________________
मयणकहा।
भावेइ भवसरूवं तणुं च नारीण पणयभावं च । अहह ! भवे जंपि सुहं तंपि हु परमत्थओ दुक्खं ॥४३॥ उक्तं च;"दुःखच्छेदे सुखभ्रान्तिमा॑तः ! येयं विभाति ते । तां विभावय किं सौख्यं किं दुःखादुःखविस्मृतिः ? ॥" रमणीण रमणीयं किमत्थि देहे अमिज्झभरियम्मि ? । बहुछिद्दझरंतासुइरसम्मि तह असुइहेउम्मि ? ॥४४॥ सव्वाउवि रमणीओ रमणीयाओ हवंति ता जाव । आविब्भूयविवेया पिच्छंति न तत्तबुद्धीए ॥४५॥ एयासु अइपसत्ता पुरिसा पावंति विविहदुक्खाई । अवमाणणाइयाई निरयानलतिव्वतावाइं ॥४६॥ जो पुण भणेइ एसा समणेहा पणइणी मइणुरत्ता'। निस्सिंगो सो गोणो विवेयपरिवज्जियत्ताओ॥४७॥ कारणवण केणइ जणाणुवित्तीए अत्थलोभेण। पयडंति कहवि नेहें, थेवो पुण तासु सम्भावो ।। ४८॥ इय चितंतो राया जा चिट्टइ ताव चरिमराईए । सणियं सणियं परिसक्किऊण तो तस्स सिज्जाए।।४९।। आगंतूण पसुत्ता नादं आलिंगिऊण तदेहं । निद्रावसउव्य निवो पबीहिओ महुरवाणीए ॥५०॥ तक्कालोचियविहिणा रना संभासिइमं भणिया । अज्जवि नमुयइ निदा मह पास पणइणि तुमंत्र ॥५१॥ अत्रान्तरे पठितं कालनिवेदकेन;गमिऊणं गयणसिरी सव्यं दोसायरेण सह रयणि । पयडंती अणुरायं संपइ दिणनाहमणुसरइ ॥५२॥ इय तव्वयणं सोउं राया उहित्तु गोसकिच्चाई । कांऊणं अत्थाणे उवविसइ हरिव्य सुरमझे ॥५३॥ . संभासेउं लोयं सव्वंपि जहोचियं उचियसमए । वरकरिखधारूढो गओ बहिं रायवाडीए ॥५४॥ सहयारतरुस्स तले उवसमपुंजव मुणिवरं दटटुं। उत्तरिउं गयखधाउ वंदए परमभत्तीए ॥५५॥
इति संवृत्य खड्ग कोपेन समं पुनरपि वासगृहे । गत्वा पल्य के सुप्तः प्रशमकृतचित्तः ॥४२॥ भावयति भवस्वरूपं तनूं च नारीणां प्रणयभावं च । अहह!भवे यदपि सुखं तदपि खलु परमार्थतो दुःखम् ॥४३॥ रमणीनां रमणीयं किमस्ति देहेऽमध्यभृते । बहुच्छिद्रक्षरदशुचिरसे तथाऽशुचिहेतौं ? ॥४४॥ सर्वा अपि रमण्यो रमणीया भवन्ति तावद् यावत् । आविर्भूतविवेकाः पश्यन्ति न तत्त्वबुद्धया ॥४५॥ एतास्वतिप्रसक्ताः पुरुषाः प्राप्नुवन्ति विविधदुःखानि । अवमाननादिकानि निरयानलतीव्रतापानि ॥४६॥ यः पुनर्भणति 'एषा सस्नेहा प्रणयिनी मय्यनुरक्ता' । निःशृङ्गः स गौविवेकपरिवर्जितत्वात् ॥४७॥ कारणवशेन केनचिन्जनानुवृत्त्याऽर्थलोभेन । प्रकटयन्ति कथमपि स्नेहं, स्तोकः पुनस्तासु सद्भावः ।।४८॥ इति चिन्तयन् राजा यावत्तिष्ठति तावञ्चरमरात्रौ । शनैः शनैः परिष्वष्क्य ततस्तस्य शय्यायाम् ||४९॥ आगत्य प्रसुप्ता गाढमालिङ्ग्य तदेहम् । निद्रावशग इव नृपः प्रबोधितो मधुरवाण्या ॥५०॥ तत्कालोचितविधिना राज्ञा संभाष्येदं भाणिता। अद्यापि न मुञ्चति निद्रा मम पार्श्व प्रणयिनि ! त्वमिव॥५१॥ गमयित्वा गगनश्रीः सर्वी दोषाकरेण सह रजनिम् । प्रकटयन्त्यनुरागं संप्रति दिननाथमनुसरति ॥५२॥ इति तद्वचनं श्रुत्वा राजोत्थाय प्रातःकृत्यानि । कृत्वाऽऽस्थाने उपविशति हरिरिव सुरमध्ये ॥५३॥ संभाष्य लोकं सर्वमपि यथोचितमुचितसमये । वरकरिस्कन्धारूढो गतो बही राजवाट्याम् ॥५४॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org