________________
सुपासनाह चरिअम्मि-
कुविओ सागरम्मि धरणो धराविडं तस्स । सव्र्व्वपि हु घरसारं ल्हसाविय विवइ भंडारे || ५८ अन्न सव्वेव हु पुरपहाणेवि तेहिं तो गंतुं । विन्नत्तो नरनाहो सचिवं हकारिडं भणइ ||२९|| एए भणति जं तं किं सच्चं, सो भणेइ किमसच्चं । तुह भंडारं भरिमो जे ते अम्हेच्चिय न सच्चा ! अनिव किं इमिणा, अवराहो जो इमेसि तं कहह । रायविरूद्धाई इमे मंतति इमं कहइ धरणो ॥ ६६ तो राया ते पुच्छर उत्तरपच्चत्तरेहिं तो तेहिं । विहिओ निरुत्तरो सो रायं पर जंपए एवं || ६२ || पायजणेण सद्धिं उत्तरपच्चुत्तराई कारेसि । जो अहमन्नायपरो तुह पडिहामि चित्तम्मि ||६३ || ता कोविनयपरो जो तस्स समपेह अप्पणो मुहं । इय भणिउं हत्थाओ उत्तारिविखिव तं दूरे ||६| तो या भइ इमं किं मुदं मुयह, कुणसु नीईए । परिपालणं पयाणं भंडारं भरसु नाणं ॥ ६५ ॥
यतः,
३०८
"
“ अर्थात् त्रिवर्गनिप्पत्तिर्न्ययोपार्जितवर्धनात् । अधर्मानर्थशोकानां विपरीतात्समुद्भवः ॥ यन्नपि तुज्झ एसो बीयम्मि वयम्मि बीय अइयारो । ता आलोयसु एयं गंतूण गुरूण पयमूले ||६६ || सो सो अणक्खभरिओ उट्ठिय गेहम्मि जाइ तो उवइ । राया अन्नममच्चं अप्पावर वणियघरसारं ॥ ६ तेण य अन्नाएणं दव्वं लोयाओ अप्पणा गहियं । लद्धावसरो लोओ धरिऊणं लेइ तं तत्तो || ६८|| अह कुंठेकेणं लंचादव्वम्मि मग्गमाणेणं । धरियं तं कुडावइ भिच्चेर्हितो तहा तेण ॥ ६९ ॥ लहिऊण छलं छुरियाए आहओ तह जहा गओ निहणं । रुदज्झाणोवगओ पत्तो तच्चाए पुढवी ॥ ७
भणति धरणोऽमात्यो राजविरुद्धानि मन्त्रयन्तोऽपि । अकृतापराधा एते त्वमपि इति वचनप्रतिवचने ॥ वर्तमाने कुपितः सागरे धरणो धारयित्वा तस्य । सर्वमपि खलु गृहसारं संसित्वा क्षिपति भाण्डागारे | अवगणयति सर्वाण्यपि खलु पुरप्रधानान्यपि तैस्ततो गत्वा । विज्ञतो नरनाथः सचिवं हक्कारयित्वा भणा ते भणन्ति यत्तत् किं सत्यं स भणति किमसत्यम् । तव भाण्डागारं भरामो ये ते वयमेव न सत्याः ! भगति नृपः किमनेन, अपराधो य एषां तं कथयत । राजविरुद्धानीमे मन्त्रयन्तीदं कथयति धरणः ||६ ततो राजा तान् पृच्छत्युत्तरप्रत्युत्तरैस्ततस्तैः । विहितो निरुत्तरः स राजानं प्रतिजल्पत्येवम् ॥६२॥ प्राकृतजनेन सार्धमुत्तरप्रत्युत्तराणि कारयसि । यद्यहमन्यायपरस्तव प्रतिभासे चित्ते || ६३ ||
कोsपि नयपरो यस्तस्मै समर्पयतात्मनो मुद्राम् । इति भणित्वा हस्तादुत्तार्य क्षिपति तां दूरे ||६४| ततो राजा भणतीमं किं मुद्रां मुञ्चसि, कुरुष्व नीत्या । परिपालनं प्रजानां भाण्डागारं भर न्यायेन ॥ अन्यदपि तवैष द्वितीये त्रते द्वितीयातिचारः । तस्मादालोचयैतद् गत्वा गुरूणां पादमूले ॥ ६६ ॥ ततः स रोषभृत उत्थाय गृहे याति ततः स्थापयति । राजाऽन्यममात्यमर्पयति वणिग्गृहसारम् ||६७॥ तेन चान्यायेन द्रव्यं लोकादात्मना गृहीतम् । लब्धावसरो लोको धृत्वा लाति तत् ततः ॥ ६८ ॥ अथ कुण्ठेनैकेन लञ्चाद्रव्यं मार्गयमाणेन । धृतं तं कुट्टयति भृत्यैस्तथा तेन ॥ ६९ ॥ उवा छलं क्षुरिकयाऽऽहतस्तथा यथा गतो निवनम् । रौद्रध्यानोपगतः प्राप्तस्तृतीयां पृथिवीम् ॥७०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org