________________
२८८
सुपासनाह-चरिअम्मि-- इत्तो य रयणमालाए आगओ जणयभवणओ चेडो । वयणकुसलुत्ति जाओ कीलाठाण नरवइस्स॥३४॥ उजाणपालयत्ते सो य निउत्तो वसुंधरावइणा । तस्स य रन्नो सत्तू वसंतराओ अइपयंडो ॥३५॥ । सीमागामे लुटइ, सिद्धनरिंदोवि तं समत्थोवि । नवि विग्गहइ न संघइ, तो सो चिंतइ न लट्ठमिमं ॥३६॥ तो जग्गवेमि एयंति चितिऊणं वसंतरिउसमए । सहसा तस्सागमसावणेण से संभमनिमित्तं ॥३७॥ आगंतु नरनाहं विन्नवइ ससंभमं जहुजाणे । चउरंगवलसमेओ वसंतराओ समणुपत्तो ॥३८॥ तं सहसा सोऊणं जपइ रे पैक्खरेह वरतुरए । गुंडह गइंदे पउणीकरेह रहचक्कपाइक्के ॥३९।। तत्तो सेणावइणा ससंभमं करितुरंगरहमाई । विहियं आहवसज्जं भेरी ताडाविया तुरियं ॥४०॥ तस्सदसवणउच्छलियबहलपुलयाण सिन्नसुहडाण । पत्तपरमूसवाणव विविहा वटंति वावारा ॥४१॥ वगंति य कुदंति य नचंति करंति तह करप्फोडं । पच्चारंति परोप्परमुधुरखंधा परिभमंति ॥४२॥ अह तेहिं भडेहिं समं चलिओ राया कमेण पत्तो य । उजाणे तत्थ य सत्तुसिन्नमनियंतओ भणइ । उज्जाणपालयं भो ! कत्थ गयं तं वसंतरिउसिन्नं?। सो भणइ देव ! पुरओ ठियपि तं किं न पिच्छेसि ।। तो पुणरवि हरिसविसायसंकुलेणं निवेण सो पुट्टो । साहइ वसंतरिउणो चउरंगवलं इमो एवं ॥४५॥ अइसरलमंजरीतिक्वल्लिनिम्महियविरहिजणहियया । सहयारा वरजोहा दलवयसन्नाहदुद्धरिसा।।४६॥ दुद्धरतुरंगथट्टा इओ तओ भमिरपरहुयनिकाया । कलकूइयहेसारवमुहरियनीसेसदिसिचका ॥४७॥
व्याकरणच्छन्दो ऽलङ्कारतर्कसिद्धान्तज्यौतिषादीनि । चतुःषष्टिविज्ञानानि शिक्षते स्तोकदिवसैः ॥३३॥ इतश्च रत्नमालाया आगतो जनकभवनतश्चेटः । वचनकुशल इति जातः क्रीडास्थानं नरपतेः ॥३४॥ उद्यानपालकत्वे स च नियुक्तो वसुन्धरापतिना । तस्य च राज्ञः शत्रुर्वसन्तराजोऽतिप्रचण्डः ॥३५॥ सीमग्रामॉल्लुण्टते, सिद्धनरेन्द्रोऽपि तं समर्थोऽपि । नापि विगृह्णीते न संदधाति, ततः स चिन्तयति न रम्यमिदम्।। ततो जागरयाम्येतमिति चिन्तयित्वा वसन्तर्तुसमये । सहसा तस्यागमश्रावणेन तस्य संभ्रमनिमित्तम् ॥३७॥ आगत्य नरनाथं विज्ञपयति ससंभ्रमं यथोद्याने । चतुरङ्गबलसमेतो वसन्तराजः समनुप्राप्तः ॥३८॥ तत् सहसा श्रुत्वा जल्पति रे संनाहयत वरतुरगान् । गुडत गजेन्द्रान् प्रगुणीकुरुत रथचक्रपदातीन् ।।३९॥ ततः सेनापतिना ससंभ्रमं करितुरङ्गरथादि । विहितमाहवसज्जं भेरी ताडिता त्वरितम् ॥४०॥ तच्छब्दश्रवणोच्छलितबहलपुलकानां सैन्यसुभटानाम् । प्राप्तपरमोत्सवानामिव विविधा वर्तन्ते व्यापाराः॥४१॥ वल्गनि | च कुर्दन्ते च नृत्यन्ति कुर्वन्ति तथा करास्फोटम्। उपालभन्ते परस्परमदधुरस्कन्धाः परिभ्रमन्ति ।। अथ तैर्भटैः समं चलितो राजा क्रमेण प्राप्तश्च । उद्याने तत्र च शत्रुसैन्यमपश्यन् भणति ॥४३॥ उद्यानपालकं भोः क्व गतं तद्वसन्तरिपुसैन्यम् ? । स भणति देव ! पुरतः स्थितमपि तत्किं न पश्यसि॥४४॥ ततः पुनरपि हर्षविषादसंकुलेन नृपेण स पृष्टः । कथयति वसन्तश्चितुरङ्गबलमिदमेवम् ॥४५॥ अतिसरलमञ्जरीतीक्ष्णभल्लिनिर्मथितविरहिजनहृदयाः । सहकारा वरयोधा दलबजसनाहदुर्धर्षाः ॥४६॥
१ ग. परिकरेदि । २ ग. मुहटग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org