________________
जैन- विविध साहित्य-शास्त्रमाला ( ६ )
Jain Education International
श्रीलक्ष्मणगणिविरचितं
सुपासनाहचरियं ।
( द्वितीयो भागः )
गूर्जरदेशान्तर्गतराजधन्यपुरवास्तव्येन श्रेष्ठित्रिकमचन्द्रतनूजेन कलिकाता विश्वविद्याल संस्कृत - प्राकृताध्यापक-परीक्षकेण न्याय-व्याकरणतीर्थपदवीकेन पण्डित -
हरगोविन्ददासेन
संशोधितं संस्कृतच्छायया विभूषितं च ।
वीरसंवत् २४४४ |
For Private & Personal Use Only
[ मूल्यं रूपकद्वयम् ।
www.jainelibrary.org