________________
बधुदत्तकहा ।
३३१
1
I
तो उधूलिधो सोविहिं वाहियालिसम्मि । कडिवट्टीए खिविउ लेहं सुत्तो किलंतुव्व ॥ ५५॥ रायावि रायवाडीए निम्गओ तेण चैव मग्गेण । तत्थ पसुत्तो दिट्ठो सो जग्गविओ भडेहि तओ || ५६॥ संत अपाण संतस्सुट्टियस्स तस्स तहिं । कडिवट्टीओ पडिओ लेहो गहिओ निवभडेहि ||५७ || कस्स तुमंतिय पुडो खुद्ध्रुव्व न जाव जाए किंपि । तो दंसिओ निवइणो सोवि हु तं वायए लेहं || सिविद्धमाणनयरा राया रिउमद्दणो कुसलपुत्रं । सिरिविस्तदत्तमंति ससणेहं सायरं भणइ ॥ ५९ ॥ संपतो तुह लेहो म य अवहारिओ य तस्सत्थो । तह चैव निव्विलंवं तयणुट्टा जइस्सामि ||३०|| जेसि मंडलियाणं जत्तियमप्पावियं तए कणयं । तेत्तियमित्तं तेसिं पेसियमंगीकयं तेहिं ॥ ६१ ॥ तुज्झ निमित्तं तु मए लक्खं कणयस्स धवलवणिहत्थे । संपेसियं स एही थेवेहिं दिहिं तुह पासे || ६२ || praniprत्थं लेहस्स वियाणिउं नरवरिंदो । तं लेहवाहगनरं समप्पर अंगरक्खाण || ६३|| ले च विस्तदत्तस्स दंसए, सोवि वाइउं भणइ । पहु ! विन्नाणं एवं कस्सवि मह असहमाणस्स ॥ ६४ ॥ तो लेहवागं तं राया चड्डावए तहा जह सो । मरइव्व किल तहावि न अप्पर कहवि सम्भावं ॥ ६५ ॥ तो भइ विदत्तो तस्सेसो कूडलेहकारिस्स । निविभच्चो, ता सुद्धी मह कीरउ कालिया कुंडे ॥६६॥ एवं होउत्ति नरेसरेण भणियम्मि सत्तमीदिवसे । कयववासो बंभव्वयधारी भूमिसयणिज्जो || ६७ || पंचनमोक्कारपरो गमिडं स्यणि पभायसमयस्मि । कालीभवणम्मि गओ रन्नो तह पवरलोयस्स || ६८ ॥ पञ्चकखं होउं कालियाए अग्गम्पि भणइ सो एवं । इह मगरगाहतिमिसुं सुमार कलिए अगाहम्मि || ६९||
तत उद्घलितजङ्घः सोऽपि बहिर्वाह्यालीदेशे । कटीपट्यां क्षिप्त्वा लेखं सुप्तः क्लान्त इव ॥ ५५॥ राजापि राजवाट्यां निर्गतस्तेनैव मार्गेण । तत्र प्रसुप्तो दृष्टः स जागरितो भटैस्ततः ॥ ५६ ॥ संभ्रान्तमात्मानं दर्शयत उत्थितस्य तस्य तत्र । कटीपटीतः पतितो लेखो गृहीतो नृपभटैः ॥ ५७ ॥ कस्य त्वमिति च पृष्टः क्षुब्ध इव न यावज्जल्पति किमपि । ततो दर्शितो नृपतये सोऽपि हि तं वाचयति लेखम् ॥ श्रीवर्धमाननगराद् राजा रिपुमर्दनः कुशलपूर्वम् । श्रीविश्वदत्तमन्त्रिणं सस्नेहं सादरं भणति ||१९|| संप्राप्तस्तव लेखो मया चावधारितश्च तस्यार्थः । तथैव निर्विलम्बं तदनुष्ठाने यतिष्ये || ६ || येभ्यो मण्डलिकेभ्यो यावदर्पितं त्वया कनकम् । तावन्मात्रं तेभ्यः प्रेषितमङ्गीकृतं तैः ॥ ६१॥ तव निमित्तं तु मया लक्षं कनकस्य धवलवणिग्वस्ते | संप्रेषितं स एष्यति स्तोकैर्दिनैस्तव पार्श्वे ॥ ६२॥ इत्येवमाद्यर्थं लेखस्य विज्ञाय नरवरेन्द्रः । तं लेखवाहकनरं समर्पयत्यङ्गरक्षाणाम् ॥ ६३ ॥
लेखं च विश्वदत्तस्य दर्शयति, सोऽपि वाचयित्वा भणति । प्रभो ! विज्ञानमेतत्कस्यापि मामसहमानस्य ॥ ६४॥ ततो लेखवाहकं तं राजा मर्दयति तथा यथा सः । म्रियत इव किल तथापि हि नार्पयति कथमपि सद्भावम् ॥ ततो भणति विश्वदत्तस्तस्यैष कूटलेखकारिणः । निर्भृत्यः, तस्माच्छुद्धिर्मम क्रियतां कालिकाकुण्डे ॥६६॥ एवं भवत्विति नरेश्वरेण भणिते सप्तमीदिवसे । कृतोपवासो ब्रह्मत्रतधारी भूमिशयनीयः ॥ ६७ ॥ मत्वा रजनिं प्रभातसमये । कालीभवने गतो राज्ञस्तथा प्रवरलोकस्य ॥ ६८ ॥
areer
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org