SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सुपासनाह चरिश्रम्मि 1 तव्भवकयकयवसा पढमत्रए चैव पाविडं दिक्खं । परिपालिऊण सम्मं विहुणियकम्मो गओ मोक्खं ॥ गुणचंदोविहु सुचिरं गिहिधम्मं पालिडं गहियदिक्खो । सह भज्जाए काउं कम्मखयं मोक्खमणुपत्तो ॥ ७३ ॥ परदव्वहरणविरया निरयाइदुहाण ते खलुव्वरिया | सोहग्गसंगचंगा सग्गसिरी तेहिं निरु वरिया || ७४। अदत्तदाणविरया विस्सासपयं हवंति सव्वेसिं । कित्ति सुहं च विउले पार्वति इहेव जम्मम्मि || ७५ ॥ परलो धणहाणी न होइ सिज्झइ समीहियं सव्वं । चिंताइओवि धुवं जायइ सुहसंपयालाभो ॥७६ || इय अइयारविसुद्धं तझ्यवयं जेहिं दुद्धरं धरियं । बभंडमंडवोवरि कित्तिलया ताण वित्थरिया || ७७ || ॥ इति तृतीयावते पञ्चमातिचारविपाके सागरचन्द्रकथा समाप्ता ॥ ॥ तृतीयमणुव्रतं समाप्तम् ॥ 1 ३६८ पश्चात्तापप्रवृत्तो यथाशक्ति जिनेन्द्रभवनेषु । संघप्रयोजनेषु चोद्यम्य प्राप्तमनुजत्वः ॥ ७१ ॥ तद्भवकृतसुकृतवशात् प्रथमवयस्येव प्राप्य दीक्षाम् । परिपाल्य सम्यग्विधूतकर्मा गतो मोक्षम् ॥७२॥ गुणचन्द्रोऽपि खलु सुचिरं गृहिधर्म पालयित्वा गृहीतदीक्षः । सह भार्यया कृत्वा कर्मक्षयं मोक्षमनुप्राप्तः ॥ ७३ ॥ परद्रव्यहरणविरता निरयादिदुः खेभ्यस्ते खलूवृत्ताः । सौभाग्यसङ्गचङ्गा स्वर्गश्रीस्तैर्निश्चितं वृता ॥७४॥ अदत्तादानविरता विश्वासपदं भवन्ति सर्वेषाम् । कीर्तिं सुखं च विपुलं प्राप्नुवन्तीहैव जन्मनि ॥ ७५ ॥ परलोके धनहानिर्न भवति सिध्यति समीहितं सर्वम् । चिन्तादितोऽपि ध्रुव जायते सुखसंपलाभः ॥ ७६ ॥ इत्यतिचारविशुद्धं तृतीयत्रतं यैर्दुघरं धृतम् । ब्रह्माण्डमण्डपोपरि कीर्त्तिलता तेषां विस्तृता ॥७७॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003241
Book TitleSupasnahachariyam Part 02
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy