वृत्तं पाणिग्रहणं कमलभियाः सम विभूत्या । अथ म विशाग्वनान्दिप्रमुखनृपकुमारपरिकलित ।।४।। Page #134 -------------------------------------------------------------------------- ________________ सुजसकहा । ४०३ अह सो वसानंदी तज्जगणि नियवि चितए किमियं । सा सोहग्गसिरी जा सिहिम्मि जाए मए चत्ता १ ॥ चिंतंतस्स इमस्स तीए सयमेव आसणं दिनं । सोवि उवविसिवि खामइ तं देवि पणयवयणेहिं ॥ ५० ॥ तथाहि ; इय खमसु पिए! मह इन्हि जे तइया निग्विणं कथं कम्मं । कुनिमित्तिओ निमित्तं जाओ तुम्हाण चायम्पि ॥ इच्चाइ जाव जंपर ने पइ ता पभणए इमं देवी । को तुह दोसो पिययम ! दोसो अम्हाण कम्मस्स || ५२ || जओ । जं जेण पावियवं सुहमसुहं वावि जीवलोगम्मि । तं पाविज्जइ नियमा पडियारो नत्थि एयस्स ॥५३॥ भणिओय निओ पुत्त वच्छ ! इमं नमह तुह पिया एस । तेणवि तहत्ति विहियं राया आलिंगिऊण तयं ॥ नियअंके संकामइ कमेण पुच्छे वइयरं सव्वं । देवीपसूयणाओ परिणयतं कहइ सोवि ॥ ५५ ॥ तो भणियं नरवणा तुमं नरिंदो इहेव तत्थेव । आगच्छ मए सद्धिं जेणभिसिंचामि रज्जम्मि || ५६ || सह सोहग्गसिरीए तो पत्ता गयपुरम्मि ते दोवि । अहिसित्तो नियरज्जे रन्ना सुजसो तहिं तेणं ॥५७॥ बिल्ला नियजणणी पणया गंतूण जणयुपाया य | सिट्टिवरिट्ठम्मि पए ठविओ जणओवि, इत्तो य ।। या वाहनंदी froes दिक्खं नवरस नरवणो । मोरज्झओ य सुजसो जायाई दुनि नामाई ॥ ५९ ॥ कमलसिरीपमुहाहिं देवीहिं समं लले सोवि तओ । कामे तिव्वहिलासो से अइसयदारुणो जाओ || ६० ॥ रमइ रमणीहिं सद्धिं अणवरयं रथरसम्मि आसत्तो । कमलसिरीए भणिओ अह अनया विजयपणयाए || प्राप्तोऽटवीनिर्मापितानजनगरे तत्र निजजननीम् । प्रणमति कमलाश्रया समं तथा नृपकुमारैः ||४८ || अथ स विशाखनन्दी तज्जननीं दृष्ट्रा चिन्तयति किमियम् । सा सौभाग्यश्रीर्या शिखिनि जाते मया त्यक्ता ? | इति चिन्तयतोऽस्य तथा स्वयमेवासनं दत्तम् । सोऽप्युपविश्य क्षमयति तां देवीं प्रणयवचनैः ॥१०॥ क्षमस्व प्रिये ! मामिदानीं यत्तदा निर्घृणं कृतं कर्म । कुनैमित्तिको निमित्तं जातो युवयोस्त्यागे ।।११।। इत्यादि यावज्जल्पति तं प्रति तावत्प्रभणती देवी । कस्तव दोषः प्रियतम ! दोष आवयोः कर्मणः ॥५२॥ यतः । यद्येन प्राप्तव्यं सुखमसुखं वापि जीवलोके । तत्प्राप्यते नियमात्प्रतिकारो नास्त्येतस्य ॥ ५३ ॥ भणितश्च निजः पुत्रो वत्स ! इमं नम, तव पितैषः । तेनापि तथेति विहितं राजाऽऽलिङ्ग्य तम् ॥ ५४ ॥ निजाङ्के संक्रमयति क्रमेण पृच्छति व्यतिकरं सर्वम् । देवीप्रसवनात् परिणयनान्तं कथयति सोऽपि ॥५५॥ ततो भणितं नरपतिना त्वं नरेन्द्र इहापि तत्रापि । आगच्छ मया सार्धं येनाभिषिञ्चामि राज्ये ॥ ५६ ॥ सह सौभाग्यश्रिया ततः प्राप्तौ गजपुरे तौ द्वावपि । अभिषिक्तो विजराज्ये राज्ञा सुयशास्तत्र तेन ॥ ५७॥ पूर्वीया निजजननी प्रणता गत्वा जनकपादाश्च । श्रेष्ठिवरिष्ठे पदे स्थापितो जनकोऽपि, इतश्च ॥५८॥ राजा विशाखनन्दी गृह्णाति दीक्षां नवस्य नरपतेः । मोरध्वजश्च सुयशा जाते द्वे नामनी ॥५९॥ कमलश्रीप्रमुखाभिर्देवीभिः समं ललति सोऽपि ततः । कामे तीव्राभिलाषस्तस्यातिशय दारुणो.अ जातः ॥ ६० ॥ १७ Page #135 -------------------------------------------------------------------------- ________________ सुपासनाह-चरित्र्अस्मि - तुम्हारसाण निपुंगवाण सुविइयवत्थतत्ताण । सत्थपसत्थमईणं विसयपसंगो हुनहु जुत्तो ॥ ६२ ॥ यतः, ४०४ 66 'कामः क्रोधस्तथा हर्षो माया लोभो मदस्तथा । षड्वर्गमुत्सृजेदेनं तस्मिंस्त्यक्ते सुखी नृपः ॥" छाविच्छेयत्थं भोगे भुंजंति भोइणो जे ते । सिंचंति पसमणट्ठा घयाहुईए हुयासणयं ॥ ६३ ॥ छावाही अज्झोन नियत्तर ओसहेहिवि कएहि । तम्हा तीउत्थाणं निरुंभियव्वं हिसीहि ||६४ | सुविणयपावियपाणियपाणेणं जह पणस्सड़ न तण्हा । विसयपिवासावि तहा न नियत्तइ भोयसेवाए ॥ ६५। ता काऊन पसायं अच्चासत्तिपि चयसु रमणीसु । परदारविरमणवयं मइलिज्जइ जेण नरनाह ! ||६६ || इय पणइणी मणि भणेइ जुत्तं तए इमं भणियं । अज्जवि गुरुकम्मो हं न समत्थो एरिसं काउं ॥ ६७ ॥ तो तीए अप्पाणं मोयावेऊण सुगुरुपासम्भि । पडिवन्ना जिणदिक्खा मोक्खमुहं वंछमाणीए || ६८ ॥ सुजसोविविसयगिद्ध गिद्ध इव आमिसम्मि अणवरयं । न मुयइ तिव्वहिलासं रमणीरमणीयदेहेसु ॥ ६९ | aastuसंगा जाओ धाउक्खओ तओ तस्स । तह संजाओ खासो किसी विदो देहे ॥ ७० ॥ सव्वा वित्ताओ चित्तेण तहावि बज्झचिट्ठाए । दंसंति य. अणुरायं तप्पुरओ पणइणीउ तहा || ७१ ॥ जह जह ताओ पिच्छ छणिदुवयणाउ लडहनयणाउ | तह तह अहिययरं चिय विसएस मणं पयइ ॥ ७२ ॥ गाण उवरि चरणे खिवेइ अन्नाण बाहुलइयाओ । संटवर कावि चिहुरे संवाहइ कावि जंघाओ ॥ ७३ ॥ Paras सव्वाओ कमेण कामग्गहाभिभूओ सो । भज्जाओ विरत्ताओ भवाउ तस्सवि य चिर्तति ॥७४॥ रमते रमणीभिः सार्धमनवरतं रतरस आसक्तः । कमलश्रिया भणितोऽथान्यदा विनयप्रणतया ॥ ६१॥ युष्मादृशानां नृपपुङ्गवानां सुविदितवस्तुतत्त्वानाम् । शास्त्रप्रशस्तमतीनां विषयप्रसङ्गः खलु म युक्तः ॥ ६२ वाञ्छाविच्छेदार्थ भोगान् भुञ्जते भोगिनो ये ते । सिञ्चन्ति प्रशमनार्थं घृताहुत्या हुताशनम् ॥६३॥ वाञ्छाव्याधिरसाध्यो न निवर्तत औषत्रैरपि कृतैः । तस्मात्तस्या उत्थानं निरोद्धव्यं हितैषिभिः || ६४ ॥ स्वप्नप्राप्तपानीयपानेन यथा प्रणश्यति न तृष्णा । विषयपिपासापि तथा न निवर्तते भोगसेवया ॥ ६५॥ तस्मात्कृत्वा प्रसादमत्यासक्तिमपि त्यज रमणीषु । परदारांवरमणत्रतं मलिनीक्रियते येन नरनाथ ! ॥ ६६ ॥ इति प्रणयिन्या भणिते भणति शुक्तं त्वयेदं भणितम् | अद्यापि गुरुकर्माहं न समर्थ ईदृशं कर्तुम् ॥६७॥ ततस्तयाऽऽत्मानं मोचयित्वा सुगुरुपार्श्वे । प्रतिपन्ना जिनदीक्षा मोक्षमुखं वाञ्छन्त्या ॥ ३८ ॥ सुयशा अपि विषयगृद्धो गृद्ध इवाभिषेऽनवरतम् । न मुञ्चति तत्राभिलाषं रमणीरमणीयदेहेषु ||६९ || स्त्रीसेवातिप्रसङ्गाज्जातो धातुक्षयस्ततस्तस्य । तथा संजातः कासः वृशः विवर्णश्च देहेन ॥ ७० ॥ सर्वा विरक्ताश्चित्तेन तथापि बाह्यचेष्टया । दशयन्ति चानुरागं तत्पुरतः प्रणयिन्यस्तथा ॥ ७१ ॥ यथा यथा ताः पृच्छति क्षणेन्दुवदना रम्यनयनाः । तथा तथाऽधिकतरमेव विषयेषु मनः प्रवर्तते ॥ ७२ ॥ एकासामुपरि चरणौ क्षिपत्यन्यासां बाहुलते । संस्थापयति का अपि चिकुरे संवाहयति काभिरपि जङ्के ॥ व्यापारयति सर्वाः क्रमेण कामग्रहाभिभूतः सः । भार्या विरक्ता भवात् तस्यापि च चिन्तयन्ति ||७४ || Page #136 -------------------------------------------------------------------------- ________________ सुजसकहा। ४०५ अहह अहो ! माहप्पं मोहस्स सुदारुणं मणे फुरइ । एयस्स पुहइवइणो जामदिसं पत्थियस्सावि ॥७५॥ अह पणइणीहिं भणिओ सामिय ! धम्मम्मि आयरं कुणसु । जो सह जाइ होही भवंतरे दुहपरित्ताई ॥७६॥ एयाओ पणईणीओ तह चउरंग बलं च रिद्धीओ । न भवंतरमणुजाईणि नाह ! धम्म पमोत्तूण ।।७७।। ता मुंच महामोहं अम्हाणुवरिपि, चिंतसु सकजं । तं सोऊणं कुविओ भणेइ हुँ जाणियं तुम्ह ॥७८॥ सव्वंपि सरूवं जं इच्छेह मरतयं मममियाणि । तो आहिवाहिवियणा विसेसओ तस्स संजाया ॥७९॥ अपरिचइउं विसए गिद्धो इत्थीसु सो मरेऊण । अट्टज्झाणोवगओ उववन्नो तिरियजाईए ॥८॥ लहिऊण पुणो बोहिं भवम्मि सहिऊण दुक्खसंघायं । लहिही सिद्धिसुहंपि हु सुजसो कम्मक्खयं काउं ।। सव्वावि हु सामग्गी पत्ता सुजसेण हारिया पच्छा । कामं तिव्वहिलासो ता चइअव्वो सुहेसीहिं ॥८२।। निरु निक्कलंकसीलं लीलाए धरंति जे महासत्ता । ते भुवणवंदणिज्जा होउं सिझंति विहुयरया॥८३।। चंगंगसंगएणवि जेण अणंगो विणिजिओ नेय । परिचत्तपुरिसयारो छायापुरिसोव्व सो पुरिसो ॥८॥ ॥ इति चतुर्थवतपञ्चमातिचारविपाके सुयशोनृपकथानकं समाप्तम् ॥ ॥ तत्समाप्तो समाप्तं चतुर्थाणुव्रतम् ॥ अहह अहो ! माहात्म्यं मोहस्य सुदारुणं मनसि स्फुरति । एतस्य पृथिवीपतेर्यामदिशं प्रस्थितस्यापि ॥७९॥ अथ प्रणयिनीभिर्भणितः स्वामिन् ! धर्म आदरं कुरुष्व । यः सह याति भविष्यति भवान्तरे दुःखपरित्रायी ॥ एताः प्रणयिन्यस्तथा चतुरङ्गं बलं च ऋद्धयः । न भवान्तरानुयायिन्यो नाथ ! धर्म प्रमुच्य ॥७७॥ तस्मान्मुञ्च महामोहमस्माकमुपर्यपि, चिन्तय स्वकार्यम् । तत् श्रुत्वा कुपितो भणति हुं ज्ञातं युष्माकम् ॥ सर्वमपि स्वरूपं यदिच्छत ग्रियमाणं मामिदानीम् । तत आधिव्याधिवेदना विशेषतस्तस्य संजाताः ॥७९॥ अपरित्यज्य विषयान् गृद्धः स्त्रीषु स मृत्वा । आर्तध्यानोपगत उपपन्नस्तिर्यगजातौ ॥८॥ लब्ध्वा पुनर्बोधिं भवे सहित्वा दुःखसंघातम् । लप्स्यते सिद्धिसुखमपि हि सुयशाः कर्मक्षयं कृत्वा ॥८१॥ सर्वापि खलु सामग्री प्राप्ता सुयशसा नाशिता पश्चात् । कामे तीव्राभिलाषस्तस्मात्त्यक्तव्यः सुखैषिभिः ।।८२॥ निश्चितं निष्कलङ्कशलिं लीलया धरन्ति ये महासत्त्वाः । ते मुवनवन्दनीया भूत्वा सिध्यन्ति विधूतरजसः।। ८३॥ चङ्गाङ्गसंगतेनापि येनानङ्गो विनिर्जितो नैव । परित्यक्तपुरुषकारश्छायापुरुष इव स पुरुषः ।।८४।। Page #137 -------------------------------------------------------------------------- ________________ खित्ते वत्थुहिरने सुवन्नधणधनदुपयचउचरणे । कुवियम्मिवि परिमाणं कायव्वं बुद्धिमतेहि ॥१॥ परिमियमासेवतो अपरिमियमणंतयं परिहरतो । पावइ परम्मि लोए सेणुव्व अपरिमियं सोक्खं ॥ २॥ तथाहि चामीयरधयचिचइयचेइया कंची पुरवरी अस्थि । तत्थ निवो नरवालो तस्स सिवानामिया भज्जा ॥३॥ सत्थस्थिमिच्छदिट्ठी सिट्ठी सेणुत्ति धणकणसमिद्धो । भज्जा कुवलयमाला कुवलयमालव्य गुणकलिया ॥ ताणं च तिनि तणया गुरुविणया देहकंतिजियकणया । हरिहरवंभभिहाणा कलासु कुसला नयनिहाणं !! अह नया कयाई सिद्विगिहे मासदिवसपारणए । पत्तो चउनाणमुणी भिक्खट्टमहाणुपुबीए ||६|| तं दद्दू पट्टिो सिट्ठी गहिऊण सत्तयत्थालं । अन्भुट्ठह से दाडं तो सो मुणिणा इमं भणिओ ||७|| न हु मे एए कप्पंति सुहुमजीवेर्हि जेण संसत्ता । को पच्चउत्ति भणिए, भणेइ एवं मुणी तत्तो ॥ ८ ॥ देह अत्यम् याण उवरि जेण दंसेमि । तेणवि तहत्ति विहिए तव्वन्ना जंतुणो दिट्ठा ||९|| तो ते मोत्तूण दहिं दाजं समुवट्टिओ मृणिवरस्स । तत्थवि तहेव भणिए पुव्वुत्ते पच्चए जाए ॥१०॥ तो मोयगाण थाल भरिऊण मुणिस्स दंसए जाव । ताव मुणिणावि भणिओ एए विसमोयया, साह । को पचओ कहिज्जउ, मुणीवि साहेइ मक्खिया इत्थ । जा जा लग्गइ सा सा पिच्छह निब्र्भतयं मरइ || तो सो विहियिओ भणेइ विसदायगं मह कहेसु । तो मुणिणा से कहिये कम्पयरी जा मया कल्ले | को ऊ इय करणे ती वि, तो मुणिवरो कहइ एवं । जह कम्मिवि अवराहे तुमए तह तुह कुटुंबे || १४ | क्षेत्रे वस्तुहिरण्ये सुवर्णधनधान्यद्विपदचतुश्चरणे । कुप्येऽपि परिमाणं कर्तव्यं बुद्धिमद्भिः ||१|| परिमितमासेवमानोऽपरिमितमनन्तं परिहरन् । प्राप्नोति परस्मिल्लोके सेनवदपरिमितं सौख्यम् ॥२॥ चामीकरध्वजमण्डितचैत्या काची पुरीवराऽस्ति । तत्र नृपो नरपालस्तस्य शिवानामिका भार्या ॥ ३ ॥ तत्रास्ति मिथ्यादृष्टिः श्रेष्ठी सेन इति धनकणसमृद्धः । भार्या कुवलयमाला कुवलयमालेव गुणकलिता ॥४॥ तयोश्च त्रयस्तनया गुरुविनया देहकान्तिजितकनकाः । हरिहरब्रह्माभिधानाः कलासु कुशला नयनिधानम् ॥ अथान्यदा कदाचित् श्रेष्ठिगृहे मासदिवसपारण के । प्राप्तश्चतुर्ज्ञानमुनिर्भिक्षार्थमथानुपूर्व्या ॥ ६ ॥ तं दृष्ट्रा प्रहृष्टः श्रेष्ठी गृहीत्वा सक्तुस्थालम् । अभ्युत्तिष्ठति तस्मै दातुं ततः स मुनिनेदं भणितः ||७|| न खलु म एते कल्प्यन्ते सूक्ष्मजीवैर्येन संसक्ताः । कः प्रत्यय इति भणिते भणत्येवं मुनिस्ततः ||८|| दत्ताऽलक्तपक्ष्माणमेतेषामुपरि येन दर्शयामि । तेनापि तथेति विहिते तद्वर्णा जन्तवो दृष्टाः ||९|| ततस्तान् मुक्त्वा दधि दातुं समुपस्थितो मुनिवराय । तत्रापि तथैव भणिते पूर्वोक्ते प्रत्यये जाते ॥ १० ॥ ततो मोदकानां स्थालं भृत्वा मुनये दर्शयति यावत् । तावन्मुनिनापि भणित एते विषमोदकाः, स आह ॥ कः प्रत्ययः कथ्यतां, मुनिरपि कथयति मक्षिकाऽत्र । या या लगति सा सा पश्यत निर्भ्रान्तं म्रियते ॥ १२ ॥ ततः स विस्मितहृदयो भणति विषदायकं मह्यं कथय । ततो मुनिना तस्मै कथितं कर्मकरी या मृता कल्ये । 1 १ ग. किंचि । Page #138 -------------------------------------------------------------------------- ________________ सेणकहा। निभच्छियाए तीए विसजुत्ता मोयगा कया एए । तुम्हकए, तह अविसं मोयगद्गमत्तणो जुग्गं ॥१५॥ तत्तो छुहाभिभूयाए तीए भंतीए मोयगा भुत्ता । विससंजुत्ता तो तक्खणेण सा मरणमणुपत्ता ॥१६॥ एयम्मि य पुण थाले मोयगद्गमेव निव्विस, सेसा । विससंजुत्ता सव्वे, ता मह एए न कप्पंति॥१७॥ तुमए सकुडुबेणवि जइ कहवि हु भक्खिया इमे हुंता । ता असरणस्स मरण तुह होतं को निवारिज्जा?।। ता सकुडंबो छुट्टो तमिमीए आवईए कुण धम्मं । सो भणइ कहसुतं मह, तो साहू कहइ दुविहंपि॥१९॥ पढमऽसमत्थेण तओ सावयधम्मो पवज्जिओ तेण । भिक्रवागएहिं जइवि हु धम्मकहा नेय कहियव्वा ।। तहवि गुणं कलिऊणं मुणिणा सेणस्स साहिओ धम्मो । परमन्नेणं पच्छा पडिलाभिवि वंदए सेणो ॥ तं साहुं, सोवि गओ ठाणं, सेणोवि कुणइ जिणधम्मं । पुत्तपपुत्तेहिं तहा धणेण परिवड्ढए सिट्ठी॥२२॥ जायं जिणधम्मरयं सेणकुटुंबं कमेण सविसेसं । कयपरिग्गहपरिमाणो करेइ धम्मं जिणुद्दिढें ॥२३॥ अह अन्नोन्नं सुयभारिआओ कलहंति, तो सुया सेणं । पभणंति देह भायं जेण तुह होहिमो भिन्ना ॥ तो तेण तहा विहिए लहुओ पभणेइ बंधवं जिढं । जं अवलवियं दव्वं तंपि विभज्जेहि भागेहिं ॥२५॥ तो हरिणा सो भणिओ नत्थि महं किंपि किं मुहा भणसि । लोयभणिएहिं एवं सोउं सेणो विचिंतेइ।। ___"आक्षीरधारैक भुजामाग:कनिवासिनाम् । नमोऽर्थेभ्यो ये पृथक्त्वं भ्रातृणामपि कुर्वते ॥" तो तस्स निययभागो दिन्नो सेणेण तो घरकएवि । जुझंतो मूलहरे संठविओ सो सह हरेणं ॥२७॥ भणति च तान् प्रति; को हेतुरिति करणे तस्या अपि, ततो मुनिवरः कथयत्येवम् । यथा कस्मिन्नप्यपराधे त्वया तथा तव कुटुम्बेन ॥ निर्भलितया तया विषयुक्ता मोदकाः कृता एते । युष्मत्कृते, तथाऽविषं मोदक द्विकमात्मनो योग्यम् ॥१५॥ ततः क्षुदभिभूतया तया भ्रान्त्या मोदको भुक्तौ । विवसंयुक्तो ततस्तत्क्षणेन सा मरणमनुप्राप्ता ॥१६॥ एतस्मिंश्च पुनः स्थाले मोदकद्विकमेव, निर्विषं शेषाः । विषसंयुक्ताः सर्वे, तस्मान्ममैते न कल्प्यन्ते ॥१७॥ त्वया सकुटुम्बेनापि यदि कथमपि हि भक्षिता इमेऽभविष्यन् । तदाऽशरणस्य मरणं तवाभविष्यत्को निवारयेत् ।। तस्मात्सकुटुम्बश्छुटितस्त्वमस्या आपदः, कुरु धर्मम् । स भणति कथय तं मम, ततः साधुः कथयति द्विविधमपि ॥ प्रथमासमथेन ततः श्रावकधर्मः प्रपन्नस्तेन । भिक्षागतैयद्यपि हि धर्मकथा नैव कथयितव्या ॥२०॥ तथापि गुणं कलायित्वा मुनिना सेनाय कथितो धर्मः । परमान्नेन पश्चात्प्रतिलाभ्य वन्दते सेनः ॥२१॥ तं साधु, सोऽपि गतः स्थानं, सेनोऽपि करोति जिनधर्मम् । पुत्रप्रपुत्रैस्तथा धनेन परिवर्धते श्रेष्ठी ॥२२॥ जातं जिनधर्मरतं सेनकुटुम्बं क्रमेण सविशेषम् । कृतपरिग्रहपरिमाणः करोति धर्म जिनोद्दिष्टम् ॥२३॥ अथान्योन्यं सुतभार्याः कलहायन्ते, ततः सुताः सेनम् । प्रभणन्ति दत्त भागं येन त्वद् भविष्यामो भिन्नाः ॥ ततस्तेन तथा विहिते लघुः प्रभणति बान्धवं ज्येष्ठम् । यदपलपितं द्रव्यं तदपि विभजस्व भागैः ॥२५॥ ततो हरिणा स भणितो नास्ति मम किमपि किं मुधा भणसि । लोकभणितैरेवं श्रुत्वा सेनो विचिन्तयति ॥ ततस्तस्य निजभागो दत्तः सेनेन ततो गृहकृतेऽपि । युध्यमानो मूलगृहे संस्थापितः स सह हरेण ॥२७॥ Page #139 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मि जलल चलमिव विज्जुलया चवलजीविए को णु । घरघणकज्जे विउसो कुणइ विवायं सर्वधर्हि ? ॥ जाणिय जिणवयणाणं भावियभत्र भूरिदुहसवाणं । जं जायइ इह कलहो अहह अहो ! मोहमाह ||२९|| तो ते संवेगपरा परोपरं खामयंति अवराहं । मा हु कसायवसाणं सम्मत्तं गलउ अम्हाणं ||३०|| अह भारियाए भणिओ सेणो जह नियघरं सदव्वंपि । पुत्ताण तए दिन्नं ता तं कह होहिसि इयाणि ? || तो सेणेण भणियं जस्स मणे जिणमयं सया वसइ । तस्त्रत्थेण घरेणव चिंतामणिणावि का गणणा ? ॥ तो ती सो भणिओ भ्रम भिक्खं संपयं वयं गहिरं । समसाणे सुन्नघरे देवउले वावि तं वससु ||३३॥ सो भइ वसु धीरा कमेण एयंपि आयरिस्सामि । इहलोइअंपि दंसेमि ताव तुह धम्ममाहप्पं ||३४|| इ भणि हाओ पत्तो नियमित्तमंतिगेहम्मि | साहइ कुटुंबवत्तं तप्पुरओ मग्गर गिपि ||३५|| भणइ सचिवो वि बंधव ! निवगिहमत्थित्ति मोग्गडपविद्धं । किंतु सदोसं न हुवसइ कोवि कश्यावि तम्मि गिहे ।। ज पुणधम्मभावा भविस्सइ वंतरो न तुह किंपि । तो तेण सउणगंठी बद्धो पत्तो य तम्मि गिहे ||३७|| निस्सीहियं करे अणुजाणात्रिय गओ स गिहमच्झे । ईरियं पडिकमित्ता सज्झायं कुणइ सो एवं ||३८| तथाहि: - ४०८ गयमेयज्जमहामुणिखंदगसीसाइसाहुचरियाई । सुमरंतो कह कुप्पसि एत्तियमित्तेविरे जीव ! ||३९|| पिच्छ पाणविणासेवि न परिउस्संति जे महासत्ता । तुज्झ पुण हीणसत्तस्स वयण मित्तेवि एस खमा । रे जीव ! सुहदुहेसुं निमित्तमित्तं परो जियाणंति । सकयफलं भुजंतो कीस मुहा कुप्पसि परस्स ?||४१| जललवचले विभवे विद्युल्लताचपलजीविते को नु । गृहधनकार्ये विद्वान् करोति विवादं स्वबन्धुभिः ? ॥२८॥ ज्ञातजिनवचनानां भावितभव भूरिदुःखस्वरूपाणाम् । यज्जायत इह कलहोऽहह अहो ! मोहमाहात्म्यम् ||२९॥ ततस्ते संवेगपराः परस्परं क्षमयन्त्यपराधम् । मा खलु कषायवशानां सम्यक्त्वं गलत्वस्माकम् ||३०|| अथ भार्यया भणितः सेनो यथा निजगृह सद्रव्यमपि । पुत्रेभ्यस्त्वया दत्तं ततस्त्वं कथं भविष्यसीदानीम् ? ॥ ततः सेनेन भणितं यस्य मनसि जिनमतं सदा वसति । तस्यार्थेन गृहेण वा चिन्तामणिनापि का गणना ? || ततस्तया स भणितो भ्रमं भिक्षां सांप्रतं व्रतं गृहीत्वा । श्मशाने शून्यगृहे देवकुले वापि त्वं वस ||३३|| स भणति भव धीरा क्रमेणैतदप्याचरिष्यामि । ऐहलोकिकमपि दर्शयामि तावत्तत्व धर्ममाहात्म्यम् ॥ ३४॥ इति भणित्वा गेहात् प्राप्तो निमित्त्रमन्त्रि गेहें । कथयति कुटुम्बवृत्तं तत्पुरतो मार्गयति गृहमपि ॥३५॥ भणति सचिवोऽपि बान्धव ! नृपगृह मस्तीति मुद्गरप्रविष्टम् । किन्तु सदोषं न हि वसतेि कोऽपि कदापि तस्मिन् गृहे ॥ यदि पुनर्वर्मप्रभावात्प्रभविष्यति त्र्यन्तरो न तव किमपि । ततस्तेन शकुनग्रन्थिर्बद्धः प्राप्तश्च तस्मिन् गृहे ||३७|| नैषेधिक कृत्वाऽनुज्ञाप्य गतः स गृहमध्ये । ईर्ष्या प्रतिक्रम्य स्वाध्यायं करोति स एवम् ॥ ३८ ॥ गजमेतार्यमहामुनिस्कन्दकशिष्यादिसाधुचरितानि । स्मरन् कथं कुप्यसि एतावन्मात्रेऽपि रे जीव ! ||३९|| पश्य प्राणविनाशेऽपि न परिद्विषन्ति ये महासत्त्वाः । तव पुनहींनसत्त्वस्य वचनमात्रेऽप्येषा क्षमा ॥ ४० ॥ रे जीव ! सुखदुःखेषु निमित्तमात्रं परो जीवानामिति । स्वकृतफलं भुञ्जानः कस्मान्मुधा कुप्यसि परस्मै ! || Page #140 -------------------------------------------------------------------------- ________________ सेणकहा। मोहविमूढा जीवा अन्थे य घरे य मुच्छिया धणियं । जिणवयणमयाणता भमंति संसारकंतारे ॥४२॥ धिद्धी अहो अणज्जो मोहो जमिमेण मोहिया जीवा । न गणंति पुत्तमित्ते पहरंता निकिवनिसंसा॥४३॥ इय सो जा पहरदुगं रयणीए कुणइ पवरसज्झायं । तो वाणमंतरेणं भणियं सुणिऊण हिटेणं ॥४४॥ सुठु तए हं धरिओ निवडतो वियडभवमहाअयडे । सो हं सुरो सरोसो एयं उव्वामियं जेण ॥४५॥ तप्पुटेणं कहियं एयस्सामी पुरा अहं आसि । मह दो पुत्ता लहुओ अइइटो तस्स घरसारं ॥४६॥ दाउं जिट्ठो ठविओ भिन्नहरे तस्स किपि दाऊण । तो कुद्धेणं तेणं अहयं माराविओ, पच्छा ॥४७॥ लहुओ धराविऊण रायउले अप्पणा गिहं गहियं । सोवि मओ गुत्तीए अहं तु इह वंतरो जाओ॥४८॥ नाऊण विभंगेण नियजिट्ठसुयस्स विलसियं तो सो । सकुडुबो उद्दविओ अन्नोवि हु वसइ जो कोइ॥४९॥ सोवि मरइ निभंतं इइ जायं उव्यसं इमं गेहं। संपइ तं धम्मगुरू तो तुज्झ इमं मए दिन्नं ॥५०॥ सनिहाणंपि लहुंपि हु उक्खणिऊणं समप्पए तस्स । दस लक्खा संजाया तम्मि तओ पभणए सेणो॥ इगलक्खो मोक्कलओ सेसा नव लक्खगाउ धम्मम्मि । दाहिस्सं, तुह पुन्नं, सो पभणइ तुज्झवि तयद्धं ॥ अन्नपि किंपि पभणसु जं कायव्वं मए महाभाग !। पच्चुवयारसपत्थो न होमि तुह जीविएणावि ॥५३॥ तुह सज्झायं सुणिउं किचाकिच्चं वियाणिउं तत्तो । चत्तो वइरपबंधो, सेणो तो भणइ तं एवं ॥५४॥ सव्वेहिवि जीवेहि लढे पंचिंदियत्तणे पवरे । अप्पहियं कायव्यं परहियकरणेण तं होइ ॥५५।। जं परहियं विहिज्जइ जिणिदवयणाणुसारओ सम्मं । परिणमइ अप्पणो तं हियभावेणं न संदेहो॥५६॥ मोहविमूढा जीवा अर्थ च गृहे च मूर्छिता गाढम् । जिनवचनमजानन्तो भ्रमन्ति संसारकान्तारे ॥४२॥ धिर धिगहोऽनार्यो मोहो यदनेन मोहिता जीवाः । न गणयन्ति पुत्रमित्राणि प्रहरन्तो निष्कृपनृशंसाः ॥ इति स यावत्प्रहरद्विकं रजन्यां करोति प्रवरस्वाध्यायम् । ततो वानव्यन्तरेण भणितं श्रुत्वा हृष्टेन ॥४४॥ सुष्टु त्वयाऽहं धृतो निपतन् विकटभवमहावटे । सोऽहं सुरः सरोष एतदुद्वासितं येन ॥४५॥ तत्पृष्टेन कथितमेतत्स्वामी पुराऽहमासम् । मम द्वौ पुत्रौ लघुरतीष्टस्तस्मै गृहसारम् ॥४६॥ दत्त्वा ज्येष्ठः स्थापितो भिन्नगृहे तस्मै किमपि दत्त्वा । ततः क्रुद्धेन तेनाहं मारितः, पश्चात् ॥४७॥ लघु धारयित्वा राजकुल आत्मना गृहं गृहीतम् । सोऽपि मृतो गुप्तावहं त्विह व्यन्तरो जातः ॥४८॥ ज्ञात्वा विभङ्गेन निजज्येष्ठसुतस्य विलसितं ततः सः । सकुटुम्ब उद्घावितोऽन्योपि हि वसति यः कोऽपि ॥४९॥ सोऽपि म्रियते निन्तमिति जातमुद्वसमिदं गेहम् । संप्रति त्वं धर्मगुरुस्ततस्तुभ्यमिदं मया दत्तम् ॥१०॥ स्वनिधानमपि लघ्वाप खलूत्वाय सम्पयति तस्मै । दश लक्षाः संजातास्तस्मिस्ततः प्रभणति सेनः ॥११॥ एक लक्ष उचितः शेषान् नव लक्षांस्तु धर्मे । दास्ये, तव पुण्यं, स प्रभणति तवापि तदर्धम् ॥१२॥ अन्यदपि किमपि प्रभण यत्कर्तव्यं मया महाभाग ! । प्रत्युपकारसमर्थो न भवामि तव जीवितेनापि ॥५३॥ तव स्वाध्यायं श्रुत्वा कृत्याकृत्यं विज्ञाय ततः । त्यक्तो वैरप्रबन्धः, सेनस्ततो भणति तमेवम् ॥५४॥ सर्वैरपि जीवैर्लन्धे पञ्चेन्द्रियत्वे प्रवरे । आत्महितं कर्तव्य परहितकरणेन तद् भवति ॥५५॥ Page #141 -------------------------------------------------------------------------- ________________ ४१० सुगासनाह-चरिअम्मि--- जे परमंगुलकरणेण अप्पणो मंगलं पकप्पति । जिणवयणबाहिरा ते न मुणति हि तत्तओ सहियं ॥ ता अप्पहियं धम्म मोत्तुं अन्न न विज्जए लोए । ता तत्थ तए सुरवर ! कायव्वो उज्जमो निचं ॥५८५ तो सो तहत्ति भणिउ गओ तओ दिणयरम्म उइयम्मि । तन्भज्जा पुरमझे गवेसयंती गिहे तम्मि॥१९॥ पत्ता पिच्छइ मिटिं विसिटुआहरणरेहिरसरीरं । पमणइ अहं निव्यिन्ना गवेसयंती तुम सुहय ! ॥६०। केण इमं आहरणं केण य दव्वं विइन्नयं एवं ? । सो भणइ पिए ! धम्मेण चेव मा पुच्छसु तमन्नं ।।६१॥ तो तक्खणेण सिट्ठी पत्तो जिणमंदिरम्मि जिणपूयं । काउं सवित्थरं चिय काराव पवरपिच्छणयं ॥६२। सम्माणे उं जायगजणपि नमिऊण गुरुजणं पयओ । पत्तो सो तम्मि गिहे भुंजइ साहम्मियसमेओ॥६३। रयणीय वंतरो सो रायनिहीओ अपत्थिओवि लहुँ । उक्खणिउं कलससयं सिट्ठिगिहे खिवइ नेहेण ॥ भणइ य मा निवइभयं काहिसि सिच्छाए देसु दाणाई । वइयम्मि इमे दव्वे पुणरवि य समप्पइस्सामि । जा किल किंचिवि भणिही ताव गओ वंतरो नियं ठाणं । सिट्ठी पिच्छिवि कलसे निवनामंकिए सहसा घित्तणं पच्चूसे उवायण सुयणलोयपरियरिओ । निवदंसण करेई कहइ य सुरविहियवुत्तंत ॥६७॥ रायावि कलसमेगं आणावइ पिच्छए निययनामं । तो तुटो भणइ इमं मएवि तुह चेव दिन्नंति ।।६८ तो संतोसपरेणं भणियं सेणेण देव ! दस लक्खा । जे वंतरेण दिन्ना ताणवि मज्झाउ इगलखो ॥६९ मह सत्ताए सेसं नवलक्खपमाणयं तुज दव्वं । तं धम्मे दाहिस्सं वंतरवयणेण पुनहा ॥७०॥ . यत् परहित विधीयते जिनेन्द्रवचनानुसारतः सम्यक् । परिणमत आत्मनस्तद् हितभावेन न संदेहः ॥५६॥ ये परानिष्टकरणेनात्मनो मङ्गलं प्रकल्पयन्ति । जिनवचनबाह्यास्ते न जानन्ति हि तत्त्वतः स्वहितम् ॥५५॥ तस्मादात्महितं धर्म मुक्त्वाऽन्यद् न विद्यते लोके । तस्मात्तत्र त्वया सुरवर ! कर्तव्य उद्यमो नित्यम् ॥१८॥ ततः स तथेति भणित्वा गतस्ततो दिनकर उदिते । तद्भार्या पुरमध्ये गवेषयन्ती गृहे तस्मिन् ॥५९॥ प्राप्ता पश्यति श्रेष्ठिनं विशिष्टाभरणराजितृशरीरम् । प्रभणत्यहं निर्विण्णा गवेषयन्ती त्वां सुभग! ॥६॥ केनेदमाभरणं केन च द्रव्यं वितीणमेतत् ! । स भणति प्रिय! धर्मेणैव मा पृच्छ त्वमन्यत् ॥६१॥ . ततस्तत्क्षणेन श्रेष्ठी प्राप्तो जिनमन्दिरे जिनपूजाम् । कृत्वा सविस्तरमेव कारयति प्रवरप्रेक्षणकम् ॥६२॥ सम्मान्य याचकजनमपि नत्वा गुरुजनं प्रयतः । प्राप्तः स तस्मिन् गृहे भुङ्क्ते साधर्मिकसमेतः ॥६॥ रजन्यां व्यन्तरः स राजनिधितोऽप्रार्थितोऽपि लघु । उत्खाय कलशशतं श्रेष्ठिगृहे क्षिपति स्नेहेन ॥६४॥ भणीत च मा नृपतिभयं कार्षीः स्वेच्छया देहि दानानि । व्ययितेऽस्मिन्द्रव्ये पुनरपि च समर्पयिष्यामि || यावत्किल किश्चिदपि भणिष्यति तावद्गतो व्यन्तरो निजं स्थानम् । श्रेष्ठी दृष्ट्वा कलशान्नृपनामाङ्कितान् सहसा । गृहीत्वा प्रत्यूष उपायनं सुजनलोकपरिकरितः । नृपदर्शनं करोति कथयति च सुरविहितवृत्तान्तम् ॥६७॥ राजापि कलशमेकमानाययति पश्यति निजनाम । ततस्तुष्टो भणतीमं मयापि तुभ्यमेव दत्तमिति ॥६॥ ततः संतोषपरेण मणितं सेनेन देव ! दश लक्षाः । ये व्यन्तरेण दत्तास्तेषामपि मध्यादेकलक्षः ॥६९।। १ ग. इत्थ । Page #142 -------------------------------------------------------------------------- ________________ सेकहा । ४११ तो रंजिओ नरिंदो तं दव्वं तस्स अपिडं भणइ । विव्वसु सिच्छाए तुमं धम्मम्मि तओ य सेणोवि ।। सव्वेवि खित्तेसुं विव्वित्ता तुं समग्गमवि दव्वं । पव्वज्जं पडिवन्नो सिद्धो य खवित्त कम्माई ॥ ७२ ॥ तो सेणुव्व सयावि हु संतोसरसायणं पियह भव्वा ! । जेण जरमरणहरणं पावह अचिरेण स्विसोक्खं ॥ ॥ इति पञ्चमाणुव्रतपरिपालनदृष्टान्ते श्रेष्टिसेनकथानकं समाप्तम् ॥ मम सत्तायां शेषं नवलक्षप्रमाणकं तु यद् द्रव्यम् । तद् धर्मे दास्ये व्यन्तरवचनेन पुण्यार्थम् ॥ ७० ॥ ततो रञ्जितो नरेन्द्रस्तद् द्रव्यं तस्मा अर्पयित्वा भणति । वीहि स्वेच्छया त्वं धर्मे ततश्च सेनोऽपि ॥ ७१ ॥ सर्वेष्वपि क्षेत्रेषु वीत्य तत् समग्रमपि द्रव्यम् । प्रव्रज्यां प्रतिपन्नः सिद्धश्च क्षपयित्वा कर्माणि ॥७२॥ ततः सेन इव सदापि खलु संतोषरसायनं पिबत भव्याः ! । येन जरामरणहरणं प्राप्नुताचिरेण शिवसौख्यम् ॥ Page #143 -------------------------------------------------------------------------- ________________ हाईपरिमाणं काउं जोएइ पेलहियाईयं । अइलोहग्गहघत्थो सो पावर नवघणोव्व दुहं ॥ १ ॥ तथाहि ; अस्थि पुरमुदयसेव सूरदियरायसंगमसइण्हं । उदयपुरं नामेणं उदद्याइच्चो य तत्थ निवो ||२|| तह निवस तत्थ वणी नवघणो नवघणोव्व अणवरयं । दाणसलिलेण वरिसइ समत्थअत्थियणखित्तेसु ॥ तस्सव य पिया सुहसीलसालिणी संपयत्ति नामेण । अइनेहनिव्भराई परोपरं विसयसत्ताई ||४|| चिति ताई, तो जिणभवणे उच्छवम्मि पारद्धे । कोऊहलकलियाई पत्ताई तत्थ पिच्छति ||५|| सूरिं गुणरयणनिहिं सावयधम्मं कहंतयं संतं । भव्वाण तओ ताईवि सुणंति नमिऊण तं चैक || ६ || तम्मि समयम्मि सूरी साहइ पंचममणुव्वयं तत्तो । सम्मत्तं गहिऊणं तेहिवि तं चैव पडिवन्नं ॥७॥ अणुससियाई गुरुणा पत्ताई गिहम्मि हट्टतुट्ठाई । अप्पुत्ताई तत्तो पा ंति विहीए जिणधम्मं ॥ ८ ॥ तह सुविसुद्ध एणं नवघणवणिओ करेइ वाणिज्जं । नियह उवविट्ठो विसिपणिएहिं नियएहिं ॥ ९ ॥ अह को ठक्कुरो किइ तस्स हट्टम्मि दससहस्साणं । भंडं दाउँ दम्मे लेइ पुणो तह पुणो देइ ॥ १०॥ अह अन्नया य तेणं उद्धारे वीससहस्सदम्माणं । गहिया कप्पडमाई मग्गइ तो नवघणो मुलं ॥११॥ थको कुहणि दाउ रूवगमित्तंपि देइ नो तस्स । तो सो साहइ मंतिस्स सोवि मग्गेइ दव्वद्धं ||१२|| ततो अंगरक्वस्स साहए सोवि मग्गए अद्धं । तो पुरसिट्ठिस्स तलारयस्स तह तेवि मग्गति ॥ १३ ॥ तो पत्तोस विलक्खो नियगेहं भारियाए तो पुट्ठो । उव्विग्गो विय दीससि किमकंडे सुहय ! साहेसु || गेहादिपरिमाणं कृत्वा योजयति परिमितातीतम् । अतिलोभग्रहग्रस्तः स प्राप्नोति नवघन इव दुःखम् ॥ १ ॥ अस्ति पुरमुदयशैल इव शू ( सू ) रद्विजराजसंगमसतृष्णम् । उदयपुरं नाम्ना उदद्यादित्यश्च तत्र नृपः ||२| तथा निवसति तत्र वणिग् नवघनो नवघनवदनवरतम् । दानसलिलेन वर्षति समस्तार्थिजनक्षेत्रेषु ॥ ३ ॥ तस्यापि च प्रिया शुभशीलशालिनी संपदिति नाम्ना । अतिस्नेहनिर्भरौ परस्परं विषयसक्तौ ॥४॥ तिष्ठतस्तौ इतो जिनभवन उत्सवे प्रारब्धे । कुतूहलकलितौ प्राप्तौ तत्र पश्यतः ॥५॥ सूरिं गुणरत्ननिधिं श्रावकधर्मे कथयन्तं सन्तम् । भव्येभ्यस्ततस्तावपि शृणुतो नत्वा तमेव ॥ ६ ॥ तस्मिन्समये सूरिः कथयति पञ्चममणुत्रतं ततः । सम्यक्त्वं गृहीत्वा ताभ्यामपि तदेव प्रतिपन्नम् ॥७॥ अनुशासितौ गुरुणा प्राप्तौ गृहे हृष्टतुष्टौ । अपुत्रौ ततः पालयतो विधिना जिनधर्मम् ॥८॥ तथा सुविशुद्ध नयेन नवघनवणिक् करोति वाणिज्यम् । निजहट्ट उपविष्टो विशिष्टपण्यैर्निजैः ॥९॥ अथ कोऽपि ठक्कुरः क्रीणाति तस्य हट्टे दशसहरुयाः । भाण्डं दत्त्वा द्रम्माल्लाति पुनस्तथा पुनर्ददाति ॥ १०॥ अथान्यदा च तेनोद्धारे विंशतिसहस्रद्रम्माणाम् । गृहीताः कर्पटादयो मार्गयति ततो नवघनो मूल्यम् ॥ ११॥ स्थितः कूर्परं दत्त्वा रूप्यकमात्रमपि ददाति नो तस्य । ततः स कथयति मन्त्रिणे सोऽपि मार्गयति द्रव्यार्धम्॥ ततोऽङ्गरक्षाय कथयति सोऽपि मार्गयत्यर्धम् । ततः पुरश्रेष्ठिने पुररक्षकाय तथा तावपि मार्गयतः ॥ १३ ॥ १ . फल। २ स्व. रा. वो सो पावए दुक्खं । ३ ग. वारीहि । Page #144 -------------------------------------------------------------------------- ________________ नवघणकहा । ४१३ तेवि कहियं सव्वं सवित्थरं ठक्कुराइववहारं । तो सो तीए भणिओ अहं भलिस्सामि सव्वंपि ।। १५ ।। तंता कम्मविगामे गच्छह चिंतेमि जाव हमुवायं । मइ सद्दिएण तुमए आगंतव्वं पुणो एत्थ || १६ | एवंति मन्निऊणं नवघणवणिओ गओ य गामम्मि । पत्ता सचिवस्स गिहे सावि पिया संपया तस्स ।। १७ ।। उब्भडकयसिंगारा लायन्नविलासहासकमणीया । मंतिपुरओ उबविट्ठा उवायणं किंपि काऊ ||१८|| रयणीय पढमा विसज्जियासेसपरियणो मंती । तदंसणेण खुहिओ पढइ सकामं तओ एवं ॥ १९ ॥ परं जुहा उन्हा गरलसरिसो चंदनरसो, खरं खारो हारो सिसिरपवणा देहतवणा । 1 मुणाली बाणाली जलइ व जलदा तणुगया, निविट्ठा जं दिट्ठा कमलवयणा दीहनयणा ||२०|| तं खुहियं नाऊणं भणे सा सुणसु मज्झ विन्नत्ति । ता ऊससियमणो सो भणेइ आइस जं कज्जं ||२१|| तो नितो ती ठक्करसंबंधिवइयरो सव्वो । तेणवि सो पडिवन्नो भणिया य तहा जहा सुयणु ! ||२२|| तुमवि मज्झ कज्जं करणीयं किंपि मयणविहुरस्स । तो तीए पडिभणियं किमजुत्तं किंतु कल्लमि ॥ २३ ॥ अजाहं बंभरया पच्चूसे पडिवयाए रयणीए । आगंतव्वं तुमए निब्यंतं पदमजामि ||२४|| इयवोत्तुं सा पत्ता निवंगरक्वस्स गेहमह सोवि । दठ्ठे चिंतेड़ मणे का एसा बालिया एइ ||२५|| पायालाओ नागगणा णु विज्जाहरी णु देवी णु । असुररमणी णु सिद्धंगणा णु नरलोयमोइन्ना || २६ ॥ कोसलिडं विवा आसणम्मि तो पुट्ठा। ठक्कुरवइयरमक्खड़ तो सो पभणेइ तोसेणं ||२७|| ततः प्राप्तः स विलक्षो निजगेहं भार्यया ततः पृष्टः । उद्विग्न इव दृश्यसे किमकाण्डे सुभग ! कथय ॥१४॥ तेनापि कथितः सर्वः सविस्तरं ठक्कुरादिव्यवहारः । ततः स तया भणितोऽहं भलिष्ये सर्वमपि ॥ १५ ॥ त्वं तस्मात्कस्मिन्नपि ग्रामे गच्छ चिन्तयामि यावदहमुपायम् । मया शब्दितेन त्वयाऽऽगन्तव्यं पुनरत्र ॥१६॥ एवमिति मत्वा नवघनवणिग् गतश्च ग्रामे । प्राप्ता सचिवस्य गृहे सापि प्रिया संपत् तस्य ॥ १७॥ उद्भटकृतशृङ्गारा लावण्यविलासहासकमनीया । मन्त्रि पुरत उपविष्टोपायनं किमपि कृत्वा || १८ || रजन्याः प्रथमयामे विसर्जिताशेषपरिजनो मन्त्री । तद्दर्शनेन क्षुभितः पठति सकामं तत एवम् ॥ १९ ॥ परं ज्योत्स्नोष्णा गरलसदृशश्चन्दनरसः, खरं खारो हारः शिशिरपवना देहतपनाः । मृणाली बाणाली ज्वलति च जलार्द्रा तनुगता, निविष्टा यद् दृष्टा कमलवदना दीर्घनयना ॥२०॥ तं क्षुभितं ज्ञात्वा भणति सा शृणु मम विज्ञप्तिम् । तत उच्छसितमनाः स भणत्यादिश यत्कार्यम् ॥२१॥ ततो विज्ञप्तस्तया ठक्कुरसंबन्धिव्यतिकरः सर्वः । तेनापि स प्रतिपन्नो भणिता च तथा यथा सुतनु ! ॥२२॥ त्वयापि मम कार्यं करणीयं किमपि मदनविधुरस्य । ततस्तया प्रतिभणितं किमयुक्तं किन्तु कल्ये ||२३|| अद्याहं ब्रह्मरता प्रत्यूषे प्रतिपदो रजन्याः । आगन्तव्यं त्वया निर्भ्रान्तं प्रथमयामे ॥ २४ ॥ इत्युक्त्वा सा प्राप्ता नृपाङ्गरक्षस्य गेहमथ सोऽपि । दृष्ट्रा चिन्तयति मनसि कैषा बालिकैति ॥२५॥ पातालाद् नागाङ्गना नु विद्याधरी नु देवी नु । असुररमणी नु सिद्धाङ्गना नु नरलोकमवतीर्णा ॥२६॥ कौशलिकां विधायोपविष्टांssसने ततः पृष्टा । ठक्कुव्यतिकरमाख्याति ततः स प्रभणति तोषेण ॥ २७ ॥ Page #145 -------------------------------------------------------------------------- ________________ ૪ सुपासनाह-यमि एयं तुहकज्जमहं साहिस्सं निच्छएण पसयच्छि ! | अम्हाणवि जं कज्जं मणुब्भवं तं तए कज्जं ॥ २८॥ तो तीए पडिभणियं जं सैक्कं तं अर्हपि का हिस्सं । जललवचलदेहस्सवि सारं तं सुयणकज्जम्मि ||२९|| जं जाइ उवओगं, इय सुणिउं सो भणेइ संतु हो । संपयमवि पडणो हं सावि हु पच्चुत्तरं काउं ॥ ३० ॥ ars arrest पडिवयरयणीए हं सरेयव्वा । इय भणिवि सिट्टितलवर गिहे गया तेहिं दिट्ठा य ॥ ३१ ॥ कहूं । पाउससिरिव्व उन्नयपओहरा धणुलयन्त्र गुणकलिया । खग्गलयन्त्र सुहारा सुतुच्छमज्झा भवसुहं ॥ ३२ ॥ तव पुत्ती कहिओ, तेहिवि तहेव पडिभणियं । तइयपहरम्मि सिट्टी आहूओ कोटवालो उ ॥ चरिमे जामे, इत्तो समागया सावि निययगेहम्मि । पभणइ य दुइर्यादिवसे पओससमए नियं दासिं ॥ ३४ ॥ पणं करेहि मह मज्जणत्थमुवगरणमुण्हसलिलाई । अइपउरं, तीइ तहा विहिए तो पढमपहरस्मि ॥ ३५ ॥ संपत्तो सो सचिवो अभुट्ठेऊण गंधतिल्लेण । अभंगियमुव्वदृइ सयं तओ बहलखलियाए || ३६ ॥ उस्संच सिरकमलं जा सा सचिवस्स ता दुवारम्मि । वियडकवाडकडाणं खडकओ निसुणिओ तत्तो॥ पेसेऊण दासि जोयावर जाव दारदेसं सा । तो भणइ अंगरक्खो उघाडउ कवाडयं झति ॥ ३८ ॥ तस्सदं सुणिऊणं भीओ मंती - भणेइ कत्थवि य | विवसु पिए! मं खिष्पं जावेसो वोलई कवि || ३९ ॥ तो यरियामज्झे खित्तो मंती निरुभियं दारं । दिन्नं च तालयं ता भयभीओ चिट्ठए तत्थ ॥४०॥ एतत्तव कार्यमहं साधयिष्यामि निश्चयेन मृगाक्षि ! | अस्माकमपि यत्कार्य मनउद्भवं तत्तया कार्यम् ॥ २८ ॥ ततस्तया प्रतिभणितं यच्छक्यं तदहमपि करिष्ये । जललवचलदेहस्यापि सारं तत् सुजनकार्ये ॥ २९ ॥ यद् यात्युपयोगम्, इति श्रुत्वा स भणति संतुष्टः । सांप्रतमपि प्रगुणोऽहं सापि हि प्रत्युत्तरं कृत्वा ||३०|| तं भणति द्वितीयप्रहरे प्रतिपद्रजन्यामहं सर्तव्या । इति भणित्वा श्रेष्ठिपुररक्षकगृहे गता ताभ्यां दृष्टा च ।। कथम् । प्रावृश्रीरिवोन्नतपयोधरा धनुर्लतेव गुणकलिता । खड्गलतेव सुहा (धा ) रा सुतुच्छमध्या भवसुखमिव ॥ ३२ ॥ तयोरपि पूर्वोक्तविधिः कथितः, ताभ्यामपि तथैव प्रतिभणितम् । तृतीयप्रहरे श्रेष्ठयाहूतो दुर्गपालस्तु ||३३|| चरमे यामे, इतः समागता सापि निजगेहे । प्रभणति च द्वितीय दिवसे प्रदोषसमये निजां दासीम् ॥ ३४ ॥ प्रगुणं कुरु मम मज्जनार्थमुपकरणमुष्णसलिलादि । अतिप्रचुरं तया तथा विहिते ततः प्रथमप्रहरे ||३५|| संप्राप्तः स सचिवोऽभ्युत्थाय गन्धतैलेन । अभ्यङ्गमुद्धर्तयति स्वयं ततो बहलखालिकया ॥३६॥ उत्सिञ्चति शिरःकमलं यावत्सा सचिवस्य तावद् द्वारे । विकटकपाटशृङ्खलानां खटत्कारः श्रुतस्ततः ॥ ३७॥ प्रेष्य दासीं दर्शयति यौवद् द्वारदेशं सा । ततो भणत्यङ्गरक्ष उद्घाटय कपाटं झटिति ||३८|| तच्छन् श्रुत्वा भीतो मंन्त्री भणति कुत्रापि च । क्षिप प्रिये ! मां क्षिप्रं यावद्वेष गच्छति कथमपि ॥३९॥ ततोsवरिकामध्ये क्षिप्तो मन्त्री निरुद्धं द्वारम् । दत्तं च तालकं ततो भयभीतस्तिष्ठति तत्र ॥ ४० ॥ १. सज्यं । Page #146 -------------------------------------------------------------------------- ________________ नवघणकहा । ४१५ तो अंगरक्खो समागओ सोवि खरडिवि खलीए । खित्तो ओयरियाए सिट्टिम्मि समागए झत्ति ॥ पुव्वकमेण सिद्धी खितो तइयाए ओयरीयाए । चरिमजामम्मि सहसा संपत्ते कोटवालम्मि ||४२ || सोवि हु अब्भंगेउं खरडेवि खलीए ओअरियाए । खित्तो संपत्तम्मी नियए बंधुम्मि सहसेव ||४३|| संवसा सोवि हु पुकारतो गिम्मिवि पविट्टो । मुट्ठो मुट्ठत्ति पयंपिरो य तकंठमणुलग्गो || ४४ ॥ रोय नवघणगुणवन्नणेण ता संपयावि करुणयरं । दुक्खत्ता इव रोयइ ताणं पडिवोहणनिमित्तं ॥४५॥ इत्थंतरम्मि सहसा विहावरीविरमसूयगो संखो । पहओ गहीरगुरुराववहिरिया सेसदिसिवलओ ||४६ ॥ तो मिलिओ पुरलोओ सव्वत्तो पसरिया इमा वत्ता। जह नवघणो विवन्नो, राया तं निसुणिउं चित्ते ॥ तमपुत्तं कलिऊणं मंतिगिहे पेसिउं च पडिहारं । आणावइ तं सिग्यं नवघणदव्वस्त गहणट्ठा ||४८|| तो मंतिगिहे गंतुं पडिहारो जा पलोयए मंति । ताव न पिच्छइ तत्तो आगंतुं कहइ नरवणो ||४९ || तो अंगरक्खतलवर सिट्टीण गिहेसु पेसिओ रन्ना । सो वच्चइ नवघणवइयरस्स संसाहणनिमित्तं ॥ ५०|| तेवि सगिहेसु न नियइनय सुद्धिं कोवि जाणए ताण । तो पुणरवि पडिहारो रायस्स स रूवए एयं ॥ तो विम्हइओ राया सयं गओ तग्गिहम्मि उवविट्ठो । पभणइ मुद्धे ! मा रुयसु संपयं मइ गिहं पत्ते || सव्वंपि निययदव्वं विलससु सिच्छाए देसु धम्मेण । खंडकवड्डियमित्तंपि गिहिमो नेय तुहतणयं ॥ तं सुणि सा पण नाह ! न कज्जं इमेण दव्वेण । गिहिस्सामि वयं चिय गिण्हउ देवो इमं सव्वं ॥ इय भणिउं सा दंसइ ओयरए साहए य एयाणं । मज्झे नववणतणयं चिट्ठा दव्वंति तो राया ॥ ५५॥ ततश्चाङ्गरक्षः समागतः सोऽपि खरण्टयित्वा खल्या । क्षिप्तोऽपवरिकायां श्रेष्ठिनि समागते झटिति ॥ ४१ ॥ पूर्वक्रमेण श्रेष्ठी क्षिप्तस्तृतीयायामपवरिकायाम् । चरमयामे सहसा संप्राप्ते दुर्गपाले ॥४२॥ सोऽपि खल्वभ्यङ्गय खरण्टयित्वा खल्याऽपवरिकायाम् । क्षिप्तः संप्राप्ते निजे बन्धौ सहसैव ॥ ४३ ॥ संकेतवशात् सोऽपि हि पूत्कुर्वन् गृहेऽपि प्रविष्टः । मुष्टो मुष्ट इति प्रजल्पिता च तत्कण्ठमनुलग्नः ॥४४॥ रोदिति नवघन गुणवर्णनेन तदा संपदपि करुणतरम् | दुःखार्त्तव रोदिति तेषां प्रतिबोधननिमित्तम् ||४५॥ अत्रान्तरे. सहसा विभावरीविरामसूत्रकः शङ्खः । प्रहतो गभीरगुरुरावबधिरिताशेषदिग्वलयः || ४६ || ततो मिलितः पुरलोकः सर्वतः प्रसृतेयं वार्तां । यथा नववनो विपन्नो, राजा तत् श्रुत्वा चित्ते ||१७|| तमपुत्रं कलयित्वा मन्त्रिगृहे प्रेम्य च प्रतिहारम् । आनाययति तं शीघ्रं नवघनद्रव्यस्य ग्रहणार्थम् ॥४८॥ ततो मन्त्रिगृहे गत्वा प्रतिहारो यावत्प्रलोकते मन्त्रिणम् । तावन्न पश्यति तत आगत्य कथयति नरपतये || ततोऽङ्गरक्षपुररक्षश्रेष्ठिनां गृहेषु प्रेषितो राज्ञा । स व्रजति नवघनव्यतिकरस्य संकथननिमित्तम् ||१०| तानपि स्वगृहेषु न पश्यति नच शुद्धि कोऽपि जानाति तेषाम् । ततः पुनरपि प्रतिहारो राज्ञे स रूपयत्येवम् ॥ ततो विस्मितो राजा स्वयं गतस्तद्गृह उपविष्टः । प्रभणति मुग्वे ! मा रुदिहि सांप्रतं माय गृहं प्राप्ते ॥५२॥ सर्वमपि निजद्रव्यं विलासय स्वेच्छया देहि धर्मे । खण्डकपर्दिका मात्रमपि गृह्णीमो नैव त्वदीयम् ||१३|| तत् श्रुत्वा सा प्रभणति नाथ ! न कार्यमनेन द्रव्येण । ग्रहीष्यामि व्रतमेव गृह्णातु देव इदं सर्वम् ||१४|| Page #147 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिउग्याडावइ दाराई ताण कमसो, तओ य एकाए । खलिलित्तंगो चिट्ठइ मंती, सेसावि सेसासु ॥५६॥ तो अच्चन्भुयभूयं ताण सरूवं निरिक्खिउं राया । पुच्छइ सचिवाईए तेवि न पच्चुत्तरं दिति ॥५७॥ तो संपयाए भणियं देवाहमिमाण सयलवुत्तंतं । साहिस्सं किंतु परं अभए एयाण दिन्नम्मि ।।५८॥ तो भूवइणा अभए दिन्ने तेसिं च संपयाए तओ । ठक्कुरखुत्तंताओ कहियं सव्वं सवित्थरओ ॥५९॥ तो नरवइणा भणियं अमञ्च ! सचं इमीए जं भणियं ? । एवंति तो पभणिए तयभिमुहं जंपए राया॥ भोऽमच्च ! सुहुमवायरदूरेयरवत्थुजाणणे निउणं । नरवइणो परमत्थेण मंतिणो हुँति नयणाई ॥६१॥ न मुणंति विवेयविलोयणाई. नयणाई वत्थुपरमत्थं । नरवइणो मयणमहंधयारविहुरिजमाणाई ॥६२॥ ता एयं विवरीयं जायं तुह सचिव ! संपयं चेव । ता संपयाए भणिओ खमियव्वं देव ! मह एयं ॥६३॥ को दोसो एयाण मयणमहाचरडपीडिया पुरिसा । काउमकिचं लहुया हुंति तणाओवि ज भणियं ॥ अकयपहारेणमणगएण कुसुमाउहेणवि खणेण । जे धिप्पंति हयासा ते हंति लहू तणाओवि ॥६५॥ न रवी न हव्यवाहो न निसानाहो न मणिसमूहोवि । वम्महतममाहप्पं जयम्मि मुसुमूरिउं तरइ ॥६६।। जं नस्थि तं पलोयइ जं विज्जइ तं न पिच्छइ पयत्थं । अहह अहो ! अप्पुव्वं तिमिरं मिहिरुग्गमे मयणो ॥६७॥ एयस्स मयणतिमिरस्स नासणं किंपि विज्जए न परं । मोत्तूण मणविवेयं सुहवत्थुपयासणपवीण।।६८॥ किश्च । आसंसारं विसयाण सेवणा होइ सव्यजीवाण । परमजणसेवणिज न उणो मणयंपि सच्चरणं ॥६९॥ इति भणित्वा सा दर्शयत्यपवरकान्कथयति चैतेषाम् । मध्ये नवधनसंबन्धि तिष्ठति द्रव्यमिति ततो राजा ॥ उद्घाटयति द्वाराणि तेषां क्रमशः, ततश्चैकस्याम् । खलीलिप्ताङ्गस्तिष्ठति मन्त्री, शेषा अपि शेषेषु ॥५६॥ ततोऽत्यद्भुतभूतं तेषां स्वरूपं निरीक्ष्य राजा । पृच्छति सचिवादीस्तेऽपि न प्रत्युत्तरं ददति ॥१७॥ ततः संपदा भणितं देवाहमेषां सकलवृत्तान्तम् । कथयिष्यामि किन्तु परमभये एतेषां दत्ते ॥१८॥ ततो भूपतिनाऽभये दत्ते तेषां च संपदा ततः । ठक्कुरवृत्तान्तात्कथितं सर्व सविस्तरम् ॥१९॥ ततो नरपतिना भणितममात्य ! सत्यमनया अद्भणितम् ! । एवमिति ततः प्रभणिते तदभिमुखं जल्पति राजा॥ भो अमात्य ! सूक्ष्मबादरदूरेतरवस्तुज्ञाने निपुणम् । नरपतेः परमार्थेन मन्त्रिणो भवन्ति नयनानि ॥६१॥ न जानीतो विवेकविलोचने नयने वस्तुपरमार्थम् । नरपतेर्मदनमहान्धकारविधुरायमाने ॥६२॥ तस्मादेतद् विपरीतं जातं तव सचिव ! सांप्रतमेव । तदा संपदा भणितः क्षन्तव्यं देव ! ममैतत् ।।६३॥ को दोष एतेषां मदनमहाचरटपीडिताः पुरुषाः । कृत्वाऽकृत्यं लघवो भवन्ति तृणादपि यद् भणितम् ॥६४॥ अकृतप्रहारेणानङ्गेन कुसुमायुधेनापि क्षणेन । ये गृह्यन्ते हताशास्ते भवन्ति लघवस्तृणादपि ॥६५॥ न रविन हव्यवाहो न निशानाथो न मणिसमूहोऽपि । मन्मथतमोमाहात्म्यं जगति मङ्गतुं शक्नोति ॥६६॥ यो नास्ति तं प्रलोकते यो विद्यते तं न पश्यति पदार्थम् । अहह अहो ! अपूर्व तिमिरं मिहिरोद्गमे मदनः ॥ एतस्य मदनतिमिरस्य नाशनं किमपि विद्यते न परम् । मुक्त्वा मनोविवेकं शुभवस्तुप्रकाशनप्रवीणम् ॥६॥ Page #148 -------------------------------------------------------------------------- ________________ नवधरणकहा। सच्चरणं चिय संसारसायरे होइ तारणं जेण । तो पुट्ठा नरवइणा चरणं किं भन्नइ मयच्छि ! ॥७॥ अट्टप्पवयणमायासरूवयं सा कहेइ वित्थरओ । तं सुणिउं पडिबुद्धा भणंति सचिवाइया एवं ॥७१॥ खमसुवराई अम्हं मोहमहण्णवनिमग्गसव्वंगा । नित्थारिया तइच्चिय परमेसरि परमकारुणिणि! ॥७२॥ ता दंसेहि कहपि हु गुरूण पयपंकयंति, अह तत्थ । आगंतूणं उज्जाणपालगो भणइ नरनाहं ।।७३॥ वद्धाविज्जइ देवो देवासुरवंदणिजपयकमलो । सिरिसिरिचंदमुणिंदो समोसढो मलयदेसम्मि ॥७४॥ दावइ नियंगलग्गं आहरणं तस्स तोसवसओ सो । तो सचिवाई हिं निवो भणिओ जह सूरिपासम्मि॥७५।। गिण्हामो पव्वज्ज विसज्जसे जइ तुमति सो भणइ । जुत्तमिणं सव्वेसि तुम्हाणं सुकुलजायाणं ॥७६॥ तो संपयाए सव्वे कारविया मजणं लहुं तत्तो । चंदणचच्चियअंगा पवरालंकारकयसोहा ॥७७॥ मंगलपयाणपुव्वं चउरोवि हु करिवरेसु आरूढा । संपत्ता सनरिंदा मुणिंदपासम्मि वित्थरओ ॥७८।। तेहिंवि दिना दिक्खा सचिवाईणं कमेण धुयकम्मा । ते सिद्धिसुहं पत्ता रन्नावि गहित्तु गिहिधम्म।।७९॥ सा संपया पवना भइणी तह तप्पई वि गामाओ । आहूओ सिटिपए ठविओ पुरलोयपचक्खं ॥८॥ सो ठक्कुरोवि भणिउं दव्वं दावाविओ विसेसेण । जिणधम्मपरा चिट्ठइ संपया नवघणसमेया ॥८॥ कालेण तओ नरवइपसायओ नवघणो अइपमत्तो । पचासन्नगिहाई किणिउं मेलेइ सगिहस्स ॥८२॥ . तो मज्जाए भणिओ तुह अइयारो हविस्सई एवं । एक्कगिहं मुक्कलियं तए कयं पंचमवयम्मि ।।८३॥ आसंसारं विषयाणां सेवना भवति सर्वजीवानांम् । परमजनसेवनीयं न पुनर्मनागपि सच्चरणम् ॥६९॥ सच्चरणमेव संसारसागरे भवति तारणं येन । ततः पृष्टा नरपतिना चरणं किं भण्यते मृगाक्षि ! ॥७॥ अष्टप्रवचनमातृस्वरूपं सा कथयति विस्तरतः । तत् श्रुत्वा प्रतिबुद्धा भणन्ति सचिवादय एवम् ॥७१॥ क्षमस्वापराधमस्माकं मोहमहार्णवनिमग्नसर्वाङ्गाः । निस्तारितास्त्वयैव परमेश्वरि परमकारुणिके ! ॥७२॥ तस्माद् दर्शय कथमपि हि गुरूणां पदपङ्कजमिति, अथ तत्र । आगत्योद्यानपालको भणति नरनाथम् ॥७३॥ वय॑ते देवो देवासुरवन्दनीयपदकमलः । श्रीश्रीचन्द्रमुनीन्द्रः समवसृतो मलयदेशे ॥७४॥ दापयति निजाङ्गलग्नमाभरणं तस्य तोषवशतः सः । ततः सचिवादिभिर्नृपो भणितो यथा सूरिपाचँ ॥७॥ गृह्णामः प्रव्रज्यां विसृजसि यदि त्वमिति स भणति । युक्तमिदं सर्वेषां युष्माकं सुकुलजातानाम् ॥७६॥ ततः संपदा सर्वे कारिता मजनं लघु ततः । चन्दनचर्चिताङ्गाः प्रवरालंकारकृतशोभाः ॥७७॥ मङ्गलप्रदानपूर्व चत्वारोऽपि हि करिवरेष्वारूढाः । संप्राप्ताः सनरेन्द्रा मुनीन्द्रपार्श्वे विस्तरतः ॥७८॥ तैरपि दत्ता दीक्षा सचिवादिभ्यः क्रमेण धूतकर्माणः । ते सिद्धिसुखं प्राप्ता राज्ञापि गृहीत्वा गृहिधर्मम् ।। सा संपत् प्रपन्ना भागिनी तथा तत्पतिरपि ग्रामात् । आहूतः श्रोष्ठपदे स्थापितः पुरलोकप्रत्यक्षम् ॥८॥ स ठक्कुरोऽपि भणित्वा द्रव्यं दापितो विशेषेण । जिनधर्मपरा तिष्ठति संपद् नवधनसमेता ॥८१॥ कालेन ततो नरपतिप्रसादतो नवधनोऽतिप्रमत्तः । प्रत्यासन्नगृहाणि क्रीत्वा मेलयति स्वगृहे ॥८२॥ ततो भार्यया भणितम्तवाति नारो भविष्यत्येवम् । एकगृह मनितं त्वया कृतं पञ्चगवते ।।८३॥ Page #149 -------------------------------------------------------------------------- ________________ ४१८ सुपासनाह-चरिअम्मिसो भणई किं नहें एकगिह चिय इमं खु नो दुइयं । सा भणइ बहुं नर्से तुहवयमालिन्नभावण ॥८४॥ अपरं च,जइ एवं निरविक्खो जंपसि कूडुत्तराई मह पुरओ । तो घरसहिओवि तुमं चत्तो वथमायरिस्समहं ॥८५॥ इय मणिउं तीए वयं गहिऊणं साहियं सयं कज्ज । नवधणसिट्ठीवि दुहावि संपयाए परिच्चत्तो ॥८६॥ तो सिढिलियधम्मो सो गहिओ घरवंतरेण केणावि । उम्मत्तो पुरमज्झे भमेइ डिंभेहिं परियरिओ ॥८॥ कोवि हु खिवेइ धूलिं पहणइ लिटेहिं कोवि हु हसेइ । एवं सोवि भमंतो मरि असुरेसु उववन्नो ॥८८॥ ता थेपि वयाण अइयारं परिहरेह भो भव्वा ! । जइ वंछह सिवसोक्खं दुहृदंदोलीए निव्विन्ना ॥८९॥ ॥ इति पञ्चमाणुव्रतप्रथमातिचारविपाके नवघनदृष्टान्तः समाप्तः ।। स भणति किं नष्टमेकगृह मेवेदं खलु नो द्वितीयम् । सा भणति बहु नष्टं त्वद्वतमालिन्यभावेन ॥८४॥ यद्येवं निरपेक्षो जल्पसि कूटोत्तराणि मम पुरतः । ततो गृहसहितोऽपि त्वं त्यक्तो व्रतमाचरिष्याम्यहम् ॥ इति भाणत्वा तया व्रतं गृहीत्वा साधितं स्वयं कार्यम् । नवघनश्रेष्ठ्यपि द्विधापि संपदा परित्यक्तः ॥८६॥ ततः शिथिलितधर्मः स गृहीतो गृहव्यन्तरेण केनापि । उन्मत्तः पुरमध्ये भ्रमति डिम्भैः परिकरितः ।।८७॥ कोऽपि खलु क्षिपति धूलिं प्रहन्ति लेष्टुभिः कोऽपि हि हसति । एवं सोऽपि भ्रमन्मृत्वाऽसुरेषूपपन्नः ।।८८॥ तस्मात्स्तोकमपि व्रतानामतिचारं परिहरत भो भव्याः !। यदि वाञ्छत शिवसौख्यं दुःखद्वन्द्वाल्या निर्विण्णाः ॥ Page #150 -------------------------------------------------------------------------- ________________ रायाईण पसायं लधु दव्यं सुहीण अप्पेइ । जो जाव नियमअवहिं भरहोव्व स खंडए विरई॥१॥ तथाहि;-- पुरमत्थि माणखेडं माणवराओ तहिं महाराया । तस्स पिया परमसिरी सिरिव्व हरिणो मणाणंदा ॥ तत्थत्थि संखसिट्टी विक्खाओ खेमिया य से भज्जा । ताणं च दुवे पुत्ता भरहो रहसो य सुविणीया ॥ कमलसिरी पउमसिरी भज्जा ताणं कमेण कमणीया । भगभावोवगयं सव्वंपि कुडुंबगं तेसि ॥४॥ अह ताणं पुरबाहिं उज्जाणे गणिवरो विजयसूरी । संपत्तो संपत्तो संपत्तो पवरचउनाणी ॥५॥ दिट्टो तत्थवि कीलागएहिं सो भरह-रहसबंधूहिं । उवसप्पिऊण तत्तोऽभिवंदिओ भत्तिजुत्तेहिं ॥६॥ अह धम्मलाभपुव्वं तेणवि संभासिया समुवइट्ठा। जिणपन्नत्तो धम्मो कहिओ य कमेण दुविहोवि॥७॥ पढमसमत्थेहिं तओ गिहिधम्मो दंसणाइओ गहिओ । पंचमवयं विसेसेण संकडं तेहिं परिगहियं ॥८॥ भणिओ य मुणिंदेणं भरहो जह पंचमे वए तुज्झ । होही दुइयअइयारो ता मा तं संकडं गिण्ह ॥९॥ तेणवि भणियं न य संकडं इमं गहियमप्पदेवसियं । इय भणि नमिऊण य पत्ता ते नियगिहे दोवि ॥ अह अन्नदिणे रयणीए पिच्छए लच्छिदेवयं सहसा । वासभवणम्मि भरहो रहम्मि तीए इमं भणिओ। वच्छा हं तुह तुहा संतुट्ठो जइवि लच्छिविच्छड्डे । तहवि पयच्छामि अहं मग्गसु जं रुच्चए दव्वं ॥१२॥ जम्हा पुव्वभवम्मिवि तुमए आराहिया अहं पयओ । नाओ य तुम संपइ निचलचित्तो जिणमयम्मि। तो भगियं भरहेणं न हु कजं किंपि मज्झ दव्वेण । इगलक्खो मह गेहे चिटइ सेसस्स नियमो मे ॥१४॥ राजादीनां प्रसादं लब्ध्वा द्रव्यं सुहृद्भयोऽर्पयाति । यो यावन्नियमावधिं भरत इव स खण्डयति विरतिम् ॥१॥ पुरमस्ति मानखेट मानवराजस्तत्र महाराजः । तस्य प्रिया परमश्रीः श्रीरिव हरेर्मनआनन्दा ॥२॥ तत्रास्ति शङ्खश्रेष्ठी विख्यातः क्षेमिका च तस्य भार्या । तयोश्च द्वौ पुत्रौ भरतो रभसश्च सुविनीतौ ॥३॥ कमलश्रीः पद्मश्रीर्भार्या तयोः क्रमेण कमनीया । भद्रकभावोपगतं सर्वमपि कुटुम्बं तेषाम् ॥४॥ अथ तेषां पुराद् बहिरुद्याने गणिवरो विजयसूरिः । संपात्रं शप्राप्तः संप्राप्तः प्रवरचतुर्ज्ञानः ॥५॥ दृष्टस्तत्रापि क्रीडागताभ्यां स भरतरभसबन्धुभ्याम् । उपसृप्य ततोऽभिवन्दितो भक्तियुक्ताभ्याम् ॥६॥ अथ धर्मलाभपूर्व तेनापि संभाषितौ समुपविष्टौ । जिनप्रज्ञप्तो धर्मः कथितश्च क्रमेण द्विविधोऽपि ॥७॥ प्रथमासमर्थाभ्यां ततो गृहिधर्मो दर्शनादिको गृहीतः । पञ्चमव्रतं विशेषेण संकटं ताभ्यां परिगृहीतम् ॥८॥ भणितश्च मुनीन्द्रेण भरतो यथा पञ्चमे व्रते तव । भविष्यति द्वितीयातिचारस्तस्मान्मा तत्संकटं गृहाण ॥९॥ तेनापि भणितं न च संकटमिदं गृहीतमल्पदैवसिकम् । इति भणित्वा नत्वा च प्राप्तौ तौ निजगृहे द्वावपि । अथान्यदिने रजन्यां पश्यति लक्ष्मीदेवतां सहसा । वासभवने भरतो रहसि तयेदं भणितः ॥११॥ वत्साहं तव तुष्टा संतुष्टो यद्यपि लक्ष्मीविस्तारे । तथापि प्रयच्छाम्यहं मार्गय यद् रोचते द्रव्यम् ॥१२॥ यस्मात्पूर्वभवेऽपि त्वयाऽऽराधिताऽहं पदतः । ज्ञातश्च त्वं संप्रति निश्चलचित्तो जिनमते ॥१३॥ १ ग. मह सुहेण निव्वहिही । Page #151 -------------------------------------------------------------------------- ________________ ४२० सुपासनाह-चरिअम्मितो जंपइ सिरिदेवी देवाणं वच्छ ! दसणममोहं । आसि तुमं कोडीमो पुब्बि ता होसु इण्हिपि ॥१५॥ तो सो भणेइ भयवइ ! एवं च कए हवेइ वयभंगो । तो देवीए भणियं देसु जहिच्छाए सयणाण ॥१६॥ तत्तो य तक्खणेणं कंचणकोडिं खिवित्तु भरहस्स । वारंतस्सवि गेहे सट्टाणं पडिगया लच्छी ॥१५॥ नियनियमभंगभीओ तत्तो सो विभजिऊण कोडिपि । देइ सयणाण सव्वा उद्धारे गयकलंतरया ॥१८॥ तं दट्टण कणिटो बंधू बजरइ भाय ! न हु जुत्तं । जं कुणसि साइयारं पंचमवयमायरपवन्नं ॥१९॥ जम्हा उ लाख मेगं परिग्गहे तुह ममावि साहीणं । विलससि कोडीइ पुणो निस्संको नियमविसयम्मि॥ कि कजं विहवेणं समग्गलेणंपि.पावकज्जेण । अह भणसि देसु धम्मे धम्मेणवि तेण किं कजं ? ॥२१॥ क्यमालिन्नं जायइ जेण कएणं न होइ सो धम्मो । महुरं भणिऊण विसं जइ खज्जइ किं न मारेइ ? ॥ तो तं नियसत्ताओ दविणं परिहरसु आसि जं अहिंयं । सयणाझ्याण दिन्नं अन्नह भिन्नो भविस्सामि॥ तेणवि लुद्धेण तो भणिय वणिजेणुवज्जियं न मए । गहियं न चोरियाए न खत्तवाओ मए विहिओ॥ किंपुण वारंतस्सवि खित्तं लच्छीए मह गिहे वच्छ ! । तंपि मए सयणाणं समप्पियं जाव नियमो मे ॥ जं पुण लक्खाओ हं अहिंयं विढवेमि देमि तं धम्मे । तो रहसेणं भणियं बंधव ! सुण इत्थ दिटुंतं ॥ इह नयरे धणसिही आसि पुरा पउरधणसमिद्धो सो । मिच्छविही बहुपुत्तनत्तुएहिं गओ वुइहि ॥२७॥ अह अन्नया पसुत्तो पिच्छइ पसयच्छिं लच्छिसारिच्छं। सियवसगधारिणिं हारहारिणि पवररमणिं सो॥ ततो भणितं भरतेन न खलु कार्य किमपि मम द्रव्येण । एकलक्षो मम गेहे तिष्ठति शेषस्य नियमो मे ॥१४॥ ततो जल्पति श्रीदेवी देवानां वत्स ! दर्शनममोवम् । आसीस्त्वं कोटीशः पूर्व तस्माद्भवेदानीमपि ॥१५॥ ततः स भणति भगवति ! एवं च कृते भवति व्रतभङ्गः । ततो देव्या भणितं देहि यथेच्छया स्वजनेभ्यः ॥ ततश्च तत्क्षणेन काञ्चनकोटिं क्षिप्त्वा भरतस्य । वारयतोऽपि गेहे स्वस्थानं प्रतिगता लक्ष्मीः ॥१७॥ निजनियमभङ्गभीतस्ततः स विभज्य कोटिमपि । ददाति स्वजनानां सर्वामुद्धारे गतकलान्तराम् ॥१८॥ तद् दृष्ट्रा कनिष्ठो बन्धुः कथयति भ्रातः ! न खलु युक्तम् । यत्करोषि सातिचारं फ-चमव्रतमादरप्रपन्नम् ।। १९॥ यस्मात्त लक्षमकं परिग्रहे तव ममापि स्वाधीनम् । विलससि कोट्या पुनर्निःशको नियमविषये ॥२०॥ किं कार्य विभवेन समर्गलेनापि पापकार्येण । अथ भणसि देहि धर्मे धर्मेणापि तेन किं कार्यम् ? ॥२१॥ व्रतमालिन्यं जायते येन कृतेन न भवति स धर्मः । मधुरं भणित्वा विषं यदि खाद्यते किं न मारयति ? ॥ ततस्त्वं निजसत्तातो द्रविणं परिहरासीद् यदधिकम् । स्वजनादिभ्यो दत्तमन्यथा भिन्नो भविष्यामि ॥२३॥ तेनापि लुब्धेन ततो भणितं वाणिज्येनोपार्जितं न मया । गृहीतं न चोरिकया न क्षत्त्रवादो भया विहितः ॥२॥ किन्तु वारयतोऽपि क्षिप्तं लक्ष्म्या मम गृहे वत्स ! । तदपि मया स्वजनेभ्यः समर्पितं यावन्नियमो मे ॥२६॥ यत्पुनर्लक्षादहमधिकमर्जयामि ददामि तद् धर्मे । ततो रभसेन भणितं बान्धव ! शृण्वत्र दृष्टान्तम् ॥२६॥ इह नगरे धनश्रेष्ठी आसीत्पुरा प्रचुरधनसमृद्धः सः । मिथ्यादृष्टिर्बहुपुत्रनप्तृभिर्गतो वृद्धिम् ॥२७॥ अथान्यदा प्रगुप्तः पश्यति मृगाक्षी लक्ष्मीसहक्षाम् । सितवसनधारिणीं हारहारिणीं प्रवररमणी सः ॥२८॥ Page #152 -------------------------------------------------------------------------- ________________ भरहकहा । ४२१ भणियं ती धणसिद्धि ! किं तुमं मं वियाणसे नो वा ? । सो भइ म नाया सामनेणं तुमं रमणी ॥ तो ती त कहियं लच्छी हं तुह कुले वसियपुव्वा । आ सत्तमवंसाओ, संपइ अन्नत्थ वच्चिस्सं ॥ ३० ॥ निव्विन्ना हं जेणं एत्थ निवासओ तओ तेण । भणियं सिम्यं वयसुत्ति जंपए तो इमं लच्छी ॥ ३१ ॥ अनि कुरो सि तं सिद्धि ! जेण नहु पत्तियंपि ते भणियं । को हेऊ तुह गमणे तुह अलगरियं मए किंव ? | किश्च । जइवि अहं लच्छीव हु तुमए अवगन्निया अलच्छीव । तुज्झ निरीहत्तणओऽणुरंजिया तहवि तुट्ठा है || मग्गसु जं ते रुच्चइ, भणियं तेणावि जइ तुम तुट्टा । तहवि तए न हु कज्जं, कज्जं पुण एत्तिएव ||३४|| जह मह कुटुंबविहडा न घडइ कइयावि दंतकलहेण । तं तह करेसु जइ तं सुप्रसन्ना सच्चओ मज्झ ॥ ३५॥ अन्नह तए न कज्जं, तो हसिउं भणइ सिट्ठी ! दक्खो सि । इय पभणतेण तए निगडियचरणा अहं विहिया || जम्हा वचतीए पढमयरुच्चिय इमो मह उवाओ । अन्नुन्नमहं पढमं विहडं पाडेमि बंधू ||३७|| ततो कुणति कलहं पच्छा गच्छेति रायपासम्म । जंपति य पेसुन्नं दंडिजंति य तो रन्ना ||३८|| अहवावि परोप्परओ जुज्झेवि मरंति हुंति गयपुन्ना । तत्तो सव्वं दव्वं नरिंदभवणं समलियइ ॥ ३९ ॥ मिच्छद्दिट्ठीवि विवेयत्रज्जिओ जिणमयम्मि अणभिन्नो । तस्सवि य इय अणिच्छा लच्छीविसए विसेसेण ॥ तं पुण लद्धविवेओ गहियवओ जिणमयं पवन्नोवि । भंजसि नियनियमधुरं युद्धो निर्द्धधसो धणियं ॥ ४१ ॥ किञ्च । गुरुणा निवारिवितुमए गहियं वयं इमं मूढ ! । ता विरम विरम अज्जवि अइयाराओ इमाओ तुमं ॥४२॥ भणितं तया घनश्रेष्ठिन् ! किं त्वं मां विजानासि नो वा । स भणति मया ज्ञाता सामान्येन त्वं रमणी ॥ ततस्तया तस्य कथितं लक्ष्मीरहं तव कुल उषितपूर्वा । आ सप्तमवंशात, संप्रत्यन्यत्र वजिष्यामि ||३०|| निर्विण्णाऽहं येनैकत्र निवासतस्ततस्तेन । भणितं शीघ्रं व्रजेति जल्पति तत इदं लक्ष्मीः ||३१|| अतिनिष्ठुरोऽसि त्वं श्रेष्ठिन् ! येन न खल्वेतावदपि त्वया भणितम् । को हेतुस्तव गमने तवापकृतं मया किंवा ? ॥ यद्यप्यहं लक्ष्मीरपि हि त्वयावगणिताऽलक्ष्मीरिव । तव निरीहत्वतोऽनुरञ्जिता तथापि तुष्टाऽहम् ॥३३॥ मार्गय यत्ते रोचते, भणितं तेनापि यदि त्वं तुष्टा । तथापि त्वया न हि कार्य, कार्य पुनरेतावतैव ||३४|| यथा मम कुटुम्बविघटन घटते कदापि दन्तकलहेन । तत्तथा कुरु यदि त्वं सुप्रसन्ना सत्यतो मम ॥ ३५॥ अन्यथा त्वया न कार्य, ततो हसित्वा भणति श्रेष्ठिन् ! दक्षोऽसि । इति प्रभणता त्वया निगडितचरणाहं विहिता ॥ यस्माद् व्रजन्त्याः प्रथमतर एवायं ममोपायः । अन्योन्यमहं प्रथमं विघटां पातयामि बन्धूनाम् ॥३७॥ ततः कुर्वन्ति कलहं पश्चाद् गच्छन्ति राजपार्श्वे | जल्पन्ति च पैशुन्यं दण्ड्यन्ते च ततो राज्ञा ॥ ३८ ॥ अथवापि परस्परतो युद्ध्वा म्रियन्ते भवन्ति गतपुण्याः । ततः सर्व द्रव्यं नरेन्द्रभवनं समुपसर्पति ॥ ३९ ॥ मिथ्यादृष्टिरपि विवेकवर्जितो जिनमेतऽनभिज्ञः । तस्यापि चेत्यनिच्छा लक्ष्मीविषये विशेषेण ॥४०॥ त्वं पुनर्लब्धविवेको गृहीतव्रतो जिनमतं प्रपन्नोऽपि । भनक्षि निज नियमधुरां लुब्धो निष्ठुरो गाढम् ॥ ४१ ॥ Page #153 -------------------------------------------------------------------------- ________________ ४२२ सुपासनाह-चरिअम्मि तो भरणं भणियं किं किंपि मए अकज्जमायरियं । जं तं सिक्खवसि ममंपि धम्मिओ तं चिय न अन्नो ॥ रहसो भइ बंधव ! खमियच्वं जं मए तुमं भणिओ । नियभागं गहिऊणं जाओ भिन्नो तओ सोवि ॥ ४४ ॥ aarts are farए धम्मं करेइ निश्चपि । भरहो उण नरनाहेण दंडिओ कम्मिविवरा हे || ४५ ॥ जह भोयणमित्तंपि हु महया कट्टेण होइ तस्सेह । रहसो उण पइदियहं पवट्ठए विवकितीहि ||४६ || जह जह व विवो तह तह अहियपि विच धम्मे । तो कुंढेणं केणवि कहियं रन्नो जहा एसो ॥ ४७ ॥ asardar fare अत्थो एयस्स, तो नरिदेण । हकारिऊण भणिओ रहम्मि रहसो जहा अम्ह ॥४८॥ तुहोचिय भंडारो ता दव्वं देहि लक्खमाणं मे । तेणवि भणियं गिण्हउ देवो जं मे गिहे अस्थि || ४९ ॥ पाणावि देवतणया किं अत्थेण अणत्थभूरण ? | तो तग्गिहम्मि रन्ना अत्थत्थं पेसिओ सचिवो ॥ ५० ॥ तो सासणदेवीए तस्णुराएण तग्गिहे दव्वं । पच्छाइयं समग्गं तत्तो लोहाउलो सहसा ||२१|| सचिववि तत्थ पत्तो पिच्छइ मंजूसपेडियाईयं । रिक्कं चिय नो रित्थं ता पुच्छर तस्स माणुसे || ५२ || तेवि य भणति भरियाई चैव पेडाइयाई दिट्ठाई । एत्तियकालं संपइ न याणिमो कह विरिकाई || ५३ ॥ तो म्हओ मंती पेस नियमाणुसं नरिदस्स । तेणवि कहियं सव्वं तो राया आगओ तत्थ || ५४ || सोवि हु तव पिच्छा पुच्छर रहसं सहागयं किं भो ! । न य पेडाइसु दव्वं दीसह अन्नत्थ किं खित्तं ? ॥ सो भइ नाह ! नाहं निउणं जाणेमि किंतु अज्जेव । हट्टाओ दस सहस्सा खिविउँ इह तुह गिहे पत्तो ॥ गुरुणा निवारितेनापि त्वया गृहीतं व्रतमिदं मूढ ! । तस्माद्विरम विरमाद्याप्यतिचारादस्मात्त्वम् ॥४२॥ ततो भरतेन भणितं किं किमपि मयाऽकार्यमाचरितम् । यत्त्वं शिक्षयसि मामपि धार्मिकस्त्वमेव नान्यः ॥४३॥ रभसो भणति बान्धव ! क्षन्तत्र्यं यद् मया त्वं भणितः । निजभागं गृहीत्वा जातो भिन्नस्ततः सोऽपि ॥ ४४ ॥ व्यवहरति निजहट्टे विधिना धर्म करोति नित्यमपि । भरतः पुनर्नरनाथेन दण्डितः कस्मिन्नप्यपराधे ॥ ४५॥ यथा भोजनमात्रमपि हि महता कष्टेन भवति तस्येह । रभसः पुनः प्रतिदिवसं प्रवर्धते विभवर्तिभ्याम् ॥ ४६ ॥ यथा यथा वर्धते विभवस्तथा तथाऽधिकमपि व्येति धर्मे । ततः कुण्ठेन केनापि कथितं राज्ञे यथैषः ॥४७॥ अतिविभवी तस्माद् गृह्यतामर्थ एतस्य, ततो नरेन्द्रेण । हक्कारयित्वा भणितो रहसि रभसो यथा मम ॥४८॥ त्रुटित एव भाण्डागारस्तस्माद् द्रव्यं देहि लक्षमानं मे । तेनापि भणितं गृह्णातु देवो यन्मे गृहेऽस्ति ॥ ४९ ॥ प्राणा अपि देवसंबन्धिनः किमर्थेनानथभूतेन । ततस्तद्गृहे राज्ञाऽर्थार्थं प्रेषितः सचिवः ॥५०॥ ततः शासनदेव्या तस्यानुरागेण तद्गृहे द्रव्यम् । प्रच्छादितं समग्रं ततो लोभाकुलः सहसा ||११|| सचिवोऽपि तत्र प्राप्तः पश्यति मञ्जूषापेटादिकम् । रिक्तमेव नो रिक्त्थं ततः पृच्छति तस्य मानुषान् ॥ ५२॥ तेऽपि च भणन्ति भृतान्येव पेटादिकानि दृष्टानि । एतावत्कालं संप्रति न जानीमः कथं विरिक्तानि ॥ ५३ ॥ ततो विस्मितो मन्त्री प्रेषयति निजमानुषं नरेन्द्राय । तेनापि कार्यितं सर्वं ततो राजाऽऽगतस्तत्र ॥५४॥ सोऽपि खलु तथैव पश्यति पृच्छति रभसं सहागतं किं भोः ! । न च पेटादिषु द्रव्यं दृश्यतेऽन्यत्र किं क्षिप्तम् ॥ स भणति नाथ ! नाहं निपुणं जानामि किन्त्वद्यैव । हट्टाद् दश सहस्रान् क्षिप्त्वेह तव गृहे प्राप्तः ||५६ ॥ I Page #154 -------------------------------------------------------------------------- ________________ भरहकहा । ४२३ इय एवं वर्द्धते गयणे जंपेइ देवया कावि । भो भो भूवइ ! निसुणसु मह वयणं अवहिओ होउं ॥ ५७ ॥ यस तर वणिणो निरावराहस्स धम्मनिरयस्स । इट्टो अत्थो गहिउँ ताणत्यो तुज्झ इह होही ||५८ ॥ मा भणसु जं न कहिय, चूरिस्समहं सपरियणं सपुरं । जइ एयस्स तिणस्सवि सम्मुहमवि तं पलोएसि ।। तत्तो भीएण नराहिवेण रहसो खमाविडं भणिओ । विलससु दच्छं निययं, ता सहसा पयडियं दव्वं ॥६०॥ देवीए को काउं मुक्को तओ य सो कुंढो । रायावि गओ गेहे रहसोवि विसेसओ दाणं || ६१ ॥ दाइयाण दाइ भरहो उ कलंकिऊण वयमेयं । उववन्नो नागेसुं सत्तमजम्मम्मि सिज्झिहिही || ६२|| रहसो उण पज्जं समाहिमरणेण बंभलोयम्मि । उववन्नो कयपुन्नो तइयभवे सिज्झिही इत्य ॥ ६३॥ इय नाऊण भद्दा ! दढव्वएहिं सयावि होयव्त्रं । जम्मो मरणवसाणो विहवो य चलो जललवुन् || ६४॥ ॥ इति परिग्रहपरिमाणव्रते द्वितीयातिचारविपाके भरतकथानकं समाप्तम् ॥ इत्येवं वर्तमाने गगने जल्पति देवता कापि । भो भो भूपते ! शृणु मम वचनमवहितो भूत्वा ॥५७॥ एतस्य त्वया वणिजो निरपराधस्य धर्मनिरतस्य । इष्टोऽर्थो ग्रहीतुं तस्मादनर्थस्तवेह भविष्यति ॥५८॥ मा भण यन्न कथितम्, चूर्णयिष्याम्यहं सपरिजनं सपुरम् । यद्येतस्य तृणस्यापि संमुखमपि त्वं प्रलोकसे ॥५९॥ ततो भीतेन नराधिपेन रभसः क्षमयित्वा भणितः । विलासय द्रव्यं निजं, तदा सहसा प्रकटितं द्रव्यम् ॥ ६० ॥ देव्या वक्रमुखः कृत्वा मुक्तस्ततश्च स कुण्ठः । राजापि गतो गेहे रभसोऽपि विशेषतो दानम् ॥ ६१॥ दीनादिभ्यो दापयति भरतस्तु कलङ्कयित्वा व्रतमेतत् । उपपन्नो नागेषु सप्तमजन्मनि सेत्स्यति ॥ ६२॥ रभसः पुनः पर्यन्ते समाधिमरणेन ब्रह्मलोके । उपपन्नः कृतपुण्यस्तृतीयभवे सेत्स्यत्यत्र ॥ ६३ ॥ इति ज्ञात्वा भद्राः ! दृढत्रतैः सदापि भवितव्यम् | जन्म मरणावसानं विभवश्च चलो जललव इव ॥ ६४ ॥ Page #155 -------------------------------------------------------------------------- ________________ विरइविराहणभीओ देसलसड्ढोव्व जोहियं धन्नं । सयणाइयाण अप्पर सो विरइविराहणं कुणइ || १ || तथाहि; - अस्थि जए सुपसिद्धं सिद्धपुरं धरणिरमणितिलयंत्र । सुपवित्तं अवित्तं कल्लावियास सोहा ||२|| तत्यत्थि देवराओ सुपसिद्धो सुद्धबुद्धिलद्धजसो । विषयवसविहियचोज्जा भज्जा पियदसणा तस्स || ३ || गूगपणसाईमंतीणं तस्स संति पवराई । तप्पूरणत्थमेगं गवेसए सो महामंति ||४|| तह तत्थ as far aमणो अमियधणकणसमिद्धो । चउरो य तस्स पुत्ता घणघणवइधवलजसनामा ॥ लेखाई कुणइ एगो वीओ धन्नाण कुणइ पुण वुट्ठि । तइओ चउपयततिं तुरिओ भंडारिओ तेसिं ||६|| अह अन्नया य सिट्टी नाऊणं अत्तणो चरिमसमयं । घरकोणेसुं चउसुवि कलसे चत्तारि निक्खणइ ||७|| ततो दुइदिणम्मि हक्कारावइ समग्गसयणजणं । भोयणविहिणा सम्माणिऊण तं भइ इ सिट्टी ॥८॥ foreisहि मए अत्थो उप्पाइओ अणप्पोवि । न निओइओ सुठाणे कुकुडंबसिणेह मूढेणं ॥ ९ ॥ ius परलोप पाहे पर भणेमि नियसयणे । मह पत्थणाए लक्खो विव्वेयच्वो य तुम्हेहि ||१०|| सत्तसु खित्तेसुं संपयंपि ता कुणह अत्तणो पासे । इय भणिऊण समप्पइ सयणाणं ताण इगलक्ख ॥ ११॥ aa He doer ए अत्थनिमित्तंपि कलहइस्संति । मह पच्छा इय मुणिउं सुयणसमक्खं भणइ तणए । जं लोयहि वयणं वयणेण य लोयणाई सोहंति । चिहुरेहिं सिरं रेहइ चिरावि सिरट्टिया चैव ॥ १३ ॥ समचित्ता दुवि सहा सगडं कट्ठेति उवलभरियंपि । अवि विभिन्नचित्ता फिरक्कजुत्तावि तम्मंति || विरतिविराधनाभीतो देशलश्राद्ध इव योऽविकं धान्यम् । स्वजनादिकेभ्योऽर्पयति स विरतिविराधनां करोति ॥ अस्ति जगति सुप्रसिद्धं सिद्धपुरं धरणीरमणीतिलकमिव । सुपवित्रमवियुक्तं कल्याण विकासशोभया ||२|| तत्रास्ति देवराजः सुप्रसिद्धः शुद्धबुद्धिधयशाः । विनयवशविहिताश्चर्या भार्यां प्रियदर्शना तस्य ॥३॥ एकोनपञ्चशती मन्त्रिणां तस्यास्ति प्रवरा । तत्पूरणार्थमेकं गवेषयति स महामन्त्रिणम् ||४|| तथा तत्र वसति श्रेष्ठी वैश्रमणोऽमितधनकणसमृद्धः । चत्वारश्च तस्य पुत्रा धनधनपतिधवलयशोनामानः ||५|| लेख्यादि करोत्येको द्वितीयो धान्यानां करोति पुनर्वृद्धिम् । तृतीयश्चतुष्पद चिन्तां तुर्यो भाण्डारिकस्तेषाम् ||६॥ अथान्यदा च श्रेष्ठी ज्ञात्वाऽऽत्मनश्चरमसमयम् । गृहकोणेषु चतुर्ष्वपि कलशांश्चतुरो निदधाति ॥७॥ ततो द्वितीयदिने हक्कारयति समग्रस्वजनजनम् । भोजनविधिना सम्मान्य तं भणतीति श्रेष्ठी ॥ ८ ॥ निजभुजदण्डाभ्यां मयाऽर्थ उत्पादितोऽनल्पोऽपि । न नियोजितः सुस्थाने कुकुटुम्ब स्नेहमूढेन ||९|| संप्रति परलोकपथे पाथेयं प्रति भणामि निजस्वजनान् । मम प्रार्थनया लक्षों व्येतव्यश्च युष्माभिः ॥ १०॥ सप्तसु क्षेत्रेषु सांप्रतमपि तस्मात्कुरुतात्मनः पार्श्वे । इति भणित्वा समर्पयति स्वजनानां तेषामेकलक्षम् ॥११॥ तथा मम तनया एतेऽर्थनिमित्तमपि कलयिष्यन्ति । मम पश्चादिति ज्ञात्वा सुजनसमक्षं भणति तनयान् ॥ १२ ॥ यल्लोचनाभ्यां वदनं वदनेन च लोचने शोभेते । चिकुरैः शिरो राजते चिकुरा अपि शिरः स्थिता एव ||१३|| - समचित्तौ द्वावपि वृषभौ शकटं कर्षत उपलभृतमपि । अष्टापि विभिन्नचित्ता वेष्टकयुक्ता अपि ताम्यन्ति ॥ १४ ॥ Page #156 -------------------------------------------------------------------------- ________________ देसलकहा। ता पीईए वच्छा! वट्टिजह निच्चमेव अन्नोन्नं । जइ न कुणह पुण एवं तो वयणं सुणह महतणयं ॥१५॥ जह मह गिहस्स मज्झे कलसा चत्तारि चउसु कोणेसु । संति मए विणिहिता ते तुब्भेहिं गहेयव्वा ॥१६॥ वामे कोणे कलसो जिटेणं दाहिणम्मि बीएण । नेरइए तइएणं वायव्वे लहुयपुत्तेणं ॥१७॥ जहजोग्गयाए अत्थो कलसेसु आसि सो मए निहिओ। लिहिऊण य नामाइं तुम्हाणं तेसु खित्ताई ॥ सयणेवि भणइ सिट्ठी जुझंति न दव्वकारणा कहवि । मह परलोयगयस्सवि तह जइअव्वं तु तुम्हेहिं ।। जं जस्त मए दिन्नं तं तस्स, न अन्नहा विहेयव्वं । इय भणि ते सयणा विसज्जिया खामिउं नमिलं.।। अह परलोए पत्ते पिउम्मि पुत्तावि नियनिए कलसे । गिव्हंति जिट्टपुत्ता तिन्निवि तेसु इयं नियंति ॥२१॥ पढमे पुढविं वीयम्मि लिक्खयं तइयम्मि अट्ठीणि । वररयणभरियकलसो दिलो सव्वेहि लहुयस्स ॥२२॥ तो ते भणंति हा ताय ! वंचिया धम्मिएणवि सुयावि । ता तुम्ह सुगइमग्गो कह होही वंचणपरस्स ? ॥२३।। तो तेहिं लहुयभाया भणिओ जह विभइऊण रयणाई। गिहिस्सामो अम्हे, सो जंपइ मज्झ तारण ॥२४॥ सयणसमक्खं दिन्नाई तुम्हकलसेसु मट्टियाईयं । जायं अपुन्नवसओ को दोसो तत्थ तायस्स ? ॥२५॥ तहवि न मुंचंति तओ तेणवि सयणाण साहियं सव्वं । सयणेहिं वारियावि हु ते सिरिगरणम्मि संपत्ता ॥ साहिति नियविवायं सचिवस्स, तओ य तेण बुज्झविया । जाव न विरमंति तओ नरवइणो साहियं पढमं ।। सव्वं सवित्थरं चरिमबंधुणा सयणवग्गजुत्तेण । तो भणियं भूवइणा न अन्नहा कुणइ वेसमणो ॥२८॥ जम्हा सो जिणधम्मे सुनिचलो पञ्चलो य बुद्धीए । नो कबडकूडकारी अन्नस्स कहवि, ता एयं ॥२९॥ तस्मात्प्रीत्या वत्साः ! वर्तध्वं नित्यमेवान्योन्यम् । यदि न कुर्यात पुनरेवं तदा वचनं शृणुत मदीयम् ॥१५॥ यथा मम गृहस्य मध्ये कलशाश्चत्वारश्चतुएं कोणेषु । सन्ति मया विनिहितास्ते युष्माभिग्रहीतव्याः ॥१६॥ वामे कोणे कलशो ज्येष्ठेन दक्षिणे द्वितीयेन । नैर्ऋते तृतीयेन वायव्ये लघुपुत्रेण ॥१७॥ यथायोग्यतमर्थः कलशेष्वासीत् स मया निहितः । लिखित्वा च नामानि युष्माकं तेषु क्षिप्तानि ॥१८॥ स्वजनानपि भणति श्रेष्ठी युध्यन्ते न द्रव्यकारणात्कथमपि । माय परलोकगतेऽपि तथा यतितव्यं तु युष्माभिः।। यद् यस्मै मया दत्तं तत्तस्मै, नान्यथा विधातव्यम् । इति भणित्वा ते स्वजना विसर्जिता क्षमयित्वा नत्वा ।। अथ परलोके प्राप्ते पितरि पुत्रा अपि निजनिजान्कलशान् । गृह्णन्ति ज्येष्ठपुत्रास्त्रयोऽपि तेष्विति पश्यन्ति ॥ प्रथमे पृथिवीं द्वितीये लेख्यं तृतीयेऽस्थीनि । वररत्नभृतकलशो दृष्टः सर्वैर्लयोः ॥२२॥ ततस्ते भणन्ति हा तात ! वञ्चिता धार्मिकेणापि सुता अपि । तस्मात्तव सुगतिमार्गः कथं भविष्यति वञ्चनपरस्य?॥ ततस्तैर्लघुभ्राता भणितो यथा विभज्य रत्नानि । ग्रहीयामो वयं, स जल्पति मम तातेन ॥२४॥ स्वजनसमक्ष दत्तानि युष्मत्कलशेषु मृत्तिकादिकम् । जातमपुण्यवशतः को दोषस्तत्र तातस्य ? ॥२५॥ . तथापि न मुञ्चन्ति ततस्तेनापि स्वजनेभ्यः कथितं सर्वम् । स्वजनैर्वारिता अपि खलु ते श्रीकरणे संप्राप्ताः ।। कथयन्ति निजविवादं सचिवाय, ततश्च तेन बोधिताः । यावन्न विरमन्ति ततो नरपतये कथितं प्रथमम् ॥ सर्व सविस्तर चरमबन्धुना स्वजनवर्गयुक्तेन । ततो भणितं भूपतिनां नान्यथा करोति वैश्रमणः ॥२८॥ Page #157 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिअइनिउणबुद्धिगम्मं जं सो कलसेसु मट्टियाईयं । खिवित्रं खिवेइ खोणीए अक्खए सुयणमाईणं ॥३०॥ तो पडिहारो भणिओ रन्ना आहवसु मंतिणो सव्वे । तेणवि ते आहूया भणिया रन्ना इमाणेमं ॥३१॥ कलसवियारं कुव्यह कह ताएणं इमाण कुंभेसु । खित्तं मट्टियमाई रयणाणि य लहुयकलसम्मि ? ॥३२॥ तेहिंपि परुष्परओ मंतेऊण सुनिउणबुद्धीहिं । कहियं रन्नो एयं न बुज्झिमो किंपि परमत्थं ॥३३॥ तो रन्ना नियनयरे पडहो दावाविओ जह इमाण । कलसाण परमत्थं नाउं जो विहडइ विवाय ॥३४॥ तस्साहं मंतिपयं सव्वाणुवरिं करेमि सचिवाणं । तो बुद्धिपयडणत्थं छित्तो पडहो वणिसुएण ॥३५॥ नीओ रायसयासं कहिओ कलसाण वइयरो तस्स | रन्ना तो परियाणिय कहेइ सो कलसपरमत्थ।।३६। जो जम्मि सुओ.कुसलो जस्स य ज धारिअं हियं होही । तं तणयाण तेण दिन्न उवएसगब्भं तु॥३७/ तथाहि;जस्स कलसम्मि पुढवी खित्तं खलधन्नमाइयं तस्स । जेण किसिकम्मकुसलो निव्वहिही सो इमेणेव ।। अट्ठीणि जस्स कुंभे दिन्नं से तेण चउपयं सव्वं । एयाण पोसणं चिय उवइटं तस्स हियजणयं ॥३९॥ जैस्स कलसम्मि वहियाखंडाइं तस्स धुरधणं लब्भं । पुणरवि देउं धुराणं इय नित्यारोवि से होही ॥४०॥ जो पुण कणितणओ किसिकम्माईण सो उ असमत्थो । रयणधणेणं एसो कलंतरेणावि निव्वहिही ॥ इय तुम्ह जहाजोग्गं दिन्नं सुयवच्छलेण जणएण । थेववहुत्तंपि इमं थेवविसेसंति मन्नेमि ॥४२॥ यस्मात्स जिनधर्मे सुनिश्चल: प्रत्यलश्च बुद्धया । नो कपटकूटकार्यन्यस्य कथमपि, तस्मादेतत् ॥२९॥ अतिनिपुणबुद्धिगम्यं यत् स कलशेषु मृत्तिकादिकम् । क्षिप्त्वा क्षिपति क्षोण्यामाख्याति स्वजनादिभ्यः ॥३० ततः प्रतिहारो भणितो राज्ञाऽऽहुय मन्त्रिणः सर्वान् । तेनापि ते आहूता भणिता राज्ञेषामिमम् ॥३१॥ कलशविचारं कुरुत कथं तातेनैषां कुम्भेषु । क्षिप्तं मृत्तिकादिकं रत्नानि च लघुकलशे ? ॥३२॥ तैरपि परस्परतो मन्त्रयित्वा सुनिपुणबुद्धिभिः । कथितं राज्ञ एतन्न बुध्यामहे कमपि परमार्थम् ॥३३॥ ततो राज्ञा निननगरे पटहो दापितो यथैषाम् । कलशानां परमार्थ ज्ञात्वा यो विवटयति विवादम् ।।३४॥ तस्याहं मन्त्रिपदं सर्वेषामुपरि करोमि सचिवानाम् । ततो बुद्धिप्रकटनार्थ स्पृष्टः पटहो वणिक्सुतेन ॥३५॥ नीतो राजसकाशं कथितः 'कलशानां व्यतिकरस्तस्य । राज्ञा, ततः परिज्ञाय कथयति स कलशपरमार्थम् ॥ यो यस्मिन् सुतः कुशलो यस्य च यद्धारितं हितं भविष्यति । तत्तनयेभ्यस्तेन दत्तमुपदेशगर्भ तु ॥३७॥ यस्य कलशे पृथिवी क्षेत्रं खलधान्यादिकं तस्य । येन कृषिकर्मकुशलो निर्वक्ष्यते सोऽनेनैव ॥३८॥ . अस्थीनि यस्य कुम्भे दत्तं तस्मै तेन चतुष्पदं सर्वम् । एतेषां पोषणमेवोपदिष्टं तस्य हितजनकम् ॥३९॥ यस्य कलशे वहिकाखण्डानि तस्य ऋणिधनं लभ्यम् । पुनरपि दत्त्वा ऋणिभ्य इति निस्तारोऽपि तस्य भविष्यति॥ यः पुनः कनिष्ठतनयः कृषिकर्मादिषु स त्वसमर्थः । रत्नधनेनैष कलान्तरेणापि निर्वक्ष्यति ॥४१॥ इति युष्मभ्यं यथायोग्यं दत्तं सुतवत्सलेन जनकेन । स्तोकप्रभूतमपीदं स्तोकविशेषमिति मन्ये ॥४२॥ १ ग, बहियखंडाणि कलसे तम्स धराण धणं तु जं लभ, क. जस्स कुटयम्मि व°। Page #158 -------------------------------------------------------------------------- ________________ देसलकहा । ता तुच्छलच्छिकज्जे मा निन्नेहा परोप्परं होह । जणयभणियाई सुमरह सहोयरा दुल्लहा जेण ||४३|| अइलालियावि अइपालियावि विहडंति सेसया सयणा । हुंति सहिज्जा विहुरे कुवियावि सहोयरा चैत्र || तो ना कणसंखं पुट्ठो पढमो कहेइ जह देव ! । इगमूडलक्खसमहियमवि धन्नं अत्थि तायगिहे ॥ ४५ ॥ करिकरहतुरयमाईच उपयाणं तु दस सहस्साई । इय दुइओवि कहेई, तइओ पुट्ठो इमं कहई ||४६ ॥ मंडलियाणं पासे लहियव्वा संति पन्नरस लक्खा । तो रयणाणं कुंभो रन्ना आणाविओ तत्थं ॥ ४७ ॥ tara मुलं तं चैव ताण तेहि कयं । एवं करिधन्नाइस चउण्ह पुत्ताण पत्ते ||४८ || पनरस पनरस लक्खा जाया तो वणियनिउणबुद्धीए । संतुट्टा ते सव्वे निवोत्रि तं पुच्छ एवं ॥ ४९ ॥ कस ओ किनामो को धम्मो तुज्झ अभिमओ कहसु । तेणवि कहिये जह पुन्नभवणिणो सुया दोवि ।। पढमोत्थ कोसलो हं दुइओ बंधू य देसलो मज्झ । जिणधम्मे पडिवन्ना बारसविहसावयवयाई ॥ ५१ ॥ तो भणिभूणा गिरहस मुद्दे सुबुद्धिमयरहर ! | तेण भणियं न कप्पड़ खरकम्मं जेणिमा भणिया || तो सो विवि मुद्दाए ठाविओ सयलमंतिसामित्ते । मंतिज्जइ सव्वत्थवि सोवि य पढमं नरिदेण ॥५३॥ तो ईसाए अन्ने छलं गवेसंति मंतिणो तस्स । अह सच्चेर्हिवि जुगवं मंतिय भणिओ इमं राया ॥ ५४॥ देवगिरिवासी राया रिउगंजणो न मन्ने । तुह आणं निरविक्खो ता तस्स इमो महामंती ॥५५॥ पेसिज्जइ जं कुसलो किंचिवि कोसल्लियं गऊणं । घडणं व विहडणं वा तेण समं कुणइ जेणेसो ॥५६॥ तो रन्ना सो भणिओ गच्छ तुमं तत्थ पाहुडं गहिंउ । सचिवाणं पासाओ जहजुत्तं तत्थ तं कुणसु || ५७ ॥ तस्मात्तुच्छलक्ष्मी कार्ये मा निःस्नेहाः परस्परं भवत । जनकभणितानि स्मरत सहोदरा दुर्लभा येन ॥ ४३॥ अतिलालिता अप्यतिपालिता अपि विघटन्ते शेषाः स्वजनाः । भवन्ति सहाया विधुरे कुपिता अपि सहोदरा एव ॥ ततो राज्ञा कणसंख्यां पृष्टः प्रथमः कथयति यथा देव ! । एकमूढकलक्षसमधिकमपि धान्यमस्ति तातगृहे ॥ करिकरभतुरगादिचतुष्पदानां तु दश सहस्राणि । इति द्वितीयोऽपि कथयति, तृतीयः पृष्ट इदं कथयति ॥ ४६ ॥ मण्डलिकानां पार्श्वे लब्धव्याः सन्ति पञ्चदश लक्षाः । ततो रत्नानां कुम्भो राज्ञाऽऽनायितस्तत्र ॥४७॥ रत्नपरीक्षकैर्मूल्यं तदेव तेषां तैः कृतम् । एवं करिधान्यादिषु चतुर्णा पुत्राणां प्रत्येकम् ॥४८॥ पञ्चदश पञ्चदश लक्षा जातास्ततो वणिग्निपुणबुद्धया । संतुष्टास्ते सर्वे नृपोऽपि तं पृच्छत्येवम् ॥४९॥ कस्य सुतः किंनामा को धर्मस्तवाभिमतः कथय ? । तेनापि कथितं यथा पूर्णभद्रवणिजः सुतौ द्वावपि ॥ १०॥ प्रथमोऽत्र कोशलोऽहं द्वितीयो बन्धुश्च देशलो मम । जिनधर्मे प्रतिपन्नौ द्वादशविधश्रावकत्रतानि ॥५१॥ ततो भणितो भूपतिना गृहाण मुद्रां सुबुद्धिमकरगृह ! । तेन भणितं न कल्फ्ते खरकर्म येनेयं भणिता॥५२॥ ततः स विनापि मुद्रा स्थापितः सकलमन्त्रिस्वामित्वे । मन्त्रयते सर्वत्रापि सोऽपि च प्रथमं नरेन्द्रेण ॥ ५३ ॥ तत ईर्ष्ययाऽन्ये छलं गवेषयन्ति मन्त्रिणस्तस्य । अथ सर्वैरपि युगपद् मन्त्रयित्वा भणित इदं राजा ॥ ५४ ॥ देवगिरिनगरवासी राजा रिपुगजनो न मन्यते । तवाज्ञां निरपेक्षस्तस्मात्तस्यायं महामन्त्री ||१५|| प्रेष्यते यत्कुशलः किञ्चिदपि कौशलिकां गृहीत्वा । घटनं वा विघटनं वा तेन समं करोति येनैषः ॥५६॥ ४२७ Page #159 -------------------------------------------------------------------------- ________________ ४२८ सुगासनाह-चरिअम्मि-- तेहिवि तप्पच्छन्नं करंडियाए खिवित्त पाहुडयं । तालेवि दिन्नमुद्दा समप्पिया तस्स सा सिग्यं ॥८॥ तो चलिओ असहाओ पत्तो रजंतरम्मि तइयम्मि । गिरिनयरे निवपासे तत्तो पडिहारकहिओ सो॥५९॥ नमिउं समप्पए तं करंडियं पाहुडस्स भरिय सो । विहडित्तु जाव मुदं तो तं उग्घाडए राया ॥६०॥ ता तत्थ नियइ धूलि ससहरहरहासकाससंकासं । तो भूवालो भूभंगभीसणो भणइ तं मंतिं ॥६१॥ रे रे तुह नरनाहो जइ गयविहवो नएण परिहीणो । मह पाहुडम्नि धूलि पेसइ पेसेउ, किंतु तुमं ॥६२। किमिहागओ सि मरणस्स कारणा वच्च ताव तं तुरियं । जेण अवज्झो रव्यारिओत्ति गंतूण साहेहि ॥६३। जह एइ अइतुरंतो राया रिउगंजगो जणियकोयो । धूलीउवायणेणं दंसिस्सइ तत्फलं तुज्झ ॥६४॥ तो कोसलेण भणियं मा निव ! को करेसु तं एवं ! हियाहियंत्र वियारसु तो राया पुच्छइ तमेव ॥६५ तो कहइ तस्स एवं मह पहुणा चच्चरम्मि रयणीए । अंबलरिल्लीनामा पसाहिया जोगिणी विज्जा ॥६६ सिद्धाए तीइ दिन्ना एसा रेशूभिमतिउ कहियं । एयाए एगवारं जो तिलयं विरइही तस्स ॥६७॥ साइणिडाइणिजोइणिकरालवेयाल जक्खरक्वाणं । भूयाईगं न भयं दुटाणवि कहवि होहित्ति ॥६८॥ तं सोऊण तदप्पियरेणूए कुणइ नरवई तिलयं । थोवं थोवं अपिवि अतेउरमंतिमाईण ॥६९।। सेसा तुम्हाण उवायणम्मि संपेसिया इमा रेणू । इय सोउं नरवडणा तीए तिलयं सयं विहियं ॥७०|| हरिसवसपुलइएणं कोसलमंती तओ इमं पुट्ठो । अन्नावि कावि सत्ती तुह पहुणो अत्थि, सो आह ।।७१ ततो राज्ञा स भाणतो गच्छ त्वं तत्र प्राभृतं गृहीत्वा । सचिवानां पार्थाद् यथायुक्तं तत्र त्वं कुरुष्व ॥१७॥ तैरपि तत्प्रच्छन्नं करण्डिकायां क्षिप्त्वा प्राभतम् । तालयित्वा दत्तमुद्रा समर्पिता तस्य सा शीघ्रम् ॥५॥ ततश्चलितः ससहायः प्राप्तो राज्यान्तरे तृतीथे । गिरिनगरे नृपपार्थे ततः प्रतिहारकथितः सः ॥१९॥ नत्वा समर्पयति तां करण्डिकां प्राभृतेन भृतां सः । विधट्य यावन्मुद्रां ततस्तामुद्घाट्यति राजा ॥६॥ तावत्तत्र पश्यति धूलिं शशधरहररहासकाशसंकाशाम् । ततो भूपालो भ्रभङ्गभीषणो भणति तं मन्त्रिणम् ॥ रे रे तव नरनाथो यदि गतविभवो नयेन परिहीणः । मम प्राझो धूलि प्रेषयाति प्रेषयतु, किन्तु त्वम्॥६२॥ किमिहागतोऽसि मरणस्य कारणाद् ब्रज तावत्त्वं त्वारितम् । येनाक्थ्यो दूत इति गत्वा कथय ॥६३॥ यथैत्यतित्वरमाणो राजा रिपुगञ्जनो जनितकोपः । धूल्युपायनेन दर्शयिष्यति तत्फलं तव ॥६४॥ ततः कोशलेन भणितं मा नृप ! कोपं कुरुष्व त्वमेवम् । हितमहितं वा विचारय ततो राजा पृच्छति तमेव । ततः कथयति तस्यैवं मम प्रभुणा चत्वरे रजन्याम् । अन्धयित्रीलामा प्रसाधिता योगिनी विद्या ॥६६॥ सिद्धया तया दतैषा रेणुरभिमन्त्र्य कथितम् । एतस्या एकवार यस्तिलकं विरचयिष्यति तस्य ॥६७॥ शाकिनीडाकिनीयोगिनीकरालवेतालयक्षरक्षसाम् । भूतादीनां न भयं दुष्टानामपि कथमपि भविष्यतीति ॥६॥ तत् श्रुत्वा तदर्पितरेण्वा करोति नरपतिस्तिलकम् । स्तोकं स्तोकमर्पयित्वाऽन्तःपुरमन्त्र्यादिभ्यः ॥६९॥ शेषा युष्माकमुपायने संप्रेषितेयं रेणुः । इति श्रुत्वा नरपतिना तस्यास्तिलकं स्वयं विहितम् ।।७०॥ १ ग. गरुया । Page #160 -------------------------------------------------------------------------- ________________ देसलकहा ४२६ सव्वाउवि सत्तीओ मह पहुणो संतिनन्नसरिमाओ । आणासत्तीए पुणो नमो भुवणम्मि तस्सरिसो॥ तो बहुदेससमागयमहंतपुरिसेहिं मच्छरगएहिं । नियनियहुणो आणा पसंसिया जाव ता नयरे ॥७३॥ उच्छलिओ तुमुलरवो तं सोउं तस्त जाणणनिमित्त । पुच्छेइ नरं कंपि हु सोवि हु तं जाणिउं कहइ ।। देव ! इह हत्थिराओ वियरइ सिच्छाए नयर मझम्मि । उम्मिट्ठो चूरंतो गिहहटाईणि, तो रन्ना ॥७॥ भणियं भो भो गिण्हह मत्तकरितो न कोइ पडिवयण । जा देइ ता निवस्साभिमुहं भणियं अणुसएणं ॥७६॥ दोवारिएण एक्केण जह इमो देव ! नियनिवाणाए । काही वसमिह हत्थि ता एयं चिय समाइसम् ।।७७॥ रना तहेव विहिए कोसलमंती पडिच्छिउं आणं । खणमेत्तेणं पत्तो हस्थिसमी सनिवलोओ ॥७८॥ काऊण पणिहाणं सविहाणं हत्थिखंभविज्जाए । तो तेण करी भणिओं तुह आणा मज्झाहुतणया ॥७॥ जइ इत्तो एकंपि हु पयं पयच्छेसि, तो इमं सोउं । चित्तलिहिओच थक्को अवणमियकरो करी तत्तो ॥ राया सपरियणोवि हु विम्हियचित्तो पसंसए सचिवं । भणइ य भो भो सुपुरिस! आलाणगयं गयं कुणसु ॥ तो तेणं सो भणिओ करिवर ! गच्छेसु निययखभम्मि । तेणवि तहेव विहिय ता रन्ना तं चिय करिंदं ॥ दाऊण पाडुडे तह तप्पहुणो सासणं पडिच्छेउं । सम्माणिय सप्पणयं विसजिओ कोसलो मंती ॥८३॥ पत्तो सिद्धपुरम्मी तत्तो पढमंपि मंतिणो सव्वे । तस्समगपहियनियचरमुहेण विनायवुत्तंता ॥८४॥ रयपाहुडप्पणेण संकंता मरणमत्तणो गंतुं । कोसलपासे पाएसु लग्गिरं तं खमाविति ॥८५॥ हर्षवशपुलकितेन कोशलमन्त्री तत इदं पृष्टः । अन्यापि कापि शक्तिस्तव प्रभोरस्ति, स आह ॥७१॥ सर्वा अपि शक्तयो मम प्रभोः सन्त्यनन्यसदृश्यः । आज्ञाशक्त्या पुनर्नान्यो भुवने तत्सदृशः ॥७२॥ ततो बहुदेशसमागतमहापुरुषैर्मत्सरगतैः । निजनिजप्रभोराज्ञा प्रशंसिता यावत्तांवद् नगरे ॥७३॥ उच्छलितस्तुमुलरवस्तं श्रुत्वा तज्ज्ञाननिमित्तम् । पृच्छति नरं कमपि खलु सोपि हि तज्ज्ञात्वा कथयति ॥७४॥ देव ! इह हस्तिराजो विचरति स्वेच्छया नगरमध्ये । उन्मुक्तश्चूर्णयन् गृहहट्टादीनि, ततो राज्ञा ॥७६।। भणितं भो भो गृह्णीत मत्तकरिणं ततो न कोऽपि प्रतिवचनम् । याबद् ददाति तावन्नृपस्याभिमुखं भणितमनुशयेन ॥ दौवारिकेणैकेन यथायं देव ! निजनृपाज्ञया । करिष्यति वशमिह हस्तिनं तस्मादेनमेव समादिश ॥७७॥ राज्ञा तथैव विहिने कोशलमन्त्री प्रतीष्याज्ञाम् । क्षणमात्रेण प्राप्तो हस्तिसमीपं सनृपलोकः ॥७८॥ कृत्वा प्रणिधान सविधानं हस्तिस्तम्भविद्यायाः । ततस्तेन करी भणितस्तवाज्ञा मत्प्रभुसंबन्धिनी ॥७९॥ यदीत एकमपि हि पदं प्रयच्छास, तत इदं श्रुत्वा । चित्रलिखित इव स्थितोऽवनमितकरः करी ततः ।।८।। राजा सपरिजनोऽपि हि विस्मितचित्तः प्रशंसति सचिवम् । भणति च भो भोः सुपुरुष ! आलानगतं गजं कुरु ॥ ततस्तेन स.भणितः करिवर ! गच्छ निजस्तम्भे । तेनापि तथैव विहितं तदा राज्ञा तमेव करीन्द्रम् ॥२॥ दत्त्वा प्रामृते तथा तत्प्रभोः शासनं प्रतीष्य । सम्मान्य सप्रणयं विसर्जितः कोशलो मन्त्री ।।८३॥ प्राप्तः सिद्धपुरे ततः प्रथममपि मन्त्रिणः सर्वे । तत्समप्रहितनिजचरमुखेन विज्ञातवृत्तान्ताः ॥८४॥ रजःप्राभृतार्पणेन शङ्कमाना मरणमात्मनो गत्वा । कोशलपार्श्वे पादयोलेगित्वा तं क्षमयन्ति ।।८।। Page #161 -------------------------------------------------------------------------- ________________ ४३० सुपासनाह-चरिअम्मितस्स य मइमाहप्पं वन्नता जंति तेण सममेव । नरवइपासे सोवि हु सिद्धनरिंदं पणमिऊण ॥८६॥ साहइ सव्वं जं तत्थ साहियं अहियतोसओ रांया । पुणरवि कुणइ पसायं गिण्हसु देसं जमभिरुइयं ॥८७॥ तो सो भणेइ नरवर ! तुज्झ पसाएण नत्थि मह खूणं । किं कुणिमो देसेणं विरइविराहणपरो जं सो॥ जइ पुण तं मझुवरि तुट्ठो ता. जिणमयं पभावेसु । रहजत्तापमुहेणं महेण महनिव्वुइकरेण ॥८९॥ तो रन्ना सो भणिओं जइवि निरीहो तुम तहवि गिण्हं । गेहव्वयस्स जोग्गं किंचिवि कणचोप्पडाईयं ॥ एवंति तम्मि भणिउं गयम्मि रन्ना निओगिणो भणिया । जह कणमूडसहस्सं घयघडसहस्सं च मंतिगिहे ॥ पेसह, तेहिं तहच्चिय अणुट्ठिए कोसलेण लहुभाया । भणिओ देसलनामा जह अम्ह नियमओ अहियं ।। जं किंचि तं समप्पसु पुणोवि तं राउलम्मि, तेणावि । पडिवजिऊण तइया नियमाउ समहियं सव्वं ॥ अप्पिय सयणाण तओ भणिया एयं निएमु ठाणेसु । धरह नियमावहीए परओ गिण्हिस्समहमेयं ।।९४॥ तेहिवि तह चेव कए विनाओ कोसलेण वुत्तंतो । एसो कहवि हु तो तेण पभणिओ देसलो एवं ॥९५॥ हा भाय! पंचमवए इय कुणमाणेण तइयअइयारो । विहिओ तुमए अज्जवि ता अहियं देसु धम्मम्मि । इय पुणरुत्तं तेणं भणिओवि हु देसलो अकुव्वंतो । कालेणं मरिऊणं अप्पड्ढियवंतरो जाओ ॥९७॥ पणसयमंतिप्पवरो कोसलमंतीवि मरणसमयम्मि । गहिऊणं पव्वज्जं पत्तो माहिंदकप्पम्मि ॥९८॥ किंचहियसत्तसायरआउं परिपालिऊण तत्तो य । चइऊणं सिज्झिस्सइ महाविदेहम्मि वासम्मि ॥१९॥ तस्य च मतिमाहात्म्यं वर्णयन्तो यान्ति तेन सममेव । नरपतिपार्श्वे सोऽपि हि सिद्धनरेन्द्रं प्रणम्य ॥८६॥ कथयति सर्व यत्तत्र साधितमधिकतोषतो राजा । पुनरपि करोति प्रसादं गृहाण देशं योऽभिरुचितः।।८७॥ ततः स भणति नरवर ! तव प्रसादेन नास्ति मम श्रुणम् । किं कुर्मो देशेन विरतिविराधनपरो यत् सः॥८॥ यदि पुनस्त्वं ममीपोर तुष्टस्तदा जिनमतं प्रभावय । रथयात्राप्रमुखेण महेन मन्निवृतिकरेण ॥८९॥ ततो राज्ञा स भणितो यद्यपि निरीहस्त्वं तथापि गृहाण । गेहव्ययस्य योग्यं किञ्चिदपि कणम्रक्षणादिकम् ॥२०॥ एवमिति तस्मिन् भणित्वा गते राज्ञा नियोगिनो भणिताः । यथा कणमूटकसहसं घृतघटसहसं च मन्त्रिगृहे ॥ प्रेषयत, तैस्तथैवानुष्ठिते कोशलेन लघुभ्राता । भणितो देशलनामा यथाऽऽवयोर्नियमतोऽधिकम् ॥१२॥ यत्किञ्चिदपि तत्समर्पय पुनरपि त्वं राजकुले, तेनापि । प्रतिपद्य तदा नियमात्समधिकं सर्वम् ॥१३॥ अर्पयित्वा स्वजनानां ततो भणिता एतद् निनेषु स्थानेषु । धरत नियमावधेः परतो ग्रहीष्येऽहमेतत् ॥१४॥ तैरपि तथैव कृते विज्ञातः कोशलेन वृत्तान्तः । एष कथमपि खलु ततस्तेन प्रभणितो देशल एवम् ॥९॥ हा भ्रातः ! पञ्चमव्रत इति कुर्वाणेन तृतीयातिचारः । विहितस्त्वयाऽद्यापि तस्मादधिकं देहि धर्म ॥१६॥ इति भृशं तेन भणितोऽपि हि देशलोऽकुर्वन् । कालेन मृत्वाऽल्पर्द्धिकव्यन्तरो जातः ॥१७॥ पञ्चशतमन्त्रिप्रवरः कोशलमन्त्र्यपि मरणसमये । गृहीत्वा प्रबन्यां प्राप्तो माहेन्द्रकल्पे ॥९८॥ किञ्चिदधिकसप्तसागरायुः परिपाल्य ततश्च । च्युत्वा सेत्स्यति महाविदेहे वर्षे ॥१९॥ Page #162 -------------------------------------------------------------------------- ________________ देसलकहा। જરૂર इय निक्कलंकवयपालणेण जह कोसलो सुही जाओ। दुइओ उण दुहभागी ता होयच्च १६८१पाहे ॥१०॥ ॥ इति पञ्चमाणुव्रततृतीयातिचारविपाके देशलदृष्टान्तः समाप्तः॥ इति निष्कलकत्तपालनेन यथा कोशलः सुखी जातः । द्वितीयः पुनर्दुःखभागी तस्माद् भवितव्यं दृढवतैः ।। Page #163 -------------------------------------------------------------------------- ________________ नियमावहीए परओ जह पसवइ चउपयं तहा कुणइ । अइलोहग्गवत्थो स लहइ दुलहोव्व उवहासं ॥१॥ तथाहि;--- गुरुमहिहररमणीयं रयणायरसरिसपरिहकयसोहं । सोहग्गपुरं नयरं जंबुद्दीवंय सुहवासं ॥२॥ महिहरसिरफुरियकरो अरितमभरखंडणो तहिं अस्थि । गुरुब्ब मूरसेणो राया रंभा पिया तस्स ॥३॥ अह अन्नया निविट्ठो भवणोवरि पासए पुरपयाओ । पुव्यमुहं जंतीओ तो राया पुच्छए पुरिसं ॥४॥ इंदमहो खदमहो नागमहो वा किमज्ज इह नयरे । दीसइ जणो वयंतो विसेसओ विहियसिंगारो ? ॥५॥ तो तेणं पुरिसेणं कहियं जह अज्ज इत्थ चउनाणी । नाणमहोयही सूरी समोसढो पुव्यउजाणे ॥६॥ तव्वंदणवडियाए गच्छइ लोउत्ति इय निसामे । सब्बिड्डीए गंतुं वंदइ मूरि नरवरिंदो ॥७॥ निसुणइ जिणिंदम्म सम्मं मुणिनाहवयणओ जाव । ताव सहसा कओवि हु पत्तं सुरजुयलयं तत्थ ॥८॥ एगो य अच्छराहिं पिच्छणयछणं पयट्टए तत्थ । वीओ मणहरसदेण वायमाणो कणयसिंगं ॥९॥ गोवालिणीण विंदं नचावइ फारमुत्तियाहारं । उन्नमयवासनिवसणपीणुन्नयथणहराभोगं ॥१०॥ बहुहावभावसभावसंगयं गरुयभत्तिसंजुत्तं । उच्चारावइ छदंतरम्मि एयं च थुइकुलय ॥११॥ तथाहि ; पणमामि जयत्तयवंसमणि मणिकंचणमुक्वपमुक्कण । धणसारसुरिंदनरिंदनयं नयजुत्तसुजुत्तिसुसुत्तकह ॥१२।। कहरंजियदेवनरिंदजण जणमाणसमाणसहंसवरं । नियमावधेः परतो यथा प्रसूते चतुष्पदं तथा करोति । अतिलोभग्रहग्रस्तः स लभते दुर्लभ इवोपहासम् ॥१॥ गुरुमहीधररमणीयं रत्नाकरसदृशपरिखाकृतशोभम् । सौभाग्यपुरं नगरं जम्बूद्वीपबच्छुभवास (वर्ष)म् ॥२॥ महीधराशरःस्फुरितकरोऽरितमोभरखण्डनस्तत्रास्ति । सूरवच्छूरसेनो राजा रम्भा प्रिया तस्य ॥३॥ अथान्यदा निविष्टो भवनोपरि पश्यति पुरप्रजाः । पूर्वमुखं यान्तीस्ततो राजा पृच्छति पुरुषम् ॥४॥ इन्द्रमहः स्कन्दमहो नागमहो वा किमद्येहं नगरे । दृश्यते जनो व्रजम् विशेषतो विहितशृङ्गारः ? ॥५॥ ततस्तेन पुरुषेण कथितं यथाऽद्यात्र चतुर्ज्ञानः । ज्ञानमहोदधिः सूरिः समवसृतः पूर्वोद्याने ॥६॥ तद्वन्दनवृत्तितया गच्छति लोक इति निशम्य | सर्वद्धर्या गत्वा वन्दते सूरिं नरवरेन्द्रः ॥७॥ शृणोति जिनेन्द्रधर्म सम्यग् मुनिनाथवचनतो यावत् । तावत्सहसा कुतोऽपि हि प्राप्त सुरयुगल तत्र ॥८॥ एकश्चाप्सरोभिः प्रेक्षणक्षणं प्रवर्तयति तत्र । द्वितीयो मनोहरशब्देन वादयमानः कनकशृङ्गम् ॥९॥ गोपालिनीनां वृन्दं नर्तयति स्फारमौक्तिकहारम् । उन्नमद्वासोनिवसनपीनोन्नतस्तनभराभोगम् ॥१०॥ बहुहावभावसद्भावसंगतं गुरुभक्तिसंयुक्तम् । उच्चारयति च्छन्दोऽन्तरें एतच्च स्तुतिकुलकम् ॥११॥ प्रणमामि जगत्त्रयवंशमणिं प्रमुक्तमणिकाञ्चनमुख्यधनम् । धनसारसुरेन्द्रनरेन्द्रनतं नययुक्तसुयुक्तिसुसूत्रकथम् ।।१२।। Page #164 -------------------------------------------------------------------------- ________________ दुलहकहा। वरनाणमहोयहिपारगयं गयगव्वसमग्गसमाइगुणं ॥१३॥ गुणरिद्धिसबंधुरबुद्धिधर धरणीधरतुंगथिरत्तजुयं । । जुयमित्तविइन्नसुदिटिपहं पहसंतधुणंतजणाण समं ॥१४॥ सममन्नियरोरनरिंदगणं गणिसत्तामुत्तमसत्तधरं । धरिधुउरदुद्धरधम्मभरं भरहेसरवंसविसालधयं ॥१५॥ इय पिच्छणावसाणे पुट्ठो रन्ना मुणीसरो एवं । नाह ! सुरजुयलमेयं कहं नु इत्थागयं, किंवा ॥१६॥ गोवालियकयतेसो एसो गोवालियाण मज्झम्मि । नञ्चइ पढेइ गायइ, वीओ उण अमरवेसेण ॥१७॥ अमरंगणाण मज्झे नच्चइ गाएइ विविहभंगीहिं ? । तो गुरुगा पुव्वभयो कहिउं तेसिं समारद्धो ॥१८॥ तथाहिं ;अस्थि इह विंझसेलो सज्जणदेहेव नम्मयाकलिओ । तस्स समीवे समवत्तिपुरसमा अत्थि जमपल्ली ॥१९॥ तत्थ निवसिंसु दुन्नि य गोबलिया दुलहवल्लहभिहागा। बहुचउपयाइविहवा परुप्परं नेहसंपन्ना ॥२०॥ बहुगोवगोविवग्गेण परिगया गरुयगिरिनिरंजेसु । चारिति गोवलाई ससलिलगुरुहरियहारीसु ॥२१॥ तरुणिजणवेणिवीणामहुरसरुल्लासरासयसयोहा । चिट्ठति सथावि तहा सिंगरवारियदियंता ।।२२।। अह कहवि तत्थ सत्यपणोल्लिया अल्लिया यतं पल्लिं । अन्हे, लो दोवि इमे संपत्ता अम्हपासम्पि ॥२३॥ वंदित्तु भूवविट्ठा, अम्हेहि ताण सम्मुहं भणियं । भो भो लक्षूण इमं दुल्लहं कहवि मणुयत्तं ॥२४॥ कथारञ्जितदेवनरेन्द्रजनं जनमानसमानसहंसवरम् । वरज्ञानमहोदधिपारगतं गतगर्वसमग्रशमादिगुणम् ? ॥१३॥ गुणद्धिसबन्धुरबुद्धिधरं धरणीधरतुङ्गस्थिरत्वयुतम् । युगमात्रवितीर्णसुदृष्टिपथं प्रहसत्स्तुवजनयोः समम ।।१४।। सममतरोरनरेन्द्रगणं गणिसत्तममुत्तमसत्त्वधरम् । धृतोद्धरदुधरधर्मभर भरतेश्वरवंशविशालध्वजम् ।।१५।। इति प्रेक्षणावसाने पृष्टो राज्ञा मुनीश्वर एवम् । नाथ! सुर युगलगेतत्कथं न्वत्रागतं, किंवा ॥१६॥ गोपालिकृतवेश एष गोपालिकानां मध्ये । नृत्यति पठति गायति, द्वितीयः पुनरमरवेशेन ॥१७॥ अमराङ्गनानां मध्ये नृत्यति गायति विविधभाङ्गिभिः ? । ततो गुरुणा पूर्वभवः कथायितुं तयोः समारब्धः ।। अस्तीह विन्ध्यशैलः सज्जनदेहवद् नर्मदा(नत्रता)कलितः । तस्य समीपे सगवर्तिपुरसमाऽस्ति यमपल्ली ॥ तत्र न्यवात्माता द्वौ च गोपालौ दुर्लभवल्लभाभिधानौ । बहुचतुष्पदादिविभवों परस्परं स्नेहसंपन्नौ ॥२०॥ बहुगोपगोपीवर्गेण परिगतौ गुरुगिरिनिकुञ्जेषु । चारयतो गोधनानि ससलिलगुरुहरितधारिषु ॥२१॥ तरुणीननवेणीवीणामधुरस्वरोल्लासरासकमुदितौ । तिष्ठतः सदापि तथा शृङ्गरवापूरितदिगन्तौ ॥२२॥ अथ कथमपि तत्र सार्थप्रणोदिता आलीनाश्च तां पल्लीम् । वयं, ततो द्वावपीमौ संप्राप्तावस्गत्पार्थे ।।२३॥ Page #165 -------------------------------------------------------------------------- ________________ ४३४ सुपासनाह- चरिअम्मि धम्मम्म सया तुभेहिं उज्जमो होइ इत्थ कायव्वो । नमिऊण तओ तेहिवि सप्पणयं भणियमिय वयणं ॥ - मुज्मेण अम्हे मिगमाई मारिऊण निव्वहिमो । तो अम्मेहिं भणिय नहु नहु एयं खमं तुम्ह ||२६|| जलल चलम्मि जीए तडितरलविलासलच्छिविच्छड्डे । पडुपवणपहयपउमिणिजलतरले सयणसंजोगे ||२७|| महुमत्तकामिणीयणकडक्खविक्खेवचंचले पेम्मे । वामाण माणसं पिव अइचवले जोव्वणभरम्मि ||२८| जिधम्मो अणुचरिउ जुत्तो तुम्हाण तस्स पुण मूलं । सम्मत्तं निहिं ता तंगहिऊण सविसेस ||२९|| मह जिणपणी धम्मे इय जंपियम्मि अम्हेहिं । नमिऊण तेवि पभणंति अम्ह साहेह जिणधम्मं ॥ ३० ॥ तो दुविवि कहिओ धम्मो अंगीकओ पुणो तेहिं । पढमे असमत्थेहिं गिहिधम्मो बारसविहवि ||३१|| इत्तो अन्नत्थ गया अम्हे ताणं च धम्मनिरयाणं । अह् अन्नया य पंचमवयम्मि अइकडं जायं ||३२|| जम्हा उप्पयाणं तेहिं दोहिपि नियमकालम्मि । थोवा संखा विहिया, पइवरिस पसवमाणाण || ३३ ॥ जाय जया समहिया तयाइयारो वेइ इय मुणिउं । मूलपरिमाणमज्झा विकणए वल्लहो ताई ||३४|| दुलहेण पुणो पुनाए मूळसंखाए निययगावीणं । नियमावहीए परओ जह गन्भो होइ तह विहियं ॥ तो सो वल्लहराएण पणिओ मूढ ! इय कुणंतेणं । पंचमवय अइयारो विहिओ तुमए अहियदुहओ || इय सोउं स पभणइ गुरूण पासम्मि जा मए गहिया । सा चउपयाण संखा इन्हिपि हु तत्तिया चेव । नए किंचिव अहिंय किणियं जेणेह होइ अइयारो । सयमेव चउप्पयाइं मेहुणसन्नाए जायंति || ३८ ॥ वन्दित्वा भूपविष्टौ, अस्माभिस्तयोः संमुखं भणितम् । भो भो लब्ध्वेदं दुर्लभं कथमपि मनुजत्वम् ||२४|| धर्मे सदा युवाभ्यामुद्यमो भवत्यत्र कर्तव्यः । नत्वा ततस्ताभ्यामपि सप्रणयं भणितमिति वचनम् ||२५|| धर्मोद्यमेनावां मृगादीन्मारयित्वा निर्वहावः । ततोऽस्माभिर्भणितं नहि नह्येतत्समं युवयोः ॥ २६ ॥ जललवचपले जीविते तडित्तरलविलासलक्ष्मी विस्तारे । पटुपवनप्रहतपद्मिनीजलतरले स्वजनसंयोगे ||२७|| मधुमत्तकामिनीजनकटाक्षविक्षेपचञ्चले प्रेमणि । वामानां मानसमिवातिचपले यौवनभरे ||२८|| जिनधर्मोऽनुचरितुं युक्तो युवयोस्तस्य पुनर्मूलम् । सम्यक्त्वं निर्दिष्टं तस्मात्तद् गृहीत्वा सविशेषम् ॥ २९ ॥ उद्यच्छतं जिनप्रणीते धर्म इति जल्पितेऽस्माभिः । नत्वा तावपि प्रमाणत आवां कथयत जिनधर्मम् || ३०॥ ततो द्विविधोऽपि कार्यंतो धर्मोऽङ्गीकृतः पुनस्ताभ्याम् । प्रथमेऽसमर्थाभ्यां गृहिधर्मो द्वादशविधोऽपि ॥ ३१ ॥ इतोऽन्यत्र गता वयं तयोश्च धर्मनिरतयोः । अथान्यदा च पञ्चमत्रतेऽतिसंकटं जातम् ||३२|| यस्माच्चतुष्पदानां ताभ्यां द्वाभ्यामपि नियमकाले । स्तोका संख्या विहिता, प्रतिवर्ष प्रसूयमानानाम् ||३३| जायेत यदा समधिका 'तदातिचारो भवेदिति ज्ञात्वा । मूलपरिमाणमध्याद्विक्रीणीते वल्लभस्तानि ॥ ३४ ॥ दुर्लभेन पुनः पूर्णायां मूलसंख्यायां निजगवीनाम् । नियमावधेः परतो यथा गर्भो भवेत्तथा विहितम् ॥३५॥ ततः स वल्लभराजेन प्रभणितो मूढ ! इति कुर्वता । पञ्चमत्रतातिचारो विहितस्त्वयाऽधिकदुःखदः ॥ २६ ॥ इति श्रुत्वा स प्रभणति गुरूणां पार्श्वे या मया गृहीता । सा चतुष्पदानां संख्येदानीमपि तावत्येव ||३७|| नया किञ्चिदप्यधिकं क्रीतं येनेह भवत्यविचारः । स्वयमेव चतुष्पदानि मैथुनसंज्ञया जायन्ते ||३८|| Page #166 -------------------------------------------------------------------------- ________________ दुलहकहा । ४३५ को तत्थ मज्झ दोसो इय भासतो हसिज्जए लोए । इयरो उण जह भणियं तहेव तं पालए पयओ ।। एवं वच्चतम् उ काले कालेण कवलियां कहनि । वल्लहदुल्लहराया दोविहु नियआउयस्संते ||४०| पढ पढ कप्पे बीओ गंधव्विसु उवत्रन्नो । तो सुमरियपुव्वंभवा पाउन्भूया मह समीवे ॥४१॥ एगो तुम्हा पुरो नियनियमफलं पयासए देवो । अच्छरसाहिं सहिओ पिच्छणयछणविहाणेण ॥४२॥ इयरो सकलंकवओ किविसियसुरो सरेवि गोवग्गं । तुम्हपडिवोहणत्थं गायइ गोत्रीयणेण समं ||४३|| इय कहिउं तच्चरियं सूरी जा उवरओ, स गंधव्वो । पढइ सुरो तो एवं पच्छायावेण संतत्तो ॥ ४४ ॥ एकपहुणो सयासे गहिया विरई मए इमेणावि । ही ही पमायवसओ सकलंका सा मए विहिया ॥ ४५ ॥ हा हा चिंतामणिसंनिहाए विरईय कलंकमाणेवि । निब्भग्ग से हरेण कोडीए वराडिया किणिया ||४६॥ संतोसामयपाणं काउं उच्चक्कियं हयासेणं । जं गहिऊणं विरई कलंकिया मोहमूढेण || ४७|| । तं विरइपालणफलं जे कीलइ एस अच्छराहि समं । मह पुण पलवंतस्सवि न दिति एयाओ पडिवयणं ।। इय सुणिऊण राया संवेगव सुच्छलंतसुहभावो । सम्मत्ताईधम्मं पडिवज्जइ सुरिपासम्म ||४९ ॥ देवावि गुरुचरणे नमिऊणं पडिगया नियद्वाणं । कप्पसमत्तीए तओ गुरूवि अन्नत्थ विहरेइ || ५० ॥ ता जह वल्लंहराएण पालिया निकलंकवयविरई । तह एवं अनेणवि पालियव्वा पयते ॥ ५१ ॥ ॥ इति परिग्रहपरिमाणचतुर्थातिचारे दुर्लभराजकथानकं समाप्तम् ॥ कस्तत्र मम दोष इति भाषमाणो ह्रस्यते लोकं । इतर: पुनर्यथा भणितं तथैव तत्पालयति प्रयतः ॥ ३९॥ एवं व्रजति तु काले कालेन कवलितौ कथमपि । वल्लभदुर्लभराजौ द्वावपि निजायुषोऽन्ते ||४०|| प्रथमः प्रथमे कल्पे द्वितीयो गान्धर्विकेषूपपन्नः । ततः स्मृतपूर्वभवो प्रादुर्भूतौ मम समीपे ॥४१॥ एको युष्माकं पुरो निजनियमफलं प्रकाशयति देवः । अप्सरोभिः सहितः प्रेक्षणक्षणविधानेन ॥ ४२ ॥ इतरः सकलङ्कवृतः किल्बिषिकसुर ः सृत्वा गोवर्गम् । युष्मत्प्रतिबोधनार्थं गायति गोपीजनेन समम् ॥४३॥ इति कथयित्वा तच्चरितं सूरिर्यावदुपरतः, स गन्धर्वः । पठति सुरस्तत एवं पश्चात्तापेन संतप्तः ॥ ४४ ॥ एकप्रभोः सकाशे गृहीता विरतिर्मयाऽनेनापि । ही ही प्रमादवशतः सकलङ्का सा मया विहिता ॥ ४५ ॥ हा हा चिन्तामणिसंनिभायां विरतौ कलंकमानीय । निर्भाग्यशेखरेण कोट्या वराटिका क्रीता ॥ ४६ ॥ संतोषामृतपानं कृत्वा वमितं हताशेन । यद् गृहीत्वा विरतिः कलङ्किता मोहमूढेन ॥४७॥ तद् विरतिपालनफलं यत्क्रीडत्येषोऽप्सरोभिः समम् । मम पुनः प्रलपतोऽपि न ददत्येताः प्रतिवचनम् ॥४८॥ इति श्रुत्वा राजा संवेगवशोच्छलच्छुभभावः । सम्यक्त्वादिधर्मं प्रतिपद्यते सूरिपार्श्वे ॥४९॥ देवावपि सुगुरुचरणौ नत्वा प्रतिगतौ निजस्थानम् । कल्पसमाप्त्या ततो गुरुरप्यन्यत्र विहरति ॥५०॥ तस्माद्यथा वल्लभराजेन पालिता निष्कलङ्कतविरतिः । तथैवमन्येनापि पालयितव्या प्रयत्नेन ॥ ५१ ॥ Page #167 -------------------------------------------------------------------------- ________________ मूलनियमाहियाई कचोलाईणि भंजिरं पुणवि । तस्संखं कुणमाणो माणुव्व विराहए विरई ||१|| तथाहि; अथ इह सालिगा गंधियह सुरहिदव्वडूढो । अमियकलसाभिहाणो सेट्ठी तत्यत्थि विक्खाओ ||२|| तब्भज्जा जिणदेवी पुत्तो से माणदेवनामोत्ति । सव्वकलाकुसलोवि हु दोगुच्चुव्वाइओ भमइ || ३ || अह जणणं समयं पत्तो सो साहुसंनिहाणम्पि । नमिऊणं मुणिचरणे निसुणइ सदेसणं पयओ ||४| तथाहि; hroat वरम्म सोवि हु संतोसओ हवइ पवरो । सो छाविच्छेए तन्विच्छेओ विवेगाओ ||५|| सो उण गुरुवयणाओ तव्त्रयणान्नणे तओ जत्तो । कायव्यो बुद्धिमया निच्चं निब्भिच्चचित्तेण ||६|| जम्हा संतोसोच्चि परमो मोक्खस्स साहणोवाओ । इहलोइयसोक्खस्सवि सोच्चिय मूलं जओ भणियं । "संतोषैश्वर्यसुखिनां दूरे दुःखसमुच्छ्रयाः । लोभाशाबद्धचित्तानामपमानः पदे पदे ॥" किं परमं इह दुक्खं सजिगीसं माणसं मणुस्साणं । सोक्खंपि हु किं परमं सुनिरीहत्तं जमिह भणिय | “तन्दुलमानकमेकं कन्दर्पहरापि युवतिरेकैव । पृथ्वीपतेरपि फलं शेषः क्लेशोऽभिमानो वा ॥ " जह जह लोभोवरमो जह जह अप्पो परिग्गहारंभो । तह तह सुहं पवड्ढइ धम्मस्स य होइ संसिद्धी ॥ इचाइदेसणं निसुणिऊण वणिएण तणयसहिएण | सम्मदंसणपुत्रं पंचमयमणुव्वयं गहियं ॥ १० ॥ तब्भावत्थं नाउं सुणिणो पासम्मि परमविणएण । तो माणूदेवसहिओ सिट्टी वंदेवि मुणिना || ११ || संपत्तो नियगेहे पुत्तेण समं करेइ जिणधम्मं । दोगच्चहकिलतो भमइ सया माणदेवोवि ॥ १२ ॥ अह अन्नया दिंडी जोगीसरनामओ गुरुज्जाणे । दिट्ठो पुट्ठो य तओ नमिऊणं सायरं तेण || १३ || मूलनियमाधिकानि पात्रादीनि भङ्क्त्वा पुनरपि । तत्संख्यं कुर्वन् मान इव विराधयति विरतिम् ॥१ अस्तीह शालिग्रामो गान्धिकट्टमिव सुरभिद्रव्याढ्यः । अमृतकलशाभिधानः श्रेष्ठी तत्रास्ति विख्यातः ॥२॥ तद्भार्या जिनदेवी पुत्रस्तस्य मानदेवनामेति । सर्वकलाकुशलोऽपि हि दौर्गत्यखिन्नो भ्रमति ॥३॥ अथ जनकेन समं प्राप्तः स साधुसंनिधाने । नत्वा मुनिचरणौ शृणोति सदेशनां प्रयतः || ४ || कर्तव्यो वरधर्मः सोऽपि हि संतोषतो भवति प्रवरः । स वाञ्छाविच्छेदे तद्विच्छेदो विवेकात् ॥५॥ स पुनर्गुरुवचनात् तद्वचनाकर्णने ततो यत्नः । कर्तव्यो बुद्धिमता नित्यं निर्मृत्याचत्तेन ||६ ॥ यस्मात् संतोष एव परमो मोक्षस्य साधनोपायः । ऐहलोकिक सौख्यस्यापि स एव मूलं यतो भणितम् ॥७॥ र्किं परममिह दुःखं सजिगीषं मानसं मनुष्याणाम् । सौख्यमपि हि किं परमं सुनिरीहत्वं यदिह भणितम् | यथा यथा लोभोपरमो यथा यथाऽल्पः परिग्रहारम्भः । तथा तथा सुखं प्रवर्धते धर्मस्य च भवति संसिद्धिः इत्यादिदेशनां श्रुत्वा वणिजा तनयसहितेन । सम्यग्दर्शनपूर्व पञ्चममणुत्रतं गृहीतम् ॥१०॥ तद्भावार्थ ज्ञात्वा मुनेः पार्श्वे परमविनयेन । ततो मानदेवसहितः श्रेष्ठी वन्दित्वा मुनिनाथम् ॥११॥ संप्राप्तो निजगेहे पुत्रेण समं करोति जिनधर्मम् । दौर्गत्यदुःखक्लान्तो भ्रमति सदा मानदेवोऽपि ॥ १२ ॥ Page #168 -------------------------------------------------------------------------- ________________ माणदेवकहा ४३७ कहसु उवायं किंपि हु लच्छीलाही हवेइ मह जेण । इत्तियदिणाणि सव्वे विहला जाया मह उवाया ॥ तो आह दिंडी डडवं मा करेसु मह पुरओ | अतुच्छलच्छिविच्छडुमिच्छसे वच्छ ! निच्छयओ ॥ जता, तो मह पुट्टिमा मंचसु कहवि जाव छम्मासं । नो भोयणाइचिता कायव्वा कावि वर्णिय ! तए ॥ तो तेणं पडिभणियं जुत्तमिण किंतु मज्झ पियराण । सो नत्थि कोइ दुइओ भोयणमेत्तंपि जो दाही || बुड्ढाई थड्ढाई विहुणियविहवाई वाहिविहुराई । मह विरहम्मि मरंती ता कह ताई करेमिहि ? || १८ || तो जंपेइ दिंडी जइ एवं वच्छ ! गच्छ नियगेहं । गहिऊण इमं विज्जं वज्जकुशनामियं पवरं ॥ १९ ॥ एसा य पइदिपि हु रुष्पस्स पलाई पंच तुह दाही । सुमरियमित्तावि लहुं तो जत्तो इत्थ कायव्व ॥ २० ॥ इय भणिऊणमदंसणमह पत्ते तम्मि सोवि नियगेहे । पत्तो रयणी तओ विहिपुज्यं सुमरिया विज्जा | तएव तस्सुस्सी से रुपस्स पलाई पंच मुकाई । सो पिच्छिय पच्चूसे गिण्हइ ताई पहिमणो ||२२|| तो ताई विकिणि गहिउं दव्वं करेइ तेणावि । गेहव्वयाइ सव्वं तह किंचि स देइ धम्मम्मि ||२३|| कच्चोलमाइयाणिवि कहवि घडावे तेण रुप्पेण । तो पिउणा सो भणिओ रे संपइ वच्छं ! तुह गेहे ॥ कच्चालाई दीसंति कह णु कह मूलदव्त्रविरहेवि । कहमियसंखं दव्वं तए वित्तं फुडं कहसु ? ||२५|| कहिए जहट्टिए तेण जाव सिट्ठी पलोपए तुट्टो । कञ्च्चोलाई नियमाउ समहियाईपि ता नियइ ॥ २६॥ farsaराहणभीओ तो सो जंपेइ मज्झ तुज्झवि य । कच्चोलाणं दसगं नियमे मुक्कलयमेयाई || २७॥ अथान्यदा त्रिदण्डी- योगीश्वरनामको गुरूद्याने । दृष्टः पृष्टश्च ततो नत्वा सादरं तेन ||१३|| कथोपायं कमपि खलु लक्ष्मीलाभो भवति मम येन । इयद्दिनानि सर्वे विफला जाता ममोपायाः || १४ || तत आह त्रिदण्डी तुण्डताण्डवं मा कुरु मम पुरतः | अतुच्छलक्ष्मीविस्तारमिच्छसि वत्स ! निश्चयतः ॥ यदि तावत्, ततो मम पृष्ठमा मुञ्च कथमपि यावत्पण्मासम् | नो भोजनादिचिन्ता कर्तव्या कापि वणिक् ! त्वया ॥ ततस्तेन प्रतिभणितं युक्तमिदं किन्तु मम पित्रोः । स नास्ति कश्चिद् द्वितीयो भोजनमात्रमपि यो दास्यति ॥ वृद्धौ स्तब्धौ विधुतविभवौ व्याधिविधुरौ । मम विरहे म्रियेते तस्मात्कथं तौ करोमीदानीम् ? ॥१८॥ ततो जल्पति त्रिदण्डी यद्येवं वत्स ! गच्छ निजगेहम् । गृहीत्वेमां विद्यां वज्राङ्कुशानामिकां प्रवराम् ॥१९॥ एषा च प्रतिदिनमपि खलु रूप्यस्य पलानि पञ्च ते दास्यति । स्मृतमात्रापि लघु ततो यत्न इह कर्तव्यः ॥ इति भणित्वाऽदर्शनमथ प्राप्ते तस्मिन् सोऽपि निजगेहे । प्राप्तो रजन्यां ततो विधिपूर्वं स्मृता विद्या ॥२१॥ तयापि तस्योच्छीर्षे रूप्यस्य पलानि पञ्च मुक्तानि । स दृष्ट्वा प्रत्यूषे गृह्णाति तानि प्रहृष्टमनाः ॥२२॥ ततस्तानि विक्रीय गृहीत्वा द्रव्यं करोति तेनापि । गेहव्ययादि सर्व तथा किञ्चित्स ददाति धर्मे ||२३| पात्रादीन्यपि कथमपि घटयति तेन रूप्येण । ततः पित्रा स भणितो रे संप्रति वत्स ! तब गेहे ॥ २४ ॥ पात्राणि दृश्यन्ते कथं नु कथं मूलद्रव्यविरहेऽपि । कथमितिसंख्यं द्रव्यं त्वयाऽर्जितं स्फुटं कथय ? || २५॥ कथिते यथास्थिते तेन यावत् श्रेष्ठी प्रलोकते तुष्टः । पात्राणि नियमात्समधिकान्यपि तदा पश्यति ।। २६ ।। विरतिबिराधनभीतस्ततः स जल्पति मम तवापि च । पात्राणां दशक नियमे मुत्फलमेतानि ||२७|| Page #169 -------------------------------------------------------------------------- ________________ ४३८ सुपासनाह-चरिश्रम्मि- दीसंति समहियाई, इय सुणिउं तेण नियमअहियाई । ताई एगीकाउं दससंखाई करावे ||२८|| तेणं सिट्ठी भणिओ कच्चोलाई न ताय ! अहियाई । जायाई गहियाए विरईए मा भयं कुणसु ||२९|| तुले पुण पंचरणाई ताई कारावियाई ऐवाई | सिट्ठी पभणइ एवंपि वच्छ ! सकलंकिया विरई ॥३०॥ afa अग्गमि पवेस पडणं अवडम्मि रुंद भीमम्मि । अवि उग्गखग्गधाराए रोहणं जलहिपडणं वा ॥ अवि अहियसहियवासे वसियव्वं अवि विसंपि असियन्वं । पुल्लीपओहराओ पायव्वं पायसं वावि ||३२|| न उणो नियनियमधुरा कलंकियव्वा कयावि धीरेहिं । तडिचलमडप्फराए लच्छीइ कए विसेसेण ||३३|| ता परिहर धणमिणमो धम्मम्मि व देसु समहियं जमिह । अन्नह भवम्मि भीमे बिरई लधुंपि भमियव्वं ॥ तत्तो तेणवि भणिओ सिट्ठी माताय ! एरिसं भणतु । तइ गहियवत्थुसंखा एवंपि कए न भज्जेइ ||३५|| तो सेट्टी भइ सुयं मा मा कूत्तराई मह पुरओ । जंपेसु होसु भिन्नो गिण्हेवि नियदव्वभायं च ॥ ३६॥ तो तेवि पडिवनं जाओ भिन्नो करेइ वाणिज्जं । सिट्टीवि धम्मनिरओ पालइ गिहिधम्ममकलंकं ॥ ३७॥ ओवि अणुविवो जाओ कालेण लोहगहमूढो । मूढविसूइयवत्थो मरिडं नरयम्मि संपत्तो ||३८|| भfमी भवम् अज्जवि पावेणं विरइभंगजणिएणं । पढममइयारमित्तं पच्छा भंगोवि से जाओ ||३९|| वोवि हु अइयारो पढमं चिंय नेय जुज्जए काउं । थेवेण अवच्छासेवणेण रोगुव्व वड्ढेइ ||४०|| अमलसो सिट्ठी अविराहियविरइरयणभावाओ । विहिविहियदेहचाओ जाओ य सणकुमारम्मि । दृश्यन्ते समधिकानि, इति श्रुत्वा स नियमाधिकानि । तान्येकीकृत्य दशसंख्यानि कारयति ॥ २८॥ तेन श्रेष्ठी भणितः पात्राणि न तात ! अधिकानि । जातानि गृहीताया विरतेर्मा भयं कुरुष्व ॥ २९ ॥ तौल्ये पुनः पञ्चोनानि तानि कारितान्येतानि । श्रेष्ठी प्रभणत्येवमपि वत्स ! संकलङ्किता विरतिः ॥ ३०॥ अप्यग्नौ प्रवेशः पतनमवटे विशालभीमे । अप्युग्रखड्गधारायां रोहणं जलाधिपतनं वा ॥ ३१ ॥ अभ्यहितसहितवासे वस्तयमपि विषमप्यशिक्यम् । व्याघ्रीपयोधरात्पातव्यं पायसं वापि ॥ ३२ ॥ न पुनर्निज नियमधुरा कलङ्कयितव्या कदापि धीरैः । तडिच्चलगवया लक्ष्म्याः कृते विशेषेण ॥ ३३ ॥ तस्मात्परिहर धनमिदं धर्मे वा देह समधिकं यदिह । अन्यथा भवे भीमे विरतिं लब्ध्वापि भ्रमितव्यम् ॥ ततस्तेनापि भणितः श्रेष्ठी मा तात ! ईदृशं भण । त्वया गृहीतवस्तुसंख्यैवमपि कृते न भज्यते ॥ ३५॥ ततः श्रेष्ठी भणति सुतं मा मा कूटोत्तराणि मम पुरतः । जल्प भव भिन्नो गृहीत्वा निजद्रव्यभागं च ॥ ३६ ॥ ततस्तेनापि प्रतिपन्नं जातो भिन्नः करोति वाणिज्यम् । श्रेष्ठ्यपि धर्मनिरतः पालयति गृहिधर्ममकलङ्कम् ॥ तनयोऽप्यतनुविभवो जातः कालेन लोभग्रहमूढः । मूढविसूचिकाग्रस्तो मृत्वा नरके संप्राप्तः ||३८|| भ्रमिष्यति भवेऽद्यापि पापेन विरतिभङ्गजनितेन । प्रथममतिचारमात्रं पश्चाद् भङ्गोऽपि तस्य जातः ॥ ३९ ॥ स्तोकोऽपि खल्वतिचारः प्रथममेव नैव युज्यते कर्तुम् । स्तोकेनापथ्यासेवनेन रोग इव वर्धते ॥ ४० ॥ अमृतकलशोऽपि श्रेष्ठी अविशधितविरतिरत्नभावात् । विधिविहितदेहत्यागो जातश्च सनत्कुमारे || ४१ ॥ १. क. विजलाई । Page #170 -------------------------------------------------------------------------- ________________ ४३६ माणदेवकहा । भवे भवको तओ चुओ होहिही य, ता भव्वा ! | थेवावि व्यावससा पालेयब्वो निरइयारो || तथा, तन्हा सुसियसरीरा संतोसरसायणं सया पियह। जेण जरमरणहरणं भवियजणा ! निव्वुई लहह ||४३|| ते धणिणो ते गुणिणो ते समिणो ते विवेइणो वणो । संतोसनंदणवणे रमंति जे पमुइया निचं ॥ ४४ ॥ यतः, एगं जस्स कलत्तं चितावि हु तस्स थोविया होई । सा दुगुणाइकमेणं वड्ढइ एक्किकबुड्ढी ||४५ || एवं पुताई हरिरिरहभवणदविणमाईसु । वड् तेसु विवइ मणसंतावो मणुस्साणं ॥ ४६ ॥ अपरिग्गहाण जा होइ निव्बुई पसमसुहियहिययाणं । वेयंति मुणिवरच्चिय तीसे सुरसं रसं नन्ने ॥४७॥ जेत्तियमित्तो लोहो तेत्तियमित्तं जियाण दारिदं । संतोसी सुयइ सुहं सिरकयचरणो दरिस ||४८ || उवरिमुवरिं नियंतो विदाइ धणीवि अइदरिदोन्न । रोरोवि ईसराय संतोसरसायणे पीए ॥ ४९ ॥ ॥ इति पञ्चमव्रतपञ्चमातिचारविपाके मानदेवदृष्टान्तः समाप्तः ॥ तृतीयभवे भवमुक्तस्ततश्च्युतो भविष्यति च तस्माद्भव्याः ! । स्तोकोऽपि व्रतविशेषः पालयितव्यो निरतिचारः ॥ तृष्णा शुष्कशरीराः संतोषरसायनं सदा पिबत । येन जरामरणहरणं भव्यजनाः ! निर्वृतिं लभध्वम् ||४३|| ते धनिनस्ते गुणिनस्ते शमिनस्ते विवेकिनो प्रतिनः । संतोषनन्दनवने रमन्ते ये प्रमुदिता नित्यम् ॥४४॥ एकं यस्य कलत्रं चिन्तापि हि तस्य स्तोका भवति । सा द्विगुणादिक्रमेण वर्धत एकैकवृद्धौ ॥ ४५ ॥ एवं पुत्रादिष्वपि हरिकरिरथभवनद्रविणादिषु । वर्धमानेषु विवर्धते मनः संतापो. मनुष्याणाम् ॥४६॥ अपरिग्रहाणां या भवति निर्वृतिः प्रशमसुखितहृदयानाम् । वेदयन्ति मुनिवरा एव तस्याः सुरसं रसं नान्ये ॥ यावन्मात्रो लोभस्तावन्मात्रं जीवानां दारिद्र्यम् । संतोषी स्वपिति सुखं शिरःकृतचरणो दारिद्र्यस्य ॥४८॥ उपर्युपरि पश्यन् विद्राति धन्यप्यतिदरिद्र इव । रोरोऽपीश्वरायते संतोषरसायने पीते ॥ ४९ ॥ Atha Page #171 -------------------------------------------------------------------------- ________________ कुन्जा जोयणमाणं सड्ढो उड्ढाहतिरियदिसिगमणे । चउदसरज्जुगयाण जीवाण अभयहेउत्ति ॥१॥ जं तत्तायसगोलयसमाणया अविरयां इहं जीवा । तम्हा मणोरहो इव तं कुव्वंतो हियं लहइ ॥२॥ तथाहि ;धन्नउरनामगाम धणधन्नसमिद्धवणिजणं आसि । तत्थत्थि वणिपहाणो सुधणो नामेण गुरुसिट्टी ॥३॥ वरमहिमासंपन्ना महिमा नामेण भारिया तस्स । ताण तणया विणीया मेहरहमणोरहभिहाणा ॥४॥ अह अन्नया भमंतेहिं तेहिं उजाणसरिसराईसु । । एक्कम्मि वणनिगुंजे दिवो मुणिपुंगवो एगो ॥५॥ कथम् ? तवतवणतावतावियसरीरु, दुद्धरवयभारुव्वहणधीरु । दुटकम्मरिउमलणमल्लु, अइयणसामलु धरियजल्लु ॥६॥ नासग्गनिसियलोयणविलोउ, मणसावि न पत्थइ वयविलोउ । . उवसंग्गवग्गविग्गहियदेहु, बावीसपरिसहगरुयगेहु ॥७॥ सो वंदिउ तेहिं सुभत्तिसारु, संसारमहोयहिपत्तपारु । सो पुच्छिउ सेटिह नंदणेण, पढमेण सुयणआणंदणेण ॥८॥ जुन्चणभरिनिभरि रूवमडप्फरि, गहिय दिक्ख किण कारणिण । जइ विग्घु न झाणह गुणमह जाणह, कहहि झत्ति पहु ! आयरिण ॥९॥ सियदसणकिरणविच्छुरिय अहरु, तो जपइ तं पइ मुणिवि महुरु । कुर्याद् योजनमानं श्राद्ध ऊर्ध्वाधस्तियग्दिग्गमने । चतुर्दशरज्जुगतानां जीवानामभयहेतुरिति ॥१॥ यत् तप्तायसगोलकसमाना अविरता इह जीवाः । तस्माद् मनोरथ इव तत्कुर्वन् हितं लभते ॥२॥ धान्यपुरनामग्रामो धनधान्यसमृद्धवणिग्जन आसीत् । तत्रास्ति वणिक्प्रधानः सुधनो नाम्ना गुरुश्रेष्ठी ॥३॥ वरमहिमसंपन्ना महिमा नाम्ना भार्या तस्य । तयोस्तनयौ विनीतौ मेघरथमनोरथाभिधानी ॥४॥ अथान्यदा भ्रमद्भयां ताभ्यामुद्यानसरित्सरआदिषु । एकस्मिन् वननिकुञ्जे दृष्टो मुनिपुङ्गव एकः ॥५॥ तपस्तपनतापतापितशरीरो दुर्धरव्रतमारोद्वहनधीरः । । दुष्टाष्टकमरिपुमर्दनमल्लोऽतिघनश्यामलो धृतयत्नः ॥६॥ नासाग्रन्यस्तलोचनविलोको मनसापि न प्रार्थयते व्रतविलोपम् । उपसर्गवर्गविगृहीतदेहो द्वाविंशतिपरीषहगुरुगेहम् ॥७॥ स वन्दितस्ताभ्यां शुभभक्तिसारं प्राप्तसंसारमहोदधिपारः । स पृष्टः श्रेष्ठिनो नन्दनेन प्रथमेन सुजनानन्दनेन ॥८॥ यौवनभरनिर्भरे रूपगर्वे गृहीता दीक्षा केन कारणेन? । यदि विघ्नो न ध्यानस्य गुणमथ जानीथ कथयत झटिति प्रभो ! आदरेण ॥९॥ Page #172 -------------------------------------------------------------------------- ________________ मणारहकहा। कमलिणिगयजललवचंचलम्मि, धणजोव्वणजीवियपियबलम्मि ॥१०॥ सव्वंपि निबंधणु वयह एउं, परि किंतु मज्झ निक्कन हेउ । तड्डवियकन्नु वणिसुउ भणेइ, कह सावि हेउ, अह मुणि कहेइ ॥११॥ इह भरहि पसिद्ध लच्छिसिणिद्धउं, अस्थि नयरु धरणीतिलउ । तहिं राउ महेसरु रूवि सुरेसरु, चायकित्तिगुणगणनिलउ ॥१२॥ रइरूवतुल तस्सत्थि भन्ज, सुहसीलसलूणिय पवरलज्ज । ताणं च कयावि हु जाय दुहिय, नामेण तिलोत्तिम गुणिहि अहिय ॥१३॥ जुव्वणभरिनिभरि अह कयाइ, वती पिच्छिवि निरु झियाइ । पुहईसरु, कुवि अणुरूवु रमणु, मह वच्छिहि जुव्वणतुरयदमणु ॥१४॥ इह होही सुंदरु रूवि पुरंदरु, दरियसत्तुवित्तासकरु ।। सइ आणपडिच्छउ पूरियवंछउ, छेउ विबुहु बहुबुद्धिधरु ॥१५॥ तो पुच्छिय सा निवपुंगवेण, को तुज्झं वच्छि! वरु भणि जवेण । सा भणइ ताय ! चारहडिपत्तु, नेमित्तिउ अह विनाणजुत्तु ॥१६॥ सो होउ मज्झ भत्तारु सारु, अन्नह मह नियम न होमि दारु । सितदशनकिरणविच्छुरिताधरस्ततो जल्पति तं प्रति मुनिरपि मधुरम् । . कमलिनीगतजललवचञ्चले धनयौवनजीवितप्रियबले ॥१०॥ सर्वमपि निबन्धनं व्रतस्यैतत् परं किन्तु मम नृपकन्या हेतुः । ततकर्णो वणिक्सुतो भणति, कथं सापि हेतुः, अथ मुनिर्भणति ॥११॥ इह भरते प्रसिद्धं लक्ष्मीस्निग्धमस्ति नगरं धरणीतिलकम् । तत्र राजा महेश्वरो रूपेण सुरेश्वरस्त्यागकीर्तिगुणगणनिलयः ।।१२।। रतिरूपतुल्या तस्यास्ति भार्या शुभशीलसलवणिता प्रवरलज्जा । तयोश्च कदापिं खलु जाता दुहिता नाम्ना तिलोत्तमा गुणैरधिका ॥१३॥ यौवनभरनिभेरेऽथ कदाचिद् वर्तमानां दृष्ट्वा निश्चितं ध्यायति । पृथिवीश्वरः, कोऽनुरूपो रमणो मम वत्साया यौवनतुरगदमनः ॥१४॥ इह भविष्यति सुन्दरों रूपेण पुरन्दरो दृप्तशत्रुवित्रास करः । सदाऽऽज्ञाप्रत्येषकः पूरितवाञ्छश्छेको विबुधो बहुबुद्धिधरः ॥१५॥ ततः पृष्टा सा नृपपुङ्गवेन कस्तव वत्स ! वरो भण जवेन । सा भणति तात! चारभटीप्राप्तो नैमित्तिकोऽथ विज्ञानयुक्तः ॥१६॥ संभवतु मम भर्ता सारोऽन्यथा मम नियमो न भवामो दाराः । Page #173 -------------------------------------------------------------------------- ________________ ४४२ सुपासनाह चरिअम्मि --- इय सुणिवि तेण तक्खणिण भणिय, वरमंतिथइयदंडादिवइय ||१७|| चासि जो कुवि निरीहु, जो लद्धलीहु चारहडीसीहु । विनागरिव होउ वावि, नेमित्ति जोयहु तसु अभावि ||१८|| इय गुणसंजुत्त नियहु निरुत्तउ, वरु कत्थवि धरणियलि लहु । मह वच्छिहि कमलदलच्छिहि, मंतिथइयदंडाघरहु ! ॥ १९ ॥ तो सचिवमाइएहिं सव्वत्थ गवेसिओ पुरे ताव । न य उबलदो कोत्रि हु पुव्युत्तगुणेहिं परियरिओ || तो बर्हिगामेसुं सव्वेव निरिक्खयंति, सचिवेण । तो दिट्ठो सूरनरो कोदंडपरिस्समपवीणो ॥ २१ ॥ पुट्ठो सचिवेण तओ का सत्ती तुज्झ परबले मिलिए ? | लक्खंपि विलक्खं चिय करेमि धणुहेण सो भइ ॥ को पचओ हत्थे भणिए सचिवेण भणड़ सूरोवि । निव्वडियसुहडसहस्सं मए समं मुंच जोहत्थं ॥ २३॥ तोमंती ते समं समरम्मि निरूवए भडसहस्सं । सरधोरणीए तं पइ तं वरिसेउं समारद्धं ||२४|| लहुत्याए सूरो ताण सरे खंडए नियसरेहिं । इय खणमेगं दद्धुं सचिवो सूरं इमं भइ ||२५|| उवसंहर संरंभं परिणयसु रइरंभसंभुघरणिसमं । रायकुमारिं चिरकालचिन्नपुन्नेहिं उवणीयं ॥ २६ ॥ इय भणिऊणं मंती गणयं पुच्छेइ सोहणं लग्गं । अज्जदिणाओ सत्तमदिणम्मि साहेइ सो, इत्तो ||२७|| कवि नियंतेण परिहारेणावि पाविओ वइसो । अइविन्नाणी तेणावि रहवरो दंसिओ तस्स ||२८|| आरोविऊण तम्मी नीओ गयणेण तेण पडिहारो । धरणीतिलए कीलियपओगवंसओ ओ तेण ॥ २९ ॥ इति श्रुत्वा तेन तत्क्षणेन भणिता वरमन्त्रिस्थगिकदण्डाधिपतयः ॥ १७ ॥ चतुर्दिक्षु पश्यत कमपि निरीहं यो लब्धरेखश्चारभटीसिंहः । विज्ञानगरिष्ठो वा भवतु वापि, नैमित्तिकं पश्यत तस्याभावे ॥ १८ ॥ इति गुणसंयुक्तं पश्यत निरुक्तं वरं कुत्रापि धरणितले लघु । मम वत्सायाः कमलदलाक्ष्या मन्त्रिस्यगिकदण्डधराः ! ॥ १९ ॥ ततः सचिवादिभिः सर्वत्र गवेषितः पुरे तावत् । न चोपलब्धः कोऽपि हि पूर्वोक्तगुणैः परिकरितः ॥२०॥ ततो बहिर्ग्रामेषु सर्वेऽपि निरीक्षन्ते, सचिवेन । ततो दृष्टः शूरनरः कोदण्डपरिश्रमप्रवीणः ॥२१॥ पृष्टः सचिवेन ततः का शक्तिस्तव परबले मिलिते ? | लक्षमपि विलक्षमेव करोमि धनुषा स भणति ॥ २२ ॥ फः प्रत्यय इहार्थे भणिते सचिवेन भणति शूरोऽपि । निर्वर्तितसुभटसहस्रं मया समं मुञ्च योधार्थम् ||२३|| ततो मन्त्री तेन समं समरे निरूपयति भटसहस्रम् । शरघोरण्या तं प्रति तद् वर्षितुं समारब्धम् ॥२४॥ लघुहस्ततया शूरस्तेषां शरान् खण्डयति निजशरैः । इति क्षणमेकं दृष्ट्वा सचिवः शूरमिदं भणति ॥२५॥ उपसंहर संरम्भं परिणय रतिरम्भा शम्भुग्रहिणसिमाम् । राजकुमारीं चिरकालचीर्णपुण्यैरुपनीताम् ॥२६॥ इति भणित्वा मन्त्री गणकं पृच्छति शोभनं लग्नम् | अद्यदिनात्सप्तमदिने कथयति सः इतः ॥२७॥ कथं कथमपि पश्यता प्रतिहारेणापि प्राप्तो वैश्यः । अतिविज्ञानी तेनापि रथवरो दर्शितस्तस्मै ॥ २८ ॥ Page #174 -------------------------------------------------------------------------- ________________ मोरहकहा । ४४३ नीओ कुमरियासं सो तेणवि दंसिओ रहो तीए । भणिओ तमेव भत्ता पडिवन्नं तेण तव्त्रयणं ||३०|| अथवा कवि निउणं पलोयमाणेण । दट्ठो तिकालदंसी सुदंसणो पवरनेमित्ती ॥ ३१ ॥ सत्तमम्मि तेणं सयमेव निरिक्खियं पवरलग्गं । पाणिग्गहस्स इत्तो सव्वेवि कहंति नरवणो ||३२|| तमय समए केणावि अवहडा सा तिलोत्तमा बाला । तत्तो निषेण पुट्ठो नेमित्ती केण मे वच्छा ||३३|| नीया कत्थ व तो सो भणेइ विज्जाहरेण विंझम्मि । तो भणिओ रहकारो सज्जह रहं तेण तह विहिए || भणिओ सूरोवि निवेण रहवरे आरुहेवि गच्छाहि । नेमित्तिएण सद्धि कुमार आणेह तं जिणिउं ॥ ३५ ॥ आणं पडिच्छिऊणं तिन्निवि ते रहवरम्मि चडिऊण । नेमित्तियनिदिट्ठे ठाणे पत्ता लहुं तत्थ ||३६|| कुमपुर दिट्ठो सो विज्जाहरजुवाणओ तेण । वहुचाडूणि करेंतो तो सूरो तं इमं भणइ ||३७|| पुरसो हवस सत्थं सरेसु सुमरेसु देवयं इद्वं । इय भणिउं सो विद्धो सरेहिं मयणस्सरेहिंव || ३८ || आणीया निवासे कुमरी, नेमित्तियाइणो तत्तो । तीसे परिणयणत्थं कलहंति परोप्परं सव्वे || ३९ ॥ नेमित्तिओ भणे मज्झ निमित्तेण जाणिया एसा । वइसो भणेइ एसा मए रहेणं समाणीया ॥ ४० ॥ सूरो भइ एसा तुम्हसमक्खं मए होऊण । तं विज्जाहरदुद्वं आणीया बालिया एत्थ ॥ ४१ ॥ तम्हा. मइ जीवंते जो परिणेही इमं निवकुमारिं । विज्जाहरंव हणिऊण तंपि एयं गहिस्सामि ||४२ || इय निसुणिऊण राया गुरुचितादुक्खसायर निमग्गो । हकारिऊण दुहियं रहम्मि मंते जह वेच्छे ! ॥ आरोप्य तस्मिन्नीतो गगनेन तेन प्रतिहारः । धरणीतिल के कीलिकाप्रयोगवशतस्ततस्तेन ॥ २९ ॥ नीतः कुमारीसकाशं स तेनापि दर्शितो रथस्तया । भणितस्त्वमेव भर्ता प्रतिपन्नं तेन तद्वचनम् ॥ ३० ॥ अथ स्थगिकावाहकेन कुत्रापि निपुणं प्रलोकमानेन । दृष्टस्त्रिकालदर्शी सुदर्शनः प्रवरनिमित्ती ॥ ३१ ॥ सप्तमदिने तेन स्वयमेव निरीक्षितं प्रवरलग्नम् | पाणिग्रहस्येतः सर्वेऽपि कथयन्ति नरपतये ॥३२॥ तस्मिंश्च समये केनाप्यपहृता सा तिलोत्तमा बाला । ततो नृपेण पृष्टो निमित्ती केन में वत्सा ॥३३॥ नीता कुत्र वा ततः स भणति विद्याधरेण विन्ध्ये । ततो भणितो रथकारः सज्जयत रथं तेन तथा विहिते || भणितः शूरोऽपि नृपेण रथवर आरुह्य गच्छ । नैमित्तिकेन सार्धं कुमारीमानयत तं जित्वा ||३५|| आज्ञां प्रतीष्य त्रयोऽपि ते रथवर आरुह्य । नैमित्तिकनिर्दिष्टे स्थाने प्राप्ता लघु तत्र ॥३६॥ कुमारीपुरतो दृष्टः स विद्याधरयुवा तस्मिन् । बहुचाटूनि कुर्वस्ततः शूरस्तमिदं भणति ||३७|| पुरुषो भव शस्त्रं सर स्मर देवतामिष्टाम् । इति भणित्वा स विद्धः शरैर्मदनशैरैरिव ॥ ३८ ॥ आनीता नृपपार्श्वे कुमारी, नैमित्तिकादयस्ततः । तस्याः परिणयनार्थं कलहायन्ते परस्परं सर्वे ॥३९॥ "नैमित्तिको भणति मम निमित्तेन ज्ञातैषा । वैश्यो भणत्येषा मया रथेन समानीता ॥४०॥ शूरो भणत्येषा युष्मत्समक्षं मया हत्वा । तं विद्याधरदुष्टमानीता बालिकाऽत्र ॥४१॥ तस्माद् मयि जीवति यः परिणेप्यतीनां नृपकुमारीम् । विद्याधरमिव हत्वा तमप्येतां ग्रहीष्यामि ॥४२॥ १ क ख तत्थ ! Page #175 -------------------------------------------------------------------------- ________________ ४४४ सुपासनाह चरिअम्मिकिं कायव्वं एवं एए उवयारिणो समग्गावि । ता कस्स तुमं देया, सा पभणइ ताय ! मूरस्स ॥४४॥ जम्हा अइप्पयंडो एसो इयरे हणेइ न हु भंती । पडिपन्नो य मए पुण पुब्बि वइसो सचित्तेणं ॥४५॥ नहु चिंतियपि लब्भइ तम्हा मं देसु तस्स सूरस्स । इयरेवि बुज्झविजंतु जंतु सहाणमविलंबं ॥४६॥ ता सविसेसं सकारिऊण दोवि हु विसज्जिया रन्ना । मूरो विवाहिऊणं मंडलियपयम्मि संठविओ ॥ रहकारोवि विलक्खो जाओ निरु दुक्खिओ कुमरिचिरहे । चिंतइ अहो इमीए पडिवन्नं पालियं नेय ॥ ता किं इमिणा धणजीविएण मह सयणपरियणेणं च । विनाणेगवि इमिणा विणा इमीए तओ झत्ति ॥ चडिऊणं गिरिसिहरे अप्पा किल मिल्लिही मरणचित्तो । ता तत्थ मुणी दिवो नाणी झाणम्मि बटुंतो।। पणओ य सविगएण मुणिणावि हु धम्मलाभिउं भणिओ। निम्माणुसे अरन्ने किमागओ तं सि भो कहसु ?॥ तो सो साहइ मरणस्स कारणा, मुणिवरेण तो भणियं । तुम्हारिसाण जुत्तं न बालमरणं अहो काउं। जं एएण कएणवि जीवस्स पुणोवि कम्मरसगस्स । हुति मरणाई नूणं तम्हा कम्मक्खयं कुंणसु ॥५३॥ सो पुण हवेइ छद्धमाइविविहेहिं तवविसेसेहिं । ते पुण हुंति कयस्था तिगरणसुद्धीए, सा य पुणो॥५४॥ सम्मं निव्वहइ जईण चत्तसंगाण, ता तुमपि जई । हवसु इमं सोऊणं तह विहियं तेण, सो य अहं ॥५५॥ इय सुणिऊणं भणियं मेहरहेणं मुणिंद ! अणुदियहं । जीवाण हुंति सयहा एवंविहहेउणो नवरं ॥५६॥ कोवि हु करेइ एवं ता पसिऊणं ममावि आइसह । उचियं धम्म जेणं सम्मं तमहं पवज्जामि ॥५७॥ इति श्रुत्वा राजा गुरुचिन्तादुःखसागरनिमग्नः । हकारयित्वा दुहितरं रहसि मन्त्रयति यथा वत्से ! ॥४३॥ किं कर्तव्यमेवमेत उपकारिणः समग्रा आपि । तस्मात्कस्मै त्वं देया, सा प्रभणति तात ! शराय ॥४४॥ यस्मादतिप्रचण्ड एष इतरौ हन्यान्न हि भ्रान्तिः । प्रतिपन्नश्च मया पुनः पूर्व वैश्यः स्वचित्तेन ॥४५॥ नहि चिन्तितमपि लभ्यते तस्मान्मां देहि तस्मै शूराय । इतरावपि बोध्येतां यातां स्वस्थानमविलम्बम् ॥४६॥ तस्मात् सविशेष सत्कार्य द्वावपि हि विसर्जितौ राज्ञा । शूरो विवाह्य मण्डलिकपदे संस्थापितः ॥४७॥ रथकारोऽपि विलक्षो जातो निश्चितं दुःखितः कुमारीविरहे । चिन्तयत्यहो अनया प्रतिपन्नं पालितं नैव ॥४॥ तस्मात्किमनेन धनजीवितेन मम स्वजनपरिजनेन च । विज्ञानेनाप्यनेन विनाऽनया ततो झटिति ॥४९॥ आरुह्य गिरिशिखर आत्मा किल मोक्ष्यते मरणचित्तः । तावत्तत्र मुनिर्दृष्टो ज्ञानी ध्याने वर्तमानः ॥५०॥ प्रणतश्च स विनयेन मुनिनापि खलु धर्मलाभयित्वा भणितः । निर्मानुषेऽरण्ये किमागतस्त्वमास भोः ! कथय । ततः स कथयति मरणस्य कारणात् , मुनिवरेण ततो भणितम् । युष्मादृशानां युक्तं न बालमरणमहो कर्तुम्॥ यदेतेन कृतेनापि जीवस्य पुनरपि कर्मवशगस्य । भवन्ति मरणानि नूनं तस्मात्कर्मक्षयं कुरु ॥१३॥ स पुनर्भवति षष्ठाष्टमादिविविधैस्तपोविशेषैः । ते पुनर्भवन्ति कृतार्थास्त्रिकरणशुद्धया, सा च पुनः ॥५४॥ सम्यग् निर्वहति यतीनां त्यक्तसङ्गानां, तस्मात्त्वमपि यतिः । भवेदं श्रुत्वा तथा विहितं तेन, स चाहम् ॥ इति श्रुत्वा भणितं मेघरथेन मुनीन्द्र ! अनुदिवसम् । जीवानां भवन्ति शतधैवंविधहेतवः किन्तु ॥१६॥ कोऽपि हि करोत्येवं तस्मात्प्रसद्य ममाप्यादिशत । उचितं धर्म येन सम्यक् तमहं प्रपद्ये ॥१७॥ Page #176 -------------------------------------------------------------------------- ________________ मगारहकहा। ४४५ सम्मत्ताई गुरुणा गिहिधम्मो साहिओ हिओ तेसिं । तस्सवि सविसेस समुचियंति तो दिसिवयं कहइ॥ तत्तायगोलकप्पो पमत्तसत्तोऽणिवारियप्पसरो । सव्वत्थ कि न कुज्जा पावं अविरामपरिणामो ! ॥५९॥ दिसिगमणपरीमाणे गहिए जीवाण होइ नियमेण । जीवदयापरिणामो सुविसुद्धो निच्चकालंपि ॥६०॥ तेण य होइ अहिंसा भावेणं निच्छिया सयाकालं । तीए य निजरा निरु तम्हा एवं गहेयव्वं ॥६१॥ चिंतेयव्वं च नमो साहणं जे सया निरारंभा । विहरंति विप्पमुक्का नगरागरमंडियं वसुहं ॥६२॥ ते धन्ना ताण नमो इरियाइरया रियति वसुहाए । विहिविहियवरविहारा हारा इव भुवणलच्छीए ॥६३॥ तेहिवि सम्मताई गहिओ गिहिधम्मसारजिणधम्मो । अइसविसेस संखेवओ य सम्मं दिसिवयं तु॥६४॥ नमिऊण मुणिं पुणरवि पत्ता गेहम्मि ते पयत्तेण । पालिंति गहियधम्म सम्म सम्मत्तमाईयं ॥६५॥ तो अन्नया पयट्टा विसट्टकंदट्टकलियसरयम्मि । उजेणिं पइ गंतुं गहिऊणं पवरभंडाई ॥६६॥ अह तत्थवि भंडाई गहिऊणं ताई चेव अन्नेवि । पत्ता बहवे वणिया बहुदेसाणं तओ तत्थ ॥६॥ अइसयसमग्धं जायं भंड तो नियवि भंडसालाए । खिवमाणो लहुभाया मेहरहेणं इमो भणिओ ॥६८॥ बंधव ! गम्मत वाणारसीए जं तत्थ अग्घए एयं । अन्नह उवक्खएणवि मूला वट्टो इहं होही ॥६९॥ तत्तो मणोरहेणं भणियं भज्जेइ दिसिवयं एवं । लामे उण संदेहो निस्संदेहो नियमभंगो ॥७॥ यतः-- ____ 'येऽर्थाः क्लेशेन महता धर्मस्यातिक्रमेण वा । अरेवा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥" मेघरहेणं भणियं पढमं वणिजेण निग्गया अम्हे । तो उवहासं लहिमो लोयाओ, तह य पियराई॥७॥ सम्यक्त्वादिगुरुणा गृहिधर्मः कथितो हितस्तयोः । तत्रापि सविशेषं समुचितमिति ततो दिग्वतं कथयति ॥ तप्तायोगोलकल्पः प्रमत्तसत्त्वोऽनिवारितप्रसरः । सर्वत्र किं न कुर्यात्पापमविरामपरिणामः ? ॥१९॥ दिग्गमनपरिमाणे गृहीते जीवानां भवति नियमेन । जीवदयापरिणामः सुविशुद्धो नित्यकालमपि ॥६॥ तेन च भवत्यहिंसा भावेन निश्चिता सदाकालम् । तया च निर्जरा निश्चितं तस्मादेतद् ग्रहीतव्यम् ॥६१॥ चिन्तयितव्यं च नमः साधुभ्यो ये सदा निरारम्भाः । विहरन्ति विप्रमुक्ता नगराकरमण्डितां वसुधाम् ॥३२॥ ते धन्यास्तेभ्यो नम ईर्यादिरता विहरन्ति वसुधायाम् । विधिविहितवरविहारा हारा इव भुवनलक्ष्म्याः ।। ताभ्यामपि सम्यक्त्वादिगृहीतो गृहिधर्मसारजिनधर्मः । अतिसविशेषं संक्षेपतश्च सम्यग् दिग्वतं तु ॥६४॥ नत्वा मुनिं पुनरपि प्राप्तौ गेहे तो प्रयत्नेन । पालयतो गृहीतधर्म सम्यक् सम्यक्त्वादिकम् ॥६५॥ ततोऽन्यदा प्रवृत्तौ विकसितनीलोत्पलकलितशरदि । उज्जयिनी प्रति गन्तुं गृहीत्वा प्रवरभाण्डानि ॥६६॥ अथ तत्रापि भाण्डानि गृहीत्वा तान्येवान्येऽपि । प्राप्ता बहवो वणिजो बहुदेशानां ततस्तत्र ॥६७॥ अतिशयसम जातं भाण्डं ततो दृष्टा भाण्डशालायाम् । क्षिपल्लंघुभ्राता मेघरथेनायं भणितः ॥६८॥ बान्धव ! गम्यतां वाराणस्यां यत्तत्राय॑त एतत् । अन्यथोपक्षयेणापि मूलाद् हानिरिह भविष्यति ॥६९॥ ततो मनोरथेन भणितं भज्यते दिग्बतमेवम् । लामे पुनः संदेहो निःसंदेहो नियमभङ्गः ॥७॥ Page #177 -------------------------------------------------------------------------- ________________ ४४६ सुपासनाह-चरिअस्मि नो पुणरवि वणिजेणं निख्वइस्संति तह य धम्मस्स । होही बुड्ढी न जओ गिहिणो दव्वेण सा होइ। तो तेणं पडिभणियं को उवहासो नयं पवन्नाण । परदव्वाइवहारे जेणं सो होइ वणियाण ॥७३॥ ववहरमाणाण पुणो होइ सुलाहो कयावलाभो वा । संगामेवि हु सुहडा हारंति जिणंति कझ्यावि।७४॥ एवं तु न भणियव्वं पढमवणिज्जेण मूलहाणीए । पुणरवि य मए वणिज्ज नहु कायव्वंति जं भणियं ।। जइवि गुरुवल्लिगहणे भग्गकमो कहवि केसरी जाओ। तहवि य मत्तगयाण पुणोवि कुंभत्थलं दलइ ॥ जं भणसि पुणवि पियरो वणिजत्थं नेय पट्टविस्संति । का अम्हाणं हाणी जइ एवं ते करिस्संति ?॥ जं भणसि धम्मवुड्ढी दव्वेणं होइ सावयजणस्स । तंपि न जुत्तं किं कोवि कुणउ तित्तपि धम्मत्थं ? ॥ यत:: "अन्यायोपात्तवित्तेन यो हितं हि समीहते । भक्षणात् कालकूटस्य सोऽभिवाञ्छति जीवितम्"। इच्चाइसुजुत्तीहिं निरुत्तरो सो कओवि तं भणइ । जइ एवं तो बंधव ! मज्झ विभागं समप्पेसु ॥७९॥ तो तं पइ सो जंपइ सव्वंपि धणं धरेसु नियपाले । इह गमिउं कइवि दिणे पिऊण पासे गमिस्सामि ॥ तहवि नय नियमभंग करेमि मणसावि निच्छओ एस । इत्तो परओ जम्हा दिसिव्वयं समहियं होइ।। तुज्झवि न जुत्तमेयं मं मोत्तुं तह वयंपि भंजेउं । बाणारसीए गमणं व्यपिवासाए नडियस्स ॥८२॥ तो मेहरहो पइ मा पभणसु किंपि इत्थ विसयम्मि । गंतव्ववमस्सं चिय नियपुनपरिक्षणकएण ॥ तो तं दव्वं सव्वं समप्पियं तस्स, सोवि सत्थेण । सह पथिओ कमेणं पत्तो वाणारसिं नयरिं ॥४४॥ मेघरथेन भणितं प्रथमं वाणिज्येन निर्गतावावाम् । तत उपहास लप्स्यावहे लोकात् , तथा च पितरौ ॥७१॥ नो पुनरपि वाणिज्येन निरूपयिष्यतस्तथा च धर्मस्य । भविष्यति वृद्धिर्न यतो गृहिणो द्रव्येण सा भवति ॥७२॥ ततस्तेन प्रतिभणितं क उपहासो नयं प्रपन्नानाम् ? । परद्रव्याद्यपहारे येन स भवति वणिजाम् ॥७३॥ व्यवहरमाणानां पुनर्भवति सुलामः कदाप्यलाभो वा । संग्रामेऽपि हि सुभटा नश्यन्ति जयन्तिं कदापि ॥७४॥ एवं तु न भणितव्यं प्रथमवाणिज्येन मूलहान्याम् । पुनरपि च मया वाणिज्यं न हि कर्तव्यामिति यद् भणितम् ॥ यद्यपि गुरुवल्लीगहने भग्नक्रमः कथमपि केसरी जातः । तथापि च मत्तगजानां पुनरपि कुम्भस्थलं दलयति ॥ यद् भणसि पुनरपि पितरौ वाणिज्यार्थ नैव प्रस्थापयिष्यतः । काऽस्माकं हानियद्येवं तौ करिष्यतः ? ॥७७॥ यद् भणसि धर्मवृद्धिद्रव्येण भवति श्रावकजनस्य । तदपि न युक्तं किं कोऽपि करोतु चिन्तामपि धर्मार्थम् ॥ इत्यादिसुयुक्तिभिर्निरुत्तरः स कृतोऽपि तं भणति । यद्येवं ततो बान्धव ! मम विभागं समर्पय ॥७९॥ ततस्तं प्रति स जल्पति सर्वमपि धनं धर निजपाद्ये । इह गमयित्वा कत्यपि दिनान् पित्रोः पार्थे गामिष्यामि ॥ तथापि न च नियमभङ्गं करोमि मनसापि निश्चय एषः । इतः परतो यस्माद् दिग्वतं समधिकं भवति ॥८१॥ तवापि न युक्तमेतद मां मुक्त्वा तथा व्रतमपि भङ्क्त्वा । वाराणस्यां गमनं द्रव्यपिपासया नटितस्य ॥८२॥ ततो मेघरथो जल्पति मा प्रभण किमप्यत्र विषये । गन्तव्यमवश्यमेव निजपुण्यपरीक्षणकृते ॥८३॥ ततस्तद् द्रव्यं सर्व समर्पितं तस्मै, सोऽपि सार्थेन । सह प्रस्थितः क्रमेण प्राप्तो वाराणसी नगरीम् ॥४४॥ Page #178 -------------------------------------------------------------------------- ________________ मणारहकहा। सुकवियं तं भंड अवलविउ किंपि तस्स मज्झाओ । तं सुंकपालएहिं नायं गहियं च सेसंपि ॥८५॥ जायं समग्यतरयं समुट्ठियं नेय मूलमुल्लंपि । तो धम्माउ पमत्तो चिंतासयसंकुलत्ताओ ॥८६॥ वीओ पुण उजेणीवत्थव्वयवणिमहिंदसीहस्स । गेहम्मि गमइ दियहे सद्धम्मपरायणो धणियं ॥८७॥ ___ अह अन्नया कयावि हु नरिंदवरनंदणो उदयपालो । बालवयंससमेओ कीलंतो काणणे कम्मि ।। डको भुयंगमेणं पायंगुट्टम्मि तक्खणेणेव । पडिओ धरणीइ तओ समुटिओ कलयलो झत्ति ।।८९॥ तो कहिय एक्केणं कुमारमित्तेण राउले गंतुं । नरवइणो जह कुमरो डको अहिणा बहिं देव ! ॥९०॥ तं सोउं नरवइणा नरे निरूवित्तु पवरगारुडिया । आहूया तत्थ तओ समगं नीया सबहुमाणं ॥९१॥ विसवसविप्लप्पिपीडं कुमरं दट्टुं नरिंदविदेण। भणियं एसो निजउ भवणे जेणुंजिमो देव ! ॥१२॥ विहिय तहेव रन्ना तेहिवि विहिणा स जिओ पयओ। निययगुरू उवइट अगयपि परजिअं तत्तो ।। जो जो किंपि पउंजइ सो सो विसघारिओव्व भूवीहे । लुठइ विहलंघलोच्चिय तो भीओ नरवई भणइ।। भो भो तलार ! वियरह सव्वत्तो पडहयं तहा भणह । जो कुमरं जीवावइ तस्सद्धं देइ रजस्स ॥९॥ एवं तेणवि विहियं सव्वत्तो मंतवाइणो इति । नय थेवोवि विसेसो विसेण पुण घारिया सव्वे ॥१६॥ तो खुहिओ सव्वजणो हाहारावो पुरे समुच्छलिओ । पइगेहं पइहट्ट सोऊण मणोरहेण तयं ॥९७॥ भणिओ महिंदसीहो जइ तं पभणेसि ता अहं कुमरं । तक्खणमित्तेणं चिय पउणसरीरं करेमि जओ।। मज्झवि गुरुवएसो इह विसए कोवि विजए पवरो । इय सोऊणं भणिओ महिंदसीहेण सो एवं ।।९९॥ शुल्कितं तद् भाण्डमपलपित्वा किमपि तस्य मध्यात् । तत् शुल्कपालकैर्जातं गृहीतं च शेषमपि ॥८५॥ जातं समर्पतरं समुत्थितं नैव मूलमूल्यमपि । ततो धर्मात् प्रमत्तश्चिन्ताशतसंकुलत्वात् ॥८६॥ द्वितीयः पुनरुज्जयिनीवास्तव्यवणिग्महेन्द्रसिंहस्य । गेहे गमयति दिवसान्सद्धर्मपरायणो गाढम् ॥१७॥ ____ अथान्यदा कदापि हि नरेन्द्रवरनन्दन उदयपालः । बालवयस्यसमेतः क्रीडन् कानने कस्मिन् ॥८॥ दष्टो भुजंगमेन पादाङ्गुष्ठे तत्क्षणेनैव । पतितो धरण्यां ततः समुत्थितः कलकलो झटिति ॥८९॥ ततः कथितमेकेन कुमारामित्त्रेण राजकुले गत्वा । नरपतये यथा कुमारो दष्टोऽहिना बहिर्देव ! ॥१०॥ तत् श्रुत्वा नरपतिना नरान् निरूप्य प्रवरगारुडिकाः । आहृतास्तत्र ततः समं नीताः सबहुमानम् ॥९१॥ विषवशविसर्पिपीडं कुमारं दृष्ट्वा नरेन्द्रवृन्देन । भणितमेष नीयतां भवने येन युञ्जीमहि देव ! ॥९२॥ विहितं तथैव राज्ञा तैरपि विधिना स युक्तः पदतः । निजगुरूपदिष्टमगदमपि प्रयुक्तं ततः ॥९३॥ यः यः किमपि प्रयुक्त स स विषघातितवद् भूपीठे । लुटति विह्वल एव ततो भीतो नरपतिर्भणति ॥१४॥ भो भोः पुरारक्षक ! वितरत सर्वतः पटहं तथा भणत । यः कुमारं जीवयति तस्मै अर्ध ददाति राज्यस्य || एवं तेनापि विहितं सर्वतो मन्त्रवादिन आयन्ति । नच स्तोकोऽपि विशेषो विषेण पुनर्घातिताः सर्वे ॥९६॥ ततः क्षुभितः सर्वजनो हाहारावः पुरे समुच्छलितः । प्रतिगेहं प्रतिहट्टं श्रुत्वा मनोरथेन तत् ॥९॥ भाणितो महेन्द्रसिंहो यदि त्वं प्रभणसि तदाहं कुमारम् । तत्क्षणमात्रेणैव प्रगुणशरीरं करोमि यतः ॥९८॥ Page #179 -------------------------------------------------------------------------- ________________ ४४८ सुपासनाह चरिअम्मि मा मा मम्मि एवं चितसु तं वच्छ ! जेण जो कोवि । तस्स पउंजइ विज्जं मतं तंतं व सो सहसा ॥ faRaftaar as महीइ अहियं नरिंदविदोवि । का तत्थ तुज्झ गणणा गुणलवजुत्तस्स वणियस्स ? | यतः, "यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः । करोतु तत्र किं नाम नारीनखविलेखनम् ? ॥" मा हु अकंडे खंड नियजीयं वच्छ ! वारिओ विरम । इय सोउं सो पभणइ एवं चिय नत्थि संदेहो || किंतु करुणावरुज्झइ इत्तियलोयस्स दुक्खभरियस्स । परदुक्खक्खयकज्जे पुरिसाणं तिणसमं जीयं ॥ यतः, जीयं कासु न इटुं लच्छी कस्स न वल्लहा होइ । अवसरपत्ताई पुणो दुन्निवि तिणयाउ लहुयंति || १४ || नवरं पच्छिमरयणीए अज्ज जं सुमिणयं मए दिहं । लक्खेमि तयणुसारेण सव्वमवि अत्तणो कुसलं ॥ इय सोउं सो नीओ महिंदसीहेण नरवइसमीवं । कहिया य तस्स सत्ती, रन्ना तो दंसिओ कुमरो || तेवि तस्स समी पविसंतेण निसीहिया भणिया । पंचपर मिट्टिसंथवमिणमो भणिउं समादत्तो ॥ fassis महापाडिहेरकयसोहे । भवियकमलपडिबोहे नमिमो जिणनाहसंदोहे ||१०८ || सिद्धिसुसमिद्धाणं दंसणवर नाणतेयनिद्वाणं । तइलोयपसिद्धाणं नमो नमो सव्वसिद्धाणं ॥ १०९ ॥ कंदपकरिहरीणं निम्मलगुणरयणरोहणगिरीणं । पणओ हं सूरीणं पंचविहायारधारीणं ॥ ११० ॥ मणानल विज्झाए अणवरयविन्नसाहुसज्झाए । सिद्धिवहूनिज्झाए पयओ पणनावज्झाए ।। ११२ ।। परिचत्तसव्वसंगे दुद्धरतवचरणनिच्चसुसियंगे । बहुविहस हिउवसग्गे नमिमो भत्ती मुवि ॥ ११२ ॥ ममापि गुरूपदेश इह विषये कोऽपि विद्यते प्रवरः । इति श्रुत्वा भणिती महेन्द्रसिंहेन स एवम् ॥९९॥ मा मा मनस्येवं चिन्तय त्वं वत्स ! येन यः कोऽपि । तस्य प्रयुङ्क्ते विद्यां मन्त्रं तन्त्रं वा स सहसा ॥ विषघातित इव लुठति मह्यामधिकं नरेन्द्रवृन्दमपि का तत्र तत्र गणना गुणलवयुक्तस्य वणिजः १ ॥ १०१ ॥ मा खल्वकाण्डे खण्डय निजजीवितं वत्स ! वारितो विरम । इति श्रुत्वा स प्रभणत्येवमेव नास्ति संदेहः ॥ किन्तु करुणोपरुणद्धि एतावलोकस्य दुःखभृतस्य । परदुःखक्षय कार्ये पुरुषाणां तृणसमं जीवितम् ॥ १०३ ॥ जीवित कस्य नेष्टं लक्ष्मीः कस्य न वल्लभा भवति । अवसरप्राप्ते पुनद्वे अपि तृणाद् लघयन्तिः ॥ १०४ ॥ नवरं पश्चिमरजन्यामद्य यः स्वप्नो मया दृष्टः । लक्ष्यामि तदनुसारेण सर्वमप्यात्मनः कुशलम् ॥१०५॥ इति श्रुत्वा स नीतो महेन्द्रसिंहन नरपतिसमीपम् । कथिता च तस्य शक्तिः राज्ञा ततो दर्शितः कुमारः ॥ तेनापि तस्य समीपे प्रविशता नैषेधिकी भणिता । पञ्चपरमेष्ठिसंस्तवमिमं भणितुं समारब्धः ॥ १०७॥ विघटितप्रचण्ड मोहानष्टमहाप्रातिहार्य कृतशोभान् । भविककमलप्रतिबोधान् नमामो जिननाथसंदोहान् ॥ १०८ ॥ सिद्धिसुखसमृद्धेभ्यो दर्शनवरज्ञानतेजोनिष्ठेभ्यः । त्रैलोक्यप्रसिद्धेभ्यो नमो नमः सर्वसिद्धेभ्यः ॥ १०९ ॥ कन्दर्पकारहरीन् निर्मलगुणरत्नरोहणागिरीन् । प्रणतोऽहं सूरीन् पञ्चविधाचारधारिणः ॥ ११०॥ विध्यातमदनानलानऽनवरतवितीर्णसाधुस्वाध्यायान् । सिद्धिवधूनिध्यातान् प्रयतः प्रणमाम्युपाध्यायान् ॥ १११ ॥ Page #180 -------------------------------------------------------------------------- ________________ मोहकहा । ४४६ या गओ सरणं दासो एयाण परमपुरिसाण । भवकूवनिवडियं तिहुयपि नित्यारियं जेहिं ॥ ११३ ॥ इय पणपर मिट्टीणं परम्पद्वाण निट्टियदुहाणं । तीयाणागय संपकालगयाणं गयभयाणं ॥ ११४ ॥ जो कुइ संथ नित्थरे अइदुत्तरंपि दुहजलहिं । तल्लक्खमणो समणो गिही व सो सिहं लहइ || एयं भणिऊण थवं होऊण य कुमरकन्नमूलम्मि | सम्प्पणिहाणं विहिणा तिसत्तखुत्तो इमं भइ ॥ ११६ ॥ " ओ ह्रीँ पञ्चपरमेष्ठिने नमः” सोऊणमिमं वंतर अहिडिओ भाइ निवसुओ तुमए । नित्यारिओ हमहुणा साहम्मिय परमकारुणिय ! ॥ परमिट्ठसवणओ मे नाओ अवहीए पुन्वभववम्मो । गलियं तह मिच्छत्तं तमंत्र दिणमणिमऊ हेहिं || पुसावयधम्मं सकलंक काउमा उपज्जेते | वंतरमहोरगेयुं उप्पन्नो पुन्नसेसेण ॥ ११९॥ सो हं कीलंतो काणणम्मि कुमरेण दूमिओ अहियं । गंड्से खिवमाणेण रोमओ तो इमो डसिओ ॥ १२० ॥ नागसरूवेण मए संपइ पुण पाविऊण सुहवोहि । उवसंतरोसभावो सहाणं जामि जइ भसि || १२१ || किंतु कुमरेण कज्जो जिणवम्मो निवइणावि जेणेए । तुज्झ पसाएण सुहं लहंति लहु अन्नजम्मेव ।। १२२ ।। भणियं मणोरणं विसवारियमेयलोयमवि निरुयं । कुणसु महायस ! तो तेण सोवि विसविरहिओ विहिओ ॥ तत्तो मणोरणं भणिओ पत्तंतरम्मि अवयरसु । पुच्छेमि जेण किंचिवि तो सो दीवम्मि अवारओ || तत्तो कुरो निक्eer उहु संभमुतो । पुच्छइ ताय ! किंमेयं सोत्रि कहेई समपि ॥ १२५ ॥ तो राया समक्खं मणोरहो वंतरं इमं भणइ । कह पुव्वभवे विहिया सकलंका देसविरइत्ति ? ।। १२६ ।। परित्यक्तसर्वसङ्गान् दुर्धरतपश्चरणनित्यशुष्काङ्गान् । सोढबहुविधोपसर्गान्नमामो भक्त्या सुनिवर्गान् ॥ ११२ ॥ एतेषां गतः शरणं दास एतेषां परमपुरुषाणाम् । भवकूपानिपतितं त्रिभुवनमपि निस्तारितं यैः ॥ ११३ ॥ इति पञ्चपरमेष्ठिनां परमपदस्थानां निष्ठितदुःखानाम् । अतीतानागतसंप्रतिकालगतानां गतभयानाम् ॥ ११४॥ यः करोति संस्तवं निस्तरत्यतिदुस्तरमपि दुःखजलधिम् । तल्लक्षमनाः श्रमणो गृही वास शिवसुखं लभते ।। एतं भणित्वा स्तवं भूत्वा च कुमारकर्णमूले । सप्रणिधानं विधिना त्रिसप्तकृत्व इदं भणति ॥ ११६ ॥ श्रुत्वेदं व्यन्तराधिष्ठितो भणति नृपसुतस्त्वया । निस्तारितोऽहमधुना साधर्मिक परमकारुणिक ! ॥ ११७ ॥ परमेष्ठिश्रवणतो मया ज्ञातोऽवधिना पूर्वभवधर्मः । गार्लतं तथा मिथ्यात्वं तम इव दिनमणिमयूखैः ।। ११८ ।। पूर्वं श्रावकधर्म सकलङ्कं कृत्वाऽऽयुपर्यन्ते । व्यन्तरमहोरगेषूत्पन्नः पुण्यवशेन ॥ ११९ ॥ सोऽहं क्रीडन् कानने कुमारेण दूनोऽधिकम् । गण्डूषान् क्षिपता रोषतस्ततोऽयं दष्टः ॥१२०॥ नागस्वरूपेण मया संप्रति पुनः प्राप्य शुभबोधिम् । उपशान्तरोषभावः स्वस्थानं यामि यदि भणसि ।। १२१ ॥ किन्तु कुमारेण कार्यों जिनधर्मो नृपतिनापि येनैतैौ । तत्र प्रसादेन सुखं लभेते लघ्वन्यजन्मन्यपि ॥१२२॥ भणितं मनोरथेन विषघातितमेतल्लोकमपि नीरुजम् । कुरु महायशः ! ततस्तेन सोऽपि विषविरहितो विहितः।। ततो मनोरथेन मणितः पात्रान्तरेऽवतर । पृच्छामि येन किञ्चिदपि ततः स दीपेऽवतीर्णः ॥ १२४ ॥ ततः कुमारो निद्रादाय इवोत्तिष्ठति संभ्रमोद्धान्तः । पृच्छति तात ! किमेतत्सोऽपि कथयति समग्रमपि ।। Page #181 -------------------------------------------------------------------------- ________________ सुपासनाह चरिअम्मि सो भइ सुणे, आसी इह भरहे सिवपुरम्मि विभो । सिट्टी सम्मदिट्ठी पिथवई भारिया तस्स || ताणं च पंच पुत्ता परोप्परं नेहनिम्भरा सब्वे । वरुणगुणचंद सुंदरजसएवमदिनामाणो || १२८ || धम्मम्म निरहिलासा दुल्ललिया तह अणत्थकुलभवणं । अह सिट्टिजाणसालाए आगया सूरिणो केवि ॥ तो तन्दणउ इंतं नयरीजणं पलोएउं । सिद्धिपुढीए लग्गा पंचवि पुत्ता समणुपत्ता ॥ १३० ॥ वेदिय विद्वाणं सूरी कहइ ताण जिणधम्मं । सम्मं सम्मत्ताई सिट्टीवि तओ इमं भइ ॥ १३१|| पहु ! मह एए पुत्ता उत्पन्ना चैव सावयकुलम्मि | नवरं देवगुरूणं जाणंति न नाममित्तंपि ।। १३२ || चिरंतु ताव सावयवयाण अश्यारभंगयविसेसा । तो गुरुणा ते भणिया न खमं तुम्हाण इय काउं ॥ बहुकल्लोलसमा उलतिमिजलकरिमयर तंतुसंकिन्ने । जह जलहिम्मि अपारे पडियं न हु लभए रयणं ॥ रागाइगाहपउरे जम्मजरामरणरोयकल्लोले । मणुयत्तर्णपि इह तह नई दुलहं भवसमुदे || १३५ || मणुयत्तणेवि द्वे ख्वाइअसेसगुणंगणोवेए । भवजलहिजागवत्तं दुलहो जिणदेसिओ धम्मो || १३६ || तमविद्धे ऊसीसम्म दाऊण वणदवं सुयइ । निच्चितो कोवि जहा सम्मुहवायम्मि वार्यते ॥ १३७॥ धम्मम्म जो पमायइ जरसम्मुहपवणपेरिए इंते । मरणदवे आसने तह सोवि नरो मुच्व ।। १३८ || पाडओ अगाहनीरे डज्झते मंदिरम्मि जो सुयइ । भवदुहकडपडिओ सो खलु धम्मे पाए ।। १३९ ।। पहरंते सत्तुगणे तेणेहिं व मंदिरे मुसिज्जते । जो सुयइ सुवीसत्यो सो खलु धम्मे पमाएइ ॥ १४० ॥ ४५० ततो राजादिसमक्षं मनोरथो व्यन्तरमिदं भणति । कथं पूर्वभवे विहिता सकलङ्का देशविरतिरिति ? ॥ १२६॥ स भणति शृणु, आसीदिह भरते शिवपुरे शिवभद्रः । श्रेष्ठी सम्यग्दृष्टिः प्रियंवदा भार्या तस्य ॥ १२७॥ तयोश्च पञ्च पुत्राः परस्परं स्नेहनिर्भराः सर्वे । वरुणगुणचन्द्रसुन्दरयशोदेवमहेन्द्रनामानः ॥ १२८ ॥ धर्मे निरभिलाषा दुर्ललितास्तथानर्थ कुलभवनम् । अथ श्रेष्ठियानशालायामागताः सूरयः केऽपि ॥ १२९ ॥ ततस्तद्वन्नहेतोर्यन्तं नगरीजनं प्रलोक्य । श्रेष्ठिपृष्ठे लग्नाः पञ्चापि पुत्राः समनुप्राप्ताः ॥ १३० ॥ वन्दित्वोपविष्टेभ्यः सूरिरपि कथयति तेभ्यो जिनधर्मम् । सम्यक् सम्यक्त्वादिं श्रेष्ठयपि तत इदं भणति ॥ १३१ ॥ प्रभो ! ममैते पुत्रा उत्पन्ना एव श्रावककुले । किन्तु देवगुरूणां जानन्ति न नाममात्रमपि ॥ १३२ ॥ तिष्ठन्तु तावच्छ्रावकत्रतानामतिचारभङ्गविशेषाः । ततो गुरुणा ते भणिता न क्षमं युष्माकमिति कर्तुम ॥ बहुकल्लोलसमाकुलतिमिजल करिमकरतन्तु संकीर्णे । यथा जलधावपारे पतितं न खलु लभ्यते रत्नम् ॥ १३४॥ रागादिग्राह प्रचुरे जन्मजरामरणरोगकल्लोले । मनुजत्वमपीह तथा नष्टं दुर्लभं भवसमुद्रे ॥ १३५ ॥ मनुजत्वेऽपि लब्धे रूपाद्यशेषगुणगणोपेते । भवजलधियानपात्रं दुर्लभो जिनदेशितो धर्मः ॥ १३६ ॥ तस्मिन्नपि लब्धे उच्छीर्षके दत्त्वा वनदवं स्वपिति । निश्चिन्तः कोऽपि यथा संमुखवाते वाति ॥ १३७॥ धर्मे यः प्रमाद्यति जरासम्मुख पवनप्रेरित आयति । मरणदवे आसन्ने तथा सोऽपि नरो ज्ञातव्यः ॥ १३८ ॥ पतितोऽगाधनीरे दह्यमाने मन्दिरे यः स्वपिति । भवदुःखसंकटपतितः स खलु धर्मे प्रमाद्यति ॥ १३९ ॥ प्रहरति शत्रुगणे स्तनैर्वा मन्दिरे मुयमाणे । यः स्वपिति सुविश्वस्तः स खलु धर्मे प्रमाद्यति ॥ १४० ॥ Page #182 -------------------------------------------------------------------------- ________________ मणोरहकहा। विहडंति निविडघडिया पुरिसत्था नियमओ पमाएण । चिरविहडियावि लहु संघडंति सुविढत्तधम्माणं ॥ इच्चाइदेसणं निसुणिऊण ते सिटिनंदणा सूरिं । पभणति जस्स धम्मस्स जोग्गया अम्ह तं कहह।१४२॥ तो तेसिं सव्वेसि सद्देसणदंसणं कयं गुरुणा । पाणिवहाईविरई परूविया जाव दिसिविरई ॥१४३॥ इत्तियमित्तं तेहिवि पडियन्नं सेमयंपि सहहियं । परिचत्तं मिच्छत्तं जावज्जीवंपि तिविहेण ॥१४४॥ तो सिट्टी अइहिहो वंदित्तु भणइ एरिसं वरण । केणव केण न भणिया एए सद्धम्प्रविसयम्मि ॥१४॥ किंतु बहिं लुठइ जलं जह भरियघडस्स तह इमेसिपि । इत्तियदिणाणि वयणं धम्मायरियाण विहिवसओ॥ इण्हिं पुण एएसिं अमयं पिव परिणओ तबाएसो ! तो सिटिसुया भणिया गुरुणा धम्मे दिढा होह ।।१४७॥ एवंति पभणिऊणं गुरुपयपउमं ननित्तु सहाणे । सिटिसमेया पत्ता गमंति कालं समाउत्ता ॥१४८॥. सव्वत्थविं लद्धजसा धम्मिट्ठा सञ्चबाइणो वणिणो । धणुवेयं पइ कुसला रिद्धिसमिद्धा य संजाया॥१४९॥ ___अह तन्नयरनिवेणं ताण पसिद्धिं सुणित्तु सिवभदो। भणिओ पणयपुरस्सर मेगंते सायरं एवं ॥१५०॥ सिहि ! मह नत्थि कोवि ह भाया जणओ य सयणवग्गो य । ता एए नियपुत्ता भणसु जहा मज्झ साहिज्जे ॥ वहति मए सद्धिं भमंति भुजंति जंति कज्जेसु । अन्नह न हवइ कइयावि मज्झ मणनिव्वुई सिहि ! ॥ तो सिट्टी पभणइ मे तुज्झायत्तं खु जीवियध्वंपि । का तणयाणं गणणा, परं इमे सावया सवया।।१५३।। खरकम्मनिओगाणं विरया निरयाइदुक्खहेऊण । चीवंदणाइकिच्चं कुव्वंति वयंति मुणिपासे ॥१५४॥ विघटन्ते निबिडघटिताः पुरुषार्थी नियमतः प्रमादेन । चिरविघटिता अपि लघु संघटन्ते स्वर्जितधर्मणाम् ।। इत्यादिदेशनां श्रुत्वा ते श्रेष्ठिनन्दनाः सूरिम् । प्रभणन्ति यस्य धर्मस्य योग्यतास्माकं तं कथय ।।१४२।। ततस्तेभ्यः सर्वेभ्यः सद्दर्शनदर्शनं कृतं गुरुणा । प्राणिवधादिविरतिः प्ररूपिता यावद् दिग्विरतिः ॥१४३॥ इयन्मानं तैरपि प्रतिपन्नं शेषमपि श्रद्धितम् । परित्यक्तं मिथ्यात्वं यावज्जीवमपि त्रिविधन ॥ १ ४ ४ ॥ ततः श्रेष्ठी अतिहृष्टो वन्दित्वा भणतीदृशं वचनम् । केन वा केन न भणिता एते सद्धर्मविषये ? ॥१४॥ किन्तु बहिर्जुठति जलं यथा भृतघटस्य तथैषामपि । इयद्दिनानि वचनं धर्माचार्याणां विधिवशतः ॥१४६॥ इदानीं पुनरेतेषाममृतमिव परिणतस्तवादेशः । ततः श्रेष्ठिसुता भणिता गुरुणा धर्मे दृढा भवत ॥१४७।। एवमिति प्रभण्य गुरुपदपद्मं नत्वा स्वस्थाने । श्रेष्ठिसमेताः प्राप्ता गमयन्ति काल समायुक्ताः ॥१४८।। सर्वत्रापि लब्धयशसो धर्मिष्ठाः सत्यवादिनो वणिजः । धनुर्वेदं प्रति कुशला ऋद्धिसमृद्धाश्च संजाताः ॥१४९।। ___अथ तन्नगरनृपेण तेषां प्रसिद्धिं श्रुत्वा शिवभद्रः । भणितः प्रणयपुरस्सरमेकान्ते सादरमेवम् ॥१५०॥ श्रेष्ठिन् ! मम नास्ति कोऽपि हि भ्राता जनकश्च स्वजनवर्गश्च । तस्मादेतान्निजपुत्रान् भण यथा मम साहाय्ये ॥ वर्तन्ते मया सार्धं भ्रमन्ति भुञ्जते यान्ति कार्येषु । अन्यथा न भवति कदापि मम मनोनिवृतिः श्रेष्ठिन् ! ॥ ततः श्रेष्ठी प्रभणति मे तवायत खलु जीवितव्यमपि । का तनयानां गणना, परमिमे श्रावकाः सव्रताः ॥१५३।। खरकर्मनियोगेभ्यो विरता निरयादिदुःखहेतुभ्यः । चैत्यवन्दनादिकृत्यं कुर्वन्ति व्रजन्ति मुनिपार्थे ॥१५४॥ १ ग. सविसेसंस। २३ Page #183 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिता कह पहुसाहिज्जे वहिस्संतीह मह सुया एए ?। तो भणियं नरवइणा खरकम्माई न कारिस्स॥१५५॥ चीवंदणाइकिच्चं कुव्वंते कोवि नो निवारेही । किंतु मह संनिहाणं मोत्तव्वं नेय एएहिं ।।१५६॥ तो पडिवन्नं तेणवि निववयण सोवि नियगिहं पत्तो । पच्चूसे ते तणया सिक्खं दाऊण पेसविया ॥ तेवि निवपायपासे चिट्ठति कुणंति नियमणुट्ठाणं । इय वचते काले कयावि ते पभणिया रन्ना ॥१५८॥ जह संपइ मह कजं समुट्ठियं किंपि सिज्झइ तुमेहिं । तो ते भणंति आइसमें देव !, सो जंपए एवं ।। चउरो महनस्वइणो विलोटिया चउदिसिपि अइबलिणो । पंचमओ मयलायलदुग्गाउ विदवइ मह देसं ॥ तो तुम्भे बुद्धिबलेण संगया गरुयगयघडसमेया। पंचवि पंचाणुवरिं जहत्तिं जस्स जो जोग्गो ॥१६१॥ सो गच्छ उ तस्सुवरि वयमिह देसस्स मज्झयारम्मि । चिट्ठिस्सामो तम्हा संवहह झडत्ति इय भणिए । तायसगास पत्ता साहंति निवेण जं रहे भणिया । तो सो लहु गंतूर्णं निवस्स समुहं भणइ एवं ॥१६३॥ निसुणह मह विन्नत्तिं देवो पसिऊण मज्झ लहुपुत्तं । इत्थेव धरउ अन्नत्थ कत्थई मा निरूवेउ ॥१६४॥ नेमित्तिएण जम्हा वीसमवरिसम्मि तस्स निविट्ठा । पाणतियावई पहु ! वीसमवरिसंपि तं एयं ॥१६५॥ तो भणियं नरवइणा इत्थेव ठियस्स कि न सा होही ? । भवियव्वयाइ नासो न हवेइ कइयावि निच्छयओ। एवं चिय सो पभणइ नवरं इह आवई हवइ दुबिहा । सोक्कमनिरुवकमभेएणं तत्थ पढमाए ॥१६७॥ हवइ गुणो उवयारेहि कम्मवसाओ न उण इयरीए । ताण विसेसं जाणइ सव्वन्नू न उण छ उमत्थो । ता अविगप्पं जत्तो कायव्वो आवयाए दुविहाए । सोवकमाए विंगमो इयराइ निच्छियं मरणं ॥१६९।। तस्मात्कथं प्रभुसाहाय्ये वर्तिष्यन्त इह मम सुता एते ? । ततो भणितं नरपतिना खरकर्मादि न कारयिष्ये ॥ चैत्यवन्दनादिकृत्यं कुर्वतः कोऽपि नो निवारयिष्यति । किन्तु रम संनिधानं मोक्तव्यं नैवैतैः ॥१५६॥ ततः प्रतिपन्नं तेनापि नृपवचनं सोऽपि निजगृहं प्राप्तः । प्रत्यूषे ते तनयाः शिक्षां दत्त्वा प्रेषिताः ॥१५७॥ तेऽपि नृपपादपार्श्वे तिष्ठन्ति कुर्वन्ति निजमनुष्ठानम् । इति व्रजति काले कदापि ते प्रभणिता राज्ञा ॥१५॥ यथा संप्रति मम कार्य समुत्थितं किमपि सिध्यति युष्माभिः । ततस्ते भणन्त्यादिश देव !, स जल्पत्येवम् ।। चत्वारो महानरपतयो विलोठिताश्चतुर्दिश्वप्यतिबलिनः । पञ्चमो मलयाचलदुर्गाद् विद्रवति मम देशम् ॥ ततो यूयं बुद्धिबलेन संगता गुरुगज घटासमेताः । पञ्चापि पञ्चानामुपरि यथाशक्ति यस्य यो योग्यः ॥ स गच्छतु तस्योपरि, वयमिह देशस्य मध्ये । स्थास्यामस्तस्मात् संवहत झटितीति भणिते ॥१६२।। तातसकाशं प्राप्ताः कथयन्ति नृपेण यद्रह सि भणिताः । ततः स लघु गत्वा नृपस्य संमुखं भणत्येवम् । १६३॥ शृणोतु मम विज्ञप्ति देवः प्रसद्य गम लघुपुत्रम् । अत्रैव धरत्वन्यत्र कुत्रापि मा निरूपयतु ।।१६४॥ नैमित्तिकेन यस्मादिशवर्षे तस्य निर्दिष्टा । प्राणान्तिकापत् प्रभो ! विंशवर्षमपि तदेतत् ॥१६५|| ततो भणितं नरपतिनाऽत्रैव स्थितस्य किं न सा भविष्यति ? । भवितव्यताया नाशो न भवति कदापि निश्चयतः ॥ एवमेव स प्रभणति किन्विहापद् भवति द्विविधा । सोपक्रमनिरुपक्रमभेदेन तत्र प्रथमायाम् ॥१६७॥ भवति गुण उपचारैः कर्मवशतो न पुनरितरस्याम् । तयोविशेष जानाति सर्वज्ञो न पुनश्छदास्थः ॥१६॥ Page #184 -------------------------------------------------------------------------- ________________ मोरहकहा । ४५३ किचाउर किओ जो पुरिसो सो होइ वरिससयआऊ । इय लोयपवाओवि हु सुव्वइ इय कहाणगं एत्थं । तथाहि ; 1 आसपुरा सुपसिद्ध पोयणपुरसामिओ मियंकमुहो । नीइघडो तस्सचिवो भज्जा से रोहिणी नाम ।। अह तीइ गब्भसंभवतइए मासम्मि पुच्छिओ तेण । नेमित्तिओ जहेमा पसवइ सुयमहव दुहियं वा ? ।। १७२ ॥ तेणवि भणियं पुत्तं परमिह वरिमाई वीस जा जत्तो । कायव्वो से इहरा कुलक्खयं निच्छयं काही ।। जं जारिसम्मि लग्गे पसिणो जम्मोवि तम्पि से होही । तावरिं पुण कमसो कुलवुट्ठि सोवि काहित्ति ।। भूमिहरयम्पितम्हा पसवोवि इमीइ तह विहेयव्वो । जह नवि जाणइ कोवि हु सुयजम्मो गन्भभावोवि || तो सचिवो भूमिहरे तप्पभिई चिय धरेइ रोहिणियं । कालेन सावि पसवइ पुत्तं तत्यद्विया चैव ॥ १७६ ॥ तम्भइणीए सव्वं सूइकम्मं कयं तओ सावि । पट्टविया परदेसे माया पुण कुणइ निच्चपि || १७७ || निययस्मू, तो इय जाव गयाई पंच वरिसाई । तत्तो य तं समप्पइ लेहायरियस्स पढणत्थं ॥ १७८ ॥ लक्खणसाहित्तपमाणमाइयं दसहिं बच्छरेहिंपि । तेणवि पढाविओ सो गच्छेई तहवि तप्पासे ॥ १७९ ॥ मंतिहिस्सासने अह निवसइ बालपंडिया एका । तीए तस्सुज्झाओ पुट्ठो भो ! कत्थ तं जासि १ ॥ निच्चपि सयणभोयणसमएच्चिय दीससे तओ तेण । कहियं पओयणेणं गच्छामि कयावि कत्थवि य ॥ तो ती सो पुट्ठो मंतिगिहे निच्चमेव पविसंतं । नीहरमाणं च तुमं पिच्छामी केण कज्जेण ? || १८२|| तस्मादविकल्पं यत्नः कर्तत्र्य आपदि द्विविधायाम् । सोपक्रमाया विगम इतरस्यां निश्चितं मरणम् ॥१६९॥ किञ्चायूरक्षितो यः पुरुषः स भवति वर्षशतायुष्कः । इति लोकप्रवादोऽपि हि श्रूयत इति कथानकमत्र || आसीत्पुरा सुप्रसिद्धः पोतनपुरस्वामी मृगाङ्कमुखः । नीतिघटस्तत्सचिवो भार्या तस्य रोहिणी नाम ॥ अथ तस्या गर्भसंभवतृतीये मासे पृष्टस्तेन । नैमित्तिको यथैषा प्रसोष्यते सुतमथवा दुहितरं वा ? ॥ १७२ ॥ तेनापि भणितं पुत्रं परमिह वर्षाणि विंशतिं यावद्यत्नः । कर्तव्यस्तस्येतरथा कुलक्षयं निश्चयं करिष्यति ॥ यद् यादृशे लग्ने प्रश्नो जन्मापि तस्मिंस्तस्य भविष्यति । तेषामुपरि पुनः क्रमशः कुलवृद्धिं सोऽपि करिष्यतीति ॥ भूमिगृहे तस्मात्प्रसवोऽप्यस्यास्तथा विधातव्यः । यथा नैव जानाति कोऽपि हि सुतजन्म गर्भभावमपि ॥ ततः सचिवो भूमिगृहे तत्प्रभृत्येव धरति रोहिणीम् । कालेन सापि प्रसूते पुत्रं तत्र स्थितैव ॥ १७६ ॥ तद्भगिन्या सर्वं सूतिकर्म कृतं ततः सापि । प्रस्थापिता परदेशे माता पुनः करोति नित्यमपि ॥ १७७॥ निजसुतशुश्रूषां, तत इति यावद्गतानि पञ्च वर्षाणि । ततश्च तं समर्पयति लेखाचार्याय पठनार्थम् ॥१७८॥ लक्षणसाहित्यप्रमाणादिकं दशभिर्वत्सरैरपि । तेनापि पाठितः स गच्छति तथापि तत्पार्श्वे ॥ १७९॥ मन्त्रिगृहस्यासन्नेऽथ निवसति बालपण्डितैका । तथा तस्योपाध्यायः पृष्टो भोः ! कुत्र त्वं यासि ? ॥ १८० ॥ नित्यमपि शयनभोजनसमय एव दृश्यसे, ततस्तेन । कथितं प्रयोजनेन गच्छामि कदापि कुत्रापि च ॥ daस्ता स पृष्टो मन्त्रिगृहे नित्यमेव प्रविशन्तम् । निस्सरन्तं च त्वां पश्यामि केन कार्येण ? ॥ १८२॥ १. ग. तस्स सरिसो तओ आओ । Page #185 -------------------------------------------------------------------------- ________________ *** सुपासनाह चरिअम्मि तो पण मा पुच्छ वच्छे ! तुच्छाउ जेण इत्थीओ। अइरहसंपि कहिये पयडीकुव्वंति सहसेव ॥ तो ती सवपुव्वं सव्वंपि हु पुच्छिऊण विन्नाए । निश्घराज सुरंगा खणाविया जांव भूमिहरं ॥ १८४ ॥ गंग सुरंगाए दिट्ठो सो सचिवसंतिओ पुत्तो | तेणवि सा तो पुट्ठा का सि तुमं आगया किमिह । ॥ सा भइ सिट्टितणया हमागया तुज्झ दंसणनिमित्तं । कत्थ वससित्ति भगिए तेणं, सा कहइ तस्स पुरो ॥ इत्थेव नरमज्झे घरेदेउलकूवाविरमणिज्जं । तुहारपच्चासने मह पिउणो वरघरमत्थि ||१८|| पुट्ठा पुणविणं घरपुरमाईणि किसरुवाणि । जे किल चंदाइच्चा नाममालाएं मे पढिया ।। १८८ ।। तेसिपि किं सरूवं भणियं तो तीइ कुंमर ! मइ सद्धि । आगच्छ जेण सव्वं पच्चकखं तुज्झ पयडेमि ।। १८९ ॥ तो ती मग्गलग्गो नीहरिओ सो पुरस्स मज्झमि । जंजं पिच्छइ तं तं पुच्छर तो तीए पास मि ॥ १९० ॥ पुणरवि तीए नीओ सहाणे पभणिया य सा एवं । निच्चपि दंसियव्वं एएण कमेण मह सव्वं ॥ १९९॥ तो पुत्रपओगेणं पइदियहं दंसए नयरमज्झे । गहताराई सव्वं तो भणियं राउले नेसु ॥ १९२॥ दूरट्टियाए तीए तंपि हु से दंसिये, इय कमेण । पायं सव्वोवि हु तस्स दंसिओ क्त्थुनिउरो ।।१९३।। भणियं नाहं एतो तुज्झ सयासम्पि आगमिस्सामि । जड़ कहवि हु तुज्झ पिया विश्राणई तो य मह पिउणो ॥ कुण अणत्थं किंपि हु, तुज्झवि किं हिंडिएण बहुएण । नैमित्तियस्स वयपि साहिउँ सा गया, तहवि ।। पइरणी भमंतस्स तस्स केणवि तिदंडिणा सद्धिं । जाओ अईव नेहो, अदेसीकारिणी विज्जा ।। १९६ ॥ ततः प्रभणति मा पृच्छ वत्ले ! तुच्छा येन स्त्रियः । अतिरहस्यमपि हि कथितं प्रकटीकुवन्ति सहसैव ॥ ततस्तया शपथपूर्वं सर्वमपि पृष्ट्वा विज्ञाते । निजगृहात् सुरुङ्गा खानिता यावद् भूमिगृहम् ॥ १८४॥ गत्वा सुरुङ्गया दृष्टः स सचिवसत्कः पुत्रः । तेनापि सा ततः पृष्टा काऽसि त्वमागता किमिह ? ॥ १८५ ॥ सा भणति श्रेष्ठितनयाऽहमागता तव दर्शननिमित्तम् । कुत्र वससीति भणिते तेन सा कथयति तस्य पुरः ॥ अत्रैव नगरमध्ये गृहदेवकुलकूप वापीरमणीयं । त्वद्गृहप्रत्यासन्ने मम पितुः प्रवरगृहमस्ति ॥ १८७॥ पृष्टा पुनरपि तेन गृहपुरादीनि किंस्वरूपाणि ? | यौ किल चन्द्रादित्यौ नाममालायां मया पष्ठितौ ॥ १८८ ॥ तयोरपि किं स्वरूपं, भणितं ततस्तया कुमार ! मया सार्धम् । आगच्छ येन सर्वे प्रत्यक्षं तव प्रकटयामि ॥ ततस्तया मार्गलग्नो निःसृतः स पुरस्य मध्ये । यद्यत् पश्यति तत्तत्पृच्छति ततस्तस्याः पार्श्वे ॥ १९०॥ पुनरपि तया नीतः स्वस्थाने प्रभणिता च सैवम् । नित्यमपि दर्शयितव्यमेतेन क्रमेण मम सर्वम् ॥१९१॥ ततः पूर्वप्रयोगेण प्रतिदिवसं दर्शयति नगरमध्ये | ग्रहतारादि सर्वं ततो भणितं राजकुले नय ॥ १९२॥ दूरस्थितया तया तदपि हि तस्य दर्शितम्, इति क्रमेण । प्रायः सर्वोऽपि खलु तस्य दर्शितो वस्तुनिकुरम्बः ॥ भणितं नाहमितस्तव सकाश आगमिष्यामि । यदि कथमपि हि तव पिता विजानीयात्ततश्च मम पितुः ॥ कुर्यादनर्थं कमपि खलु तवापि किं हिण्डितेन बहुना । नैमित्तिकस्य वचनमपि कथयित्वा सा गता तथापि || प्रतिरजनि भ्रमतस्तस्य केनापि त्रिदण्डिना सार्धम् । जातोऽतीव स्नेहः, अदृश्यकारिणी विद्या ॥ १९६ ॥ १ क. ख. 'रपुरदेउला । २ क ख भाय ! | Page #186 -------------------------------------------------------------------------- ________________ मारहकहा। ४५५ तो से तेणं दिना, तीइ पभावेण सो परिभमंतो । अक्खलिओ कइयावि हु पत्तो निववासभवणम्मि । पाहरिएहिं अनाओ गिण्हइ तो दप्पणं रयणमइयं । रूग्गं छुरिय तह बाहुरक्खायं बीययसमेयं ॥१९८॥ चव्यक्किया य चुनेण नासिया नरवरस्स नियठाणे। आगंतुं सो सुत्तो गोवे दप्पणाईयं ।।१९९॥ रायावि हु पच्चूसे निदाविगमम्मि उहए जाव । किर दप्पणं गहेही पलोयणत्थं न ता नियइ ॥२०॥ अंगपडिचारियाए दिट्ठा चुन्नेण धवलिया नासा । नरवइणो तो भणियं तीए कह चुनओ लग्गो १ ॥ तो अन्नदप्पणेणं मुहं पलोइत्तु चिंतए कुविओ। केणेयं मह विहियं, विवेइ खग्गम्मि तो दिहिं ॥२०२॥ तपि न पिच्छइ छुरियपि नेय तो वाहुरक्खयं नियइ । तंपि न पासइ तो खुद्धमाणसो भणइ पाहरिए । रे रे केणवहरियं सव्यस्सं मज्झ कहह मुणिऊण । तेहिं भणियं नरेसर ! न कोवि इह आगओ अन्नो ॥ वासभवणस्त दारं पिहियं अम्हेहिं अढरत्तम्मि । गयनिदा निदंदा थक्का उद्घट्टिया चेव ॥