________________
जो वजइ परदारं सो सेवइ नो कयाइ परदारं । सकलत्ते संतुट्ठो सकलत्तो सो नरो होइ ॥१॥ उल्लसइ जसो कित्ती वियंभए वित्थरंति पुरिसत्था । परदारवजिणो इह भवेवि जह वीरकुमरस्स।।२॥ तथाहि ;पुरिसुत्तमकयसयणं सुरयणमहिय सुपोयकुलभवणं । अत्थि पुरं सुपसिद्धं जलहिस्स जलंव सिरिनिलय।। निलओ कलाण कल्लाणसंगओ गयघडाहिं संघडिओ । घडियविहत्तसकज्जो राया रिउमद्दणो नाम॥४॥ तस्सत्थि पिया रइरंभविन्भमा विब्भमाण कुलभवणं । भुवणसरकमलिणी इव कमलसिरीनाम सिरिभवणं।। विसयसुहपसत्ताणं ताण तणओ अहन्नया जाओ । नामेण वीरकुमरो सणकुमारोव्व रूवेण ॥६॥ मूरो धीरो चाई कयन्नसिरसेहरो विणयकलिओ । अविकलकलालओवि हु ससिव्व गयलंछणो तहवि।॥७॥ अह सो अइवियडाए आहेडयकीलणत्थमडवीए । पत्तो न पिच्छए तत्थ एकमवि ससयमिगमाई ॥८॥ तो विम्हियहियओ जाव इओ तओ भमइ परियणसमेओ । ता निउरुंबीभूए पिच्छइ एगत्थ देसम्मि।।९॥ ससयमयमहिसगयगेवयपसवहरिवग्धचित्तयाईए । भयपरिचत्ते मित्तव्य वइरिणो जेवि अन्नोन्नं ।।१०।। तह सजलजलहरुदामसदमायन्नए मुणिवरस्म । सवणामयवुट्ठिसमं संझायंतस्स अणंवरयं ॥११॥ एत्तो य पहरणाई सरसिल्लाईणि अत्ति खित्ताई । कुमरवरपरियणेणं लग्गाइं न तिरियदेहेसु ॥१२॥ तो तिरियवइरसमणं पहरणविहलत्तणं च मन्नंतो। कुमरो मुणिप्पभावं पणमिय मुणिणो चरणकमलं॥१३॥ उवविसइ धरणिवीहे तं दटुं परियणोवि तह कुणइ । साहूवि धम्मलाभं दाऊणं कहइ धम्मकहं ॥१४॥
यो वर्जयति परदारान्स सेवते नो कदाचित्परद्वारम् । स्वकलत्रे संतुष्टः सकलत्रः स नरो भवति ॥१॥ उल्लसति यशः कीर्तिर्वि नृम्भते विस्तृणन्ति पुरुषार्थाः । परदारवर्जिन इह भवेऽपि यथा वीरकुमारस्य ॥२॥ पुरुषोत्तमकृतसद(शय)नं सुरत्नमहितं सुपोतकुलभवनम् । अस्ति पुरं सुप्रसिद्धं जलधे लमिव श्रीनिलयम् ॥३॥ निलयः कलानां कल्याणसंगतो गजघटाभिः संघटितः । घटितविभक्तस्वकार्यो राजा रिपुमर्दनो नाम ॥४॥ तस्यास्ति प्रिया रतिरम्भाविभ्रमा विभ्रमाणां कुलभवनम् । भुवनसरःकमलिनीव कमलश्री म श्रीभवनम् ॥५॥ विषयसुखप्रसक्तयोस्तयोस्तनयोऽथान्यदा जातः । नाम्ना वीरकुमारः सनत्कुमार इव रूपेण ॥६॥ शूरो धीरस्त्यागी कृतज्ञशिरःशेखरो विनयकलितः । अविकलकलालयोऽपि हि शशीव गतलान्छनस्तथापि।।७॥ अथ सोऽतिविकटायामाखेटकक्रीडनार्थमटव्याम् । प्राप्तो न पश्यति तत्रैकमपि शशकमृगादिम् ॥८॥ ततो विस्मितहृदयो यावदितस्ततो भ्रमति परिजनसमेतः । तावन्निकुरम्बीभूतान् पश्यत्येकत्र देशे ॥९॥ शशकमृगमहिषगजगवयहरिणहरिव्याघ्रचित्रकादीन् । भयपरित्यक्तान्मित्त्राणि वैरिणो येऽप्यन्योन्यम् ॥ १०॥ तथा सजलजलधरोद्दामशब्दमाकर्णयति मुनिवरस्य । श्रवणामृतवृष्टिसमं संध्यायतोऽनवरतम् ॥११॥ इतश्च प्रहरणानि शरप्रासादीनि झटिति क्षिप्तानि । कुमारवरपरिजनेन लग्नानि न तिर्यग्देहेषु ॥ १२॥ ततस्तिर्यग्वैरशमनं प्रहरणविफलत्वं च मन्यमानः । कुमारो मुनिप्रभावं प्रणम्य मुनेश्चरणकमलम् ॥१३॥
१ ख. वसहप । २ख. ग. अणुव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org