________________
at faraiभभासिये कहइ कहनि अन्नरस | वीयव्ययअइयरणा पावइ मयणोच्च सो दुक्खं ॥ १ ॥ तथाहि ;
गयसंखलच्छिकलियं विण्डुतं पित्र सुदंसणाहारं । सुविराइयं वरेहिं रयणेहिं रयणपुरनयरं ||२|| तत्त्वणिहाणो सुधणो सिट्ठी घणोव्व धणक लिओ । तस्मविय पिया सीया सीलगुणग्यविमाहप अह अन्याय ताणं जाओ तणओ गुणाण कुलभवणं । धणसारो नामेणं, मित्तो तस्सत्थि वणियसुओ नाणं वेण यमयणो घणसारमित्तसहिओ सो । कीलेइ काणणाइसु निरंकुसो मत्तहत्थिन्न ||५|| अह अन्नया पयट्टे वसंतसमयम्मि समयसारमुणि । पासइ पसंतमुत्ति उज्जाणे कुसुमसारम् || ६ || तं दणं पण मयणो धणसार ! सारयससिंव । मणनयणानंदयरं वंदेमो मुणिवरं एयं ||७|| इ भणिय वंदिओ सो, झाणं संहरिय धम्मलाभेण । अभिनंदिया इमेणं दिएण एक्केण तो भणियं किं भो ! मं मुत्तणं एसो मुद्दोऽभिवाइओ एवं । पत्तम्मि माणससरे को घुटइ खाइयानीरं ? || ९ || तो तेहिं सो भणिओ माहण ! मा भणसु एरिसं वयणं । माहणसदत्थजुओ कि एस न माहणो होइ ? तथाहि
माह मा हण जीवे मा भण मा भणह अलियवणाई । मा हरह परधणाई मा गिज्झह जुबइदेहेसु || १ मा मुच्छं कुह परिग्गहम्मि इच्चाइ देइ उवएसं । अब्बंभाओ विरओ जो खलु तं माहणं विति ॥ १ तो एवम गुणसंगओ कह सोम ! माहणो नेसो ? । सो चैत्र होइ सुद्दो जो खलु पुव्युत्तगुणवियलो इय वयष्णामय उवस मिय अमियअन्नाणरोय संतावो । वंदेवि दिओ साहु सविणयमवणीए उपविट्ठो ॥ १
यो निजकलत्र विश्रम्भभाषितं कथयति कथमप्यन्यस्य । द्वितीयवतातिचरणात्प्राप्नोति मदन इव स दुःखम् गज (दा) शङ्खलक्ष्मीकलितं विष्णुतनूरिव सुदर्शनाधारम् । सुविराजितं वरै रत्नै रत्नपुरनगरम् ||२|| तन्त्रास्ति वणिक्प्रधानं सुधनः श्रेष्ठी धनद इव धनकलितः । तस्यापि च प्रिया सीता शीलगुण पूर्ण माहात्म्या || अथान्यदा च तयोर्जातस्तनयो गुणानां कुलभवनम् । धनसारो नाम्ना, मित्त्रं तस्यास्ति वणिक्सुतः ||४| नाम्ना रूपेण च मदनो धनसार मित्त्रसहितः सः । क्रीडति काननादिषु निरङ्कुशो मत्तहस्तीव ||५|| अथान्यदा प्रवृत्ते वसन्तसम समयसारमुनिम् । पश्यति प्रशान्तमूर्त्तिमुद्याने कुसुमारे || ६ ||
तं दृष्ट्वा प्रभणति मदनो धनसार ! शारदशशिनमिव । मनोनयनानन्दकरं वन्दावहे मुनिवरमेतम् ||७|| इति भणित्वा वन्दितः सः, ध्यानं संहृत्य धर्मलाभेन । अभिनन्दितावनेन, द्विजेनैकेन ततो भणितम् ॥८॥ किं भोः ! मां मुक्त्वैष शूद्रोऽभिवादित एवम् । प्राप्ते मानससरसि कः पिबति खातिकानीरम् १ ||९|| ततस्ताभ्यां स भणितो ब्राह्मण ! मा भणेदृशं वचनम् । ब्राह्मणशब्दार्थयुतः किमेष न ब्राह्मणो भवति ? ॥ १ माहि मा जहि जीवान् मा भण मा भणतालीकवचनानि । मा हरत परधनानि मा गृध्यत युवतिदेषु ॥ १ मामूर्च्छा कुरुत परिग्रह इत्यादि ददात्युपदेशम् । अब्रह्मणो विरतो यः खलु तं ब्राह्मणं ब्रुवन्ति ॥१२॥ तत एवमादिगुणसंगतोऽपि कथं सोम ! ब्राह्मणो नैष: ? । स एव भवति शूद्रो यः खलु पूर्वोक्तगुण विकलः ॥ १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org