________________
धरणकहा।
३०७
'रज्जं कुलकमा यरिणमिव तुह धन्न ! मन्नमाणस्स । किंकरभावं पत्ता कज्जविसेसेसु सरियन्वा ||४३|| तो विरन्ना दिन्नमासणं तीइ तह इमं भणिया । अणन्मुद्वाणाविणओ खमियन्वो मज्झ देवी || ४४ ॥ तुम्हे गुणाहिया मज्झ अविणओ अविरयाए को तुम्ह ? । इय भणिउं कंटाओ नियाओ रयणावली तीए । 'खित्ता निवस कंठे कहियं एवं च तीइ माहष्पं । जह कंठगयाए इमाए जति अरिणोवि भिचत्तं ॥ ४६ ॥ भणि सारन्नाणुन्नाया वच्चए नियं ठाणं । रायावि स्यणिसेसं धम्मज्झाणेण निगमई ॥४७॥
सागर
दिवसा का ऊणावस्सयाइकिरियाओ । अत्थाणे उवविट्टो कंठे रयणावलि काउं ॥ ४८ ॥ ती पहावेण तओ free अञ्चतपचणीयावि । नरवइणो वलगुरुणो सिरेण आणं पडिच्छति ॥ ४९ ॥ गोठवि रज्जथुरं धरणामचम्ति निञ्चलो निच्चं । जिणधम्मकम्मनिरओ गमेइ कालं भवुव्विगो ॥५०॥ याविवाहे पवमाणम्पि । रज्जंतरागएणं वरपिरणा महणदेवेण ॥ ५१ ॥ श्रभवदन्यविए जाए कोलाहले सयणवग्गो । आलोच्चंतो दिट्ठो धरणेणं टाटाणेसु ॥ ५२ ॥ जो भाइ तुम्ह मंतो एस मए अवगओम्ह मम्माई । नियरन्नो साहिस्सह, तं सोउं महणदेवसुओ || ५३ || दुत्तुंडो तयभिमुखं भणइ जहा लूडियं इमं रहूं । तह अम्हेवि हु इच्छसि लुडेडं, तं च सुणिऊण ॥ ५४ ॥ विओ धराविणं बंधावर तं तओ य तज्जणओ । तपडिवक्खे चडिओ जंपओ सोवि तह चेव ॥ ५५ ॥ मेलियपुरलोओ धरणं विन्नव सायरो सिट्टी | अकयवराहाणेवं किं जुत्तं बंधणमिमेसि १ ||५६ || -अण धरणो अमच्चो रायविरुद्धा मंतयतावि । अकयवराहा एए तुमंपि, इय वयणपडिवगणे ॥५७॥
राज्यं कुलक्रमागतर्णमिव तव धन्य ! मन्यमानस्य । किंकरभाव प्राप्ता कार्यविशेषेषु स्मर्तव्या ॥ ४३ ॥ |ति उत्थाय राज्ञा दत्तमासनं तस्यास्तथेदं भणिता । अनभ्युत्थानाविनयः क्षन्तव्यो मम देव्या ॥ ४४ ॥ यूयं गुणाधिका ममाविनयोऽविरतायाः को युष्माकम् । इति भणित्वा कण्ठाद् निजाद् रत्नावली तथा ॥ ४५ ॥ (क्षिप्ता नृपस्य कण्ठे कथितमेवं च तस्या माहात्म्यम् । यथा कुण्ठगतायामस्यां यान्त्यरयोऽपि भृत्यत्वम् ॥ ४६ ॥ हृति भणित्वा सा राज्ञाऽनुज्ञाता व्रजति निजं स्थानम् । राजापि रजनिशेषं धर्मध्यानेन निर्गमयति ॥४७॥ उदिते दिवसनाये कृत्वाऽऽवश्यकादिक्रियाः । आस्थान उपविष्टः कण्ठे रत्नावलीं कृत्वा ॥ ४८ ॥ तस्याः प्रभावेण ततो नृपस्यात्यन्तप्रत्यनीका अपि । नरपतयो बलगुरवः शिरसाऽऽज्ञां प्रतीच्छन्ति ॥ ४९ ॥ ततः स्थापयित्वा राज्यधुरां घरणामात्ये निश्चलो नित्यम् | जिनधर्मकर्मनिरतो गमयति कालं भवोद्विग्नः ॥५०॥ अथ सागर श्रेष्ठगृहे सुताविवाहे प्रवर्तमाने । राज्यान्तरागतेन वरपित्रा महनदेवेन ॥ ५१ ॥ आभाव्यद्रव्यविषये जाते कोलाहले स्वजनवर्गः । आलोच्यमानो दृष्टो धरणेन स्थानस्थानेषु ||१२|| ततो भणति युष्माकं मन्त्र एष मयावगतोऽस्माकं मर्माणि । निजराजाय कथयिष्यथ, तत् श्रुत्वा महनदेवसुतः ॥ दुस्तुण्डस्तदभिमुखं भणति यथा लुण्टितमिदं राष्ट्रम् । तथाऽस्मानपि खल्विच्छसि लुण्टितुं तच्च श्रुत्वा ॥ कुपितो धारयित्वा बन्धयति तं ततश्च तज्जनकः । तत्प्रतिपक्षे चटितो जल्पन् सोऽपि तथैव ॥ ५५ ॥ तो मेलितपुरलोको धरणं विज्ञपयति सागरः श्रेष्ठी । अकृतापरावयोरेवं किं युक्तं बन्धनमनयोः १. ॥ ५६ ॥
,
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org