________________
४३४
सुपासनाह- चरिअम्मि
धम्मम्म सया तुभेहिं उज्जमो होइ इत्थ कायव्वो । नमिऊण तओ तेहिवि सप्पणयं भणियमिय वयणं ॥ - मुज्मेण अम्हे मिगमाई मारिऊण निव्वहिमो । तो अम्मेहिं भणिय नहु नहु एयं खमं तुम्ह ||२६|| जलल चलम्मि जीए तडितरलविलासलच्छिविच्छड्डे । पडुपवणपहयपउमिणिजलतरले सयणसंजोगे ||२७|| महुमत्तकामिणीयणकडक्खविक्खेवचंचले पेम्मे । वामाण माणसं पिव अइचवले जोव्वणभरम्मि ||२८| जिधम्मो अणुचरिउ जुत्तो तुम्हाण तस्स पुण मूलं । सम्मत्तं निहिं ता तंगहिऊण सविसेस ||२९||
मह जिणपणी धम्मे इय जंपियम्मि अम्हेहिं । नमिऊण तेवि पभणंति अम्ह साहेह जिणधम्मं ॥ ३० ॥ तो दुविवि कहिओ धम्मो अंगीकओ पुणो तेहिं । पढमे असमत्थेहिं गिहिधम्मो बारसविहवि ||३१|| इत्तो अन्नत्थ गया अम्हे ताणं च धम्मनिरयाणं । अह् अन्नया य पंचमवयम्मि अइकडं जायं ||३२|| जम्हा उप्पयाणं तेहिं दोहिपि नियमकालम्मि । थोवा संखा विहिया, पइवरिस पसवमाणाण || ३३ ॥ जाय जया समहिया तयाइयारो वेइ इय मुणिउं । मूलपरिमाणमज्झा विकणए वल्लहो ताई ||३४|| दुलहेण पुणो पुनाए मूळसंखाए निययगावीणं । नियमावहीए परओ जह गन्भो होइ तह विहियं ॥ तो सो वल्लहराएण पणिओ मूढ ! इय कुणंतेणं । पंचमवय अइयारो विहिओ तुमए अहियदुहओ || इय सोउं स पभणइ गुरूण पासम्मि जा मए गहिया । सा चउपयाण संखा इन्हिपि हु तत्तिया चेव । नए किंचिव अहिंय किणियं जेणेह होइ अइयारो । सयमेव चउप्पयाइं मेहुणसन्नाए जायंति || ३८ ॥
वन्दित्वा भूपविष्टौ, अस्माभिस्तयोः संमुखं भणितम् । भो भो लब्ध्वेदं दुर्लभं कथमपि मनुजत्वम् ||२४|| धर्मे सदा युवाभ्यामुद्यमो भवत्यत्र कर्तव्यः । नत्वा ततस्ताभ्यामपि सप्रणयं भणितमिति वचनम् ||२५|| धर्मोद्यमेनावां मृगादीन्मारयित्वा निर्वहावः । ततोऽस्माभिर्भणितं नहि नह्येतत्समं युवयोः ॥ २६ ॥ जललवचपले जीविते तडित्तरलविलासलक्ष्मी विस्तारे । पटुपवनप्रहतपद्मिनीजलतरले स्वजनसंयोगे ||२७|| मधुमत्तकामिनीजनकटाक्षविक्षेपचञ्चले प्रेमणि । वामानां मानसमिवातिचपले यौवनभरे ||२८|| जिनधर्मोऽनुचरितुं युक्तो युवयोस्तस्य पुनर्मूलम् । सम्यक्त्वं निर्दिष्टं तस्मात्तद् गृहीत्वा सविशेषम् ॥ २९ ॥ उद्यच्छतं जिनप्रणीते धर्म इति जल्पितेऽस्माभिः । नत्वा तावपि प्रमाणत आवां कथयत जिनधर्मम् || ३०॥ ततो द्विविधोऽपि कार्यंतो धर्मोऽङ्गीकृतः पुनस्ताभ्याम् । प्रथमेऽसमर्थाभ्यां गृहिधर्मो द्वादशविधोऽपि ॥ ३१ ॥ इतोऽन्यत्र गता वयं तयोश्च धर्मनिरतयोः । अथान्यदा च पञ्चमत्रतेऽतिसंकटं जातम् ||३२|| यस्माच्चतुष्पदानां ताभ्यां द्वाभ्यामपि नियमकाले । स्तोका संख्या विहिता, प्रतिवर्ष प्रसूयमानानाम् ||३३| जायेत यदा समधिका 'तदातिचारो भवेदिति ज्ञात्वा । मूलपरिमाणमध्याद्विक्रीणीते वल्लभस्तानि ॥ ३४ ॥ दुर्लभेन पुनः पूर्णायां मूलसंख्यायां निजगवीनाम् । नियमावधेः परतो यथा गर्भो भवेत्तथा विहितम् ॥३५॥ ततः स वल्लभराजेन प्रभणितो मूढ ! इति कुर्वता । पञ्चमत्रतातिचारो विहितस्त्वयाऽधिकदुःखदः ॥ २६ ॥ इति श्रुत्वा स प्रभणति गुरूणां पार्श्वे या मया गृहीता । सा चतुष्पदानां संख्येदानीमपि तावत्येव ||३७|| नया किञ्चिदप्यधिकं क्रीतं येनेह भवत्यविचारः । स्वयमेव चतुष्पदानि मैथुनसंज्ञया जायन्ते ||३८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org