________________
३६८
सुपासनाद-रिमस्मि --
किश्च ।
पंच एए महापावा भणिया सन्वन्नुणा इह । जेसिं पार्वति दुवखाई पावबुद्धी नराहमा ||१९|| भूहिंसा मुसावाओ चोरिया मेहुणं तहा । परिगहो महारंभो महासहारिहा इमे ||२०|| इच्चाइदेसणं निणिऊण संवेगमागया परिसा । दुग्गोवि भणइ भयत्रं ! पंचमहापात्र परिहारो ||२१|| काव्वो ता संपइ नियमं मे देहि, नाणिणा दिनो । सम्मत्तपुव्वगं सो नमिऊण मुणि गओ गेहे ||२२| पालइ सावगधम्मं धम्मभावेण वड्ढए रिद्धी । दिन्ना से नियधूया केणावि महिट्ठिएण तओ || २३ | ती समं सो भुंजइ विसए, जाया यं तस्स दो पुत्ता । अह अन्नया य दुग्गो जा वच्चा हट्टमग्गम्मि ||२४| ता तत्थ आगएण दिट्ठो कावालिएण तेणेव । करकलियकवालेणं दिन्ना तिपुरा पुरा जेण || २५ || भणिओ य इमं दुग्गो मज्झ पसाएण एरिसा रिद्धी । पत्ता सव्वावि तए तो वयणं सुणसु मह इन्हि || जेणं भवंतरेवि हु दोहग्गं दुग्ग ! तुह न हु भवेइ । बहुयाउ कन्नयाउ परिणावह वंभणाईणं ||२७|| तो दुग्गेण भणियं तिपुरा नहु साहिया मए तइया । न हु साहिया जओ इह लच्छी उण धम्मप्रभवा मे ॥ धम्मो मुणिपसाया तुमपि हेऊ य तत्थ संजाओ । जं भणसि कन्नयाणं परिणावणमिह न तं जुत्तं ॥ २९ ॥ भव्ययारो तेण करणं हवइ महावस्सं । लोयव्यवहारेण नियतणयाणंपि तं होइ ||३०|| कrवालिएण भणियं जइ एवं तहाचि मन्नणिज्जो हं । जं होही इह पावं तं मज्झ हविस्सइ न तुज्झ ॥ ३१| इय पइदिपि पण सो तं तो तेण तदुवरोहेण । भणिओ दस कन्नाओ विवाहइस्सं अहं तत्तो ||३२|
यशोविभवहानिपरिभवकलङ्कदुःखप्रमुख दोषद्वन्द्वाली | शीलविकलानां पुरुषाधमानां नूनं समापतति ॥ १८ ॥ पञ्चैतं महापापा भणिताः सर्वज्ञेनेह । येभ्यः प्राप्नुवन्ति दुःखानि पापबुद्धयो नराधमाः ॥ १९ ॥ भूतहिंसा मृषावादश्चोरिका मैथुनं तथा । परिग्रहो महारम्भो महाशब्दाही इमे ||२०|| इत्यादिदेशनां श्रुत्वा संवेगमागता परिषत् | दुर्गोऽपि भणति भगवन् ! पञ्चमहापापपरिहारः ॥२१॥ कर्तव्यस्तस्मात्संप्रति नियमं मे देहि, ज्ञानिना दत्तः । सम्यक्त्वपूर्वकं स नत्वा मुनिं गतो गेहे ॥ २२ ॥ पालयति श्रावक प्रभावेण वर्तते ऋद्धिः । दत्ता तस्मै निजदुहिता केनापि महर्द्धिकेन ततः ॥२३॥ तया समं स भुङ्क्ते विषयान् जातौ च तस्य द्वौ पुत्रौ । अथान्यदा च दुर्गे यावद् जति हट्टमार्गे ||२४|| तावत्तत्रागतेन दृष्टः कापालिकेन तेनैव । करकलितकपालेन दत्ता त्रिपुरा पुरा येन ||२२|| भणितश्चेदं दुर्गा मम प्रसादनेदृशी ऋद्धिः । प्राप्ता सर्वापि त्वया ततो वचनं शृणु ममेदानीम् ॥ २६ ॥ येन भवान्तरेऽपि खलु दौर्भाग्यं दुर्ग ! तव न हि भवेत् । बहूः कन्याः परिणायय ब्राह्मणादीनाम् ॥२७॥ ततो दुर्गेण भणितं त्रिपुरा नहि साधिता मया तदा । न खलु सा हिता यत इह लक्ष्मीः पुनर्धर्मप्रभवा मे । धर्मो मुनिप्रसादात् त्वमपि हेतुश्च तत्र संजातः । यद् भणसि कन्यानां परिणायणमिह न तद्युक्तम् ||२९|| ब्रह्मत्रता तिचारस्तेन कृतेन भवेद् ममावश्यम् । लोकव्यवहारेण निजतनयानामपि तद् भवति ॥ ३० ॥ कापालिकेन भणितं यद्येवं तथापि माननीयोऽहम् । यद् भतिष्यतीह पापं तन्मम भविष्यति न तव ॥३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org