२०५।। तो रनावि हु रोसारुणच्छिणा दप्पणाइवुत्तो । कहिओ सचिवाण, तओ नीइघडेणं इमं भणियं । जो तुम्हाणवि भवणे उब्भडभडकोडिसंकडे विसइ । न हु चोरो सो सामिय ! सामन्ननरो मुणेयव्यो । किंपुण विजासिज्झो अद्देस्सीकरणसंगओ वावि । विजाहरोव्व नूण दुग्गिज्झो भडसहस्साणं ॥२०८॥ तो पहु ! संपइ किजउ मज्झे चउहट्टयस्स धवलहरं । अइ उच्चं दुपवेसं बहुपाहरिएहिं परिकिन्नं ॥२०९।। कुमरी वासवदत्ता मुबउ तत्थेव जुव्यणभिरामा । भणिऊणं जह भदे ! परिणेयव्वो तए सोवि ॥२१॥ जो कोवि दप्पणाई अप्पइ तुह पणइणीए बुद्धीए । तं लग्गं सुमुहुत्तो सुपसत्थं तं दिणं चेव ॥२११॥ ततस्तस्मै तेन दत्ता, तस्याः प्रभावेण स परिभ्रमन् । अस्खलितः कदापि हि प्राप्तो नृपवासभवने ॥१९७॥ प्राहरिकैरज्ञातो गृह्णाति ततो दर्पणं रत्नमयम् । खड्गं शुरिकां तथा बाहुरक्षकं बीजकसमेतम् ॥१९८॥ धवलिता च चूर्णेन नासिका नरवरस्य, निजस्थाने । आगत्य स सुप्तो गोपायत्वा दर्पणादिकम् ॥१९९।। राजापि खलु प्रत्यूषे निद्राविगम उत्तिष्ठति यावत् । किल दर्पणं ग्रहीष्यति प्रलोकनार्थ न तावत्तश्यति ॥ अङ्गपरिचारिकया दृष्टा चूर्णेल धवलिता नासा । नरपतेस्ततो भाणितं तया कथं चूर्णो लग्नः ? ॥२०१॥ ततोऽन्यदर्पणेन मुखं प्रलोक्य चिन्तयति कुपितः । केनेदं मम विहितं, क्षिपति खड्डे ततो दृष्टिम् ||२०२॥ तमपि न पश्यति च्छुरिकामपि नैव ततो बाहुरक्षकं पश्यति । तमपि न पश्यति ततः क्षुब्धमानसो भणति प्राहरिकान्॥ रे रे केनापहृतं सर्वस्वं मम कथयत ज्ञात्वा । तैभणितं नरेश्वर ! न कोऽपीहागतोऽन्यः ॥२०४॥ वासभवनस्य द्वारं निहितमस्माभिरर्धरात्रे । गतनिद्रा निर्द्वन्द्वाः स्थिता ऊर्ध्वस्थिता एव ॥२०५॥ ततो राज्ञापि खलु रोपारुणाक्ष्णा दर्पणादिवृत्तान्तः । कथितः सचिवेभ्यः, ततो नीतिघडेनेदं भणितम् ॥२०६॥ यो युष्माकमपि भवन उद्भटभटकोटिसंकटे विशति । न खलु चौरः स स्वामिन् । सामान्यनरो ज्ञातव्यः ॥ किन्तु विद्यासिद्धोऽदृश्यीकरणसंगतो वापि । विद्याधर इब नूनं दुर्गाहो भटसहस्राणाम् ॥२ ०८॥ ततः प्रभो ! संप्रति क्रियतां मध्ये चतुर्हट्टकस्य, धवलगृहम् । अत्युच्चं दुष्प्रवेशं बहुप्राह रिकैः परिकीर्णम् ॥ कुमारी वासवदत्ता मुच्यतां तत्रैव यौवनाभिरामा । भणित्वा यथा भद्रे ! परिणे व्यस्त्वया सोऽपि ।।२१०॥ Page #187 -------------------------------------------------------------------------- ________________ ४५६ सुपासनाह-चरिअम्मिइय निच्छयं विहेउं तइए पहरम्मि नियगिहं पत्तो । मंती भोयणकज्जे पढमं चिय पुत्तपासम्मि ॥२१२॥ पवए तज्जणणि भोयणकज्जेण तेण सा पुट्ठा । अम्मो ! किमज्ज कज्जं जं लग्गा एत्तिया वारा १ ॥ तीएवि तस्स कहिओ पुब्बुत्तो दप्पणाइवुत्तो । ता जा तल्लंभत्थं कओ उवाओ गिहाईओ ॥२१४॥ तुह पिउणा, तो सोवि हु इत्तियवेलाए आगओ गेहे । तयणुपया संपत्ता तो लग्गा इत्तिया वारा ॥ इय सोऊणं काउं च भोयणं सो विसज्जए जणणिं । अह चउहट्टयमज्झे रन्ना विहियम्मि धवलहरे ॥ वासवदत्ताए तहिं ठियाए रयणीइ सोवि संपत्तो । अदिस्सो गहिऊणं तं निवखग्गं, तओ तीए ॥२१७॥ 'को सि तुम' सो पुट्ठो कहेइ को इत्तियाए रयणीए । कुव्वइ परगिहगमणं, तो नाओ तीइ सो एसो ॥ मुट्ठो जेण नरिंदो, इंदो किं एस अहव खयरिंदो । स्वेण कामदेवो देवो वा दाणवो वावि ॥२१९॥ अह होउ जो व सो वा परिणेयव्वो मए इमो नियमा । इयचितिवि तस्स कराओ तीए गहिऊण करवालं॥ भणिओ परिणम इहि ममं महाभाग ! निययभागेहिं । पत्तं, तो सो जंपइ कह तं अन्नायकलभवणं ॥ मं परिणसि, सा पभणइ सव्वं च्चिय साहिंय तुह गुणेहिं । किंतु निवदप्पणाइवि समप्पियव्यं तए मज्झ॥ इय भणिउं उबूढो तीए संखेवओ खणं तत्थ । ठाउं सगिहे पत्तो पइरयणिं जाइ तप्पासे ॥२२३॥ सव्वंपि समप्पइ दप्पणाई.सावि हु निवस्त पेसेइ । तहवि न मुंचइ रोस राया चुन्नेग जं जणियं ।। भणिओ सचिवो रन्ना वासवदत्तं भणेसु गंतूणं । केगावि उवाएणं जेण समप्पेइतं मज्झ ॥२२५॥ यः कोऽपि दर्पणादीनर्पयति तव प्रणयिन्या बुद्धया । तल्लग्नं सुमुहूर्तः सुप्रशस्तं तद् दिनमेव ॥२११।। इति निश्चयं विधाय तृतीये प्रहरे निजगृहं प्राप्तः । मन्त्री भोजनकार्ये प्रथममेव पुत्रपार्श्वे ॥२१२॥ प्रस्थापयति तज्जननी भोजनकार्येण तेन सा पृष्टा । अम्ब ! किमद्य कार्य यल्लग्न एतावान् वारः ॥२१३॥ तयापि तस्मै कथितः पूर्वोक्तो दर्पणादिवृत्तान्तः । तावद्यावत्तल्लाभार्थ कृत उपायो गृहादिकः ॥२१४॥ तव पित्रा, ततः सोऽपि खल्वियद्वेलायामागतो गेहे । तदनुमता संप्राप्ता ततो लग्न एतावान् वारः ॥२१॥ इति श्रुत्वा कृत्वा च भोजनं स विसृजति जननीम् । अथ चतुर्हट्टमध्ये राज्ञा विहिते धवलगृहे ।।२१६॥ वासवदत्तायां तत्र स्थितायां रजन्यां सोऽपि संप्राप्तः । अदृश्यो गृहीत्वा तं नृपखड्ग, ततस्तया ॥२१७॥ 'कोऽसि त्वं स पृष्टः कथयति क इयत्यां रजन्याम् । करोति परगृहगमन, ततो ज्ञातस्तया स एषः ॥२१८॥ मुष्टो येन नरेन्द्रः, इन्द्रः किमेषोऽथवा खचरेन्द्रः । रूपेण कामदेवो देवो वा दानवो वापि ॥२१९॥ अथ भवतु यो वा स वा परिणतव्यो मयायं नियमात् । इति चिन्तयित्वा तस्य करात्तया गृहीत्वा करवालम् ॥ भणितः परिणयेदानी मां महाभाग ! निजभाग्यैः । प्राप्तां, ततः स जल्पति कथं त्वमज्ञातकुलभवनम् ॥ मां परिणयसि, सा प्रभणति सर्वमेव कथितं तव गुणैः । किन्तु नृपर्दपणाद्यपि समर्पयितव्यं त्वया मम ।। इति भणित्वादन्यूढस्तया संक्षेपतः क्षणं तत्र । स्थित्वा स्वगृहे प्राप्तः प्रतिरजनि याति तत्पार्थे ।।२२३॥ सर्वमपि समर्पयति दपणादि सापि खलु नृपाय प्रेषयति । तथापि न मुञ्चति रोष राजा चूर्णेन यो जनितः ॥ भणितः सचिवो राज्ञा वासवदत्ता भण गत्वा । केनाप्युपायेन येन समर्पयति तं मम ॥२२॥ Page #188 -------------------------------------------------------------------------- ________________ मणोरहकहा। जह मारेमि सयं चिय तो मच्चो भाइ नाह ! कह मच्चू । तस्स हविज्ज जहा सो दुहियादइओ, निवो भ्रूणइ || जवि हु एवं चि तहवि हु रोसो नियत्तए नो मे । तो भणियं सचिवेणं हरिसहाणेवि न हु रोसो।। कायन्वो बुद्धिमा जेहि तेणेण अप्पियं मोसं । परिणीया तुह दुहिया पाणन्भहिया विसेसेण ॥ २२८ ॥ अज्जवि स तु उचिओ बहुपसायरस, ता पसीऊण । आणाविज्जउ संपइ पहु ! नियपायाण पासम्म || इच्चा सुतीहि निवस्स उत्तारिऊण तं रोस । वासवदत्ता एवं भणाविया नियपई इत्थ || २३० ॥ आसु मज्झ समीवे जेण पसायं करेमि से गरुयं । तीइवि कहिये पइणो निववयणं, सोवि पडिभाई ॥ पंचवरिमाणमुवरिंकायच्वं देवदंसणं सुयणु ! | तीइवि भूवइणो पुण कहावियं तस्स पडिवयणं ॥ २३२ ॥ इय काले बच्चते जाओ पुत्तो निवस्स तणयाए । तो सो अदिस्तमाणो लोएणं एइ जह तहवि || २३३॥ खिल्लाविवि नियतणयं जाइ सिंहं ताव जाव पण वरिसा । जाया सुयस्स पच्छा भणिया सा गच्छ पिउपासे || अहम पडो होहिम्हि सत्तदिणंते न इत्य संदेहो । तीइ तइच्चिय विहियं नियपुत्तो दंसिओ रन्नो || वितं दणं ख्वाइगुणोवलक्खणोवेयं । नियअंके काऊणं पुणो पुणो चुवि भणिओ || २३६ || त दिट्ठे दोच्चि तुज्झ पिया तहवि मह मणो वच्छ ! । तदंसणंपि वंछ छणससिर्विवं चकोरुव्व ॥ इय पइदिपि पयओ संभासइलंकरेइ चुंबेड़ । नियअकसंठियं सो घरेइ गुरु ने हनिभरओ || २३८ || अह गच्छ सुपपासे समुहुत्ते भज्जसंगओ मंती । पडिपुल्ले वीसइमे वरिसे, तणएण दट्टणं नियजणणी पुट्ठा को एस, तीइ से कहियं । तुज्झ पिया, ता एयं पणमसु तेणावि तह विहियं ॥ सहसा ।। २३९ ॥ यथा मारयामि स्वयमेव ततोऽमात्यो भणति नाथ ! कथं मृत्युः । तस्य भवेद्यथा स दुहितृदयितः, नृपो भणति ॥ यद्यपि खल्वेवं तिष्ठति तथापि हि रोषो निवर्तते नो मे । ततो भणितं सचिवेन हर्षस्थानेऽपि न हि रोषः ॥ कर्तव्यो बुद्धिमता येनेह स्तेनेनार्पितो मोषः । परिणीता तव दुहिता प्राणाभ्यधिका विशेषेण ॥ २२८ ॥ अद्यापि स तवोचितो बहुप्रसादस्य, तस्मात्प्रसय । आनाय्यतां संप्रति प्रभो ! निजपादयोः पार्श्वे ॥ २२९॥ इत्यादि सुयुक्तिभिर्नृपस्योत्तार्य तं रोषम् । वासवदत्तैव भाणिता निजपतिमत्र ॥ २३०॥ आनय मम समीपे येन प्रसादं करोमि तस्य गुरुम् । तयापि कथिते पत्युर्नृपवचनं सोऽपि प्रतिभणति ॥ पञ्चवर्षाणामुपरि कर्तव्यं देवदर्शनं सुतनु ! | तयापि भूपतेः पुनः कथितं तस्य प्रतिवचनम् ॥ २३२ ॥ इति काले व्रजति जातः पुत्रो नृपस्य तनयायाः । ततः सोऽदृश्यमानो लोकेंनैति यथा तथापि ॥ २३३॥ रमयित्वा निजतनयं याति गृहं तावद्यावत् पञ्च वर्षाणि । जातानि सुतस्य पश्चाद्भणिता मा गच्छ पितृपार्श्वे ॥ अहमपि प्रकटो भविष्यामि सप्तदिनान्ते नात्र संदेहः । तया तथैव विहितं निजपुत्रो दर्शितो राज्ञे ॥ २३५॥ तेनापि तं दृष्ट्वा रूपादिगुणौबलक्षणोपेतम् । निजाङ्के कृत्वा पुनः पुनश्चुम्बित्वा भणितः ॥२३६॥ त्वयि दृष्टे दृष्ट एव तव पिता तथापि मम मनो वत्स ! । तद्दर्शनमपि वाञ्छति क्षणशशिबिम्बं चकोर इव ॥ इति प्रतिदिनमपि प्रयतः संभाषतेऽलंकरोति चुम्बते । निजाङ्कसंस्थितं स घरति गुरुस्नेहनिर्भरतः ॥ २३८॥ अथ गच्छति सुतपार्श्वे सुमुहूर्त भार्यासंगतो मन्त्री । परिपूर्णे विंशे वर्षे तनयेन तं सहसा ||२३९|| ४५७ Page #189 -------------------------------------------------------------------------- ________________ ४५८ सुपासनाह-चरिअम्मिसचिवेण समालिंगिवि कहिय सत्यपि पुननिदिष्टुं । नेमित्तिपस्स वयणं तत्तो घर उरि सो नी॥ मज्जणवाई काराविरुण सचिवेण अप्पणा सद्धिं । सो नीओ निवासे तं नमिउ दोवि उबविट्ठा ॥२४२॥ तो पुट्ठो नरवइणा मंती, सो भगइ एस मह पुत्तो । तो भणइ नियो न कयावि निसुणिओ तुज्झ सुयजम्मो ॥ तो मंती कहइ निवस्स सवणमूलम्मि निहुयसदेण । नेमित्तियस्स भणियं तह य उवायं च जहविहियं ॥ जावेवं सो साहइ ताव य सो बालहारनरसहिओ। मंतिसुयस्सवि पुत्तो जणयं दण नेहेण ॥२४५॥ ताओ ताउत्ति पयंपिरो य आलिंगिऊण निरु गाढं । तस्संकम्मि निविटो दिवो सनिवण लोएण ॥२४६॥ तो तक्खणेण सुद्धो मंती जा किंचि जंपिही तत्थ । ता भूवइणा भणिओ किं तं सो वीरवरपुरिसो? ॥ एवंति तेण भणिए आहूओ नरवरेण नियपासे । आलिंगिऊण संभासिउं च उववेसिओ सविहे ॥२४८॥ तो पंचंगपसायं दाऊणं तह य तुरयकरिकोस । उक्कोसं गुरुदेसं आवासं सयलरिउवासं ॥२४९॥ अह अन्नया य पुट्टो रन्ना मंतिस्स नंदणो एवं । कि भो! कुलुग्गएणवि अणजकज्ज कयं तुमए ? ॥ नेभित्तियस्स वयणं कहियं सम्बंपि तेण जह निसुयं । जणयाओ, तो राया भणइ सन्चो स नेमित्ती ॥ तेण भणियं नरेसर ! सच्चाई मज्झ एत्थ कम्माई । कम्पक्सगेण जम्हा देव ! मएणुटियं एयं ॥२५२॥ सुहमसुहं नक्खत्तरासीदिवसाई कम्मसंजणियं । जाएइ जम्मममए समएवि जओ इमं भणियं ॥२५३॥ सयो पुवकयाणं कम्माणं पावए फलविवाये । गहनक्खत्ताई पुणो निमित्तमित्तं चिय हवंति ॥२५॥ दृष्टा निजजननी पृष्टा क एषः, तया तस्य कथितम् । तव पिता, तस्मादेतं प्रणम तेनापि तथा विहितम् ।। सचिवेन समालिङ्गय कथितं सर्वमपि पूर्वनिर्दिष्टम् । नैमित्तिकस्य वचनं ततो गृहोपरि. स नीतः ॥२४१॥ मज्जनादि कारयित्वा सचिवनात्मना साधम् । स नीतो नृपपार्थे तं नत्वा द्वावप्युपविष्टौ ॥२४२।। ततः पृष्टो नरपतिना मन्त्री, स भणत्येष मम पुत्रः । ततो भणति नृपो न कदापि श्रुतं तव सुतजन्म ॥२४३॥ ततो मन्त्री कथयति नृपस्य श्रवणमूले निभृतशब्देन । नैमित्तिकस्य भणितं तथा चोपायं च यथाविहितम् ।। यावदेवं स कथयति तावच्च स बालधारनरसहितः । मन्त्रिसुतस्यापि पुत्रो जनकं दृष्टा स्नेहेन ॥२४५॥ तातस्तात इति प्रजल्पिता चालिङ्ग्य निश्चितं गाढम् । तस्याङ्के निविष्टो दृष्टः सनृपेण लोकेन ॥२४६॥ ततस्तत्क्षणेन क्षुब्धो मन्त्री यावत्किञ्चिदपि जल्पिष्यति तत्र । तावद् भूपतिना भणितः किं त्वं स वीरवरपुरुषः । एवमिति तेन भणित आहूतो नरवरेण निजपाचे । आलिङ्ग्य संभाष्य चोपवेशितः सविधे ।।२४८॥ ततः पञ्चाङ्गप्रसादं दत्वा तथा च तुरगकरिकोशम् । उत्कृष्टं गुरुदेशमावासं सफलतुवासम् ॥२४९॥ अथान्यदा च पृष्टो राज्ञा मन्त्रिणा नन्दन एवम् । किं भोः ! कुलोद्गतेनाप्यनार्यकार्य कृतं त्वया ? ॥२५॥ नैमित्तिकस्य वचनं कथितं सर्वमपि तेन यथा श्रुतम् । जनकात, ततो राजा भणति सत्यः स नैमित्तिकः ॥ तेन भणितं नरेश्वर ! सत्यानि ममात्र कर्माणि । कर्मवशगेन यस्माद् देव ! मयानुष्ठितमेतत् ॥२२॥ शुभमशुभं नक्षत्रराशिदिवसादि कर्मसंजनितम् । जायते जन्मसमये समयेऽपि यत इदं मणितम् ॥२५३॥ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविषाकम् । ग्रह नक्षत्रादयः पुनर्निमित्तमात्रमेव भवन्ति ।।२५४॥ Page #190 -------------------------------------------------------------------------- ________________ मगोरहकहा। किञ्च । दव् खित्तं कालं भावं च भवेइ कारणं गरुअं । असुहसुहकम्मभवणे विसेसओ सोवकमकम्मे ॥२५५॥ इच्चाइ निसुणिऊणं सचिवसुयाओ निवो भवुम्विग्गो। तं चिय रज्जे ठविउ गिव्हिवि दिक्खं गओ मोक्खं ।। इय कहि सो सिट्ठी सिवभदो भाइ नरवई ! एवं । दुविहाए आवईए तो जत्तो होइ कायव्वो॥२५७॥ तेण जह मंतिणा नियसुयस्स विहिओ तहविहोवाओ । तह वयमवि तं कुणिमो तुज्झाणाए नियमुयस्स ।। तो रनाणुनाए धरिओ सो नियगिहम्मि जत्तेण । सेसा चउरो तणया रायाएसे समाइट्ठा ॥२५९।। तो रन्ना ते सव्वे निरोविया चउदिसासु बलकलिया। जहजोग्गं सत्तूणं पसाहणत्थं च, इत्तो य॥२६०॥ मलयाचलम्मि चलिओ पढमो चउरंगिणीइ सेणाए। पत्तो कमेण आवासिओ य दुग्गस्स तलवटे ॥२६१॥ एत्तो महिंदसीहो वरुणसिणेहेण तरलियविवेओ । कहकहवि हु नीहरिओ गिहाउ, पत्तो य तप्पासे ॥ तत्थेव तेण धरिओ महया जत्तेण, सिट्ठिणो लेहो । पट्टविउं जाणावइ बंधुसरूवंपि, इत्तो य ॥२६३॥ आगंतूणं इक्केण थविरसवरेण तत्थ सो सहसा । भणिओ मह पसिऊणं वरुण ! पयच्छेसु एगंत।।२६४॥ तेणवि तहत्ति विहियं कहियं तेणाविजह गुहामझे। चिट्ठइ गरुयसुरंगा उड्ढगमा माणुसपवेसा॥२६५॥ ता जाव दुग्गमज्झं तम्मि य धवलहरमज्झसिज्जाए । दुग्गाहिवई चिट्ठइ, तप्पासे नेमि जइ मझ॥२६६॥ अप्पेसि इमं दुग्गं, सोवि हु मन्नेवि तस्स तं वयणं । तेण समं चिय चलिओ मोत्तु लहु भायरं सिविरे ॥ संपत्तो धवलहरे तस्स य मज्झम्मि सबरराओवि । भज्जाए सह सुत्तो पयंसिओ थेरपुरिसेण ॥२६८॥ द्रव्यं क्षेत्र कालो भावश्च भवति कारणं गुरु । अशुभशुभकर्मभवने विशेषतः सोपक्रमकर्मणि ॥२५॥ इत्यादि श्रुत्वा सचिवसुताद् नृपो भवोद्विग्नः । तमेव राज्य स्थापयित्वा गृहीत्वा दीक्षां गतो मोक्षम् ।।२५६॥ इति कथयित्वा स श्रेष्ठी शिवभद्रो भणति नरपते ! एवम् । द्विविधायामापदि ततो यत्नो भवति कर्तव्यः ॥ तेन यथा मन्त्रिणा निजसुतस्य विहितस्तथाविधोपायः । तथा वयमपि तं कुर्मस्तवाज्ञया निजसुतस्य ॥२५॥ तलो राज्ञानुज्ञाते धृतः स निजगृहे यत्नेन । शेषाश्चत्वारस्तनया राजादेशे समादिष्टाः ॥२५९॥ ततो राज्ञा ते सर्वे निरूपिताश्चतुर्दिक्षु वलकलिताः । यथायोग्य शत्रूणां प्रसाधनार्थं च, इतश्च ॥२६॥ मलयाचले चलितः प्रथमश्चतुरङ्गिण्या सेनया । प्राप्तः क्रमेणावासितश्च दुर्गस्य तलपृष्ठे ॥२६॥ इतो महेन्द्रसिंहो वरुणस्नेहेन तरलितविवेकः । कथंकथमपि खलु निःसृतो गृहात् प्राप्तश्च तत्पार्श्वे ॥२६२॥ तत्रैव तेन धृतो महता यत्नेन, श्रेष्ठिने लेखम् । प्रस्थाप्य ज्ञापयति बन्धुस्वरूपमपि, इतश्च ॥२६३।। आगत्यै केन स्थविरशवरेण तत्र स सहसा । भणितो मम प्रसद्य वरुण ! प्रयच्छैकान्तम् ॥२६४॥ तेनापि तथेति विहितं कथितं तेनापि यथा गुहामध्ये । तिष्ठति गुरुसुरुङ्गोर्ध्वगमा मानुषप्रवेश्या ॥२६५॥ तावद् यावद् दुर्गमध्यं तस्मिंश्च धवलगृहमध्यशय्यायाम् । दुर्गाधिपतिस्तिष्ठति, तत्पाधै नयामि यदि मम ॥ अर्पयसीम दुर्ग, सोऽपि हि मत्वा तस्य तद् वचनम् । तेन सममेव चलितो मुक्त्वा लघुभ्रातरं शिबिरे ॥ संप्राप्तो धवलगृहे तस्य च मध्ये शबरराजोऽपि । भार्यया सह सुप्तः प्रदर्शितः स्थविरपुरुषेण ॥२६॥ Page #191 -------------------------------------------------------------------------- ________________ ४६० सुपासनाह चरिअम्मि- तो वरुणनिउत्तेहि पुरिसेहि बंधिऊण सकलत्तो । नियडेहिं निगडिऊणं समप्पिओ दंडनाहस्त || २६९ || तेविनियहुपासम्म पेरिओ तलवरस्स अप्पेउं । दाऊणं संवलयं तह सत्तंगंपि तल्लच्छि || २७० ।। नरवइवायणत्थं, समपिडं तह जिणिदपडिमाओ । फालिहरयणमयाओ पिउणोवि हु पूयणनिमित्तं ॥ थेरसुयं तब्भणिएण ठावए दुग्गनायगपयम्मि । वरुणो दुग्गम्मि तहा नियपहुआणं च दावे || २७२ || इत्तो मदिसीहस्स साहियं दुग्गगिरिसमीवम्मि | केणवि सवरनरेणं विवरं तेह कप्पमप्पेडं || २७३ || तो परिवारं वंचित्रिकरे करेऊण कप्पटिप्पणयं । तम्भणियविहाणेणं पविसरतो विवरमज्झम्मि || २७४ || ताजा तरी भवणं पासेइ तीएलंकरिये । पढमगुणठाणठियाए तीए सो पभणिओ दर्द्ध || २७५ || वरम में नाह! जेण वंतरपणंगणा अहह्यं । सो भइ दुविहतिहिं देवीण रयम्मि मह नियमो || तो कुद्धा सा पणभइ किमिहागमणम्मि कारणं कहसु । जह न समं उवभुंजसि, भणइ सो को उगेणेव || २७७|| पत्तो तातं दंससु किंचिवि मह कोउयंति, सा भगइ । मह रमणाउ किमन्नं जं तं पत्थेसि रे मूढ ! १ ॥ २७८ ॥ जइ न ममं रमसि तुमं संपयनविता मरेसि रे नृणं । सो भणइ हवउ सरणंपि नियमनिरयस्स पसयच्छि ! ॥ परं मह साहस समभूमिभागओ किच्चिरं तुहावासो । तीए भणियं बहुजोयणाई, तो भणइ सो एवं ||२८० ॥ जइ एवं ता मज्झं अहोदिसं जोयणम्मि गंतव्वे । अहियगमयेण जाओ दिसिव्वए दुइअइयारो || २८१ ॥ इस साविया पहिपहारेण हणिहिही जाव । ता अंतरम्मि पडिओ सम्मदिट्ठी सुरो कवि || २८२ ॥ ततो वरुणनियुक्तैः पुरुषैर्बद्ध्वा सकलत्रः । निगडेर्निगडयित्वा समर्पितो दण्डनाथाय || २६९ || तेनापि निजप्रभुपार्श्वे प्रेषितः पुररक्षायापयित्वा । दत्त्वा शम्बलं तथा सप्ताङ्गामपि तल्लक्ष्मीम् ॥२७०॥ नरपत्युपायनार्थं, समर्प्य तथा जिनेन्द्रप्रतिमाः । स्फटिकरत्नमयीः पितुरपि हि पूजननिमित्तम् ॥२७१॥ स्थविरसुतं तद्भणितेन स्थापयति दुर्गनायकपदे । वरुणो दुर्गे तथा निजप्रभ्वाज्ञां च दापयति ॥ २७२ ॥ इतो महेन्द्रसिंहस्य कथितं दुर्गगिरिसमीपे । केनापि शबरनरेण विवरं तथा कल्पमर्पयित्वा ॥ २७३॥ ततः परिवारं वञ्चयित्वा करे कृत्वा कल्पटिप्पनकम् । तद्भणितविधानेन प्रविशति ततो विवरमध्ये ||२७४ || तावद् यावद् व्यन्तर्या भवनं पश्यति तयाऽलंकृतम् । प्रथमगुणस्थानस्थितया तया स प्रभणितो दृष्ट्वा ॥ २७५ ॥ उपविश रमय मां नाथ ! येन व्यन्तरपणाङ्गनाऽहम् । स भणति द्विविधत्रिविधं देवीनां रते मम नियमः || २७६॥ ततः क्रुद्धा सा प्रभणति किमिहागमने कारणं कथय । यदि न मामुपभुङ्गे भणति स कौतुकेनैव ॥ २७७॥ प्राप्तस्तस्मात् त्वं दर्शय किञ्चिदपि मम कौतुकमिति सा भणति । मम रमणात्किमन्यद्यत्त्वं प्रार्थयसे रे मूढ ! || यदि न मां रमयसि त्वं सांप्रतमपि तदा म्रियसे रे नूनम् । स भणति भवतु मरणमपि नियमनिरतस्य मृगाक्षि ! | परं मम कथय समभूमिभागात् कियद्दूरं तवावासः । तया भणितं बहुयोजनानि, ततो भणति स एवम् । यद्येवं तदा ममाधोदिशि योजने गन्तव्ये । अधिकगमनेन जातो दिग्वते द्वितीयातिचारः ॥ २८१॥ इति श्रुत्वा सा कुपिता पाष्णिप्रहारेण हनिष्यति यावत् । तावदन्तरे पतितः सम्यग्दृष्टिः सुरः कोऽपि ॥ 1 १. तं । Page #192 -------------------------------------------------------------------------- ________________ मोहकहा | ४६१ . तेणुक्खिविडं सो झत्ति आणिओ वरुणसिविरमज्झमि । दिव्वे वत्थे दाउँ स गओ सद्वाणमह वरुणो ॥ २८३॥ कवओगो जा उड्ढदिसिवए जोयणं तओ सरइ । इय जोयणदुगमाणं गमणं नाऊण झूरेइ ॥ २८४ ॥ सव्वविरई धरेउ मह सत्ती दूरओ गया इन्हिं । एगमुगभरुच्वहणे असमत्यो कि गिरि वह ? || २८५|| कहते न वंदणिज्जा कह ते पूयारिहा न हु हवंति । मुणिणो महाणुभावा जावज्जीवंपि जे पयया ॥ २८६॥ पालिति सव्यविर मणवइकाएण तिविहतिविहम्मि । ही ही अहमेण मए विराहिया देसविरईवि || २८७ || एवमणुसोइऊणं वरुणो ओयरइ दुग्गनयराओ । संपत्तो आवासे महिंदसीहस्स तो कहइ ॥ २८८ ॥ सव्वं अइयाराई सोवि हु साहेइ अप्पणो चरियं । अइयारमहोदिसि संभवं च तो तेण संजुत्तो ॥ २८९ ॥ ओनयरिं वरुणो पत्तो नपुंसिओ राया । कहियं सव्वंपि तओ जहट्टियं दुग्गगहणाई || २९० ॥ नियनियमस्aवि भंगो पसाहिओ, नरवरेण सो भणिओ। न हु तत्थ तुज्झ दोसो मज्झ निओगेण थेवोवि ॥ तो दिसा सिओ आसि पेसिओ पुत्रिं । जो गुणचंदभिहाणो सो पत्तो देशसंधी ॥ २९२ ॥ तो समरडामरेणं पुव्वदिसाभूसणेण भूत्रइणा | गुणचंदस्साभिमुहं भणावियं नियययाओ || २९३ || जह मज्झ समझेमा विससु जा न संम्हो अहयं । संपत्तो वणिपुत्तय ! इह अत्थे अस्थि तुह आणा || देवगुरूणं नियसामिणो य ता जाव पंचमं दिवसं तम्मि पुणो हं सयमवि सीमाए समागमिस्सामि ।। तत्तो गुणचं देणं भणियं भो दूय ! पंचदिणमज्झे । जइ सीममहं लंबेमि ता फुड एस मह सत्रहो । । २९६ ।। जइ पुर्ण कहियदिणाणं समहियदिवसंपि सो विलंबेही । ता तुरियं गंतूणं उवविहं चिय गहिस्सामि ॥ तेनोत्क्षिप्य स झटित्यानीतो वरुणशिविरमध्ये । दिव्यानि वस्त्राणि दत्त्वा स गतः स्वस्थानमथ वरुणः ॥ कृतोपयोगो यावदूर्ध्वदिग्वते योजनं ततः स्मरति । इति योजनाद्विकमानं गमनं ज्ञात्वा खिद्यते ॥ २८४ ॥ सर्वविरतिं धर्तुं मम शक्तिर्दुरतो गतेदानीम् । एकमुद्रमरोद्वहनेऽसमर्थः किं गिरिं वहति ? ॥ २८५ ॥ कथं ते न वन्दनीयाः कथं ते पूजार्हा न खलु भवन्ति । मुनयो महानुभावा यावज्जीवमपि ये प्रयताः || पालयन्ति सर्वविरतिं मनोवचः कायेन त्रिविधत्रिविधेन । ही ही ! अधमेन मया विराधिता देशविरतिरपि ॥ एवमनुशोच्य वरुणोऽवतरति दुर्गनगरात् । संप्राप्त आवासे महेन्द्रसिंहस्य ततः कथयति || २८८ || सर्वमतिचारादि सोऽपि खलु कथयत्यात्मनश्चरितम् । अतिचारमधोदिक्संभवं च ततस्तेन संयुक्तः ॥ २८९ ॥ तत्स्थानाद् नगरीं वरुणः प्राप्तो नमस्थितो राजा । कथितं सर्वमपि ततो यथास्थितं दुर्गग्रहणादि ॥ २९० ॥ निज नियमस्यापि भङ्गः प्रकथितो, नरवरेण स भणितः । न खलु तत्र तव दोषो मम नियोगेन स्तोकोऽपि ॥ इतः पूर्वदिशि श्रेष्ठ आसीत्प्रेषितः पूर्वम् । यो गुणचन्द्राभिधानः स प्राप्तो देशसंधौ ॥ २९२॥ ततः समरडामरेण पूर्वदिग्भूषणेन भूपतिना । गुणचन्द्रस्याभिमुखं भाणितं निजदूतेन ॥ २९३ ॥ यथा मम देशमध्ये मा प्रविश यावद् न संमुखोऽहम् । संप्राप्तो वणिक्पुत्रक ! इहार्थेऽस्ति तवाज्ञा ॥ २९४ ॥ देवगुरूणां निजस्वामिनश्च तावद्यावत्पञ्चमं दिवसम् । तस्मिन्पुनरहं स्वयमपि सीम्नि समागमिष्यामि ॥ २९५ ॥ ततो गुणचन्द्रेण भणितं भो दूत ! पञ्चदिनमध्ये | यदि समानमहं लय यदा स्फुटमेष मम शपथः ॥ २९६ ॥ Page #193 -------------------------------------------------------------------------- ________________ ४६२ सुपासनाह - चरिअम्मि इ भणिऊणं दूओ विसज्जिओ सो गओ नियपुरम्मि | साहेइ निवस्स तहा जह भणियं दंडनाहेण ॥ तेवि पुट्ठो दूओ कित्तियमित्ता वणिस्स वलसंखा ? । तो तेणवि से कहियं तुह सिन्नाओ फुडं दुगुणा किंच | सपेरमो य कमसंगओ य गुरुगयघडाए घडिओ य । सो गुणचंदो नरवर ! तम्हा तं रक्ख अप्पाणं ॥ निय सच्चाएणं दंडपयाणेण वावि छुट्टेसि । अन्नह न हवसि निव ! नत्थि संसओ इय सुणेउं सो ॥ भीओ संवहिऊणं वहिऊण अहन्निसं गओ दूरं । तं पणिहीओ नाउं गुणचंदो पिडिमणुलग्गो ॥ ३०२ ॥ पुरओ गच्छ या पिट्ठीए तस्स जाइ गुणचंदो। तो जाव जोयणसयं अहियं तो दिसिवयं सरिये ।। मुइ दस जोयणाई अहियाई समागओ तओ भणइ । सच्चं जाओ दिसिवयकलंक दंडाहिवो इन्हि ।। जं मह उब्भासेवि भगो एत्ति हरिसिओ अहयं । नियनियमभंगदंडेण दंडिओ इइ + मे नायं ॥ ratna नियमभंगो जणे अइदारुणं महादुक्खं । जह विसलवोवि मारइ उवभुत्तो पाणिणं नियम || तान खमं मह गंतुं पयपि इत्तो, तंओ य तन्नयरे । मुत्तूर्ण अहिगारिं वलिओ सो नियपुराहुत्तं ॥ पत्तोय विभूईए गुलचंदो पणमिया नरिदाई । सव्र्व्वपि जहावित्तं निवेइयं राइणो तेण || ३०८ || तइओ सुंदरनामा बुद्धीए बंधुरोत्ति पट्टविओ । उत्तरदिसाए सिरिसमरवीरपासम्मि सो जम्हा || ३०९ | चैडो न दंडसज्झो उद्दंडपथंड पबलबलकलिओ | आईनीईगज्झो न जुज्झसज्झो इमो होइ ॥ ३१० ॥ यदि पुनः कथितदिनेभ्यः समधिकदिवसमपि स विलम्बयिष्यति । तदा त्वरितं गत्वोपविष्टमेव ग्रहीष्यामि ॥ इति भणित्वादूतो विसर्जितः स गतो निजपुरे । कथयति नृपाय तथा यथा भणितं दण्डनाथेन || २९८ ॥ नापि पृष्टो दूतः कियन्मात्रा वणिजो बलसंख्या ? । ततस्तेनापि तस्य कथितं तव सैन्यात्स्फुटं द्विगुणा ॥ सपराक्रमश्च क्रमसंगतश्च गुरुगजघटया घटितश्च । स गुणचन्द्रो नरवर ! तस्मात्त्वं रक्षात्मानम् ॥ ३००॥ निजदेशत्यागेन दण्डप्रदानेन वापि छुट्यसे । अन्यथा न भवसि नृप ! नास्ति संशय इति श्रुत्वा सः ॥ भीतः समूद्रा ऊढाऽहर्निशं गतो दूरम् । तत् प्रणिर्ज्ञात्वा गुणचन्द्रः पृष्ठमनुलग्नः ॥ ३०२ ॥ पुरतो गच्छति राजा पृष्ठे तस्य याति गुणचन्द्रः । ततो यावद्येोजनशतमधिकं ततो दिग्वतं स्मृतम् ॥ ३०३ ॥ जानाति दश योजनान्यधिकानि समागतस्ततो भणति । सत्यं जातो दिग्व्रतकलङ्कदण्डाधिप इदानीम् ॥ यन्ममोद्भासेनापि भग्न एष इति हषितोऽहकम्। निजनियमभङ्गदण्डेन दण्डित इति न मया ज्ञातम् ॥ २०५ ॥ स्तोकोऽपि नियमभङ्गो जनयत्यतिदारुणं महादुःखम् । यथा विषलवोऽपि मारयत्युपभुक्तः प्राणिनं नियमात् ॥ तस्मान्न क्षमं मम गन्तुं पदमपीतः, ततश्च तन्नगरे | मुक्त्वाधिकारिणं वलितः स निजपुराभिमुखम् ॥३०७॥ प्राप्तश्च विभूत्या गुणचन्द्रः प्रणता नरेन्द्रादयः । सर्वमपि यथावृत्तं निवेदितं राज्ञे तेन ॥ २०८ ॥ तृतीयः सुन्दरनामा बुद्ध्या बन्धुर इति प्रस्थापितः । उत्तरदिशि श्रीसमरवीरपार्श्वे स यस्मात् ॥ ३०९॥ चण्डो न दण्डसाध्य उद्दण्डप्रचण्डप्रबलबल कलितः । आदिनीतिग्राह्यो न युद्धसाध्योऽयं भवति ॥ ३१० ॥ १ ग. परिक्क' । Page #194 -------------------------------------------------------------------------- ________________ मगारहकहा। अणवरयपयाणेहिं चउरंगवलेण परिगओ सोवि । जाव निय देससीम संपत्तो ताव चिंतेइ ॥३१॥ अहह मह जोयणसयं एक्कं चिय मुक्कलं चरदिसंपि । तं तु ससीमाएवि हु संजायं ता कहं करिमो? ॥ एगत्तो नियनियमो अन्नत्तो गुरुयणस्स मह आणा । जाओ य वग्घदोत्तडिनाओ इय चिंतयंतस्स ॥३१३॥ तस्स मणे विप्फुरियं जह तिण्ह दिसाण मज्झओ गहिउ । दस दस य जोयणाइं खिबेमि इह विरइरक्खट्टा॥ तीसहियजोयणसया पुरओ सिरिसमरवीरनयरंपि । विज्जइ इय निच्छइउं चलिओ पत्तो य तन्नयरे ॥ बहुपाहुडं विहेउं नरनाहं पणमिऊण तो भणियं । विक्कमबलेण रना पट्टविओ हं तुह समीवे ॥३१६॥ कजेणमिमेण निवेस ! संपयं तुम्ह देससीमाए । जे संति अम्ह गामा हणंति ते तुज्झ ठक्कुरया ॥३१७॥ ता किमुविक्खसि रक्ख सु न खमं तुह पुचपुरिसमज्जायं । लोवेउं नरपुंगव ! समग्गगुणगामपरिधाम ! ॥ अनं च विक्कमवलो लए समं नेहनिभरो बाढं । तेण तुह दुट्ठठक्कुरचिट्ठियमेयं कहावेइ ॥३१९।। अन्नह नरिंद ! ताणं गणणावि हु नत्थि मज्झ सामिस्स । जस्स अणेगे रिउणो आणं सिरसा पडिच्छति ।। तं निसुणिवि नरनाहो पइ एवं मए न विनायं । अन्नह नियमित्तस्सवि गामे किमुबद्दवावेमि ? ॥३२१॥ ता एसोचिय दंडो ताणं होउचि दुट्टचरियाण । सीमालठक्कुराणं जो देसो सो मए दिन्नो ॥३२२॥ तुम्हाण, खमह इन्हिं गिण्हह तदेसपत्तलि झति । अन्नपि भणह जं किपि संपयं समुचियं अम्ह ॥३२३॥ इय भणिऊणं तह नरवरस्स नियपाहुडं समप्पेउं । सम्माणिउं च बहुयं विसज्जिओ सुंदरो वणिओ ॥ संपत्तो य कमेणं नियनिवपासे समग्गमवि वित्तं । साहेउं नमिऊण य जणयागहे जाइ, तत्तो य ॥३२॥ अनवरतप्रयाणैश्चतुरङ्गबलेन परिंगतः सोऽपि। यावन्निजदेशसीमानं संप्राप्तस्तावच्चिन्तयति ॥३११॥ अहह मम योजनशतमेकमेव मुत्कलं चतुर्दिश्वपि । तत्तु स्वसीम्न्यपि हि संजातं तस्मात्कथं कुर्मः ! ॥३१२॥ एकतो निजनियमोऽन्यतो गुरुजनस्य ममाज्ञा । जातश्च व्याघ्रद्वितटीन्याय इति चिन्तयतः ॥३१३॥ तस्य मनसि विस्फुरितं यथा तिसृणां दिशां मध्यतो गृहीत्वा । दश दश च योजनानि क्षिपामीह विरतिरक्षार्थम् ।। त्रिंशदधिकयोजनशतात्पुरतः श्रीसमरवीरनगरमपि । विद्यत इति निश्चित्य चलितः प्राप्तश्च तन्नगरे ॥३१५॥ बहुप्राभृतं विधाय नरनाथं प्रणम्य ततो भणितम् । विक्रमबलेन राज्ञा प्रस्थापितोऽहं तव समीपे ॥३१६॥ कार्येणानेन नृपेश ! सांप्रतं तव देशसीम्नि । ये सन्त्यस्मद्ग्रामा घ्नन्ति तांस्तव ठक्कुराः ॥३१७॥ तस्मात्किमुपेक्षसे रक्ष न क्षमं तव पूर्वपुरुषमर्यादाम् । लोपयितुं नरपुङ्गव ! समग्रगुणग्रामपरिधामन्! ॥३१८॥ अन्यच्च विक्रमबलस्त्वया समं स्नेहनिर्भरो बाढम् । तेन तव दुष्टठक्कुरचेष्टितमेतत्कथयति ॥३१९॥ अन्यथा नरेन्द्र ! तेषां गणनापि हि नास्ति मम स्वामिनः । यस्यानेके रिपव आज्ञां शिरसा प्रतीच्छन्ति । तत् श्रुत्वा नरनाथो जल्पत्येवं मया न विज्ञातम् । अन्यथा निजमिस्त्रस्यापि ग्रामान्किमुपद्रावयामि ? ॥३२१॥ तस्मादेष एव दण्डस्तेषां भवत्विति दुष्टचरितानाम् । सामस्थठक्कुराणां यो देशः स मया दत्तः ॥३२२॥ युष्मभ्यम् , क्षमयतेदानी गृहीत तद्देशप्राप्तिं झटिति । अन्यदपि भणत यत्किमपि सांप्रतं समुचितं मम ॥ इति भणित्वा तथा नरवराय निजप्राभृतं समर्प्य । सम्मान्य च बहु विसर्जितः सुन्दरो वणिक् ॥३२४॥ Page #195 -------------------------------------------------------------------------- ________________ ४६४ सुपामनाइ-बरिअम्मि--- जमचंदो जो तुरिओ तुरियं सो पेसिओ य राएण। सिंधुविसयाहिवइणो उवरिं चउरंगबलकलिओ॥ पत्तो य तमुद्देसं तत्तो चिंतेइ दिसिक्यं तइया । किरिमा गहियं न सुपरिमो सुगुरुमूलम्मि ॥३२७॥ अहह पमाओ जाओ नरिंदलच्छीए अहव उम्माओ । जे सुंगुरूणुवएसो पाहुट्ठो अहह मुट्टो हं ॥३२८॥ इय चिंतंतो तत्तो विनत्तो हेरिएहिं जह राया । संपइ फ्लाइउमणो संवहमाणो य चिट्टेइं ॥३२९॥ तो सिग्धं चिय तुम्भे जइ देह पयाणगं तओ तस्स । सत्संगपि हु लच्छिं गिण्हह अचिरेण चिरभुत्तं ।। तो तक्खणेण ढक्का दवाविया रयणिपढमपहरम्मि | चलिओ सारवलेणं गओ य वहिऊण बहुदेस । तेणवि आगच्छतो विनाओ तो पलाणिओ दूरं । तो तेणं सव्वंपि हु गहियं तस्संतियं दव्वं ॥३३२॥ मोत्तूण तत्थ सिन्नं संपत्तो नियपुरम्मि निवपासे । कयपडिवत्ती सव्वं साहित्ता नियगिह पत्तों ॥३३३॥ एवं कमेण चउरो पत्ता पिउपायबंदणनिमित्तं । पिउणावि तओ पुट्ठा कहेह नियनियमनिब्बहणं? ॥३३४॥ तेहिवि सव्वं कहियं सवित्यरं नियनियाण नियमाण । जो जस्स जत्थ जाओ उड्ढदिसाइकमाइओ ॥ अइयारो, तो सोउं सिट्ठी जपेड़ अइ ! निरु अजुत्तं । विहियं वच्छापच्छं सुतुच्छलच्छीइ कज्जेण ॥३३६॥ परिहरिया सिवलच्छी वरसुहकुच्छी पसन्नमुहलच्छी । रजसिरी उ अलच्छी जा गहिया विरइवाहाए । तालोयह दुचरियं गुरूण पासम्मि चरह पच्छित् । परिहरह रायसेवं जइ देवं मुणह सव्वन्तुं ॥३३॥ तो ते भोगहिसंगा रायसिरीसाहिलासिणो जाया। पभगति जणयसमुहं अविणयवयणाई सव्वेवि॥३३९॥ संप्राप्तश्च क्रमेण निजनृपपाधै समग्रमपि वृत्तम् । कथयित्वा नत्वा च जनकगृहे याति, ततश्च ॥३२५॥ यशश्चन्द्रो यस्तुर्यस्त्वरितं स प्रेषितश्च राज्ञा । सिन्धुविषयाधिपतरुपरि चतुरङ्गवलकलितः ॥३२६॥ . प्राप्तश्च तमुद्देशं ततश्चिन्तयति दिग्व्रतं तदा । किंपरिमाणं गृहीतं न स्मरामः सुगुरुमूले ॥३२७॥ अहह प्रमादो जातो नरेन्द्रलक्ष्म्या अथवोन्मादः । यत्सुगुरूणामुपदेशो विस्मृतोऽहह मुष्टोऽहम् ॥३२८॥ इति चिन्तयंन्ततो विज्ञप्तो हेरिकैर्यथा राजा । संपति पलापितुमनाः संवहमानश्च तिष्ठति ॥३२९॥ ततः शीघ्रमेव यूयं यदि दत्त प्रयाणकं ततस्तस्य । सप्ताङ्गामपि हि लक्ष्मी गृह्णीताचिरेण चिरभुक्ताम् ॥ ततस्तत्क्षणेन ढका दापिता रजनिप्रथमपहरे । चलितः सारवलेन गतश्चोढुवा बहुदेशम् ॥३३१॥ तेनाप्यागच्छन् विज्ञातस्ततः पलायितो दूरम् । ततस्तेन सर्वमपि खलु गृहीतं तत्संबन्धि द्रव्यम् ॥३३२॥ मुक्त्वा तत्र सैन्यं संप्राप्तो निजपुरे नृपपार्श्वे । कृतप्रतिपत्तिः सर्व कथयित्वा निजगृहं प्राप्तः ॥३३३॥ एवं क्रमेण चत्वारः प्राप्ताः पितृपादवन्दननिमित्तम् । पित्रापि ततः पृष्टाः कथयत निजनियमनिर्वहणम् ॥ तैरपि सर्व कथितं सविस्तरं निजनिजानां नियमानाम् । यो यस्य यत्र जात ऊर्वदिगाद्यतिक्रमादिकः ।। अतिचारः, ततः श्रुत्वा श्रेष्ठी जल्पति आयि ! निश्चितमयुक्तम् । विहितं वत्सापथ्यं सुतु लक्ष्म्याः कार्येण ।। परिहता शिवलक्ष्मीवरशुभकुक्षिः प्रसन्नमुखलक्ष्मीः । राज्यश्रीस्त्वलक्ष्मीर्या गृहीता विरतिबाधया ॥३३७॥ तस्मादालोचयत दुश्चरितं गुरूणां पार्वे चरत प्रायश्चित्तम् । परिहरत राजसेवा यादि देवं जानीत सर्वज्ञम्॥३३८॥ .१ग सुमरेवि न । Page #196 -------------------------------------------------------------------------- ________________ मणारहकहा। ४६५ ताय ! चियरनो समपिया सुप्पियावि किं पढमं ? । इह वणिज्जकज्जे लज्जामो उज्जमंः काउं ॥ जिधम्मं पुण करिमो पभावणाई हिं ताय ! निपि । निच्चितो तुमपिं हु मा कस्सवि सेवमनुरुरसु ॥ सरसु सुगुरुण सेवं कुणसु पयत्तेण दाणवम्माई | अम्हाणं पुण तर्त्ति मा कुणस कयावि मसावि ।। तोमो काऊ सिट्टीविडिओ समुट्टिया तणया । रायकुले संपत्ता भर्मति सिच्छाए रिद्धीए || ३४३ || जह जह रायसाओ तह तह ओसरइ धम्मपरिणामो । तेसिं पमायवसओ सिट्टिस्याणं समग्गाणं ।। सिद्धीवि कालमासे कालं काऊण सुरवरो जाओ । ते चउरो सेहिसुया विसयासत्ता विगयधम्मा || मरिऊण कमेण तओ कुगइगया विसहिऊण दुक्खाई । पावियजिणवरधम्मा पुणोवि सुगई गमिस्सांते ॥ जो उण पढमो पुत्तो वरुणो नामेण सो अहं जाओ । मरिउं महोरगेहुँ दिसिनियमविराहणावसओ || इय सोउं संबुद्धो नरवइकुमराइव हुयजणनिवहो । तो नरवइणा भणिओ मणोरहो लेसु मह रज्जं || ३४८ || जेण तए मह पुत्तो मओ य जीवाविओ सुधम्मम्मि । उविओ अपि तेणं परमुवयारी तुमं मज्झ ॥ ३४९ ॥ तो सो भणेइ नरवर ! नियपुन्नं चैव फलइ जीवाण । तस्सुदर अनोवि हु निमित्तमित्तं पुण हवे |१३५० ॥ रज्जेण मह न कज्जं नरिंद ! धम्मम्मि उज्जमो निचे । किच्चो ते निब्भिचो सुभिच्चजुत्तेण जत्तेण || ३५१ ॥ तोरना धवलहरं हरं बहुभूइरेहिरं रुइरं । गोणंगणागणेहिं निसेवणिज्जं समप्पेडं || ३५२ || सो सिदिट्ठीपभावणापुवं । कुव्वतो जिणधम्मं गमेइ दियहाई तत्थेव || ३५३ || ओ से ततस्ते भोगाभिष्वङ्गाद्राजश्रीसाभिलाषिणो जाताः । प्रभणन्ति जनकसंमुखमविनयवचनानि सर्वेऽपि ॥ ३३९॥ तात ! त्वयैव राज्ञे समर्पिताः सुप्रिया अपि किं प्रथमम् ? । इदानीं वाणिज्यकार्ये लज्जामह उद्यमं कर्तुम् ॥ जिनधर्म पुनः कुर्मः प्रभावनादिभिस्तात ! नित्यमपि । निश्चिन्तस्तु त्वमपि हि मा कस्यापि सेवामनुसर || सर सुगुरूणां सेवां कुरु प्रयत्नेन दानधर्मादि । अस्माकं पुनश्चिन्तां मा कुरु कदापि मनसापि ॥ ३४२ ॥ ततो मौनं कृत्वा श्रेष्ठ्यपि स्थितः समुत्थितास्तनयाः । राजकुले संप्राप्ता भ्रमन्ति स्वेच्छया ऋद्धया ॥ २४३॥ यथा यथा राजप्रसादस्तथा तथावसरति धर्मपरिणामः । तेषां प्रमादवशतः श्रेष्ठिसुतानां समग्राणाम् ॥ ३४४॥ श्रेष्ठ्यपि कालमासे कालं कृत्वा सुरवरो जातः । ते चत्वारः श्रेष्ठिसुता विषयासक्ता विगतधर्माणः ॥ ३४५॥ मृत्वा क्रमेण ततः कुंगतिगता विषय दुःखानि । प्राप्त जिनवरधर्माः पुनरपि सुगतिं गमिष्यन्ति ॥ ३४६ ॥ यः पुनः प्रथमः पुत्रो वरुणो नाम्ना सोऽहं जातः । मृत्वा महोरगेषु दिग्नियमविराधनावशतः ॥ ३४७|| इति श्रुत्वा संबुद्धो नरपतिकुमारादिबहुजननिवहः । ततो नरपतिना भणितो मनोरथो लाहि मम राज्यम् ॥ येन त्वया मम पुत्रो मृतश्च जीवितः सुधर्मे । स्थापितोऽहमपि तेन परमोपकारी त्वं मम ॥ ३४९ ॥ ततः स भणति नरवर ! निजपुण्यमेव फलति जीवानाम् । तस्योदयेऽन्योऽपि हि निमित्तमात्रं पुनर्भवति ॥ राज्येन मम न कार्यं नरेन्द्र ! धर्म उद्यमो नित्यम् । कृत्यस्ते निभृत्यः सुभृत्ययुक्तेन यत्नेन ॥ ३५१ ॥ ततो राज्ञा धवलगृहं गृहमिव बहुभूतिराजितं रुचिरम् । गवाङ्गनागणैर्निषेवणीयं समर्प्य ॥ ३५२ || स्थापितः श्रेष्ठिपदे से विशिष्टदृष्टिप्रभावनापूर्वम् । कुर्वन जिनधर्मं गमयति दिवसानि तत्रैव ॥ ३५३ ॥ Page #197 -------------------------------------------------------------------------- ________________ ४६६ सुपासनाह-चरिअम्मितत्तो सो तब्बंधू मेहरहो मुणिवि तस्स वुत्तंतं । संपत्तो तन्नयरे कवड्डियाएवि रहिओ सो ॥३५४॥ संझाए मणोरहसिटिमंदिरे दारवालियनरेण । खलिओ खलोव्व पुरओ तत्तो सो साहए तस्स ॥३५५॥ मेहरहो नामेणं जेट्ठो बंधू य सिट्ठिणो अहयं । वाणारसीउ पत्तो ता कहसु तुम इमं तस्स ॥३५६॥ तक्कहिएण सिट्ठी ससंभमं संमुहो समणुपत्तो । तेणवि नमिउ आलिंगिओ य गुरुगोरवेण तओ ॥३५७॥ नीओ गिहम्मि विहिया सयला तक्कालउचियपडिवत्ती । पचूसे जिणभवणे नीओ कयफारसिंगारो ।। अट्टप्पयारपूयं कारविओ विहिपुरस्सरं तत्तो । आहूओ य नरिंदो मेहरहो दंसिओ तस्स ॥३५९॥ कहिओ नियसंबंधो तप्पियराइंपि राइणा तत्थ । हक्कारियाई सम्मं करिति धम्मं जिणपणीयं ॥३६०॥ तो जह मणोरहेणं दिसिव्वयं पालियं निरइयारं । तह अन्नणवि एवं पालेयव्वं पयत्तेण ॥३६१॥ सव्वजगज्जीवहिंय अप्पहियं सो करेइ जो अहियं । वज्जेइ दिसाजत्तं पयत्तओ सुत्तजुत्तीओ ॥३६२॥ अइयारपंकमुक्को दिसिव्वयं जो धरेइ धीरप्पा । पसरियदसदिसिकित्ती सो पावइ परमसंपत्ती ॥३६३।। ॥ इति पञ्चातिचारदृष्टान्तयुक्तं दिग्वते मनोरथकथानकं समाप्तम् ॥ 'सापेक्षत्वमन्त्ययोरेवातिचारयोर्योज्यं न त्वाद्यानाम् श्राद्यास्त्वनाभोगातिक्रमादिभिरेव भवन्ति, अन्यथा प्रवृत्तौ भङ्ग एव' इति केचित् । ततः स तद्वन्धुर्मंघरथो ज्ञात्वा तस्य वृत्तान्तम् । संप्राप्तस्तन्नगरे कपर्दिकया विरहितः सः ॥३५४॥ सन्ध्यायां मनोरथश्रेष्ठिमन्दिरे द्वारपालकनरेण । स्खलितः खल इव पुरतस्ततः स कथयति तस्य ॥३५॥. मेघरथो नाम्ना ज्येष्ठो वन्धुश्च श्रेष्ठिनोऽहम् । वाराणसीतः प्राप्तस्तस्मात्कथय त्वमिदं तस्मै ॥३५६॥ तत्कथितेन श्रेष्ठी ससंभ्रमं संमुखः समनुप्राप्तः । तेनापि नत्वाऽऽलिङ्गितश्च गुरुगौरवेण ततः ॥३५७॥ नीतो गृहे विहिता सकला तत्कालोचितप्रतिपत्तिः । प्रत्यूषे जिनभवने नीतः कृतस्फारशृङ्गारः ॥३५८।। अष्टप्रकारपूजां कारितो विधिपुरस्सरं ततः । आहूतश्च नरेन्द्रो मेघरथो दर्शितस्तस्मै ॥३५९।। कथितो निजसंबन्धस्तत्पितरावपि राज्ञा तत्र । हक्कारितौ सम्यक्कुरुतो धर्म जिनप्रणीतम् ॥३६०॥ ततो यथा मनोरथेन दिग्वतं पालितं निरतिचारम् । तथाऽन्येनाप्येवं पालयितव्यं प्रयत्नेन ॥३६१।। सर्वजगज्जीवहितमात्महितं स करोति योऽधिकाम् । वर्जयति दिग्यात्रां प्रयत्नतः सूत्रयुक्तितः ॥३६२॥ अतिचारपङ्कमुक्तो दिग्व्रतं यो धरति धीरात्मा । प्रसृतदशदिक्कीर्तिः स प्राप्नोति परमसंपत्तीः ॥३६३॥ Page #198 -------------------------------------------------------------------------- ________________ दुहि भोगवयं इह भोयणओ कम्मओ य उवभोगो | तंबोलाहाराई परिभोगे वत्थललाई || १ || भोयणओ सड्ढेणं भोत्तव्वं फासुएसणियदव्वं । तयभावेणेसणीयं नवरं सच्चित्तपरिवज्जं ||२|| तस्सविय असतेणतकाय बहुवीयवज्जणं तत्थ । असणम्मि अइयाई पाणम्मि य मंसरसाई || ३ || तह खाइमम्मि उंबरपंचगपरिवज्जणं सया कुज्जा । महुपभिईणं पुण साइमम्मि इय बुड्ढवसो || ४ || परिभोगमय थूलप्पल्लवत्थाई परिमियं सिज्जा | सासणपभावणट्ठा वराई जा देवसाई ||५|| नवरं तथ्परिमाणं कुज्जा आहरणमाइयाणपि । कम्मयओ पुण भण्णइ उवभोगो, कुणइ जं सड्ढो ॥ ६ ॥ गुतिपालाइकम्मं इगवारं पहरववहरणनियमा । जं पुण पुणो पुणोच्चिय कीरइ सो होइ परिभोगो ॥७॥ अन्ने उण आयरिया कम्पयओ जोयणं न कुव्वंति । उवभोगपरीभोगाणं एस बुड्ढाण उवएसो ॥ ८ ॥ जो वज्जइ सच्चित्तं आहारं सावओ सयाकालं । सो विस्ससेणकुमरुव्व लहइ सिवसपर्यं कमसो ||९|| तथाहि; - I नंदणवर्णव गुरुसालसंगयं गयमुहेव रयण । नामेण भोगपुरं परं पुरं अस्थि भरहम् ॥ १० ॥ आसिससिसुद्धकित्ती विबुहपिओं पविपत्तिकरकमलो । राया पुरंदरो इव पुरंदरो दरियरिउदलणो ।। तस्सत्थि पिया रइवविभमा विग्भमाण कुलभवणं । विग्भमवईभिहाणा सुसीलगुणसालिणी सरला || ताणं च सुओ सुवणम्मि विस्सुओ विस्ससेणवरकुमरो । कुमरकरिगंधसिंधुरसमप्पहो धरियधवलगुणो ॥ गुणचंद सोमचंदाभिहाणया संति तस्सवि वयंसा । अह अन्नया स पत्तो तेहिं समं मलयगिरिसिहरे || १४ || द्विविधं भोगव्रतमिह भोजनतः कर्मतश्च उपभोगः । ताम्बूलाहारादिः परिभोगे वस्त्रललनादिः ॥ १ ॥ भोजनतः श्राद्धेन भोक्तव्यं प्रासुकैषणीयद्रव्यम् । तदभावेऽनेषणीयं किन्तु सचित्तपरिवर्तम् ॥२॥ तस्यापि चासत्त्वेऽनन्तकाय बहुबीजवर्जनं तत्र । अशने आर्द्रकादि पाने च मांसरसादि || ३ || तथा खादिम्नि उदुम्बरपञ्चकपरिवर्जनं सदा कुर्यात् । मधुप्रभृतीनां पुनः स्वादिम्नीति वृद्धोपदेशः ॥४॥ परिभोगे च स्थूलप्रमूल्यवस्त्रादि परिमितं शय्या । शासनप्रभावनार्थं वराणि यावद् देवदूष्याणि ॥५॥ किन्तु तत्परिमाणं कुर्यादाभरणादिकानामपि । कर्मतः पुनर्भण्यत उपभोगः, करोति यत् श्राद्धः ||६|| गुप्तिपालादिकमैकवारं प्रहरव्यवहरणनियमात । यत्पुनः पुनः पुनरेव क्रियते स भवति परिभोगः ॥७॥ अन्ये पुनराचार्या कर्मता योजनं न कुर्वन्ति । उपभोगपरीभोगयोरेष वृद्धानामुपदेशः ॥ ८ ॥ यो बर्जयति सचित्तमाहारं श्रावकः सदाकालम् । स विश्वसेनकुमारवल्लभते शिवसंपदं क्रमशः ||९|| नन्दनवनमिव गुरुशालसंगतं गजमुखमिव रत्ना ( रचना ) ढ्यम् । नाम्ना भोगपुरं परं पुरमस्ति भरते ॥ १० ॥ आसीच्छशिशुद्धकीर्त्तिर्विबुधप्रियः पविपवित्रकरकमलः । राजा पुरन्दर इव पुरन्दरो द्वप्तरिपुदलनः ॥ ११ ॥ तस्यास्ति प्रिया रतिरूपविभ्रमा विभ्रमाणां कुलभवनम् । विभ्रमवत्यभिधाना सुशीलगुणशालिनी सरला ॥ १२ ॥ तयोश्च सुतो भुवने विश्रुतो विश्वसेनवरकुमारः । कुमारकरिगन्धसिन्धुरसमप्रभो धृतधवलगुणः ॥१३॥ १ ग. मुह' । २ ख. ग. चंदणवणंव बहुभोगिसं । २५ Page #199 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मि--- पिच्छइ तत्थ मच्छि एक पक्कंबलुंबियाहत्थं । इत्थिं वित्थिन्ननियंबहारिणि पुन्नचंदमुहिं ॥१५॥ रणरणयपभावुल्लसिरपंचमुग्गारमणहरगिराए । गायंतिं विरहसमुब्भवाइं गेयाई विहुरंगी ॥१६॥ गयसारंगा सारंगियव्व पियविरहिया रहंगिव्व । दुइदाहदीहनीसाससुसियअहरा पढइ एवं ॥१७।। चित्तह मासह चूयह मंजरि, पिच्छिवि मयणमयल्लहि मंजरि । विस्ससेणकुमरिणु हउं रत्ती, दुह अणुहवउ बहुय दिणरत्ती ॥१८॥ कयसिंगारफार तसुरेसिहि, चिट्ठहु इह किसतंणु तसुरेसिहि । किर हउं होसु कुमरवरमाणिणि, तेण विहिय हयहिय हर्ष माणिणि ॥१९।। नियनामसंकिरेणं पुट्ठा मा सुयणु ! को इमो कुमरो। तइ गिज्जइ जइ जुज्जइ तो सुंदरि ! मज्झतं कहसु। तो सा ससंभमं चिय पलइयदेहा पलोयए जाव । सकिन्नरस बाला ता तक्खणमेवमणुहवइ ॥२१॥ तथाहि;-- किमिमो सोत्ति सहरिसा कत्तो तस्संभवोत्ति सविसाया । परपुरिसोत्ति य सभया रूवेणहियत्ति सासंका ॥ नेमित्तिएण कहियं अज्ज पियमेलउत्ति सविसभा । वामभुयअच्छिफुरणे सुनिच्छया तह सुसउणाओ। एमाइरसंतरतरलमाणसा माणसम्मि चिंतेइ । होउ इह जो व सो वा अतिही विणयारिहो ताव ॥२४॥ तो देइ पल्लवासणमुवविठ्ठो तम्मि भणइ तयभिमुहं । जइवि न जुज्जइजह तह मणवल्लहनामउल्लवणं ॥ तहवि तन्नामभणणे अमयरसासायण लहउ रसणा । सप्पुरिसनामगहणं कुणेइ जं दुक्खनिम्महणं ॥२६॥ गुणचन्द्रसोमचन्द्राभिधानौ स्तस्तस्यापि वयस्यौ । अथान्यदा स प्राप्तस्तैः समं मलयगिरिशिखरे ॥१४॥ पश्यति तत्र मृगाक्षीमेकां पक्वाम्रलुम्बिकाहस्ताम् । स्त्रियं विस्तीर्णनितम्बधारिणी पूर्णचन्द्रमुखीम् ॥१५॥ औत्सुक्यप्रभावोल्लसितृपञ्चमोद्गारमनोहरगिरा । गायन्ती विरहसमुद्भवानि गेयानि विधुराङ्गी ॥१६॥ गतसारङ्गा सारङ्गीव प्रियविराहता रथाङ्गीव । दुःखदाहघिनिःश्वासशुष्काधरा पठत्येवम् ॥१७॥ चैत्रे मासे चूतस्य मञ्जरी, दृष्ट्रा मदनलतामञ्जरीम् । विश्वसेनकुमारणाहं रक्ता, दुःखमनुभवामि बहु दिनरात्रीः ॥१८॥ कृतशृङ्गारस्फारा तदर्थ, तिष्ठामीह कृशतनुस्तदर्थम् । किलाहं भविष्यामि कुमारवरमानिनी, तेन विहिता हृतहृदयाऽहं मानिनी ॥१९॥ निजनामशङ्कित्रा पृष्टा सा सुतनु ! कोऽयं कुमारः। त्वया गीयते यदि युज्यते तदा सुन्दरि ! मम तत्कथय ॥२०॥ ततः सा ससंभ्रममेव पुलकितदेहा प्रलोकते यावत् । संकीर्णरसं बाला तावत्तत्क्षणमेवमनुभवति ॥२१॥ किमयं स इति सहर्षा कुतस्तत्संभव इति सविषादा । परपुरुष इति च सभया रूपेणाधिक इति साशङ्का ॥ नैमित्तिकेन कथितमद्य प्रियमेल इति सविश्रम्भा । वामभुजाक्षिस्फुरणे सुनिश्चया तथा सुशकुनात् ॥२३॥ एवमादिरसान्तरतरलमानसा मानसे चिन्तयति । भवत्विह यो वा स वाऽतिथिविनयार्हस्तावत् ॥२४॥ ततो ददाति पल्लवासनमुपविष्टस्तस्मिन्भणति तदभिमुखम् । यद्यपि न युज्यते यथा तथा मनोवल्लभनामोल्लपनम् ॥ Page #200 -------------------------------------------------------------------------- ________________ विस्ल सेणकहा । ४६६ भोगपुराहितओ नाणं विस्स सेणवरकुमरो । चाई कयन्नुओ वच्छलो य पडिवन्ननिव्वहणो ||२७|| इच्चा गुणगणो माहिं गहिओ पुरा पुरो मज्झ । पोयणपुरउज्जाणे जिणभवणगयाए गरिमाए ||२८|| पुट्ठा न किंपि ते तत्थ किंतु सम्माणिया मए बहुयं । मह पिउणा नैमित्ती मज्झ वरट्ठा तया पुट्ठो ।। २९ ।। तेवि कहिओ सो चैव पिययमो मागहेहिं जो पढिओ । तो मज्झ तस्स उवरि जाओ य समग्गलो राओ ॥ तो निसीमुहाओ पुट्ठो नेमित्तिओ जहा कइया । तेण समं मेलावो कुमरीए कहसु कत्थवि य ? | तेणं च इमं कहिये सत्तमदिवसम्मि मलयसेलम्पि । होही संगमसोक्खं तेण सहातकियं किंतु ||३२|| अइदूरे सो सेलो सत्तमदिवस तु आगयं चैव । अइउच्छुगो य अहयं कज्जवसेणं गमिस्सामि ||३३|| हरा पिकतो, तो सातोसेण कहइ तं गंतुं । कुमरीए तो भणियं हला ! दिणे सत्त, इत्तो य ॥ सत्तयोयणेहिं कुमरो चिट्ठेइ कह णु तव्त्रयणं । घडइ अइदुग्घड मिणं घडिस्सए नवरि विहिवसओ || अहवा सपचओच्चिय नैमित्ती अवित च तव्वयण । होही न इत्थ भंती परंतु कह गम्मिही तत्थ ? ॥ इय संदेहदोलयमारूढा रूढपेमप भारा । अइउक्कंठविसंटुलदेहा भूमीए लोहंती ॥३७॥ दिट्ठा अदिपुवेण वि विज्जाहरेण हरिऊण | आणीया इह अन्मस्थिया य जा सत्त दिवसाई || तथाहि : हे सुंदरि ! मं मन्न भत्तारं कणयचूडनामाणं । उत्तरसेढीसामिस्स नंदणं पवणवेयस्स ॥ ३९ ॥ तथापि तन्नामभणनेऽमृतरसास्वादनं लभतां रसना । सत्पुरुषनामग्रहणं करोति यद् दुःखनिर्मथनम् ||२६|| भोगपुराधिपतनयो नाम्ना विश्वसेनवर कुमारः । त्यागी कृतज्ञो वत्सलश्च प्रतिपन्ननिर्वहणः ||२७|| इत्यादिगुणगणो मागधैर्गृहीतः पुरा पुरो मम । पोतनपुरोधाने जिनभवनगताया गरिम्ण| ||२८|| 'पृष्टा न किमपि ते तत्र किन्तु सम्मानितां मया बहु । मम पित्रा नैमित्तिको मम वरार्थं तदा पृष्टः ॥ २९ ॥ तेनापि कथितः स एव प्रियतमो मागधैर्यः पठितः । ततो मम तस्योपरि जातश्च समगलो रागः ॥ ३० ॥ ततो निजसखीमुखात्पृष्टो नैमिन्तिको यथा कदा । तेन समं मेलः कुमार्याः कथय क्वापि च १ ॥ ३१ ॥ तेन चेदं कथित सप्तमदिवसे मलयशैले । भविष्यति संगमसौख्यं तेन सहातर्कितं किन्तु ||३२| अतिदूरे स शैलः सप्तमदिवसं त्वागतमेव । अत्युत्सुकश्चाहं कार्यवशेन गमिष्यामि ॥ ३३॥ इतरथा तदप्यकथयिष्यम्, ततः सा तोषेण कथयति तां गत्वा । कुमार्या ततो भणितं हले दिनाः सप्त, इतश्च ॥ सप्तशतयोजनेषु कुमारस्तिष्ठति कथं नु तद्वचनम् । घटतेऽतिदुर्घटमिदं घटिष्यते केवलं विधिवशतः ||३५| अथवा अप्रत्यय एव नैमित्तिकोऽवितथं च तद्वचनम् । भविष्यति नात्र भ्रान्तिः परन्तु कथं गमिष्यते तत्र ? | इति संदेहदोलामारूढा रूढप्रेमप्राग्भारा । अत्युत्कण्ठविसंस्थलदेहा भूम्यां लुठन्ती ||३७|| दृष्टादृष्टपूर्वेणापि विद्याधरेण हत्वा । आनीतेहाभ्यर्थिता च यावत्सप्त दिवसानि ॥ ३८ ॥ हे सुन्दरि ! मां मन्यस्व भर्तारं कनकचूडनामानम् । उत्तरश्रेणिस्वामिनो नन्दनं पवनवेगस्य || ३९॥ १ ग. कयली हरम्मि भणिया य तेण श्मं । Page #201 -------------------------------------------------------------------------- ________________ सुपासनाह-चरिअम्मिइच्चाइ जाव जंपइ तावुत्तरओ सुरयणपुंजोव्व । तेएण तरणिमंडलमवि तरलतो मुणी पत्तो ॥४०॥ अब्भुटिऊण दोण्णिवि पयओ पणयाई साहुण्यपउमं । चारणमुणिणा तो धम्मलाहिउं सो इमं भणिओ। किं कणयचूड ! एयं विचिट्ठियं सिगरहियं कजं । मह भाइसुओवि तुम न लज्जसेणजकजेण ॥४२॥ न य तुम्ह कुले केणवि कयावि विहिया कलंकसंकावि । इण्हि पुण तव चरियं विवरीयं दीसए वच्छ !।। किञ्च । विसयपिवासानडिओ इहेव ज रमसि परमहेलाओ। तं नूण परमहेलाए परमहेलाए सहसि दुहं ॥४४॥ वंछाविज्छेओ किं कयाइ संभवइ विसयसेवाए ? । तण्हा नवरिं अहिया वड्इ • लवणंबुपाणेण ॥४५॥ किश्च । नायागयावि विसया दुसहदुहं देति इय मुणेऊण । चत्ता धीरेहिं, तुम ते वंछसि पुण अनाएणं ॥४६॥ विसतरुफलंब विसया भुज्जति सुहेंण महुरभाषेण । दुहृदायगदीहरमोहसंगमो दूसहो पुरओं ॥४७॥ जह खलु जहन्नकम्मं जूयं विउसाण गरहणिज्जं च । जाणियजिणवयणाणं तह एवं विसयसंगोवि॥४८॥ हारेइ खणेण जीओ जूएण चिरज्जियं जहा विहवं । विसयपसत्तो सत्तो तह चेव चिरज्जियं सुकयं ॥४९॥ ता वच्छ ! तुज्झ जं किंचि रुञ्चए. कुणसु तं वियारेउं । दुचरियं तुह होही पुरओ दुहदायगं एयं ॥५०॥ अह दुचरियसमज्जियदुकम्मसमुत्थभाविदुहभीओ । सो पणिवायपुरस्सरमेवं विनविउमाढत्तो ॥५१॥ भयवं ! चिरकालमहं पवंचिओ विसयसुकवरसरसिओ। निपहियकरहिं करणेहिं दारुणेहिं विमूढमणो॥५२॥ संसारवियारगहीरसायरे मझ मज्जणं हुतं । जइ मं न मूढहिययं समुद्धरंतो दयाए तुमं ॥५३॥ इत्यादि यावज्जल्पति तावदुत्तरतः सुरत्नपुञ्ज इव । तेजसा तरणिमण्डलमषि तरलयम्मुनिः प्राप्तः ॥४०॥ अभ्युत्थाय द्वावपि पदतः प्रणतो साधुपादपद्मम् । चारणमुनिना ततो धर्मलाभयित्वा स इदं भणितः ॥४१॥ किं कनकचूड ! एतद् विचेष्टितं शिष्टगर्हित कार्यम् । मम भ्रातृसुतोऽपि त्वं न लज्जसेऽनार्यकार्येण ।।४२॥ न च तव कुले केनापि कदापि विहिता कलङ्कशङ्कापि । इदानीं पुनस्तव चरितं विपरीतं दृश्यते वत्स ! ॥ विषयपिपासानटित इहैव यद्रमयसि परमहेलाः । तद् नूनं परमहेलया परमहेलया सहसे दुःखम् ॥४४॥ वाञ्छाविच्छेदः किं कदाचित्संभवति विषयसेवया ? । तृष्णा केवलमधिका वर्धते लवणाम्बुपानेन ॥४५॥ न्यायागता अपि विषया दुःसहदुःखं ददतीति ज्ञात्वा । त्यक्ता धीरैः, त्वं तान्वाञ्छसि पुनरन्यायेन॥४६॥ विषतरुफलमिव विषया भुज्यन्ते सुखेन मधुरभावेन । दुःखदायकदीर्घमोहसंगमो दुःसहः पुरतः ॥४७॥ यथा खलु जघन्यकर्म धूतं विदुषां गर्हणीयं च । ज्ञातजिनवचनानां तथैवं विषयसङ्गोऽपि ॥४८॥ नाशयति क्षणेन जीवो छूतेन चिरार्जितं यथा विभवम् । विषयप्रसक्तः सत्त्वस्तथैव चिरार्जितं सुकृतम् ॥४९॥ तस्माद् वत्स ! तब यत्किञ्चिद्रोचते कुरु तद्विचार्य । दुश्चरितं तव भविष्यति पुरतो दुःखदायकमेतत् ॥५०॥ अथ दुश्चरितसमर्जितदुष्कर्मसमुत्थभाविदुःखभीतः । स प्रणिपातपुरस्सरमेवं विज्ञपयितुमारब्धः ॥५१॥ भगवन् ! चिरकालमहं प्रवञ्चितो विषयसौख्यरसरसिकः । निजाहितकरैः.करणैर्दारुणैर्विमूढमनाः ॥५२॥ Page #202 -------------------------------------------------------------------------- ________________ विस्ससेकहा। ४७१ तो परदाओ सो उद्विवि में खमावि भणइ । मह भइणी तं संपइ ता एस नएमि सहाणं || ५४ ॥ तो पि एतं वच अहं पुण इहेव चिस्सिं । नेमित्तिएण कहिओ जम्हा पियसंगमो एत्थ || ५५ ॥ तं सोनियठाणं संपत्ती संपयं कणयचूडो । चारणमुणीवि मलयदिकंदरे चिट्ठए इन्हि ॥ ५६ ॥ इय सव्वंपि कहियं नियचरियं संपयं तुमं मज्झ । साहसु कुमार । कत्तो समागओ इत्थ को य तुमं ? ।। अव निमित्तियकरणेण इंगिरहिं च तुमं मए नाओ । सो चैव विस्ससेणो मह दइओ पाणअन्महिओ ।। ता ता इन्हिं नियकरकमले मह करं गहिउं । सो चिय पसत्थकालो चिंतामणिणा जहिं जोगो ॥ तक्कालोचियविहिणा कुमरो तं परिणई तयणुरोहा । परपत्थणाए गरुया पिएवि पाणे परिचयति ॥ ६४॥ तत्तो कुमरी समं गंतुं मलयद्दिकंदरे विहिणा । चारणमुणिमभिवंदेइ सपरियणो परमविणणं ॥ ६१ ॥ मुणिणावि जहोच्चियसंभमेण सम्माणिओ तओ कुमरो । उवविसइ वसुमईए मुणीवि इय भणइ तयभिमुहं || अणवरयमरण रणरणयरोयसोया उलम्मि संसारे | जीवाण नत्थि सोक्खं खर्णपि किं कुमर ! न मुणेसि ? ।। जं विलससि सिच्छाए निरगलं समयमयगलोव्व तुमं । असमं जसं समज्जसु चएसु असमंजसं तह य ॥ असमंजसो ववज्जणमिह जायइ सव्वसंगचायाओ । सो उण रागनिरोहा रागनिरोहो उ सच्चरणा ॥ ६५ ॥ सच्चरणं पुण कार्ड पारिज्जइ पउणकरणगामेण । करणाण पुणो जायइ पउणत्तं जोव्वणे चेव || ६६ ॥ बुड़ढते जीवाणं न परणभावो हवेइ कइयावि । दुव्वारजरागमजज्जरिज्जमाणाण करणाणं ||६७|| '' संसारविकारगभीरसागरे मम मज्जनमभविष्यत् । यदि मां न मूढहृदयं समुदधरिष्यो दयया त्वम् ||१३| ततः कृतपरदारव्रतः स उत्थाय मां क्षमयित्वा भणति । मम भगिनी त्वं संप्रति तस्मादेहि नयामि स्वस्थानम् ॥ ततो जल्पितं मया त्वं व्रजाहं पुनरिहैव स्थास्यामि । नैमित्तिकेन कथितो यस्मात्प्रिय संगमोत्र ||१५|| तत् श्रुत्वा निजस्थानं संप्राप्तः सांप्रतं कनकचूडः । चारणमुनिरपि मलयाद्रिकन्दरे तिष्ठतीदानीम् ||१६| इति सर्वमपि हि कथितं निजचरितं सांप्रतं त्वं मम । कथय कुमार ! कुतः समागतोऽत्र कश्च त्वम् ! ॥९७॥ अथवा नैमित्तिककथनेनेङ्गितैश्च त्वं मया ज्ञातः । स एव विश्वसेनो मम दयितः प्राणाभ्यधिकः || ५८ ॥ तस्मान्मां त्रायस्वेदानीं निजकरकमलेन मम करं गृहत्विा । स एव प्रशस्तकालश्चिन्तामणिना यत्र योगः ॥ तत्कालोचितविधिना कुमारस्तां परिणयति तदनुरोधात् । परप्रार्थनया गुरवः प्रियानपि प्राणान्परित्यजन्ति ॥ ततः कुमार्या समं गत्वा मलयाद्रिकन्दरे विधिना । चारणमुनिमभिवन्दते सपरिजनः परमविनयेन ||६१|| मुनिनापि यथोचित संभ्रमेण सम्मानितस्ततः कुमारः । उपविशति वसुमत्यां मुनिरपीति भणति तदभिमुखम् || अनवरतमरणौत्सुक्यरोगशोकाकुले संसारे । जीवानां नास्ति सौख्यं क्षणमपि किं कुमार ! न जानासि ॥६३॥ यद् विलससि स्वेच्छया निरर्गले समदमदकलवत् त्वम् | असमं यशः समर्जय त्यजासमञ्जसं तथा च ॥६४॥ असमञ्जसोपवर्जनमिह जायते सर्वसङ्गत्यागात् । स पुना रागनिरोधाद् रागनिरोधस्तु सच्चरणात् ॥६५॥ सच्चरणं पुनः कर्तुं शक्यते प्रगुणकरणग्रामेण । करणानां पुनर्जायते प्रगुणत्वं यौवन एव ॥ ६६ ॥ वृद्धत्वे जीवानां न प्रगुणभावो भवति कदापि । दुर्वारजरागमजर्जर्यमाणानां करणानाम् ॥६७॥ Page #203 -------------------------------------------------------------------------- ________________ ४७२ सुपासनाह चरिअम्मि बालत्ते जीवाणं कज्जाकज्जाइनाणरहियाणं । कह सच्चरणविहाणं जायइ पणिदियापि ? || ६८ ॥ अपरं च । जह जोव्वणम्मि अहमा महंति विसयामिसं जहा पुरिता । तइ सुयणा सिवसुक्खं मर्हिति विमुहा विसयसुक्खे ॥ इमिणा निबंधणेण कुमार ! नियकम्मनिहणकयचित्तो । सिवसुहकरण तरुणोवि उज्जमं कुणसु सद्धम्मे ॥ सो उण दुविहो भणिओ जइगिहिभेएण पढमओ तत्थ । कहिओ सवित्थरं तो सम्मत्ताई य गिरिधम्मे || नसामन्नं सामन्नमग्गमासे विडं अचार्यतो । तो गुरुमूले सावयवयाई गिण्हेइ सो कुमरो ||७२ || गुणचंद सोमचंदेर्हि संजुओ तह विलासवइयाए । वारसवि विहाणेणं नाऊणं ताण भावत्थं ॥ ७३ ॥ बीयं गुणव्वयं पुण कुमरेणं कहवि संकडं गहिये । मित्तकलत्तजुएणवि पवढमाणाए सद्धाए ||७४ || जलपत्ताई मोत्तुं सेससचित्तस्स भोयणे नियमो । कम्मयओ पुण जयणा खरकम्माईण सव्वाण ॥७५॥ | दुप्पक्कापक्कासारभक्खणं परिहरेइ परभागे । सच्चेयणं च तप्पडिबद्धं च विसुद्धपरिणामो ||७६ || इच्चाइ पवज्जेजं वंदेउं मुणिवरं च जा चलिओ । तात्र सुरमिहुणमेगं समागयं मुणिवरं नमिउं ॥ ७७॥ भणिओ य तेण कुमरो पिच्छणयछणं निएमु खणमेगं । इय सुणिऊणं सो जाव चिट्ठए तत्थ तो तेण ॥ लहुउत्तरवेउन्त्रियदेवीदेवाण बहुयरूवेहिं । पारद्धं पिच्छणयं पिच्छइ अच्छरियभूयंव ॥ ७९ ॥ भूयं पणच्चमाणं ताणं मज्झम्मि संझसमवन्नं । कंठे विलग्गिऊणं विलासवइयं इमं भणइ ||८०|| सत्तमदिणा दिट्ठा वच्छे ! तं तुह पियामही अहयं । तुज्झ विओए उब्बंधेडं मया वंतरी जाया ॥ ८१ ॥ बालत्वे जीवानां कार्याकार्यादिज्ञानरहितानाम् । कथं सच्चरणविधानं जायते प्रगुणेन्द्रियाणामपि ? ॥ ६८ ॥ यथा यौवनेऽधमाः काङ्क्षन्ति विषयामिषं यथा पुरुषाः । तथा सुजनाः शिवसौख्यं काङ्क्षन्ति विमुखा विषयसौख्ये || अनेन निबन्धनेन कुमार ! निजकर्मनिघातकृतचित्तः । शिवसौख्यकृते तरुणोऽप्युद्यमं कुरु सद्धर्मे ||७० || स पुनर्द्विविधो भणितो यतिगृहिभेदेन प्रथमत्तस्तत्र । कथितः सविस्तरं ततः सम्यक्त्वादिश्च गृहिधर्मः ॥७१॥ निःसामान्यं श्रामण्यमार्गमासेवितुमशक्नुवन् । ततो गुरुमूले श्रावकत्रतानि गृह्णाति स कुमारः ॥ ७२ ॥ गुणचन्द्रसोमचन्द्राभ्यां संयुतस्तथा विलासवत्या । द्वादशधापि विधानेनं ज्ञात्वा तेषां भावार्थम् ॥७३॥ द्वितीयं गुणत्रतं पुनः कुमारेण कथमपि संकटं गृहीतम् । मित्रकलत्रयुतेनापि प्रवर्धमानया श्रद्धया ॥ ७४ ॥ जलपत्राणि मुक्त्वा शेषसचित्तस्य भोजने नियमः । कर्मतः पुनर्यतना खरकर्मादीनां सर्वेषाम् ॥७५॥ दुष्पक्वापक्वासारभक्षणं परिहरति परभागे । सच्चेतनं च तत्प्रतिबद्धं च विशुद्धपरिणामः ॥ ७६ ॥ इत्यादि प्रपद्य वन्दित्वा मुनिवरं च यावच्चलितः । तावत्सुरमिथुनमेकं समागतं मुनिवरं नत्वा ||७७ || भणितश्च तेन कुमारः प्रेक्षणक्षणं पश्य क्षणमेकम् । इति श्रुत्वा स यावत्तिष्ठति तत्र ततस्तेन ॥७८॥ लघूत्तरविकृतदेवीदेवानां बहुरूपैः । प्रारब्धं प्रेक्षणकं पश्यत्याश्चर्यभूतमिव ॥ ७९॥ भूतं प्रनृत्यत् तेषां मध्ये संध्यासमवर्णम् । कण्ठे विलग्य विलासवतमिदं भणति ॥ ८० ॥ सप्तमदिनाद् दृष्टा वत्स ! त्वं तव पितामही अहम् । तव वियोग उद्बध्य मृता व्यन्तरी जाता ॥ ८१ ॥ Page #204 -------------------------------------------------------------------------- ________________ विस्ससेकहा | ४७३ दद्दू विभंगेणं इहागया गरुयनेह पडिवद्धा । ता सव्वहा पियावि हु तुह मरिही विरहहहियओ || ८२ ॥ विसाओ तं अवहिया सि समगं तु पवसियं तस्स । निहाल्छुहाइयं तह सुया पुणो तक्खणं अहयं ॥ ८३ ॥ तमि दिच्चिय सव्वत्थ निरु गविट्ठावि नोवलद्धा सि । ता तुम्भे सव्वेवि हु चिट्ठह इत्थेव खणमेगं ॥८४॥ जाव अहं रणमल्लं तुह पियरं पुत्ति ! इत्थ आणेमि । तो तक्खणेण गंतुं समागया तं गृहेऊण || ८५ || सो देउं साहुं उबविट्टो तो कुमारमाईहिं । अभिवंदिओ भोई विलासवईसम्मुहं एवं ॥८६॥ Hostar नाओ जणणीवयणा वइयरो तुज्झ । अह निवपुरंदरोवि हु कुमरवसेरीए संपत्तो ॥८७॥ रणमलाईहिं तओ अभुऊग वंदिओ राया । मुणिणावि समारद्धा पुणोवि संदेसणा तेर्सि ||८८ || “देशादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः।।” इच्चाइदेसणंते रणमल्लेण पुरंदरो भणिओ । एसा मह पाणपिया दुहिया पीईए दट्टव्वा ॥ ८९ ॥ निवरणमलो नीओ पुरंदरेणं नियम्मि नयरम्मि । गुणचंदाओ नाउं सव्वं संबंधमाईयं ॥ ९० ॥ देवमिहुपि दारं कुमरवहूणं सुरयणमाहरणं । सहाणे संपत्तं मुणीवि विहरेइ वसुहाए ॥ ९१ ॥ कइवयदिणाई धरिडं सम्माणेउं विसज्जिओ रन्ना । रणमलो संपत्तो नियनयरे कुणइ सद्धम्मं ।। ९२|| वीयगुणन्वयक्वं कुव्वतो कुणइ विसयपरिभोगं । सिरिविहस सेणकुमरो सुमरंतो सुगुरुगुरुआणं ॥९३॥ गुणचंद सोमचंदा काले गलियसुगुरुउवएसा । वीए गुणव्वयम्मी अइयारे ते कुणतेवं ॥९४ || उंबीकणमाईण हुरडे भुंजेत्तु भुंजए पढमो । अप्पक्के परिभोगं बीओवि हु कुणइ कइयावि || ९५|| दृष्ट्वा विभङ्गेनेहागता गुरुस्नेहप्रतिबद्धा । तस्मात्सर्वथा पितापि हि तव मरिष्यति विरहहतहृदयः ॥ ८२ ॥ यद्दिवसात्त्वमपहृतासि समं तु प्रोषितं तस्य । निद्राक्षुदादिकं तथा मृता पुनस्तत्क्षणमहम् ||८३|| तस्मिन्दिन एव सर्वत्र निश्चितं गवेषितापि नोपलब्धासि । तस्माद् यूमं सर्वेऽपि हि तिष्ठतात्रैव क्षणमकम् ॥ ८४ ॥ यावदहं रणमल्लं तव पितरं पुत्रि ! अत्रानयामि । ततस्तत्क्षणेन गत्वा समागता तं गृहीत्वा ॥ ८५ ॥ सन्दित्वा साधुमुपविष्टस्ततः कुमारादिभिः । अभिवन्दितो भणति विलासवती संमुखमेवम् ॥ ८६ ॥ सर्वोऽपि मया ज्ञातो जननीवचनाद् व्यतिकरस्तव । अथ नृपपुरन्दरोऽपि हिं कुमारगवेषणया संप्राप्तः ॥ ८७॥ रणमल्लादिभिस्ततोऽभ्युत्थाय वन्दितो राजा । मुनिनापि समारब्धा पुनरपि सद्देशना तेषाम् ॥ ८८ ॥ इत्यादिदेशनान्ते रणमल्लेन पुरन्दरो भणितः । एषा मम प्राणप्रिया दुहिता प्रीत्या द्रष्टव्या ॥ ८९ ॥ नृपरणमल्लो नीतः पुरन्दरेण निजे नगरे | गुणचन्द्राज्ज्ञात्वा सर्व संबन्धादिकम् ॥९०॥ देवमिथुनमपि दत्त्वा कुमारवधूभ्यां सुरत्नमाभरणम् । स्वस्थाने संप्राप्तं मुनिरपि विहरति वसुधायाम् ॥ ९१ ॥ कतिपयदिनानि धृत्वा सम्मान्य विसर्जितो राज्ञा । रणमल्लः संप्राप्तो निजनगरे करोति सद्धर्मम् ॥९२॥ द्वितीयगुणत्रतरक्षां कुर्वन् करोति विषयपरिभोगम् । श्रीविश्वसेनकुमारः स्मरन् सुगुरुगुर्वाज्ञाम् ॥९३२॥ गुणचन्द्रसोमचन्द्रौ कालेन गलितसुगुरूपदेशौ । द्वितीये गुणवतेऽतिचारांस्तौ कुरुत एवम् ॥९४॥ उम्बीणादीनां समूहं भुक्त्वा भुङ्गे प्रथमः । अपक्वे परिभोगं द्वितीयोऽपि हि करोति कदापि ॥९५९॥ Page #205 -------------------------------------------------------------------------- ________________ ४७४ सुपासनाह- चरिश्रम्मि तो विस्मसेणकुमरो कोमलवाणीए भणइ नाऊण । भो मित्ता ! नो जुत्तं गुणव्वयं इय कलंकेडं ॥९६॥ अवि उग्गगरलविसहरमुहकुहरे पक्खिवंति नियपाणि । हेलाए हालाहलकवलणपणा अवि हवंति ||१७|| तक्खणपल्लीपओहरेसुं सुहं पियति पयं । अनुकूलीकयपवणे दवदहणमुहे सुयंति वरं ॥ ९८ ॥ परिओसेणं पविसंति नक्कचकाउले महाजलहिं । रहसेणं परिरंभंति भीसणं तिक्खखरनहरं ॥ ९९ ॥ न उणोखर्णपि पुरिसा पमायलेसंपि कंइयवि कुणंति । पइजम्मजणियदूसह दुहदंदोलीमहाभीमं ॥ १०० ॥ इय अमयविदुसंदोहदाय गं निसुणिऊण कुमर गिरं । ते दोषि हु बाहुडिया अइयाराणाणकर णमि ॥ १०१ ॥ I अह अन्ना वसंते विलासवईए ससंभ्रमं कुमरो । भणिओ पिययम ! की लापरम्मूहो जइवि तं तहवि ।। मह कोउयं महंत ता समगं एहि नंदणुज्जाणे । गंतूण कयलिलवलीएलाइवणेसु कीलेमो ॥ १०३ ॥ तो कुमरेण भणियं पसयच्छि ! न संगयं इमं काउं । तुज्झवरोहो- तहवि हु अवरज्झइ इय भणेऊण |! ती समं संचलिओ पत्तो सो नंदणम्मि उज्जाणे । परिसर जिणभवणतो भुवणपहुं पूइ थुणि ॥ १०५ ॥ निक्खतो सो तत्तो पत्तो गहिरम्मि वणनिगुंजपि । गुर्जतमहुर महुयर पर हुय स्वभरियनहविवरे ॥ १०६ ॥ कुसुमभरभार भासुरसुरविडविमरटुभंजणसमत्थो । सच्चविओ तत्थिक्को महातरू सरलसाहालो ॥१०७॥ अविरल गुरुदलमासलियवहलच्छायाए छन्नदेसम्पि । सह पिययमाए कुमरो उवविहो जा पलोएइ ॥ १०८ ॥ तरसोहं तो सहसा गयणाउ समागओ गुरुयवेगा । एगो उ महम्वइओ रूमस्सी गहियखदूंगो ॥ १०९ ॥ भासुरजाको घटाकरनेउररवड्ढो । ससिसमकवालपाणी पाणीण पलयकालोव्व ॥ ११०॥ ततो विश्वसेनकुमारः कोमलवाण्या भणति ज्ञात्वा । भो मित्रे ! नो युक्तं गुणव्रतमिति कलङ्कयितुम् ॥ ९६ ॥ अप्युग्रगरलविषधरमुख कुहरे प्रक्षिपन्ति निजपाणिम् । हेलया हालाहलकवलनप्रगुणा अपि भवन्ति ॥ ९७ ॥ तत्क्षणप्रसूत व्याघ्रपियोधरेषु सुखं पिबन्ति पयः । अनुकूलीकृतपवने दवदहनमुखे स्वपन्ति वरम् ||१८|| परितोषेण प्रविशन्ति नक्रचक्राकुलं महाजलधिम् । रभसेन परिरभन्ते भीषणं तीक्ष्णखरनखरम् ॥ ९९ ॥ न पुनः क्षणमपि पुरुषाः प्रमादलेशमपि कदापि कुर्वन्ति । प्रतिजन्मजनितदुः सहदुःखद्वन्द्वाली महाभीमम् ॥ इत्यमृतबिन्दुसंदोहदायिकां श्रुत्वा कुमारगिरम् । तौ द्वावपि लज्जितावतिचाराज्ञानकरणे ॥१०१॥ अथान्यदा वसन्ते विलासवत्या ससंभ्रमं कुमारः । भणितः प्रियतम ! क्रीडापराङ्मुखो यद्यपि त्वं तथापि ॥ मम कौतुकं महत् तस्मात्सममेहि नन्दनोद्याने । गत्वा कदलीलवल्येलादिवनेषु क्रीडावः ॥ १०३ ॥ ततः कुमारेण भणितं मृगाक्षि ! न संगतमिदं कर्तुम् । तवोपरोधस्तथापि पराध्यतीति भणित्वा ॥ १०४॥ तया समं संचलितः प्राप्तः स नन्दन उद्याने । प्रविशति जिनभवनान्तो भुवनप्रभुं पूजयित्वा स्तुत्वा १०५ ॥ निष्क्रान्तः स ततः प्राप्तो गभीरे वननिकुञ्ज । गुञ्जन्मधुरमधुकर परमृतरवभृतनभोविवरे ॥ १०६ ॥ कुसुमभरभारभासुरसुरविटपिगर्वभञ्जनसमर्थः । दृष्टस्तत्रैको महातरुः सरलशाखः ॥ १०७॥ अविरलगुरुदल मांस लितबहलच्छायया छन्नदेशे । सह प्रियतमया कुमार उपविष्टो यावत्प्रलोकते ॥ १०८ ॥ तच्छोभां ततः सहमा गगनात्समागतो गुरुवेगात् । एकस्तु महात्रतिको रूपधान् गृहीतखटाङ्गः ॥ १०९ ॥ Page #206 -------------------------------------------------------------------------- ________________ विस्ससेणकहा। डमडमियडमरुयारावभीसणो पेच्छिउण सो कुमरं । अणमिसनयणोव्व ठिओ न जंपए किंपि लिहिउव्य ।। उक्कीलिउच्च परिभिउव्व सुन्नुव्व मुक्कजीउव्व । कुमरेण पिया भणिया न होइ पुरिसो इमो, इत्थी ।। भणियं विलासवईए कहमेयं नाह ! पुरिसरूवधरं । जंपसि रमणीकरणीरहियपि हु इत्थियं एयं ? ॥११३।। तो भणियं कुमरेण मयच्छि ! चिट्ठ नियसु एयस्स । तिरिच्छीए नियच्छइ मं पिच्छिवि सेयमुव्वहइ ।। उव्यहइ बहलपुलयं चरणंगुटेण खणइ खोणियलं । इय चिटं कुणमाणिं माणिणि ! मुण भामिणिं एयं ॥ विजासिद्धिनिमित्तं गहिओ वेसो इमीए इह एसो। जम्हा कीइवि कोवि हु विज्जाए साहणोवाओ॥११६॥ इथ जा जंपइ कुमरो सा विज्जा तीइ तक्खणं सिद्धा! तो मोत्तुं कावालियवेसं सा इत्थिया जाया ॥११७॥ भणइ य तुह दंसणओ सिद्धा विज्जा कुमार ! सुचिराओ। कप्पदुमंव सप्पुरिसदसणमहवा न किं कुणइ ?॥ तो मह देहं जीयं सव्वं तुम्हाण चेव आयत्तं । गंतूणं वेयड्ढे पियराई जाव आणेमि ।।११९।। ताव खणं इत्थेव य चिट्ठसु पाणेस ! मह दयं काउं । तुझुवयारकएणं देहं जा देमि ते विहिणा॥१२०॥ इय भणिऊण गया सा तत्तो पच्छन्नभमिररूवेण । विजाहरेण सव्वं निसुयं दिढ प तच्चरियं ॥१२१।। सो उण पुव्वणुरत्तो छम्मासे तीइ पुटिमणुलग्गो । भमिओ जा तदिवसं विज्जासिद्धिं पडिच्छंतो ॥१२२॥ तो सो पउट्ठचित्तो करिवेणं कुमारमुक्खिविउ । उप्पइओ आगासे पिच्छंतस्सवि परियणस्स ॥१२३॥ तत्तो विलासवईए पुक्करियं विहुरविरहसद्देण । तो गुणचंदप्पमुहा पहाविया गहियसियसत्था ॥१२४॥ भासुरजटासमूहो घण्टाटङ्कारनूपुररवाढ्यः । शशिसमकपालपाणि: प्राणिना प्रलयकाल इव ॥११॥ डमडमितडमरुकारावभीषणो दृष्टा स कुमारम् । अनिमिषनयनवत् स्थितो न जल्पति किमपि लिखितवत् ॥ उत्कीलितवत्परिस्तम्भितवच्छून्यवद मुक्तनीवितवत् । कुमारेण प्रिया भणिता न भवति पुरुषोऽयं, स्त्री ॥११२॥ भणितं विलासवत्या कथमेनं नाथ ! पुरुषरूपधरम् । जल्पसि रमण्याकाररहितमपि हि स्त्रियमेनम् ॥११३॥ ततो भणितं कुमारेण मृगाक्षि ! चेष्टां पश्यैतस्य । तियगक्ष्णा पश्यति मां दृष्ट्रा स्वेदमुद्वहति ॥११४॥ उद्वहति बहुलपुलकं चरणाङ्गुष्ठेन खनति क्षोणितलम् । इति चेष्टां कुर्वाणं मानिनि ! जानीहि भामिनीमेतम् ॥ विद्यासिद्धिनिमित्तं गृहीतो वेषोऽनयेहैषः । यस्मात्कस्या अपि कोऽपि खलु विद्यायाः साधनोपायः ॥११६।। इति यावज्जल्पति कुमारः सा विद्या तस्यास्तत्क्षणं सिद्धा । ततो मुक्त्या कापालिकवेषं सा स्त्री जाता ॥११७॥ भणति च तव दर्शनतः सिद्धा विद्या कुमार ! सुचिरात् । कल्पद्रुमवत् सत्पुरुषदर्शनमथवा न किं करोति ?॥ ततो मम देहो जीवितं सर्व युष्माकमेवायत्तम् । गत्वा वैताढ्ये पितरौ यावदानयामि ॥११९॥ तावत्क्षणमत्रैव च तिष्ठ प्राणेश ! मम दयां कृत्वा । तवोपकारकृते देहं यावद्ददामि ते विधिना ॥१२०॥ इति भणित्वा गता सा ततः प्रच्छन्ननमितृरूपेण । विद्याधरेण सर्व श्रुतं दृष्टं च तच्चरितम् ॥१२१॥ स पुनः पूर्वानुरक्तः पण्मासांस्तस्याः पृष्ठमनुलग्नः । भ्रान्तो यावत्तदिवसं विद्यासिद्धिं प्रतीच्छन् ।।१२२॥ ततः स प्रद्विष्टचित्तः करिरूपेण कमारमुक्षिप्य । उत्पतित आकाशे पश्यत्यपि परिजने ॥१२३॥ ततो विलासवत्या प्रकृतं विधुरविर हशब्देन । ततो गुणचन्द्रप्रमुखाः प्रधाविता गृहीतशितशस्त्राः ॥१२४॥ Page #207 -------------------------------------------------------------------------- ________________ ४७६ सुपासमाह-चरिअम्मि रायावि कहवि नाऊण कुमरवुत्तंतमेइ जा तत्थ । ता पिच्छइ मुच्छाए निमीलियच्छिं विलासवई ॥१२५॥ तो भणइ य नियपुरिसे भो भो गंधोदयं समाणेउं । तुरियं छटह एवं तह वीयह तालयंटेण ||१२६॥ तो तह विहिए पउणा सा जाया तत्थ ता पत्ता । गुणचंदाई सुहडा साहंति निवस्स जह देव ! ॥ कुमरो करिणा गयणे दिहो अम्हेहि नीयमाणो तो । किं कुणिमो से जं सो अगोयरो अम्हबाणाण ॥ अह सा सह पियरेहिं पत्ता विजाहरीवि पुच्छेइ । कत्थ गओ तुम्ह सुओ, कहइ निवो केणवि हडोति ॥ नो तीए नायमिणं हरिओ सो तेण पावखयरेण । कहियं च तस्सख्वं पिउणो, सो भणइ नरनाहं ॥ जह सत्तदिणाणतो तुह पुत्तं निच्छएण आणिस्सं । ता मा खणमवि खेयं कुणसु तुम बच्चसु सगेहं ॥ सोवि गिह पइ चलिओ गुणचंदाओ विलासवइदेवि । संधीरंतो पत्तो, खयरोवि कुढावए लग्गो॥१३२॥ सो दुट्ठो गयणचरो जलनिहिदीवम्मि ख्रिविवि तं कुमरं । गंतूणं वेयड्ढे करेइ सामग्गिय पउणं ॥१३३॥ परिणयणत्थं, तत्तो कुमरो दीवम्मि वियरए जाव । वणदेवयव्य तत्थवि दिट्ठा ता भामिणी एगा॥१३४॥ तो पुट्ठा कुमरेणं का सि तुमं किंनिमित्तमिह पत्ता ? । तो मुक्कदीहउण्हसाससुसियाए तीएवि ॥१३५॥ भणियं पुच्छ सुदिव्वं जेणाहं निम्मिया अमियदुक्खा। भुवणपसिद्धम्मि कुले जणिऊण पुणो इहाणीया ॥ इय भणिउं रुयमाणी कुमरेण निवारिउं इमं भणिया । मा कुणसु मणे खेयं परिभावसु दिव्वपरिणाम ॥ उच्चे नीए नीए य उन्नए विहविणो दरिदे य । रोरे य राइणोवि य राए रंके कुणइ कम्मं ॥१३८॥ तम्हा कम्मुच्छेए छेए ! तं आगरं कुणसु जेण । न पुणो पुणब्भवो भवदुहाण तुह जायइ कयाई॥१३९।। राजापि कथमपि ज्ञात्वा कुमारवृत्तान्तमेति यावत्तत्र । तावत्पश्यति मूर्च्छया निमीलिताक्षी विलासवतीम् ॥ ततो भणति च निजपुरुषान् भो भो गन्धोदकं समानीय । त्वरितमुक्षतैतां तथा वीजयत तालवृन्तेन ।।१२६॥ ततस्तथा विहिते प्रगुणा सा जाता तत्र तावत्प्राप्ताः । गुणचन्द्रादयः सुभटाः कथयन्ति नृपस्य यथा देव ! ॥ कुमारः करिणा गगने दृष्टोऽस्माभिर्नीयमानस्ततः । किं कुर्मस्तस्य यत्सोऽगोचरोऽस्मद्वाणानाम् ॥१२८॥ अथ सा सह पितृभ्यां प्राप्ता विद्याधर्यपि पृच्छति । कुत्र गतस्तव सुतः, कथयति नृपः केनापि हृत इति ॥ ततस्तया ज्ञातमिदं हृतः स तेन पापखचरेण । कथितं च तत्स्वरूपं पितुः, स भणति नरनाथम् ।।१३०॥ यथा सप्तदिनानामन्तस्तव पुत्रं निश्चयेनानेष्यामि । तस्मान्मा क्षणमपि खेदं कुरुष्व त्वं व्रज स्वगेहम् ॥१३१॥ सोऽपि गृहं प्रति चलितो गुणचन्द्राद् विलासवतीदेवीम् । संधीरयन् प्राप्तः खचरोऽपि गवेषयितुं लग्नः ॥ स दुष्टो गगनचरो जलनिधिद्वीपे क्षिप्त्वा तं कुमारम् । गत्वा वैताढये करोति सामग्री प्रगुणाम् ॥१३३॥ परिणयनार्थ, ततः कुमारो द्वीपे विचरति यावत् । वनदेवतेव तत्रापि दृष्टा तावद् भामिन्येका ॥१३४॥ ततः पृष्टा कुमारेण काऽसि त्वं किंनिमित्तमिह प्राप्ता ? । ततो मुक्तदीर्घोष्णश्वासशुष्कया तयापि ॥१३५॥ भणितं पृच्छ दैवं येनाहं निर्मिताऽमितदुःखा। भुवनप्रसिद्ध कुले जनयित्वा पुनरिहानीता ।।१३६॥ इति भणित्वा रुदती कुमारेण निवार्येदं भणिता । मा कुरु मनसि खेदं परिभावय दिव्यपरिणामम् ॥१३७॥ उच्चान्नी चान् नीचांश्चोन्नतान् विभविनो दरिद्रांश्च । रोरांश्च राज्ञोऽपि च राज्ञो रङ्कान्करोति कर्म ॥१३८॥ Page #208 -------------------------------------------------------------------------- ________________ विस्ससेणकहा। इच्चाइदेमणाए सोयं मोयाविया कुमारेण । संठविया ठाणविसंठुलावि गोविव्य गोवेण ॥१४॥ तो साहिउ पउत्ता परओ चरियं नियं कुमारस्स । जह सिरिनयरनिवासिस्स सेहिणो सोमदेवस्स ॥ तणया हं कणयसिरी परिणीया सालिभदनामेणं । तन्नयरवासिणा सायरं च नीया य नियगेहे।।१४२।। मुंजइ सो विसयसुहं मए समं समहियाणुराएण । भणिया हं तेण पिए ! पिउगेहे नेय गंतव्वं॥१४३॥ एवंति मए भणिय नवरं कइयावि अंबतायाण । आहवणे मोक्कलयं अणुनायाए तए नाह ! ॥१४४॥ तंपि हु न बहु मयं तस्स, अन्नया रयणिअद्धरत्तम्मि । कोवि मए गायंतो निसुओ नियडम्मि गेहम्मि। तो भणिओ नियभत्ता मए इमं नाह ! गायणो कोवि । गायइ पणवीसवओ खत्तियकुलसंभवो गोरो॥ अप्पाऊ अइसुभगो पीवरदेहो न एत्थ संदेहो । गुज्झम्मि मसो असमो परिस्समो तस्स धणुवेए॥१४७।। इय जाव मए भणिय नाऊणं सरविसेससत्थाओ । तो तम्मणम्मि जलिओ पबलो ईसानलो सहसा ।। तो तद्दिणाउ चत्तो संभासोवि हुँ मए समं तेण । तो चिंतियं मए नणु गुणोवि दोसत्तणं पत्तो॥१४९॥ तद्दिणपभिइपि इमो समुद्दजत्तासमूसुओ जाओ। तत्तो पियरणुनाओ संचलिओ सोहणदिणम्मि॥१५०॥ अहमवि तस्सुवरोहं विणावि सह तेण पोयमारूढा । रयणीए जलहिमज्झम्मि उठिया विगयनिदाहं॥१५१॥ जा देहचिंतठाणं पत्ता जलहिम्मि तेण ता खित्ता । संपत्तफलहखंडाइहागया अज छुहिया हं ॥१५२॥ इय कहिऊण समप्पइ कुमरस्स फलाइं सा सचित्ताई। ताई न भुंजइ कुमरो मणम्मि नियम नियं नाउं।। तस्मात्कर्मोच्छेदे छेके ! त्वमादरं कुरु येन । न पुनः पुनर्भवो भवदुःखानां तव जायते कदाचित् ॥१३९॥ इत्यादिदेशनया शोकं मोचिता कुमारेण । संस्थापिता स्थानविसंस्थुलापि गोपीव गोपेन ॥१४०॥ ततः कथयितुं प्रवृत्ता परतश्चरितं निजं कुमारस्य । यथा श्रीनगरनिवासिनः श्रेष्ठिनः सोमदेवस्य ॥१४॥ तनयाऽहं कनकश्रीः परिणीता शालिभद्रनाम्ना । तन्नगरवासिनो सादरं च नीता च निजगेहे ॥१४२॥ भुते स विषयसुखं मया समं समधिकानुरागेण । भाणताऽहं तेन प्रिये ! पितृगेहे नैव गन्तव्यम् ॥१४३॥ एवमिति मया भणितं किन्तु कदाप्यम्बातातयोंः । आह्वाने मुत्कलमनुज्ञातायास्तव नाथ ! ॥१४ ४॥ तदपि हि न बहु मतं तस्य, अन्यदा रजन्यधरात्रे । कोऽपि मया गायन् श्रुतो निकटे गेहे ॥१४॥ ततो भणितो निजभर्ता मयेई नाथ ! गायनः कोऽपि । गायति पञ्चविंशतिवयाः क्षत्रियकुलसंभवो गौरः ॥ अल्पायुरतिसुभगः पीवरदेहो नात्र संदेहः । गुह्ये तिलोऽसमः परिश्रमस्तस्य धनुर्वेदे ॥१४७॥ इति यावद् मया भणितं ज्ञात्वा स्वरविशेषशास्त्रात् । ततस्तन्मनसि ज्वलितः प्रबल ईष्यानलः सहसा ॥१४८॥ तनस्तदिनात् त्यक्तः संभाषोऽपि हि मया समं तेन । ततश्चिन्तितं मया ननु गुणोऽपि दोषत्वं प्राप्तः ॥ तदिनप्रभृत्यप्ययं समुद्रयात्रासमुत्सुको जातः । ततः पित्रनुज्ञातः संचलितः शोभनदिले ॥१०॥ अहमपि तस्योपरोधं विनापि सह तेन पोतमारूढा । रजन्यां जलधिमध्य उत्थिता विगतनिद्राहम् ॥१५१॥ यावद् देहचिन्तास्थानं प्राप्ता जलधौ तेन तावत् क्षिप्ता । संप्राप्तफलकखण्डेहागताऽद्य शुधिताहम् ॥१५२॥ १ क. ग. चिंताकपणं तो तेण पणुल्लिऊण इह खित्ता। Page #209 -------------------------------------------------------------------------- ________________ ४७८ सुपासनाह-चरिमि तो गुरुअवरोहेणं भणिओ सो तीए कहइ जंह मज्झ। मोत्तूण पत्तसलिलं नियमो सचित्तदव्वस्स॥१५४॥ एवं सत्त दिणे सो मणक्षावि हु वंछए नय सचित्तं । तह देसणाए विहिया बारसवयधारिणी सावि ।।१५५|| तो कयसचित्तनियमा साबुवासेहिं सत्त दिवसाई । चिट्ठइ ता पुव्वुत्ता पत्ता विज्जाहरी तत्थ ॥१५६॥ बहुपरिवारसमेया पासइ कुमरं अईव किसकार्य। पुरओ य ठिआए खामोयरीए सह किंपि जपत।।१५७।। तो सिरकयंकरकमला सा जपइ तं पइ इमं वयणं । आरुहह विमाणमिणं गच्छामो तुह पुरे जेण ॥१५८॥ निहओ मह तारण सो तुह अबयारकारओ खयरो । इय सुणिउं सो जंपइ अहह विरुद्धं कहं विहिय ?॥ कणयसिरीए धम्मोवलंभहे उत्तणेण हं जाओ । जं तेण इहाणीओ सो उवयारी अओ मज्झ ॥१६०॥ अहवा तस्स विकम्मं किंचिवि चिरसंचियं इमं फलियं । इय जंपियावसाणे वणिवहुया कहइ खयरीए । जह अन्ज सत्तमदिणं वट्टइ उववासियस्स कुमरस्म । जम्हा जं वा तं वा न भुंजए एस धीरप्पा॥१६२॥ तो खयरीपरिवारो आणइ फलपत्तकुसुमकंदाई । ढोएइ कुमरपुरओ पुव्वंव न भुंजए तंपि ॥१६३॥ तो तप्परिवारेणं भुत्ताई ताई, घारिओ सहप्ता । सो सव्वो तो कुमरो मणम्मि एवं विचितेइ ॥१६४॥ सो जयइ जए धम्मो जस्स पभावेणं आवइसमुदं । लंधति भवे भविणो भाविसुभदा य जायंति ॥१६५।। किञ्च। ते गुरुगो गुणगुरुणो सुहफलतरुणो तमोहदिणमणिणो । जीयंतु जए जेहिं नियमपयाणेण हं धरिओ॥ निवडतं. निविडावइगुरुतर अइवियडअयडखड्डाए । कक्खडभाडवीए अडणंपि हु वारियं जेहि।।१६७।। इति कथयित्वा समर्पयति कुमाराय फलानि सा सचित्तानि । तानि न भुङ्क्ते कुमारो मनसि नियमं निजं ज्ञात्वा ॥ ततो गुर्ववरोधेन भणितः स तया कथयति यथा मम । मुक्त्वा पत्रसलिलं नियमः सचित्तद्रव्यस्य ॥१५४॥ एवं सप्त दिनानि स मनसापि हि वाञ्छतेि न च सचित्तम् । तथा देशनया विहिता द्वादशव्रतधारिणी सापि ॥ ततः कृतसचित्तनियमा साप्युपवासैः सप्त दिवसानि । तिष्ठति. तावत्पूर्वोक्ता प्राप्ता विद्याधरी तत्र ॥ १५६॥ बहुपरिवारसमेता पश्यति कुमारमतीव कृशकायम् । पुरतश्च स्थितया क्षामोदर्या सह किमपि जपन्तम् ॥ ततः शिर:कृतकरकमला सा जल्पति तं प्रतीदं वचनम् । आरोहत विमानमिदं गच्छामस्तव पुरे येन ॥१५८॥ निहतो मम तातेन स तवापकारकारकः खचरः । इति श्रुत्वा स जल्पत्यहह विरुद्धं कथं विहितम् ? ॥१५९॥ कनकश्रिया धर्मोपलम्भहेतुत्वेनाहं जातः । यत्तेनेहानीतः स उपकारी अतो मम ॥१६॥ अथवा तस्य विकर्म किञ्चिदपि चिरसंचितमिदं फलितम् । इति जल्पितावसाने वणिग्वधूः कथयति खचर्याः ।। यथाऽद्य सहमदिनं वर्तत उपोषितस्य कुमारस्य । यस्माद् यद्वा तद्वा न भुङ्ग एष धीरात्मा ॥१६२॥ ततः खचरीपरिवार आनयति फलपत्रकुसुमकन्दानि । ढोकते कुमारपुरतः पूर्वमिव न भुते तदपि ॥१६३॥ ततस्तत्परिवारेण भुक्तान तानि, घातितः सहसा । स सर्वम्ततः कुमारो मनस्येवं विचिन्तयति ॥१६४॥ स जयति जगति धर्मो यस्य प्रभावणापत्समुद्रम् । लङ्घन्ते भवे भविनो भाविसुभद्राश्च जायन्ते ॥१६५॥ ते गुरवो गुणगुरवः शुभफल तरवस्तमओघदिनमणयः । जीयासुर्जगति यैर्नियमप्रदानेनाहं धृतः ।।१६६॥ Page #210 -------------------------------------------------------------------------- ________________ विम्स से कहा । ४७६ चितं कुमरे खयरी विज्जाए मुणइ जह पढमं । पुच्युत्तखेयरेण विसेण वासितु एयाई ॥ १६८ ॥ आरोवियाई इह ताणं पभावो वियभिओ एसो । इय निच्छिऊण आणे ओसहिं विसविघायकरिं ॥ तो तीए नासिओ रिटवियाए उडिओ इमे सहसा । तो खयरीए कुमरो कणयसिरीए सह विमाणे || आरोविऊण नीओ भोगपुरे गरुयविरहदुहियाण | पणओ पियराण तओ महाविभूईए वीवाह ॥ १७१ ॥ पारदो खयरेहिं तत्तो सा तेण परिणीया खयरी | सुरसुंदरीभिहाणा सुमुणीणवि मोहसंजणणी ॥ १७२ ॥ कणय सिरीवि सुनिचलचित्ता निचंपि सावयवसु । निवसइ तस्सेव गिहे भइणीए निव्विसेसयरा ।। १७३ ।। तो समयं नाऊणं राया गिइ जिणमए दिक्खं । सिरिविस्ससेणकुमरं रज्जे ठविऊण सुलग्गे ||१७४ | सोवि कलत्तदुगेणं सद्धिं भुंजेइ रज्जसिरिमणहं । सावयवएस निच्चं अइयारपर्यंपि रक्खंतो ।। १७५ ।। तो काणं जाओ विलासवईए सुओ जयाणंदो । बाहत्तरिकलकुसलो कमेण सो जोव्वणं पत्तो ॥ १७६ ॥ सुरसुंदरीए जाया दुहिया पडिपुञ्जलक्खणोक्या । इत्तियमित्तकुटुंबं, नियमो सेसस्स तेण कओ ।।१७७।। रज्जं सुरज्जुबंधो भोगा रोगव्व भवणमभिभवणं । पणइणीओ सप्पिणीओ इय मन्नतो गमइ कालं ॥ जस्स पयावो आरक्खिओ य मंतीवि नियमइप्पसरो । आणच्चिय चारयबंधणाइ धणियं धणं पुण्णं ॥ अह कहवि कम्मवसओ विलासवईए तणुम्मि गुरुरोगो । संजाओ विज्जेहिवि उवयरिया माउलिंगेण || संजाया नीरोगा तहावि सा भुंजए पइदिपि। अब्भासाउ सचित्तं तो रन्ना वारिया एवं ।। १८१ ॥ निपतन् निचिडापद्गुरुतरातिविकटावटगर्ते । कर्कशभवाव्यामटनमपि हि वारितं यैः ॥ १६७॥ इति चिन्तयति कुमारे खचरी विद्यया जानाति यथा प्रथमम् । पूर्वोक्तखेचरेण विषेण वासयित्वैतानि ॥ १६८ ॥ आरोपितानीदानीं तेषां प्रभावो विजृम्भित एषः । इति निश्चित्यानयत्योपधीं विपविघातकरीम् ॥१६९॥ ततस्तया नासिको परिस्थापितायामुत्थिता इमे सहसा । ततः खचर्या कुमारः कनकश्रिया सह विमाने ॥ ९७०॥ आरोप्य नीतो भोगपुरे गुरुविरहदुःखितयोः । प्रणतः पित्रोस्ततो महाविभूत्या वीवाहः ॥ १७१ ॥ प्रारब्वः खचरैस्ततः सा तेन परिणीता खचरी । सुरसुन्दर्यभिधाना सुमुनीनामपि मोहसंजननी ॥ १७२॥ कनकश्रीरपि सुनिश्चलचित्ता नित्यमपि श्रावकत्रतेषु । निवसति तस्यैव गृहे भगिन्या निर्विशेषतरा ॥ १७३॥ ततः समयं ज्ञात्वा राजा गृह्णाति जिनमते दीक्षाम् । श्रीविश्वसेनकुमारं राज्ये स्थापयित्वा शुभलग्ने ||१७४ ॥ सोऽपि कलत्रद्विकेन सार्धं भुङ्क्ते राज्यश्रियमक्षताम् । श्रावकत्रतेषु नित्यमतिचारपदमपि रक्षन् ॥१७५॥ ततः कालेन जातो विलासवत्याः सुतो जगदानन्दः । द्वासप्ततिकलाकुशलः क्रमेण स यौवनं प्राप्तः ॥ १७६ ॥ सुरसुन्दर्या जांता दुहिता परिपूर्णलक्षणोपेता । एतावन्मात्र कुटुम्ब, नियमः शेषस्य तेन कृतः ॥ १७७॥ राज्यं सुरज्जुबन्धुर्भोगा रोगा इव भवनमभिभवनम् । प्रणयिन्यः सर्प्य इति मन्यमानो गमयति कालम् ॥ १७८॥ यस्य प्रताप आरक्षिकश्च मन्त्र्यपि निजमतिप्रसरः । आज्ञेव चारकबन्धनानि गाढं धनं पुण्यम् ॥ १७९ ॥ अथ कथमपि कर्मवशतो विलासवत्यास्तनौ गुरुरोगः । संजातो वैद्यैरप्युपचरिता मातुलिङ्गेन ॥ १८० ॥ संजाता नीरोगा तथापि सा मुझे प्रतिदिनमपि । अभ्यासात् सचित्तं ततो राज्ञा वारितैवम् ॥ १८९॥ Page #211 -------------------------------------------------------------------------- ________________ ४८० सुपासमाह-चरिअम्मिबीयगुणव्वयमेवं मा मा अइयरह कारणेण विणा । संजायगाढगिद्धी कुणइ इमा उत्तरं एवं ॥१८२।। जइ माउलिंगमहुणा महुणा सह अह कहं न मुंजेमि । तो रोगो मह देहे करेइ पीडं महंतपि ॥१८३॥ तो भणिया भूवइणा भद्दे ! सचित्तओसहाईहिं । संजायपडुसरीरां करेसि इय उत्तरमजुत्तं ॥१८४॥ यतः, एगस्स कए नियजीवियस्स बहुयाउ जीवकोडीओ। जे के ठवंति दुक्खे ताणं किं सासओ अप्पा ? ॥ __"कृमयो भस्म विष्ठा वा निष्ठा यस्येयमीदृशी । स कायः परपीडाभिः पोष्यतामिति को नयः ! ॥ महता पुण्यपण्येन क्रीतेयं कायनोस्त्वया । पारं दुःखोदधेर्गन्तुं त्वर यावन्न भिद्यते ॥" सुगुरुमुहनिग्गयाणं वयणाणं नियमुहप्पवन्नाण । जं गंजणं विहिज्जइ तं मन्ने मोहमाहप्पं ॥१८६॥ इह लोएवि दुहं चिय परलोए नित्तुलं तु तं होही। गुरुआणाभंगाओ वोहीवि हु दुल्लहा मन्ने ॥१८७॥ इच्चाइदेसणाए विहियाएवि हु न तीइ पडिवयणं । दिन्नं गुरुकम्माए अहह अहो दारुणो मोहो ॥१८८।। अवहीरिया निवेण कंदाई सेवए निरग्गलए । रोगेणवि अभिभूया दुहावि गयदिट्ठिया जाया ॥१८९॥ अणुभविउं गुरुदुक्खं मरिऊणं वंतरेसु उववन्ना । भमिऊण भवे लहिही कमेण कम्मक्खया मोक्खं ॥ कणयसिरी वणिदुहिया गहियाणुव्वयगुणव्वया तइया । तस्संसग्गवसेणं सिढिलेइ गुणव्वयं बीयं ॥ अइपक्कअंबयाई अञ्चित्ताइति मन्नमाणी सा । सच्चित्तप्पडिबद्धं भुंजइ सच्चित्तकयनियमा ॥१९२॥ तो नाए नरवइणा भणिया करभोरु ! किं न जाणासि । करयलकलियजलं पिव गलेइ जं आउयं तह य॥ किं न नियच्छसि पसयच्छि ! लच्छिलीलासुहाई विरसाई । परिणामदारुणाई अणंतभवभमणहेऊणि ॥ द्वितीयगुणव्रतमेवं मा मातिचरत कारणेन विना । संजातगाढगृद्धिः करोतीयमुत्तरमेवम् ॥१८२॥ यदि मातुलिङ्गमधुना मधुना सहाहं कथं न मुञ्जय । ततो रोगो मम देहे करोति पीडां महतीमपि ॥१८॥ ततो भणिता भूपतिना भद्रे ! सचित्तौषधादिभिः । संजातपटुशरीरा करोषीत्युत्तरमयुक्तम् ॥१८४॥ एकस्य कृते निजजीवितस्य बहूर्जीवकोटीः । ये के स्थापयन्ति दुःखे तेषां किं शाश्वत आत्मा ? ॥१८॥ सुगुरुमुखनिर्गतानां वचनानां निजमुखप्रपन्नानाम् । यदवमाननं विधीयते तन्मन्ये मोहमाहात्म्यम् ॥१८६॥ इहलोकेऽपि दुःखमेव परलोके निस्तुलं तु तद् भविष्यति । गुर्वाज्ञाभङ्गाद् बोधिरपि हि दुर्लभो मन्ये ॥१८७|| इत्यादिदेशनाया विहिताया अपि हि न तया प्रतिवचनम् । दत्तं गुरुकर्मयाऽहह अहो दारुणो मोहः ॥१८॥ अवधीरिता नृपेण कन्दादीन् सेवते निरर्गलान् । रोगेणाप्यभिभूता द्विधापि गतदृष्टिका जाता ॥१८९॥ अनुभूय गुरुदुःखं मृत्वा व्यन्तरेषूपपन्ना । भ्रान्त्वा भवे लप्स्यते क्रमेण कर्मक्षयाद् मोक्षम् ॥१९०॥ कनकश्रीवणिग्दुहिता गृहीताणुव्रतगुणव्रता तदा । तत्संसर्गवशेन शिथिलयति गुणवतं द्वितीयम् ॥१९१॥ अतिपक्वाम्लान्यचित्तानीति मन्यमाना सा । सचित्तप्रतिबद्धं भुङ्क्ते कृतसचित्तनियमा ॥१९२॥ ततो ज्ञाते नरपतिना भणिता करभोरु ! किं न जानासि । करतलकलितजलमिव गलति यदायुस्तथाच।।१९३॥ किं न पश्यसि मृगाक्षि ! लक्ष्मीलीलासुखानि विरसानि । परिणामदारुणान्यनन्तभवभ्रमणहेतून् ॥१९४॥ Page #212 -------------------------------------------------------------------------- ________________ विस्ससेणकहा। ४८१ जो नाम पमायाओ नियमधुरं धरिवि हारए सो उ । तुच्छविसयाण कजे कोडीए वराडियं किणइ ॥ थेवोवि नियमभंगो भवगुरुदुक्खाई देइ नियमेण । जह विसलवोवि भुत्तो मरणदुई देइ देहीण ॥१९६।। सच्चित्तप्पडिबद्रे मा गिद्धिं कुणसु सुणसु गुरुवयणं । गुरुकम्मयाए तीइवि न किंचि पच्चुत्तरं दिन्नं ॥ अवहीरियाए तीए अप्पडिकंताउ तस्स ठाणाओ । मज्झिमसुरेसुमाउं बद्धं सोहम्मकप्पम्मि ॥१९८॥ सुरसुंदरीवि जाया सिढिलियभावा गुणव्वए वीए । तुच्छोसहिपरिभोगं करेइ निच्चं पमायाओ ॥१९९॥ तो नाया भूवइणा भणिया भद्दे ! न सुंदरं एयं । पडिवन्नपि चइज्जइ जइ ताव निरत्थयं जीय।।२००॥ पडिवज्जति न धीरा अह पडिवज्जति निव्वहंते य । वाया फुरइ नराणं तीए विणा हुंति मयकप्पा ॥ पडिवन्नो पढमं चिय मह पासे सो गिहत्थवरधम्मो । बीयं गुणव्वयं पुण विसेसओ इय तए गहियं ॥ मोत्तूण कुसुमतंबोलपाणियं निययदेहकज्जेण । सेसमसेसपि तए सच्चित्तं दूरओ चत्तं ॥२०३॥ ता कह तं अईयारकलुसियं कुणास गुणव्वयं वीयं ? | नियजीहापडिवनं सम्मं पालेसु वयमेयं ॥२०४॥ जललवचलम्मि जीए विज्जुलयाभंगुरेसु भोगेसु । सोगवसाणे पियसंगमम्मि न खमं इमं काउं॥२०५॥ सावि गुरुकम्मयाए निवस्स न य किंपि उत्तरं देइ । रसगिद्धिसंनिवाएण रुद्धवाणीव संजाया॥२०६॥ तत्तोऽवहीरियच्चिय रन्ना परिगलियविरइसम्मत्ता । कम्मवसओ तओ सा मरिऊणं वंतरी जाया॥२०७॥ गुणचंदसोमचंदा अप्पडिकंता चएवि देहमिणं । नागेसु उववन्ना सिज्झिस्संतीह तइयभवे ॥२०८॥ यो नाम प्रमादाद् नियमधुरां धृत्वा नाशयति स तु । तुच्छविषयाणां कायें कोट्या वराटिकां क्रीणाति ॥१९॥ स्तोकोऽपि नियमभङ्गो भवगुरुदुःखानि ददाति नियमेन । यथा विषलवोऽपि मरणदुःखं ददाति देहिनाम् ॥ सचित्तप्रतिबद्धे मा गृद्धिं कुरु शृणु गुरुवचनम् । गुरुकर्मया तयापि न किञ्चित्प्रत्युत्तरं दत्तम् ॥१९७॥ अवधीरितया तयाऽप्रतिक्रान्तात् तस्य स्थानात् । मध्यमसुरेऐवायुर्वद्धं सौधर्मकल्पे ॥१९८॥ सुरसुन्दर्यपि जाता शिथिलितभावा गुणवते द्वितीये । तुच्छौषधीपरिभोगं करोति नित्यं प्रमादात् ॥१९९॥ ततो ज्ञाता भूपतिना भाणिता भद्रे ! न सुन्दरमेतत् । प्रतिपन्नमपि त्यज्यते यदि तदा निरर्थकं जीवितम् ॥२००॥ प्रतिपद्यन्ते न धीरा अथ प्रतिपद्यन्ते निर्वहन्ति च । वाक् स्फुरति नराणां तया विना भवन्ति मृतकल्पाः ॥ प्रतिपन्नः प्रथममेव मम पार्वे स गृहस्थवरधर्मः । द्वितीयं गृणवतं पुनर्विशेषत इति त्वया गृहीतम् ॥२०२॥ मुक्त्वा कुसुमताम्बूलपानीयं निजदेहकार्येण । शेषमशेषमपि त्वया सचित्तं दूरतस्त्यक्तम् ॥२०३॥ तस्मात्कथं त्वमतिचारकलुषितं करोषि गुणवतं द्वितीयम् । निजनिताप्रतिपन्नं सम्यक्पालय व्रतमेतत् ॥२०४॥ जललवचले जीविते विद्युल्लताभगुरेषु भोगेषु । शोकावसाने प्रियसंगमे न क्षममिदं कर्तुम् ॥२०५|| सापि गुरुकर्मतया नृपस्य न च किमप्युत्तरं ददाति । रसगृद्धिसंनिपातेन रुद्धवाणीव संजाता ॥२०६॥ ततोऽवधीरितैव राज्ञा परिगलितविरतिसम्यक्त्वा । कर्मवशतस्ततः सा मृत्वा व्यन्तरी जाता ॥२०७॥ गुणचन्द्रसोमचन्द्रावप्रतिक्रान्तौ त्यक्त्वा देह मिमम् । नागेषूपपन्नौ सेत्स्यत इह तृतीयभवे ॥२०८॥ १ग. नरव । Page #213 -------------------------------------------------------------------------- ________________ ४५२ सुपासनाह-चरिअम्मि-- अह विस्ससेणराया धम्मम्मि समुज्जओ गमइ कालं । तो केणवि निसीहे पढिया गाहा इमा तत्थ ॥२०९॥ मुचंति रज्जुबद्धा संकलबद्धा य नियलबद्धा य । नेहनियडेमु बद्धा भवकोडिगया किलिस्संति ॥२१०॥ अवहारिऊण गाहत्थमेस भावेइ नियमणे एवं । मा जीव ! कत्थवि तुमं पडिबंधं कुणसु इइ मुणिउं॥ रे जीव ! लालसमगो रज्जाइसु सा हविज्ज ईसिपि । जाणतो एयाणं अवसाणं दारुणविवागं ॥२१२॥ आईमज्झवसाणं जारिसयं तारिसंपि जीव ! तुमं । परिभावसु सुहुमाए बुद्धीए धम्म-रज्जाण ॥१३॥ एगं एगंतसुहं वीयं एगंतदुहयरं चैव । गरुओवि किर विसेसो जाणिज्जइ निरु विवेईहिं ॥२१४।। मोहविमूढा पुरिसा रजसुहेहिंपि वेलविज्जति । दीसंतमणहरेहिं धणियं परमत्थविरसेहिं ॥२१५॥ इच्चाइ चिंतयंतो ताव ठिओ जाव उग्गओ मूरो । आवस्सयाइ काउं अत्थाणसहाए उवविट्टो ॥२१६॥ आहूया सचिवाई कहियं तेसिं जहा जलंतस्स । गेहस्स मज्झयारे सुत्तम्मि य वल्लहे दुलहे ॥२१७॥ निदक्खए विबुद्धो जइ सो नीहरइ तस्स मज्झाओ । तो किं धारेयव्यो सुयणेहिं बलावि बाहाहिं ? ॥ कायव्वं किं अव्यो ! साहह निसुयं विभाविउ चित्ते । तेहिं भणियं नरेसर ! बालोवि वियाणए एयं ॥ नीहरियव्यो सुयणेहिं वल्लहो निरु पपत्तसुत्तोवि । किं पुण सयंपबुद्धो तह य सयं नीहरंतो वा ॥२२०॥ पज्जलियगिहाहिंतो, इहरा ते वल्लहावि य न हुंति । तो भणियं भूवइणा जइ एवं तो निसामेह ॥२२१॥ भवगिहमज्झम्मि पमायजलणजलियम्मि मोहनिदाए। मं सुत्तं जो इह उटवेइ न निवारियव्यो सो॥२२२॥ इय जाव जिपि भणिहंति ताव पडिहारसूइओ पत्तो । उजाणपालपुरिसो विन्नवइ निवं नमिवि एवं ॥ अथ विश्वसेनराजो धर्मे समुद्यतो गमयति कालम् । ततः केनापि निशीथे पठिता गाथेयं तत्र ॥२०९॥ मुच्यन्ते रज्जुबद्धाः शृङ्खलबद्धाश्च निगडबद्धाश्च । स्नेह निगडैर्बद्धा भवकोटिगताः क्लिश्यन्ति ॥२१॥ अवधार्य गाथार्थमेष भावयति निजमनस्येवम् । मा जीव ! कुत्रापि त्वं प्रतिबन्धं कुरुष्वेति ज्ञात्वा ॥२११॥ रे जीव ! लालसमना राज्यादिषु मा भवेरीषदपि । जाननेतेपामवसानं दारुणविपाकम् ॥२ १२॥ आदिमध्यावसानं यादृशं तादृशमपि जीव ! त्वम् । पारभावय सूक्ष्मया बुद्ध्या धर्म-राज्ययोः ॥२१३॥ एकमेकान्तसुखं द्वितीयमेकान्तदुःखतरमेव । गुरुरपि किल विशेषो ज्ञायते निश्चितं विवेकिभिः ॥२१४॥ मोहविमूढाः पुरुषा राज्यसुखैरपि वच्यन्ते । दृश्यमानमनोहरैर्गादं परमार्थविरसैः ॥२१॥ इत्यादि चिन्तयंस्तावत् स्थितो यावदुद्गतः सूरः । आवश्यकादि कृत्वाऽऽस्थानसभायामुपविष्टः ॥२ १६॥ आहूताः सचिवादयः कथितं तेषां यथा न्यलतः । गेहस्य मध्ये सुप्ते च वल्लभे दुर्लभे ॥२१७॥ निद्राक्षये विबुद्धो यदि स निस्सरति तस्य मध्यात् । ततः किं धारयितव्यः स्वजनैबलादपि बाहुभिः॥२१८॥ कर्तव्यं किं हन्त ! कथयत निभृतं विभाव्य चित्ते । तैर्भणितं नरेश्वर ! बालोऽपि विजानात्येतत् ॥२१९।। निःसारयितव्यः स्वजनैवल्लभो निश्चितं प्रमत्तसुप्तोऽपि । किं पुनः स्वयं प्रबुद्धस्तथा च स्वयं निस्सरन् वा ॥ प्रज्वलितगृहात, इतरथा ते वल्लभा अपि च न भवन्ति । ततो भणितं भूपतिना यद्येवं ततो निशमयत ॥ भवगृहमध्ये प्रमादज्वलनज्वलिते मोहनिद्रया । मां सुप्तं य इहोत्थापयति न निवारयितव्यः सः ॥२२२॥ Page #214 -------------------------------------------------------------------------- ________________ विसेगा कहा । ४८३ सिरिनेमिचंद्रसूरी सुभदए उदयसेहरुज्जाणे । चउनाणी संपत्तो सुपत्तमुणिसंगओ सुगओ || २२४ || तो तुट्टणं रन्ना नियंगलग्गं समग्गमाभरणं । तस्स विइनं सहसा समुडिओ सूरिनमणत्थं ॥ २२५ ॥ सूरिचरणारविंदं वंदे देसणं च सुणिऊण । रज्जम्मि जयानंद कुमरं ठावेइ गिहपत्तो ॥ २२६ ॥ उच्छपणापुरस्सरमिह राया सूरिपापासम्म । गिण्इ दिक्खं सिक्खादुर्गं च तह जाइ मोक्खेवि || भजाउ विहरणं भवम् भीमम्मि जिणमयं पप्प | कइवयभवाण मज्झे सिज्झिस्संतीह यकम्मा || तो जह इमिणा पुंगवेण वीयं गुगव्ययं धरियं । असिमकमिति अक्खलिये जावजीवपि ॥ तह अन्नेहिवि भव्येहिं भाविभदेहिं देवनिवेक्वं । पालेयच्यो त्रियमो नियमा कंठद्विपजिएहिं ॥ २३० ॥ ॥ इति भोगपरिभोगते विश्वसेनकुमारकथानकं पञ्चानिचार कथासमन्वितं समाप्तम् ॥ इति यावत्किमपि भणिव्यन्ति तावत्प्रतिहारसूचितः प्राप्तः । उद्यानपालपुरुषो विज्ञपयति नृपं नत्वैवम् ।। २२३२ ॥ श्रनिचन्द्रसूरिः सुभद्र उदयशेखरोद्याने । चतुर्ज्ञानः संप्राप्तः सुपात्रमुनिसंगतः सुगतः ॥ २२४ ॥ ततस्तुष्टेन राज्ञा निजाङ्गलग्नं समग्रमाभरणम् । तस्मै वित्तीर्ण सहसा समुत्थितः सूरिनमनार्थम् || २२५ ॥ सूरिचरणारविन्दं वन्दित्वा देशनां च श्रुत्वा । राज्ये जगदानन्दं कुमारं स्थापयति गृहप्राप्तः || २२६ ॥ उत्सर्पणा पुरस्सर मिह राजा सूरिपादपार्श्वे । गृह्णाति दीक्षां शिक्षाद्विकं च तथा याति मोक्षेऽपि ॥ २२७॥ भार्ये विहृत्य भवे भीमे जिनमतं प्राप्य । कतिपयभवानां मध्ये सेत्स्यत इह धुतकर्मे ॥ २२८ ॥ ततो यथाऽनेन नृपपुङ्गवेन द्वितीयं गुणवतं घृतम् । अतिविषमसंकटेऽप्यस्खलितं यावज्जीवमपि ॥ २२९ ॥ तथान्यै भन्यैर्भाभिदेर्देदनिरपेक्षम । पालयितव्यो नियमो नियमात्कण्ठस्थित जीवितेः ॥ २३० ॥ ZVI बैंक Page #215 -------------------------------------------------------------------------- ________________ Page #216 -------------------------------------------------------------------------- ________________ अस्यां शास्त्रमालायां मुड़िता ग्रन्थाः / (1) सुरसुन्दरीचरिअं / प्राकृतभाषायां चतुःसहस्त्रगाथाबद्धोऽयं ग्रन्थः / अत्राधिकृतकथा सरलया ऽथ च सरसया भाषया प्रतिपादिता / विषमस्थलेषु संस्कृतपर्यायष्टिप्पनकमप्यकारि / अनेकज्ञातव्यवृत्तान्तपरिपूर्णया संस्कृतभाषात्मिकया विस्तीर्णया प्रस्तावनया विभूषितम् / विद्वद्भिभूयः। प्रशंसितम् / साधारणपत्रात्मकस्य मूल्यं 2-0-0 उच्चपत्रात्मकस्य मूल्यं 3-0-0 (2) हरिभद्रसूरिचरित्रम् / सुप्रसिद्धजननन्थकारस्य हरिभद्रसूरेरितिहासविषयमद्यावधि समु पलभ्यमानं समस्तमपि वृत्तं महता परिश्रमेण समासाद्यात्र संकलितम् / ऐतिहासिकदृष्ट्या लिखितमिदं पुस्तकं प्रस्तुतविषयेऽत्युपयुक्ततामद्वितीयतां च बिभर्ति / सुदृढ़पत्रषु मुद्रितस्याप्यस्य मूल्यं 0-4-0 (3) सप्तसंधानमहाकाव्यम् / अत्र ऋषभनाथ-शान्तिनाथ-नेमिनाथ-पार्श्वनाथ-महावीरस्वामिकृष्ण रामचन्द्राणां सप्तानामपि महात्मनां विभिन्नघट नाशालीन्यपि चरित्राणि सदृशैरेव शब्दविन्यासः प्रतिपादितानीति विदुषामत्याश्चर्यकरोऽदृष्टपूर्वश्चायं ग्रन्थो महता परिश्रमेणोपलभ्य" संशोध्य च प्रकाशितः / विषमस्थलेषु टिप्पनेनाप्यलंकृतः / सुदृढपत्रेषु मुद्रितस्याप्यस्य मूल्यं 0-8-0 (4) सुपासनाह चरि। प्रथमो भागः / संस्कृतच्छायासहितः / पुस्तकाकारस्य मूल्यं 2-0-0 पत्राकारस्य मूल्यं 2-8-0 (5) First Principles of Jaina Philosophy (second Edition) A succint summary of Jaina Metaphysics and Logic, by H. L. Jhaveri. Price 0-10-0. (6) श्रीशान्तिनाथचरित्रम् / महोपाध्यायश्रीमेघविजयगणिविरचितम् / नैषधीयमहाकाव्यसमस्यापूर्त्याऽत्र श्रीशान्तिनाथचरित्रं चित्ताकर्षकतया व्यावर्णितम् / मूल्यं 1-0-0 मुद्रयमाणों ( In the Press ) (1) सुपासनाहचरिअं / तृतीयो भागः / (2) रयणसेहरकहा / श्रीजिनहर्षगणिविरचिता प्राकृतगद्यपद्यमयी पर्वातिथिफलप्रतिपादनपरा लघीयसी अथच विचित्रघटनाङ्किता रससुधावर्षिणी कथा / संस्कृतच्छायया अलंकृता / मुद्रयिष्यमाणा: ( Under preparation ) (1) प्राकृतसूक्तरत्नमाला। प्राचीनानां सुभाषितानां विविधविषयपराणामत्र संग्रहः / संस्कृत च्छायया आङ्ग्लभाषानुवादेन च विभूषिता / By Baboo Puranchand Nahar M. A., B. L., High Court Vakil, Calcutta. ( गाहारयणकोसो। श्रीजिनेश्वरसूरिविरचितः / संस्कृतच्छायासहितः। (3) महिवाल चरिअं। श्रीवीरदेवगणिविनिर्मितम् / संस्कृतच्छायाविभूषितम् / पत्रादिप्रेषणस्थानम्जैन विविध साहित्य शास्त्रमाला कार्यालय, बनारस सिटी।