SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ३६० सुपासनाह-चरिश्रम्मि अह बुड्ढते पिणो ववहरइ सयंपभो स हट्टम्मि । विश्वइ य तत्तियं जत्तिएण निव्वहइ सकुडुंब ॥ १५ ॥ किंपुण इड्ढीपत्ते अने दटुं जणम्मि गउरविए । दविणपिवासानडिओ परिवडिओ सुद्धभावाओ || १६|| anure लेइ लहुयाए देइ तोलेवि तुलाए धरिमाइ । कणनेहमप्पएहिवि तह काउं ववहरइ वरुणो || १७|| tree वारिओवि हुनो विरमइ कहइ सोवि दिट्ठत । जह बच्छ ! सालिगामे निवसइ वणिओ धणो नाम ।। ईवि सोचो हर तह य अप्पलाभेण । जाया इयप्पसिद्धी हड्डे मोतॄण तो अन्ने ॥ १९ ॥ हर तस्स हट्टे लोओ भुत्तुंवि सोय कट्ठेण । लहइ जणाओ तो भणइ मज्झ हट्टं न इह एकं ॥ २० ॥ ता चयह मज्झट्ठि पज्जत्तं मज्झ अहियलाभेण । परमन्नभोयणपि हु अइमत्तं जण उव्वेयं ||२१|| एवं पंतसवि विरमइ लोओ न तस्स हट्टाओ । बहुभयरो आगच्छ मोतुं साणि हट्टाणि ॥ २२ ॥ तं सोउं संनिहिया वणिणो जंपति जह अहो लोया ! । इय तज्जियावि न मुयह किं दुत्तुंडस तं हवं ? | सोविता वणिज्जं करेइ लांहत्थमेव नहु इहरा । न विणा कयाणगेणं मुल्लं अम्हेवि घिच्छामो ॥२४॥ तो पडिणियं केहिवि तोलतमवितएहिं तुभेदि । चोरेहि जणो मुसिओ सव्यो वणिवेधारी हि ||२५| सच्चेण ववहरंतो एस दुत्तुंडोवि वलहो अम्ह । उवजीविज्जइ कटुयपि ओसहं समइ जं रोगं ||२६|| तं सोडं सविसेसं धणम्मि ते मच्छरं परिवहता । छिड्डुं सव्वत्थ गवेसयति न लहंति थैवपि ||२७|| अह तम्मझे केणविदिट्ठे अहिणवमयं लहुं डिंभं । तो तेसिं अन्नेहिं सह मंतिवि कावि आहीरी ॥ २८| अस्तीति भणित्वा तेन सम्यक्त्वादिर्द्वादशविधोऽपि । कथितो गृहिधर्मोऽविगतश्च वरुणेन सह पित्रा ॥१४॥ अथ वृद्धत्वे पितुर्व्यवहरति स्वयंप्रभः स हट्टे | अर्जयति च तावद् यावता निर्वहति सकुटुम्बः ॥१५॥ किन्तु ऋद्धिप्राप्तानन्यान् दृष्ट्वा जने गौरवितान् । द्रविणपिपासानटितः परिपतितः शुद्धभावात् ॥ १६॥ गुर्ल्या लाति लया ददाति तोलयित्वा तुलया घरिमादि । कणस्नेहमापकैरपि तथा कृत्वा व्यवहरति वरुणः । जनकेन वारितोऽपि खलु नो विरमति कथयति सोऽपि दृष्टान्तम् । यथा वत्स ! शालिग्रामे निवसति वणिग्धनो नाम । प्रकृत्याऽपि स सत्यो व्यवहरते तथा चाल्पलाभेन । जातेति प्रसिद्धिर्हद्वान् मुक्त्वा ततोऽन्यान् ॥१९॥ व्यवहरति तस्य हट्टे लोको भोक्तुमपि स च कष्टेन । लभते जनात्, ततो भणति मम हट्टं नेहेकम् ॥२०॥ तस्मात्त्यजत मम पृष्ठं पर्याप्तं ममाचिकलाभेन । परमान्नभोजनमपि खल्वतिमात्रं जनयत्युद्वेगम् ॥२१॥ एवं जल्पतोऽपि विरमति लोको न तस्य हट्टात् । बहुतर आगच्छति मुक्त्वा शेषान् हृट्टान् ॥ २२ ॥ तत्श्रुत्वा संनिहिता वणिजो जल्पन्ति यथाऽहो लोकाः ! । इति तर्जिता अपि न मुञ्चत किं द्वितुण्डस्य तं हट्टम् ॥ एषोऽपि तावद्वाणिज्यं करोति लाभार्थमेव न खल्वितरथा । न विना ऋयाण केन मूल्यं वयमपि जिघृक्षामः ||२४| ततः प्रतिभणित कैरपि तोलयन्तमब्रुवद्भिर्युष्माभिः । चैौरैर्जनो मुषितः सर्वो वणिग्वेषधारिभिः ॥२५॥ सत्येन व्यवहरन्नेष द्वितुण्डोऽपि वल्लभोऽस्माकम् । उपजीव्यते कटुकमप्यौषधं शमयति यद् रोगम् ॥२६॥ तत् श्रुत्वा सावशेषं धने ते मत्सरं परिवहन्तः । छिद्रं सर्वत्र गवेषयन्ति न लभन्ते स्तोकमपि ॥२७॥ १ क. "माई । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003241
Book TitleSupasnahachariyam Part 02
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy