________________
सुपासनाह-चरिअम्मिता कह पहुसाहिज्जे वहिस्संतीह मह सुया एए ?। तो भणियं नरवइणा खरकम्माई न कारिस्स॥१५५॥ चीवंदणाइकिच्चं कुव्वंते कोवि नो निवारेही । किंतु मह संनिहाणं मोत्तव्वं नेय एएहिं ।।१५६॥ तो पडिवन्नं तेणवि निववयण सोवि नियगिहं पत्तो । पच्चूसे ते तणया सिक्खं दाऊण पेसविया ॥ तेवि निवपायपासे चिट्ठति कुणंति नियमणुट्ठाणं । इय वचते काले कयावि ते पभणिया रन्ना ॥१५८॥ जह संपइ मह कजं समुट्ठियं किंपि सिज्झइ तुमेहिं । तो ते भणंति आइसमें देव !, सो जंपए एवं ।। चउरो महनस्वइणो विलोटिया चउदिसिपि अइबलिणो । पंचमओ मयलायलदुग्गाउ विदवइ मह देसं ॥ तो तुम्भे बुद्धिबलेण संगया गरुयगयघडसमेया। पंचवि पंचाणुवरिं जहत्तिं जस्स जो जोग्गो ॥१६१॥ सो गच्छ उ तस्सुवरि वयमिह देसस्स मज्झयारम्मि । चिट्ठिस्सामो तम्हा संवहह झडत्ति इय भणिए । तायसगास पत्ता साहंति निवेण जं रहे भणिया । तो सो लहु गंतूर्णं निवस्स समुहं भणइ एवं ॥१६३॥ निसुणह मह विन्नत्तिं देवो पसिऊण मज्झ लहुपुत्तं । इत्थेव धरउ अन्नत्थ कत्थई मा निरूवेउ ॥१६४॥ नेमित्तिएण जम्हा वीसमवरिसम्मि तस्स निविट्ठा । पाणतियावई पहु ! वीसमवरिसंपि तं एयं ॥१६५॥ तो भणियं नरवइणा इत्थेव ठियस्स कि न सा होही ? । भवियव्वयाइ नासो न हवेइ कइयावि निच्छयओ। एवं चिय सो पभणइ नवरं इह आवई हवइ दुबिहा । सोक्कमनिरुवकमभेएणं तत्थ पढमाए ॥१६७॥ हवइ गुणो उवयारेहि कम्मवसाओ न उण इयरीए । ताण विसेसं जाणइ सव्वन्नू न उण छ उमत्थो । ता अविगप्पं जत्तो कायव्वो आवयाए दुविहाए । सोवकमाए विंगमो इयराइ निच्छियं मरणं ॥१६९।।
तस्मात्कथं प्रभुसाहाय्ये वर्तिष्यन्त इह मम सुता एते ? । ततो भणितं नरपतिना खरकर्मादि न कारयिष्ये ॥ चैत्यवन्दनादिकृत्यं कुर्वतः कोऽपि नो निवारयिष्यति । किन्तु रम संनिधानं मोक्तव्यं नैवैतैः ॥१५६॥ ततः प्रतिपन्नं तेनापि नृपवचनं सोऽपि निजगृहं प्राप्तः । प्रत्यूषे ते तनयाः शिक्षां दत्त्वा प्रेषिताः ॥१५७॥ तेऽपि नृपपादपार्श्वे तिष्ठन्ति कुर्वन्ति निजमनुष्ठानम् । इति व्रजति काले कदापि ते प्रभणिता राज्ञा ॥१५॥ यथा संप्रति मम कार्य समुत्थितं किमपि सिध्यति युष्माभिः । ततस्ते भणन्त्यादिश देव !, स जल्पत्येवम् ।। चत्वारो महानरपतयो विलोठिताश्चतुर्दिश्वप्यतिबलिनः । पञ्चमो मलयाचलदुर्गाद् विद्रवति मम देशम् ॥ ततो यूयं बुद्धिबलेन संगता गुरुगज घटासमेताः । पञ्चापि पञ्चानामुपरि यथाशक्ति यस्य यो योग्यः ॥ स गच्छतु तस्योपरि, वयमिह देशस्य मध्ये । स्थास्यामस्तस्मात् संवहत झटितीति भणिते ॥१६२।। तातसकाशं प्राप्ताः कथयन्ति नृपेण यद्रह सि भणिताः । ततः स लघु गत्वा नृपस्य संमुखं भणत्येवम् । १६३॥ शृणोतु मम विज्ञप्ति देवः प्रसद्य गम लघुपुत्रम् । अत्रैव धरत्वन्यत्र कुत्रापि मा निरूपयतु ।।१६४॥ नैमित्तिकेन यस्मादिशवर्षे तस्य निर्दिष्टा । प्राणान्तिकापत् प्रभो ! विंशवर्षमपि तदेतत् ॥१६५|| ततो भणितं नरपतिनाऽत्रैव स्थितस्य किं न सा भविष्यति ? । भवितव्यताया नाशो न भवति कदापि निश्चयतः ॥ एवमेव स प्रभणति किन्विहापद् भवति द्विविधा । सोपक्रमनिरुपक्रमभेदेन तत्र प्रथमायाम् ॥१६७॥ भवति गुण उपचारैः कर्मवशतो न पुनरितरस्याम् । तयोविशेष जानाति सर्वज्ञो न पुनश्छदास्थः ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org