________________
मोरहकहा ।
४५३
किचाउर किओ जो पुरिसो सो होइ वरिससयआऊ । इय लोयपवाओवि हु सुव्वइ इय कहाणगं एत्थं । तथाहि ;
1
आसपुरा सुपसिद्ध पोयणपुरसामिओ मियंकमुहो । नीइघडो तस्सचिवो भज्जा से रोहिणी नाम ।। अह तीइ गब्भसंभवतइए मासम्मि पुच्छिओ तेण । नेमित्तिओ जहेमा पसवइ सुयमहव दुहियं वा ? ।। १७२ ॥ तेणवि भणियं पुत्तं परमिह वरिमाई वीस जा जत्तो । कायव्वो से इहरा कुलक्खयं निच्छयं काही ।। जं जारिसम्मि लग्गे पसिणो जम्मोवि तम्पि से होही । तावरिं पुण कमसो कुलवुट्ठि सोवि काहित्ति ।। भूमिहरयम्पितम्हा पसवोवि इमीइ तह विहेयव्वो । जह नवि जाणइ कोवि हु सुयजम्मो गन्भभावोवि || तो सचिवो भूमिहरे तप्पभिई चिय धरेइ रोहिणियं । कालेन सावि पसवइ पुत्तं तत्यद्विया चैव ॥ १७६ ॥ तम्भइणीए सव्वं सूइकम्मं कयं तओ सावि । पट्टविया परदेसे माया पुण कुणइ निच्चपि || १७७ || निययस्मू, तो इय जाव गयाई पंच वरिसाई । तत्तो य तं समप्पइ लेहायरियस्स पढणत्थं ॥ १७८ ॥ लक्खणसाहित्तपमाणमाइयं दसहिं बच्छरेहिंपि । तेणवि पढाविओ सो गच्छेई तहवि तप्पासे ॥ १७९ ॥ मंतिहिस्सासने अह निवसइ बालपंडिया एका । तीए तस्सुज्झाओ पुट्ठो भो ! कत्थ तं जासि १ ॥ निच्चपि सयणभोयणसमएच्चिय दीससे तओ तेण । कहियं पओयणेणं गच्छामि कयावि कत्थवि य ॥ तो ती सो पुट्ठो मंतिगिहे निच्चमेव पविसंतं । नीहरमाणं च तुमं पिच्छामी केण कज्जेण ? || १८२|| तस्मादविकल्पं यत्नः कर्तत्र्य आपदि द्विविधायाम् । सोपक्रमाया विगम इतरस्यां निश्चितं मरणम् ॥१६९॥ किञ्चायूरक्षितो यः पुरुषः स भवति वर्षशतायुष्कः । इति लोकप्रवादोऽपि हि श्रूयत इति कथानकमत्र ||
आसीत्पुरा सुप्रसिद्धः पोतनपुरस्वामी मृगाङ्कमुखः । नीतिघटस्तत्सचिवो भार्या तस्य रोहिणी नाम ॥ अथ तस्या गर्भसंभवतृतीये मासे पृष्टस्तेन । नैमित्तिको यथैषा प्रसोष्यते सुतमथवा दुहितरं वा ? ॥ १७२ ॥ तेनापि भणितं पुत्रं परमिह वर्षाणि विंशतिं यावद्यत्नः । कर्तव्यस्तस्येतरथा कुलक्षयं निश्चयं करिष्यति ॥ यद् यादृशे लग्ने प्रश्नो जन्मापि तस्मिंस्तस्य भविष्यति । तेषामुपरि पुनः क्रमशः कुलवृद्धिं सोऽपि करिष्यतीति ॥ भूमिगृहे तस्मात्प्रसवोऽप्यस्यास्तथा विधातव्यः । यथा नैव जानाति कोऽपि हि सुतजन्म गर्भभावमपि ॥ ततः सचिवो भूमिगृहे तत्प्रभृत्येव धरति रोहिणीम् । कालेन सापि प्रसूते पुत्रं तत्र स्थितैव ॥ १७६ ॥ तद्भगिन्या सर्वं सूतिकर्म कृतं ततः सापि । प्रस्थापिता परदेशे माता पुनः करोति नित्यमपि ॥ १७७॥ निजसुतशुश्रूषां, तत इति यावद्गतानि पञ्च वर्षाणि । ततश्च तं समर्पयति लेखाचार्याय पठनार्थम् ॥१७८॥ लक्षणसाहित्यप्रमाणादिकं दशभिर्वत्सरैरपि । तेनापि पाठितः स गच्छति तथापि तत्पार्श्वे ॥ १७९॥ मन्त्रिगृहस्यासन्नेऽथ निवसति बालपण्डितैका । तथा तस्योपाध्यायः पृष्टो भोः ! कुत्र त्वं यासि ? ॥ १८० ॥ नित्यमपि शयनभोजनसमय एव दृश्यसे, ततस्तेन । कथितं प्रयोजनेन गच्छामि कदापि कुत्रापि च ॥ daस्ता स पृष्टो मन्त्रिगृहे नित्यमेव प्रविशन्तम् । निस्सरन्तं च त्वां पश्यामि केन कार्येण ? ॥ १८२॥
१. ग. तस्स सरिसो तओ आओ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org