________________
४४२
सुपासनाह चरिअम्मि ---
इय सुणिवि तेण तक्खणिण भणिय, वरमंतिथइयदंडादिवइय ||१७|| चासि जो कुवि निरीहु, जो लद्धलीहु चारहडीसीहु । विनागरिव होउ वावि, नेमित्ति जोयहु तसु अभावि ||१८|| इय गुणसंजुत्त नियहु निरुत्तउ, वरु कत्थवि धरणियलि लहु । मह वच्छिहि कमलदलच्छिहि, मंतिथइयदंडाघरहु ! ॥ १९ ॥
तो सचिवमाइएहिं सव्वत्थ गवेसिओ पुरे ताव । न य उबलदो कोत्रि हु पुव्युत्तगुणेहिं परियरिओ || तो बर्हिगामेसुं सव्वेव निरिक्खयंति, सचिवेण । तो दिट्ठो सूरनरो कोदंडपरिस्समपवीणो ॥ २१ ॥ पुट्ठो सचिवेण तओ का सत्ती तुज्झ परबले मिलिए ? | लक्खंपि विलक्खं चिय करेमि धणुहेण सो भइ ॥ को पचओ हत्थे भणिए सचिवेण भणड़ सूरोवि । निव्वडियसुहडसहस्सं मए समं मुंच जोहत्थं ॥ २३॥ तोमंती ते समं समरम्मि निरूवए भडसहस्सं । सरधोरणीए तं पइ तं वरिसेउं समारद्धं ||२४|| लहुत्याए सूरो ताण सरे खंडए नियसरेहिं । इय खणमेगं दद्धुं सचिवो सूरं इमं भइ ||२५|| उवसंहर संरंभं परिणयसु रइरंभसंभुघरणिसमं । रायकुमारिं चिरकालचिन्नपुन्नेहिं उवणीयं ॥ २६ ॥ इय भणिऊणं मंती गणयं पुच्छेइ सोहणं लग्गं । अज्जदिणाओ सत्तमदिणम्मि साहेइ सो, इत्तो ||२७|| कवि नियंतेण परिहारेणावि पाविओ वइसो । अइविन्नाणी तेणावि रहवरो दंसिओ तस्स ||२८|| आरोविऊण तम्मी नीओ गयणेण तेण पडिहारो । धरणीतिलए कीलियपओगवंसओ ओ तेण ॥ २९ ॥
Jain Education International
इति श्रुत्वा तेन तत्क्षणेन भणिता वरमन्त्रिस्थगिकदण्डाधिपतयः ॥ १७ ॥ चतुर्दिक्षु पश्यत कमपि निरीहं यो लब्धरेखश्चारभटीसिंहः । विज्ञानगरिष्ठो वा भवतु वापि, नैमित्तिकं पश्यत तस्याभावे ॥ १८ ॥ इति गुणसंयुक्तं पश्यत निरुक्तं वरं कुत्रापि धरणितले लघु ।
मम वत्सायाः कमलदलाक्ष्या मन्त्रिस्यगिकदण्डधराः ! ॥ १९ ॥
ततः सचिवादिभिः सर्वत्र गवेषितः पुरे तावत् । न चोपलब्धः कोऽपि हि पूर्वोक्तगुणैः परिकरितः ॥२०॥ ततो बहिर्ग्रामेषु सर्वेऽपि निरीक्षन्ते, सचिवेन । ततो दृष्टः शूरनरः कोदण्डपरिश्रमप्रवीणः ॥२१॥ पृष्टः सचिवेन ततः का शक्तिस्तव परबले मिलिते ? | लक्षमपि विलक्षमेव करोमि धनुषा स भणति ॥ २२ ॥ फः प्रत्यय इहार्थे भणिते सचिवेन भणति शूरोऽपि । निर्वर्तितसुभटसहस्रं मया समं मुञ्च योधार्थम् ||२३|| ततो मन्त्री तेन समं समरे निरूपयति भटसहस्रम् । शरघोरण्या तं प्रति तद् वर्षितुं समारब्धम् ॥२४॥ लघुहस्ततया शूरस्तेषां शरान् खण्डयति निजशरैः । इति क्षणमेकं दृष्ट्वा सचिवः शूरमिदं भणति ॥२५॥ उपसंहर संरम्भं परिणय रतिरम्भा शम्भुग्रहिणसिमाम् । राजकुमारीं चिरकालचीर्णपुण्यैरुपनीताम् ॥२६॥ इति भणित्वा मन्त्री गणकं पृच्छति शोभनं लग्नम् | अद्यदिनात्सप्तमदिने कथयति सः इतः ॥२७॥ कथं कथमपि पश्यता प्रतिहारेणापि प्राप्तो वैश्यः । अतिविज्ञानी तेनापि रथवरो दर्शितस्तस्मै ॥ २८ ॥
For Private & Personal Use Only
www.jainelibrary.org