________________
सुपासनाह-चरिअम्मि--- पिच्छइ तत्थ मच्छि एक पक्कंबलुंबियाहत्थं । इत्थिं वित्थिन्ननियंबहारिणि पुन्नचंदमुहिं ॥१५॥ रणरणयपभावुल्लसिरपंचमुग्गारमणहरगिराए । गायंतिं विरहसमुब्भवाइं गेयाई विहुरंगी ॥१६॥ गयसारंगा सारंगियव्व पियविरहिया रहंगिव्व । दुइदाहदीहनीसाससुसियअहरा पढइ एवं ॥१७।।
चित्तह मासह चूयह मंजरि, पिच्छिवि मयणमयल्लहि मंजरि । विस्ससेणकुमरिणु हउं रत्ती, दुह अणुहवउ बहुय दिणरत्ती ॥१८॥ कयसिंगारफार तसुरेसिहि, चिट्ठहु इह किसतंणु तसुरेसिहि ।
किर हउं होसु कुमरवरमाणिणि, तेण विहिय हयहिय हर्ष माणिणि ॥१९।। नियनामसंकिरेणं पुट्ठा मा सुयणु ! को इमो कुमरो। तइ गिज्जइ जइ जुज्जइ तो सुंदरि ! मज्झतं कहसु। तो सा ससंभमं चिय पलइयदेहा पलोयए जाव । सकिन्नरस बाला ता तक्खणमेवमणुहवइ ॥२१॥ तथाहि;-- किमिमो सोत्ति सहरिसा कत्तो तस्संभवोत्ति सविसाया । परपुरिसोत्ति य सभया रूवेणहियत्ति सासंका ॥ नेमित्तिएण कहियं अज्ज पियमेलउत्ति सविसभा । वामभुयअच्छिफुरणे सुनिच्छया तह सुसउणाओ। एमाइरसंतरतरलमाणसा माणसम्मि चिंतेइ । होउ इह जो व सो वा अतिही विणयारिहो ताव ॥२४॥ तो देइ पल्लवासणमुवविठ्ठो तम्मि भणइ तयभिमुहं । जइवि न जुज्जइजह तह मणवल्लहनामउल्लवणं ॥ तहवि तन्नामभणणे अमयरसासायण लहउ रसणा । सप्पुरिसनामगहणं कुणेइ जं दुक्खनिम्महणं ॥२६॥
गुणचन्द्रसोमचन्द्राभिधानौ स्तस्तस्यापि वयस्यौ । अथान्यदा स प्राप्तस्तैः समं मलयगिरिशिखरे ॥१४॥ पश्यति तत्र मृगाक्षीमेकां पक्वाम्रलुम्बिकाहस्ताम् । स्त्रियं विस्तीर्णनितम्बधारिणी पूर्णचन्द्रमुखीम् ॥१५॥
औत्सुक्यप्रभावोल्लसितृपञ्चमोद्गारमनोहरगिरा । गायन्ती विरहसमुद्भवानि गेयानि विधुराङ्गी ॥१६॥ गतसारङ्गा सारङ्गीव प्रियविराहता रथाङ्गीव । दुःखदाहघिनिःश्वासशुष्काधरा पठत्येवम् ॥१७॥
चैत्रे मासे चूतस्य मञ्जरी, दृष्ट्रा मदनलतामञ्जरीम् । विश्वसेनकुमारणाहं रक्ता, दुःखमनुभवामि बहु दिनरात्रीः ॥१८॥ कृतशृङ्गारस्फारा तदर्थ, तिष्ठामीह कृशतनुस्तदर्थम् ।
किलाहं भविष्यामि कुमारवरमानिनी, तेन विहिता हृतहृदयाऽहं मानिनी ॥१९॥ निजनामशङ्कित्रा पृष्टा सा सुतनु ! कोऽयं कुमारः। त्वया गीयते यदि युज्यते तदा सुन्दरि ! मम तत्कथय ॥२०॥ ततः सा ससंभ्रममेव पुलकितदेहा प्रलोकते यावत् । संकीर्णरसं बाला तावत्तत्क्षणमेवमनुभवति ॥२१॥ किमयं स इति सहर्षा कुतस्तत्संभव इति सविषादा । परपुरुष इति च सभया रूपेणाधिक इति साशङ्का ॥ नैमित्तिकेन कथितमद्य प्रियमेल इति सविश्रम्भा । वामभुजाक्षिस्फुरणे सुनिश्चया तथा सुशकुनात् ॥२३॥ एवमादिरसान्तरतरलमानसा मानसे चिन्तयति । भवत्विह यो वा स वाऽतिथिविनयार्हस्तावत् ॥२४॥ ततो ददाति पल्लवासनमुपविष्टस्तस्मिन्भणति तदभिमुखम् । यद्यपि न युज्यते यथा तथा मनोवल्लभनामोल्लपनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org