________________
धीरकुमारकहा।
३७६ राया य पालइ पयं नीईए जिणमयं पभावितो । सव्वत्थ कयपमाणं मंतिसुयं कुणइ अप्पसमं ॥१४०॥ रिउमद्दणनरवरपेसिएण लेहेण जाइ सिरिनिलए । सारपरिवारसहिओ विमलम्मि निहित्तरज्जभरो ।। विनायधम्मतत्तो रिउमदणनरवरोवि पुत्ताओ। तस्सप्पियरज्जभरो विहिणा पडिवज्जए दिक्ख।।१४२॥ राया वीरकुमारो सुचिरं परिपालिऊण गिहिधम्मं । रणधवलरायरिसिणा पयमूले गहिय पव्वज्जं ॥ नाणाविहदेससरोवरेसु भवियारविंदवणनिवहे । पडिबोहिऊणं सुचिरं पत्तो सूरव्व निव्वाणं ॥१४४॥ इय मयणमडप्फहभंजणेण संजणियजणचमक्कारो । वीरकुमारो पत्तो कल्लाणपरंपरं परमं ॥१४॥ इह लोएवि अगम्मागमणाइनिबंधणं न पाउणइ । सव्वजणगरहणीयत्तमिह विसए सोवि दिटुंतो ॥ जह इमिणा तुरियवयं तरुणेणवि पालियं निरइयारं । तह अन्नेणवि एयं पालेयव्वं पयत्तेण ॥१४७॥
॥ इति चतुर्थव्रते वीरकुमारदृष्टान्तः समाप्तः ।।
राजा च पालयति प्रजां नीत्या जिनमतं प्रभावयन् । सर्वत्र कृतप्रमाणं मन्त्रिसुतं करोत्यात्मसमम् ॥१४॥ रिपुमर्दननरवरप्रेषितेन लेखेन याति श्रीनिलये । सारपरिवारसहितो विमले निहितराज्यभरः ॥१४१॥ विज्ञातधर्मतत्त्वो रिपुमर्दननरवरोऽपि पुत्रात् । तस्मा अर्पितराज्यभरो विधिना प्रतिपद्यते दीक्षाम् ॥१४२॥ राजा वीरकुमारः सुचिरं परिपाल्य गृहिधर्मम् । रणधवलराजर्षेः पदमूले गृहीत्वा प्रव्रज्याम् ॥१४३॥ नानाविधदेशसरोवरेषु भव्यारविन्दवननिवहान् । प्रतिबोध्य सुचिरं प्राप्तः सूर इव निर्वाणम् ॥१४४॥ इति मदनगर्वभञ्जनेन संजनितजनचमत्कारः । वीरकुमारः प्राप्तः कल्याणपरम्परां परमाम् ॥१४॥ इह लोकेऽप्यगम्यागमनादिनिबन्धनं न प्राप्नोति । सर्वजनगर्हणीयत्वमिह विषये सोऽपि दृष्टान्तः ॥१४६॥ यथानेन तुर्यव्रतं तरुणेनापि पालितं निरतिचारम् । तथाऽन्येनाप्येतत् पालयितव्यं प्रयत्नेन ॥१४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org