________________
३३२
सुपासनाह-चरिअस्मि
कुंडे जमतुंडे इव मज्झ पविठुस्स होउ निग्गमणं । निव्विग्धं चिय जइ इत्थ कुमरगिरिपुहइनाहम्मि ७०॥ पणवायाकाएहिं करणेणं करावणेण अणुमइणा । हियमेव सव्वकालं अणुटियं, जइ पुण कयावि ॥७१॥ अहिए अत्थि पवित्ती ता मह कुंडम्मि इह पविट्ठस्स । मा होउ निवित्ती, इय भणिऊणं जाइ कुंड तडे।।७२॥ काऊणं सागारं पञ्चक्खाणं मणे फुरंते सु । पंचसु परमिट्टिसु झत्ति देइ झंप तहिं कुंडे ॥७३॥ तो विमलदीहदलकोमलम्मि कमलम्मि सो समारूढो । कमलासणोव्व रेहइ सजणवयणे वियासंतो॥७४॥ भभइ जलमज्झयारे चुटतो कमलकुवलयाईणि । तत्तो सुद्धो सुद्धोत्ति जणरवो झत्ति उच्छलिओ ॥७५।। तालारवसंमिस्सो, उग्घुटं तह य बंदिवसहेण । तच्चरियचमक्कियमाणसेण उभिन्नपुलएण ॥७६।। तद्यथा;जयइ जिणेसरसासणु जहिं सुपरिट्रियहं, दुत्तरआवयसरसी गोपयहं । जिगवरवयणु समग्गु जु मिल्लइ पुण पुरिसु, तसु दुरियावली मिलियह जायइ दिणु वरिसु ॥७॥ अह नरपवरु पयंपइ तं पइ हिट्ठमणु, तुह सव्वह थलु जलनिहि कुंडह पुणु कवणु ? । जलि रमंतु दीसंतु जिंव तोसहि नयण, तिंव नियतणुउचाइणि मह भुय करि पउण ॥७८।। इय रन्ना आहूओ समागओ कुंडतीरदेसम्मि । दाऊण सयं बाहुं तत्तो उत्तारिओ झत्ति ॥७९॥ आरोविओ जयकुंजरम्मि सह अप्पणा नरिंदेण । गरुयप्पभावणाए पवेसिओ निययभवणम्मि ॥८०॥ सो लेहवाहओ अभयदाणपुव्वं पुणोवि नरवइणा । पुट्ठो चिंतइ संपइ जइ नो पयडेमि सम्भावं ।।८१॥
प्रत्यक्षं भूत्वा काल्या अग्रे भणति स एवम् । इह मकरग्र हतिमिसुंसुमारकलितेऽगाधे ।।६९॥ कुण्डे यमतुण्ड इव मम प्रविष्टस्य भवतु निर्गमनम् । निर्विघ्नमेव यद्यत्र कुमारगिरिगृथिवीनाथे ॥७०॥ मनोवाक्कायैः करणेन कारणेनानुमत्या। हितमेव सर्वकालमनुष्ठितं, यदि पुनः कदापि ॥७१॥ अहितेऽस्ति प्रवृत्तिस्तदा मम कुण्ड इह प्रविष्टस्य । मा भवतु निवृत्तिः, इति भणित्वा याति कुण्डतटे ॥७२॥ कृत्वा साकारं प्रत्याख्यानं मनसि स्फुरत्तु । पञ्चसु परमेष्ठिषु झटिति ददाति झम्पां तत्र कुण्डे ॥७३॥ ततो विमलदाघदलकोमले कमले स समारूढः । कमलासन इव राजते सज्जनवदनानि विकासयन् ॥७४॥ भ्रमति जलमध्ये चिन्वन् कमलकुवलयादीनि । ततः शुद्धः शुद्ध इति जनरवो झटित्युच्छालितः ।।७।। तालारवसंमिश्रः, उद्धृष्टं तथा च बन्दिवृषभेण । तच्चरितचमत्कृतमानसेनोद्भिन्नपुलकेन ॥७६।। जयति जिनेश्वरशासनं यत्र सुप्रतिष्ठितस्य, दुस्तराऽऽपत्सरसी गोष्पदः । जिनवर वचनं समग्रं यो मुञ्चति पुनः पुरुषः, तस्य दुरितालीमिलितस्य जायते दिनं वर्षम् ॥७७॥ अथ नरप्रवरः प्रजल्पति तं प्रति हृष्टमनाः, तव सर्वथा स्थलं जलनिधिः कुण्डः पुनः कियान् ? । जले रममाणो दृश्यमानो यथा तोषयसि नयने, तथा निजतनुपरिरम्भेण मम भुजं कुरु प्रगुणम् ॥७८॥ इति राज्ञाऽऽहूतः समागतः कुण्डतीरदेशे । दत्त्वा स्वयं बाहुं तत उत्तारितो झटिति ॥७९॥ आरोपितो जयकुञ्जरे सहात्मना नरेन्द्रेण । गुरुप्रभावनया प्रवेशितो निजभवने ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org