SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ दुलहकहा। वरनाणमहोयहिपारगयं गयगव्वसमग्गसमाइगुणं ॥१३॥ गुणरिद्धिसबंधुरबुद्धिधर धरणीधरतुंगथिरत्तजुयं । । जुयमित्तविइन्नसुदिटिपहं पहसंतधुणंतजणाण समं ॥१४॥ सममन्नियरोरनरिंदगणं गणिसत्तामुत्तमसत्तधरं । धरिधुउरदुद्धरधम्मभरं भरहेसरवंसविसालधयं ॥१५॥ इय पिच्छणावसाणे पुट्ठो रन्ना मुणीसरो एवं । नाह ! सुरजुयलमेयं कहं नु इत्थागयं, किंवा ॥१६॥ गोवालियकयतेसो एसो गोवालियाण मज्झम्मि । नञ्चइ पढेइ गायइ, वीओ उण अमरवेसेण ॥१७॥ अमरंगणाण मज्झे नच्चइ गाएइ विविहभंगीहिं ? । तो गुरुगा पुव्वभयो कहिउं तेसिं समारद्धो ॥१८॥ तथाहिं ;अस्थि इह विंझसेलो सज्जणदेहेव नम्मयाकलिओ । तस्स समीवे समवत्तिपुरसमा अत्थि जमपल्ली ॥१९॥ तत्थ निवसिंसु दुन्नि य गोबलिया दुलहवल्लहभिहागा। बहुचउपयाइविहवा परुप्परं नेहसंपन्ना ॥२०॥ बहुगोवगोविवग्गेण परिगया गरुयगिरिनिरंजेसु । चारिति गोवलाई ससलिलगुरुहरियहारीसु ॥२१॥ तरुणिजणवेणिवीणामहुरसरुल्लासरासयसयोहा । चिट्ठति सथावि तहा सिंगरवारियदियंता ।।२२।। अह कहवि तत्थ सत्यपणोल्लिया अल्लिया यतं पल्लिं । अन्हे, लो दोवि इमे संपत्ता अम्हपासम्पि ॥२३॥ वंदित्तु भूवविट्ठा, अम्हेहि ताण सम्मुहं भणियं । भो भो लक्षूण इमं दुल्लहं कहवि मणुयत्तं ॥२४॥ कथारञ्जितदेवनरेन्द्रजनं जनमानसमानसहंसवरम् । वरज्ञानमहोदधिपारगतं गतगर्वसमग्रशमादिगुणम् ? ॥१३॥ गुणद्धिसबन्धुरबुद्धिधरं धरणीधरतुङ्गस्थिरत्वयुतम् । युगमात्रवितीर्णसुदृष्टिपथं प्रहसत्स्तुवजनयोः समम ।।१४।। सममतरोरनरेन्द्रगणं गणिसत्तममुत्तमसत्त्वधरम् । धृतोद्धरदुधरधर्मभर भरतेश्वरवंशविशालध्वजम् ।।१५।। इति प्रेक्षणावसाने पृष्टो राज्ञा मुनीश्वर एवम् । नाथ! सुर युगलगेतत्कथं न्वत्रागतं, किंवा ॥१६॥ गोपालिकृतवेश एष गोपालिकानां मध्ये । नृत्यति पठति गायति, द्वितीयः पुनरमरवेशेन ॥१७॥ अमराङ्गनानां मध्ये नृत्यति गायति विविधभाङ्गिभिः ? । ततो गुरुणा पूर्वभवः कथायितुं तयोः समारब्धः ।। अस्तीह विन्ध्यशैलः सज्जनदेहवद् नर्मदा(नत्रता)कलितः । तस्य समीपे सगवर्तिपुरसमाऽस्ति यमपल्ली ॥ तत्र न्यवात्माता द्वौ च गोपालौ दुर्लभवल्लभाभिधानौ । बहुचतुष्पदादिविभवों परस्परं स्नेहसंपन्नौ ॥२०॥ बहुगोपगोपीवर्गेण परिगतौ गुरुगिरिनिकुञ्जेषु । चारयतो गोधनानि ससलिलगुरुहरितधारिषु ॥२१॥ तरुणीननवेणीवीणामधुरस्वरोल्लासरासकमुदितौ । तिष्ठतः सदापि तथा शृङ्गरवापूरितदिगन्तौ ॥२२॥ अथ कथमपि तत्र सार्थप्रणोदिता आलीनाश्च तां पल्लीम् । वयं, ततो द्वावपीमौ संप्राप्तावस्गत्पार्थे ।।२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003241
Book TitleSupasnahachariyam Part 02
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy