SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Code अप्पकाल गहिया वेसावि होइ परदारं । तस्संगमायरंतो वइरो इव लहइ दुखाई ॥ १ ॥ तथाहि ; धरणीरमणीतिलयं तिलयपुरं नाम पुरमिह पसिद्धं । दरियारिदप्पदलो राया सोमओ तत्थ || २ || तस्सत्थि पिया सुजसा जसधवलो नाम तत्थ पुरसिट्ठी । तब्भज्जा जयदेवी ताणं पुत्तो वइरनामा ||३|| सोय विलासी दुईदिओ मित्तर्विदपरियरिओ । सुरभवणकाणणाइसु वियर निययाए इच्छा ||४| अह अन्नया कयाई पच्चूसे णम्मयानईतीरे । पिउणा सह संपत्तो वशे भविव्यावसओ ||५|| कसोयसमायारा जाव ठिया ताव उत्तरदिसाओ । पज्जलियजलगजालोलिभासुरो एइ तत्थ सुरो ||६| तं तं दणं खुद्धा ते दोत्रि, भणइ तो देवो । मा भायह भो भद्दा ! तुम्ह हि अहं एमि ||७|| तुम्हे भवे मह हुता इट्ठा तओ इहं दटुं । अप्पा पयासिओ मे ता निसुणह पुव्वभवचरियं ||८|| अहमित्थ पुरे उभारिया आसि देवई नाम । तुम्हावाससमीवे अम्हावासोवि आसि तया || ९ || सोमद्धयनिवसेवी मह भत्ता, अन्नया य पत्थाणे । नम्मयनईए तीरे ठिओ नरिंदो सपरिवारो ।। १० । मज्झमि सह नईए तीरे वस्स हिट्ठम्मि । चिह्न दिन्नावासो अन्नयणो कवि कवि ||११| तो हं नइमोइन्ना जलावगाहत्यमायवोवहया । तो तंतुजंतुणा मे बद्धा चरणा, रुयंती ॥ १२ ॥ धाहावियं मए तो उच्चुच्चयरेण करुणसदेण । कोवि न चलिओ ठाणा तहावि मे पोकरंतीए ॥१३॥ तो केणावि हु भणियं धीरा होसुत्ति पविसिय नईए । जमजीहसच्छहाए छुरियाए झडत्ति सो छिन्नो । द्रव्येणापकालं गृहीता वेश्यापि भवति परदाराः । तत्सङ्गमाचरन् वज्र इव लभते दुःखानि ॥ १ ॥ धरणीरमणीतिलकं तिलकपुरं नाम पुरमिह प्रसिद्धम् । हतारिदर्पदलनो राजा सोमध्वजस्तत्र ||२|| तस्यास्ति प्रिया सुयशा यशोधवलो नाम तत्र पुरश्रेष्ठी । तद्भार्या जयदेवी तयोः पुत्रो वज्रनामा ||३|| स च विलासी दुर्दान्तेन्द्रियो मित्रवृन्दपरिकरितः । सुरभवनकाननादिषु विचरति निजयेच्छया ||४|| अथान्यदा कदाचित्प्रत्यूषे नर्मदानदीतीरे । पित्रा सह संप्राप्तो वज्रो भवितव्यतावशतः ||५|| कृतशौचसमाचारौ यावत्स्थितौ तावदुत्तरदिशः । प्रज्वलित ज्वलनज्वालालीभासुर एति तत्र सुरः ॥६॥ तमायन्तं दृष्ट्वा क्षुब्धौ तौ द्वावपि, भणति ततो देवः । मा भैष्टं भो भद्रौ ! युवयोर्हितार्थमहमेमि ॥७॥ युवां पूर्वभवे ममाभवतामिष्टौ तत इह दृष्ट्ा । आत्मा प्रकाशितो मया तस्मात् शृणुतं पूर्वभवचरितम् ॥८॥ अहमत्र पुरे राष्ट्रकूटभार्याऽऽसं देवकी नाम । युष्मदावाससमीपेऽस्मदावासोऽप्यासीत् तदा ॥९॥ सोमध्वजनृपसेवी मम भर्ता, अन्यदा च प्रस्थाने | नर्मदानद्यास्तीरे स्थितो नरेन्द्रः सपरिवारः ॥ १० ॥ मम पतिरपि मया सह नद्यास्तीरे वटस्याधः । तिष्ठति दत्तावासोऽन्यजनः कोऽपि क्वापि च ॥११॥ ततोऽहं नदीमवतीर्णा जलावगाहार्थमा तपोपहता । ततस्तन्तुजन्तुना मे बद्धौ चरणौ, रुदत्या ॥ १२ ॥ आरटितं मया तत उच्चोच्चतरेण करुणशब्देन । कोऽपि न चलितः स्थानात्तथापि मयि पूत्कुर्वत्याम् || १३ || ततः केनापि हि भणितं वीरा भवेति प्रविश्य नद्याम् । यमजिह्वामदृश्या क्षुरिकया झटिति स छिन्नः ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003241
Book TitleSupasnahachariyam Part 02
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy