________________
सुजसकहा।
३६६
सो सव्वत्थ गसिवि आणावउँ घरम्म कन्नाओ । ताणुचिया कुमरावि हु आहूया लग्गदिवसम्मि॥३३॥ .नियनिय जन्नत्ताए जुत्ता पविसंति अहमहमिगाए । मंडवदारे जाया तत्थवि पढगप्पवेसत्थं ॥३४॥ जुझंति परुप्परओ वायाए तह य खग्गयाएहिं । ता जाव महाजुझं जन्नत्ताणं तया जायं ॥३५॥ तं निसुणिऊण दुग्गो वेगेण गओ निवारणटाए । ते वारंतो विद्धो सरेण केणावि तो नहो ॥३६॥ पत्तो गिहम्मि घारण पीडिओ पुकरेइ चिंतइ य । तुरियवयतुरियअइयाररुक्खकुसुमोग्गमो एस ॥३७॥ इण्डिपि हु संजाओ पाविस्सं पुण फलं खु पिञ्चभवे । ता सव्वहा हओ हं जं अइयरियं चउत्थवयं ॥३८॥ इय चिंततो पत्तो पंचत्तं भवणवासिमझम्पि । उक्वन्नो तत्तोवि हु तइयभवे सिवसुहं लहिही ॥३९॥
॥ इति चतुर्थवततुर्यातिचारविपाके दुर्गकथानिका समाप्ता ॥
जो सदाइसु गिद्धो विद्रो मयणस्स तिक्खभल्लीहिं । कामे तिव्वहिलासी सुजसो इव सो दुही होइ ॥१॥ तथाहि ;चंदणवणंव बहुभोगिसंगयं गयपुरं पुरं अत्थि । अत्थियणकप्पसाही विसाहनंदी तहिं राया ॥२॥ तत्थ य निवसइ सिट्ठी पियवयणो तस्स भारिया सुलसा । सुजसो ताणं तणओ सुवियलो जूयवसणी य ॥ सणिय सणियं बालत्तणाओ तणुयाइं तट्टवट्टाई । अवहरिवि नियधराओ हारेइ रहम्मि खिल्लंतो ॥४॥ तो कमसो वदंतेण तेण बहु हारियं रमंतेण । तायधणं तो तेणं भणिया भज्जा पिए! पुत्तो ।।५।।
इति प्रतिदिनमपि प्रभणति स तं ततस्तेन तदुपरोधेन । भणितो दश कन्या विवाहयिष्याम्यहं ततः ॥३२॥ स सर्वत्र गवेषयित्वाऽऽनीय गृहे कन्याः । तासामुचिताः कुमारा अपि खल्वाहता लग्नदिवसे ॥३३॥ निजनिजजनतया युक्ताः प्रविशन्त्यहमहमिकया । मण्डपद्वारे यातास्तत्रापि प्रथमप्रवेशार्थम् ॥३४॥ युध्यन्ते परस्परतो वाचा तथा च खड्गवातैः । तावद्यावन्महायुद्धं जनतानां तदा जातम् ॥३५॥ तत् श्रुत्वा दुर्गो वेगेन गतो निवारणार्थम् । तान् वारयन् विद्धः शरेण केनापि ततो नष्टः ॥३६॥ प्राप्तो गृहे घातेन पीडितः पूत्करोति चिन्तयति च । तुर्यत्रततुर्यातिचारवृक्षकुसुमोद्गम एषः ॥३७॥ इदानीमपि खलु संजातः प्राप्स्यामि पुन: फलं तु प्रेत्यभवे । तस्मात्सर्वथा हतोऽहं यदतिचरितं चतुर्थव्रतम्।।३८॥ इति चिन्तयन् प्रातः पञ्चत्वं भवनवासिमध्ये । उपपन्नस्ततोऽपि हि तृतीयभवे शिवसुखं लप्स्यते ॥३९॥
यः शब्दादिषु गृद्धो विद्धो मदनस्य तीक्ष्णभल्लैः । कामे तीव्राभिलाषी सुयशा इव स दुःखी भवति ॥१॥ चन्दनवनमिव बहुभोगिसंगतं गजपुरं पुरमस्ति । अर्थिजनकल्पशाखी विशाखनन्दी तत्र राजा ॥२॥ तत्र च निवसति श्रेष्ठी प्रियवचनस्तस्य मार्या सुलसा । सुयशास्तयोस्तनयः श्रुतविकलो द्यूतव्यसनी च ॥३॥ शनैः शनैर्बालत्वात् तनून्वाभरणानि । अपहृत्य निजगृहाद नाशयति रहसि खेलन् ॥४॥ ततः क्रमशो वर्धमानेन तेन बहु नाशितं रममाणेन । तातधनं ततस्तेन भणिता भार्या प्रिये ! पुत्रः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org