________________
धरणाकहा।
तत्तो भमिऊण भवे कयाइ पाविहइ मोक्खसोक्खपि । गुण जलहिनरवईवि हु निम्मलगिहिधम्मसजुत्तो।। जिणसासणम्मि सययं रहनत्तापमुहविविहहेऊहिं । उच्छप्पणा पवत्तइ कारावइ गरुयजिणभवणे ॥७२।। जिन्नुद्धारपुरस्सरममारियोसपि सव्यविसयम्मि | साहम्मियवच्छल्लाई कुणई सद्धम्मकिच्चाई ॥७३॥ पज्जते पव्वज्ज पवज्जिऊणं समाहिमरणेण । सोहम्मे उववन्नो तइयभवे सिवसुहं लहिही ॥७४॥ इय भमिओ संसारे धरणो वीयव्वयस्स बीएण । अइयारेणं तम्हा वजह एयपि जत्तेण ॥७५॥
॥ इति मृषावादवते द्वितीयातिचारविपाके धरणाख्यानकं समाप्तम् ॥
ततो भ्रान्त्वा भवे कदाचित्प्राप्स्यसि मोक्षसौख्यमपि । गुणजलधिनरपतिरपि हि निर्मलगृहिधर्मसंयुक्तः ॥७१॥ जिनशासने सततं रथयात्राप्रमुखविविधहेतुभिः । उत्सर्पणाः प्रवर्तयति कारयति गुरुजिनभवनानि ॥७२॥ जीर्णोद्धारपुरस्सरममारिघोपमपि सर्वविषये । साधर्मिकवात्सल्यानि करोति सद्धर्मकृत्यानि ॥७३॥ पर्यन्ते प्रवन्यां प्रपद्य समाधिमरणेन । सौधर्मे उपपन्नस्तृतीयभवे शिवसुखं लप्स्यते ॥७४॥ इति भ्रान्तः संसारे धरणो द्वितीयव्रतस्य द्वितीयेन । अतिचारेण तस्माद् वर्जयतैतमपि यत्नेन ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org