SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ३७८ सुपासनाह-चरिअम्मिता अणुजाणसु जामो, कुमरो चलिओ समं नरिंदेण । मुक्को थक्को नमिउं पत्तो रायावि धवलहरे॥१२६ सो पिहियगोसकिच्चो आहूयसमागएण कुमरेण । सह किर जा पिस्सइ ता पुव्युत्तरदिसाभागे।।१२७। अइअञ्चन्भुयतेय पसरं दद्रूण भणइ पडिहारं । किं एयंति तओ सो खणेण नाऊण विनवइ ।।१२८॥ जह इह कोवि मुर्णिदो केवलनाणी समोसढो तस्स । वंदणहेर देवा उविति तेसिं इमा दित्ती ॥१२९॥ तो कुमरेण समं चिय राया कज्जंतराई मोत्तूणं । सव्वाए इड्ढीए पत्तो तव्वंदणनिमित्तं ॥१३०॥ उवविठ्ठो वंदित्ता विहीए सह परियणेण तो कुमरो। धम्मस्स दायगं जाणिऊण तं अप्पणो भणइ ॥१३॥ भूनिहियजाणुजुयलो भालयलकयंजली पुलइयंगो । जह वीयरायपयवि पत्तेणवि सामिणा मज्झ ॥१३२॥ गरुओ को पस.ओ जं दंसियमप्पणो चरणकमलं । अह राया भणइ अहं कुमार ! एवं पुणो मन्ने । काउं अणुग्गहं मह मणोणुकूलेण दिक्खदाणेण । इय आगमो पहणं, भणइ मुणिंदो फुडं एयं ॥१३४। तो परिसं उटंतिं वारिय सह परियणेण पवरेण । कुमरं करेण घित्तुं गंतु मुणिउग्गहाउ बहिं ॥१३५॥ मउडाइअलंकारे अप्पइ कुमरस्स, परियणं भणइ । एसो तुम्हं राया, तस्सहिओ पणमिउ कुमरं ॥१३६। केवलिणो पयमूले गिण्हइ दिक्खं निवस्स भज्जावि । पुच्छिय नवं नरिंदं नियदुच्चरियस्स सुद्धिकए । पडिवज्जइ पव्वजं अन्नाउवि कईवि रायपत्तीओ। राया केवलिण दिक्खिए य वंदित्तु उट्टेइ ॥१३८। मुणिनाहोवि हु नरनाहपज्जुवासिज्जमाणकमकमलो । कइवि दिवसाई ठाउं विहरइ विविहेसु देसेसु । भणति नरेन्द्रः कुमारं कृतस्त्वयैपोऽनुग्रहो मम । अनुरागविडम्बनानाटकस्येति दर्शनेन ततः ॥१२५।। तस्मादनुजानीहि यामः, कुमारचलितः समं नरेन्द्रेण । मुक्तः स्थितो नत्वा प्राप्तो राजापि धवलगृहे ॥१२६। स विहितप्रभातकृत्य आहूतसमागतेन कुमारेण । सह किल यावज्जल्पिष्यति तावत्पूर्वोत्तर दिग्भागे ॥१२७॥ अत्यत्यद्भुततेजःप्रसरं दृष्ट्वा भणति प्रतिहारम् । किमेतदिति ततः स क्षणेन ज्ञात्वा विज्ञयति ॥१२८॥ यथह कोऽपि मुनीन्द्रः केवलज्ञानी समवसृतस्तस्य । वन्दनहेतोर्देवा उपयन्ति तेषामियं दीप्तिः ॥१२९॥ ततः कुमारेण सममेव राजा कार्यान्तराणि मुक्त्वा । सर्वया ऋद्धया प्राप्तस्तद्वन्दननिमित्तम् ।।१३०॥ उपविष्टो वन्दित्वा विधिना सह परिजनेन ततः कुमारः । धर्मस्य दायकं ज्ञात्वा तमात्मनो भणति ॥१३१॥ भूनिहितजानुयुगलो भालतलकृताञ्जलिः पुलकिताङ्गः । यथा वीतरागपदवी प्राप्तेनापि स्वामिना मम ॥१३२॥ गुरुः कृतः प्रप्तादो यद् दर्शितमात्मनश्चरणकमलम् । अथ राजा भणत्यहं कुमार ! एवं पुनर्मन्ये ॥१३३॥ कर्तुमनुग्रहं मम मनोऽनुकूलेन दीक्षादानेन । इत्यागमः प्रभूणां, भणति मुनीन्द्रः स्फुटमेतत् ॥१३४॥ ततः परिषदमुत्तिष्ठन्तीं वारायित्वा सह परिजनेन प्रवरेण । कुमारं करेण गृहीत्वा गत्वा मुन्यवग्रहाद् बहिः।।१३५॥ मुकुटाद्यलंकारानपयति कुमाराय, परिजन भणति । एष युष्माकं राजा, तत्सहितः प्रणम्य कुमारम् ॥१३६॥ केवलिनः पदमूले गृह्णाति दीक्षां नृपस्य भार्यापि । पृष्ठा नवं नरेन्द्रं निजदुश्चरितस्य शुद्धिकृते ॥१३७॥ प्रतिपद्यन्ते प्रत्रज्यामन्या अपि कत्यपि राजपत्न्यः । राजा केवलिनं दीक्षितांश्च वन्दित्वोत्तिष्ठति ॥१३८॥ मुनिनाथोऽपि हि नरनाथपर्युपास्यमानक्रमकमलः । कत्यपि दिवसानि स्थित्वा विहरति विविधेषु देशेषु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.003241
Book TitleSupasnahachariyam Part 02
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy