________________
भवणपडायाकहा।
२६१
एए अन्नेवि य इंति खत्तिया जह तहा कुणउ ताओ। तो मासद्गस्संतो वीणाए सयंवरं कहि ॥७६॥ ते चित्तयरा रन्ना विसज्जिया जाव ताव हलबोलो। निसुओ रन्ना, तज्जाणणत्थमाइसइ पडिहारं ॥७७॥ सो तुरियं गंतूणं समागओ कहइ देव ! अइमत्तो । रणरायकरी उम्मूलिऊण आलाणगुरुखंभं ॥७८॥ भंजतो गुरुभवणावणाई दिमत्थ पओलिदाराई । चूरंतो तूंरंतो रहतुरयखराइयं एइ ॥ ७९॥ पहु ! करिपएसु संकलाण वित्थरो कुंडलीको सहइ । न तब्भारक्कंतो तस्सवि सरणागओ सेसो ॥८॥ एवं जाव कहेई पडिहासे करिवरस्सरूवं तु । ताव सहसा तहिं सो पत्तो उजाणभवणम्मि ।।८१॥ तं दणं राया ससंभमुभंतमाणसो तुरियं । मंतिमहायणजुत्तो चडिओ धवलहरउवरिम्मि ॥८२॥ भग्गाओ चचरीओ नट्ठो लोओवि कोवि कत्थवि य । तुमुलरवं सोऊणं सोवि कुमारो तहिं पत्तो॥८३॥ कुमरी पुण कुमरेणं हयहियया तम्मि निसियनियदिट्ठी । तत्थेव ठिया तत्तो पत्ता मत्तेण सा करिणा।।८४॥ अह कुमरेणं तेणं देसंतरिएण हक्किओ हत्थी । हणिओ य मुट्टिणा निटुरेण तो बालियं मोत्तु ॥८५।। तस्साभिमुहं चलिओ उड्ढकरो गडयडं पकुव्वंतो । कुमरप्पहारविहुरो सुरकरिणं सहयंतोव्व ॥८६॥ तो कुमरेण वलिऊण दाहिणावत्तणेण भमिऊण । उजाणभवणदारम्मि नीणिओ सो महाहत्थी॥८७॥ अह जाव करी कुमरं करेण किर गिहिही समासन्नं । ताव कुमरेण खित्ता तप्पुरओ क्थविंटलिया ॥८८॥ ताहे गुरुअमरिसजायरत्तनित्तेण तेण वरकरिणा । तीए विटलियाए दिन्नो वेहो सरोसेण ॥८९॥
ममाप्यस्ति प्रतिज्ञा वीणया रक्ष्यते मनो यो मे । स परिणेष्यति, तस्माद्दिवसे निष्टङ्किते ततः ॥७॥ एतेऽन्येऽपि चायन्ति क्षत्रिया यथा तथा करोतु तातः । ततो मासद्विकस्यान्तो वीणायाः स्वयंवरं कथयित्वा । ते चित्रकरा राज्ञा विसर्जिता यावत्तावत् कलकलः । श्रुतो राज्ञा, तज्ज्ञानार्थमादिशति प्रतिहारम् ॥७७॥ स त्वरितं गत्वा समागतः कथयति देव ! अतिमत्तः । रणरानकरी उन्मूल्यालानगुरुस्तम्भम् ॥७८॥ भञ्जन गुरुभवनापणानि दृढमत्र प्रतोलिद्वाराणि । चूरयंस्त्वरयन् रथतुरगखरादिकमेति ॥७९॥ प्रभो ! करिपादेषु शृङ्खलानां विस्तरः कुण्डलीकृतो राजते । ननु तद्भाराकान्तस्तस्यैव शरणागतः शेषः ।।८०॥ एवं यावत्कथयति प्रतिहारः करिवरस्वरूपं तु । तावत् सहसा तत्र स प्राप्त उद्यानभवने ॥८१॥ तं दृष्ट्वा राजा ससंभ्रमोशान्तमानसस्त्वरितम् । मन्त्रिमहाजनयुक्तश्चटितो धवलगृहोपरि ॥८२॥ भग्नाश्चर्यो नष्टो लोकोऽपि कोऽपि क्वापि च । तुमुलरवं श्रुत्वा सोऽपि कुमारस्तत्र प्राप्तः ॥८३|| कुमारी पुनः कुमारेण हृतहृदया तस्मिन् न्यस्तनिजदृष्टिः । तथैव स्थिता ततः प्राप्ता मत्तेन सा करिणा ।। ८४॥ अथ कुमारेण तेन देशान्तरितेन निषिद्धो हस्ती । हतश्च मुष्टिना निष्टुरेण ततो बालिकां मुक्त्वा ॥८॥ तस्याभिमुखं चलित ऊर्ध्वकरो गडगडं प्रकुर्वन् । कुमारप्रहारविधुरः सुरकरिणं शब्दयन्निव ॥८६॥ ततः कुमारण वलित्वा दक्षिणावर्तनेन भ्रमयित्वा । उद्यानभवनद्वारे नीतः स महाहस्ती ।।८७॥ अथ यावत्करी कुमारं करेण किल ग्रहीष्यति समासन्नम् । तावत्कुमारेण क्षिप्तं तत्पुरतो वस्त्रं वर्तुलीकृतम्॥८॥
१ क. ख. मढप १२ क. थूरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org