________________
नियमावहीए परओ जह पसवइ चउपयं तहा कुणइ । अइलोहग्गवत्थो स लहइ दुलहोव्व उवहासं ॥१॥ तथाहि;--- गुरुमहिहररमणीयं रयणायरसरिसपरिहकयसोहं । सोहग्गपुरं नयरं जंबुद्दीवंय सुहवासं ॥२॥ महिहरसिरफुरियकरो अरितमभरखंडणो तहिं अस्थि । गुरुब्ब मूरसेणो राया रंभा पिया तस्स ॥३॥ अह अन्नया निविट्ठो भवणोवरि पासए पुरपयाओ । पुव्यमुहं जंतीओ तो राया पुच्छए पुरिसं ॥४॥ इंदमहो खदमहो नागमहो वा किमज्ज इह नयरे । दीसइ जणो वयंतो विसेसओ विहियसिंगारो ? ॥५॥ तो तेणं पुरिसेणं कहियं जह अज्ज इत्थ चउनाणी । नाणमहोयही सूरी समोसढो पुव्यउजाणे ॥६॥ तव्वंदणवडियाए गच्छइ लोउत्ति इय निसामे । सब्बिड्डीए गंतुं वंदइ मूरि नरवरिंदो ॥७॥ निसुणइ जिणिंदम्म सम्मं मुणिनाहवयणओ जाव । ताव सहसा कओवि हु पत्तं सुरजुयलयं तत्थ ॥८॥ एगो य अच्छराहिं पिच्छणयछणं पयट्टए तत्थ । वीओ मणहरसदेण वायमाणो कणयसिंगं ॥९॥ गोवालिणीण विंदं नचावइ फारमुत्तियाहारं । उन्नमयवासनिवसणपीणुन्नयथणहराभोगं ॥१०॥ बहुहावभावसभावसंगयं गरुयभत्तिसंजुत्तं । उच्चारावइ छदंतरम्मि एयं च थुइकुलय ॥११॥ तथाहि ;
पणमामि जयत्तयवंसमणि मणिकंचणमुक्वपमुक्कण । धणसारसुरिंदनरिंदनयं नयजुत्तसुजुत्तिसुसुत्तकह ॥१२।। कहरंजियदेवनरिंदजण जणमाणसमाणसहंसवरं ।
नियमावधेः परतो यथा प्रसूते चतुष्पदं तथा करोति । अतिलोभग्रहग्रस्तः स लभते दुर्लभ इवोपहासम् ॥१॥ गुरुमहीधररमणीयं रत्नाकरसदृशपरिखाकृतशोभम् । सौभाग्यपुरं नगरं जम्बूद्वीपबच्छुभवास (वर्ष)म् ॥२॥ महीधराशरःस्फुरितकरोऽरितमोभरखण्डनस्तत्रास्ति । सूरवच्छूरसेनो राजा रम्भा प्रिया तस्य ॥३॥ अथान्यदा निविष्टो भवनोपरि पश्यति पुरप्रजाः । पूर्वमुखं यान्तीस्ततो राजा पृच्छति पुरुषम् ॥४॥ इन्द्रमहः स्कन्दमहो नागमहो वा किमद्येहं नगरे । दृश्यते जनो व्रजम् विशेषतो विहितशृङ्गारः ? ॥५॥ ततस्तेन पुरुषेण कथितं यथाऽद्यात्र चतुर्ज्ञानः । ज्ञानमहोदधिः सूरिः समवसृतः पूर्वोद्याने ॥६॥ तद्वन्दनवृत्तितया गच्छति लोक इति निशम्य | सर्वद्धर्या गत्वा वन्दते सूरिं नरवरेन्द्रः ॥७॥ शृणोति जिनेन्द्रधर्म सम्यग् मुनिनाथवचनतो यावत् । तावत्सहसा कुतोऽपि हि प्राप्त सुरयुगल तत्र ॥८॥ एकश्चाप्सरोभिः प्रेक्षणक्षणं प्रवर्तयति तत्र । द्वितीयो मनोहरशब्देन वादयमानः कनकशृङ्गम् ॥९॥ गोपालिनीनां वृन्दं नर्तयति स्फारमौक्तिकहारम् । उन्नमद्वासोनिवसनपीनोन्नतस्तनभराभोगम् ॥१०॥ बहुहावभावसद्भावसंगतं गुरुभक्तिसंयुक्तम् । उच्चारयति च्छन्दोऽन्तरें एतच्च स्तुतिकुलकम् ॥११॥
प्रणमामि जगत्त्रयवंशमणिं प्रमुक्तमणिकाञ्चनमुख्यधनम् । धनसारसुरेन्द्रनरेन्द्रनतं नययुक्तसुयुक्तिसुसूत्रकथम् ।।१२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org