________________
नवघणकहा ।
४१५
तो अंगरक्खो समागओ सोवि खरडिवि खलीए । खित्तो ओयरियाए सिट्टिम्मि समागए झत्ति ॥ पुव्वकमेण सिद्धी खितो तइयाए ओयरीयाए । चरिमजामम्मि सहसा संपत्ते कोटवालम्मि ||४२ || सोवि हु अब्भंगेउं खरडेवि खलीए ओअरियाए । खित्तो संपत्तम्मी नियए बंधुम्मि सहसेव ||४३|| संवसा सोवि हु पुकारतो गिम्मिवि पविट्टो । मुट्ठो मुट्ठत्ति पयंपिरो य तकंठमणुलग्गो || ४४ ॥ रोय नवघणगुणवन्नणेण ता संपयावि करुणयरं । दुक्खत्ता इव रोयइ ताणं पडिवोहणनिमित्तं ॥४५॥ इत्थंतरम्मि सहसा विहावरीविरमसूयगो संखो । पहओ गहीरगुरुराववहिरिया सेसदिसिवलओ ||४६ ॥ तो मिलिओ पुरलोओ सव्वत्तो पसरिया इमा वत्ता। जह नवघणो विवन्नो, राया तं निसुणिउं चित्ते ॥ तमपुत्तं कलिऊणं मंतिगिहे पेसिउं च पडिहारं । आणावइ तं सिग्यं नवघणदव्वस्त गहणट्ठा ||४८|| तो मंतिगिहे गंतुं पडिहारो जा पलोयए मंति । ताव न पिच्छइ तत्तो आगंतुं कहइ नरवणो ||४९ || तो अंगरक्खतलवर सिट्टीण गिहेसु पेसिओ रन्ना । सो वच्चइ नवघणवइयरस्स संसाहणनिमित्तं ॥ ५०|| तेवि सगिहेसु न नियइनय सुद्धिं कोवि जाणए ताण । तो पुणरवि पडिहारो रायस्स स रूवए एयं ॥ तो विम्हइओ राया सयं गओ तग्गिहम्मि उवविट्ठो । पभणइ मुद्धे ! मा रुयसु संपयं मइ गिहं पत्ते || सव्वंपि निययदव्वं विलससु सिच्छाए देसु धम्मेण । खंडकवड्डियमित्तंपि गिहिमो नेय तुहतणयं ॥ तं सुणि सा पण नाह ! न कज्जं इमेण दव्वेण । गिहिस्सामि वयं चिय गिण्हउ देवो इमं सव्वं ॥ इय भणिउं सा दंसइ ओयरए साहए य एयाणं । मज्झे नववणतणयं चिट्ठा दव्वंति तो राया ॥ ५५॥
ततश्चाङ्गरक्षः समागतः सोऽपि खरण्टयित्वा खल्या । क्षिप्तोऽपवरिकायां श्रेष्ठिनि समागते झटिति ॥ ४१ ॥ पूर्वक्रमेण श्रेष्ठी क्षिप्तस्तृतीयायामपवरिकायाम् । चरमयामे सहसा संप्राप्ते दुर्गपाले ॥४२॥ सोऽपि खल्वभ्यङ्गय खरण्टयित्वा खल्याऽपवरिकायाम् । क्षिप्तः संप्राप्ते निजे बन्धौ सहसैव ॥ ४३ ॥ संकेतवशात् सोऽपि हि पूत्कुर्वन् गृहेऽपि प्रविष्टः । मुष्टो मुष्ट इति प्रजल्पिता च तत्कण्ठमनुलग्नः ॥४४॥ रोदिति नवघन गुणवर्णनेन तदा संपदपि करुणतरम् | दुःखार्त्तव रोदिति तेषां प्रतिबोधननिमित्तम् ||४५॥ अत्रान्तरे. सहसा विभावरीविरामसूत्रकः शङ्खः । प्रहतो गभीरगुरुरावबधिरिताशेषदिग्वलयः || ४६ || ततो मिलितः पुरलोकः सर्वतः प्रसृतेयं वार्तां । यथा नववनो विपन्नो, राजा तत् श्रुत्वा चित्ते ||१७|| तमपुत्रं कलयित्वा मन्त्रिगृहे प्रेम्य च प्रतिहारम् । आनाययति तं शीघ्रं नवघनद्रव्यस्य ग्रहणार्थम् ॥४८॥ ततो मन्त्रिगृहे गत्वा प्रतिहारो यावत्प्रलोकते मन्त्रिणम् । तावन्न पश्यति तत आगत्य कथयति नरपतये || ततोऽङ्गरक्षपुररक्षश्रेष्ठिनां गृहेषु प्रेषितो राज्ञा । स व्रजति नवघनव्यतिकरस्य संकथननिमित्तम् ||१०| तानपि स्वगृहेषु न पश्यति नच शुद्धि कोऽपि जानाति तेषाम् । ततः पुनरपि प्रतिहारो राज्ञे स रूपयत्येवम् ॥ ततो विस्मितो राजा स्वयं गतस्तद्गृह उपविष्टः । प्रभणति मुग्वे ! मा रुदिहि सांप्रतं माय गृहं प्राप्ते ॥५२॥ सर्वमपि निजद्रव्यं विलासय स्वेच्छया देहि धर्मे । खण्डकपर्दिका मात्रमपि गृह्णीमो नैव त्वदीयम् ||१३|| तत् श्रुत्वा सा प्रभणति नाथ ! न कार्यमनेन द्रव्येण । ग्रहीष्यामि व्रतमेव गृह्णातु देव इदं सर्वम् ||१४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org