________________
विस्ससेकहा।
४७१
तो परदाओ सो उद्विवि में खमावि भणइ । मह भइणी तं संपइ ता एस नएमि सहाणं || ५४ ॥ तो पि एतं वच अहं पुण इहेव चिस्सिं । नेमित्तिएण कहिओ जम्हा पियसंगमो एत्थ || ५५ ॥ तं सोनियठाणं संपत्ती संपयं कणयचूडो । चारणमुणीवि मलयदिकंदरे चिट्ठए इन्हि ॥ ५६ ॥
इय सव्वंपि कहियं नियचरियं संपयं तुमं मज्झ । साहसु कुमार । कत्तो समागओ इत्थ को य तुमं ? ।। अव निमित्तियकरणेण इंगिरहिं च तुमं मए नाओ । सो चैव विस्ससेणो मह दइओ पाणअन्महिओ ।। ता ता इन्हिं नियकरकमले मह करं गहिउं । सो चिय पसत्थकालो चिंतामणिणा जहिं जोगो ॥ तक्कालोचियविहिणा कुमरो तं परिणई तयणुरोहा । परपत्थणाए गरुया पिएवि पाणे परिचयति ॥ ६४॥ तत्तो कुमरी समं गंतुं मलयद्दिकंदरे विहिणा । चारणमुणिमभिवंदेइ सपरियणो परमविणणं ॥ ६१ ॥ मुणिणावि जहोच्चियसंभमेण सम्माणिओ तओ कुमरो । उवविसइ वसुमईए मुणीवि इय भणइ तयभिमुहं || अणवरयमरण रणरणयरोयसोया उलम्मि संसारे | जीवाण नत्थि सोक्खं खर्णपि किं कुमर ! न मुणेसि ? ।। जं विलससि सिच्छाए निरगलं समयमयगलोव्व तुमं । असमं जसं समज्जसु चएसु असमंजसं तह य ॥ असमंजसो ववज्जणमिह जायइ सव्वसंगचायाओ । सो उण रागनिरोहा रागनिरोहो उ सच्चरणा ॥ ६५ ॥ सच्चरणं पुण कार्ड पारिज्जइ पउणकरणगामेण । करणाण पुणो जायइ पउणत्तं जोव्वणे चेव || ६६ ॥ बुड़ढते जीवाणं न परणभावो हवेइ कइयावि । दुव्वारजरागमजज्जरिज्जमाणाण करणाणं ||६७||
''
संसारविकारगभीरसागरे मम मज्जनमभविष्यत् । यदि मां न मूढहृदयं समुदधरिष्यो दयया त्वम् ||१३| ततः कृतपरदारव्रतः स उत्थाय मां क्षमयित्वा भणति । मम भगिनी त्वं संप्रति तस्मादेहि नयामि स्वस्थानम् ॥ ततो जल्पितं मया त्वं व्रजाहं पुनरिहैव स्थास्यामि । नैमित्तिकेन कथितो यस्मात्प्रिय संगमोत्र ||१५|| तत् श्रुत्वा निजस्थानं संप्राप्तः सांप्रतं कनकचूडः । चारणमुनिरपि मलयाद्रिकन्दरे तिष्ठतीदानीम् ||१६| इति सर्वमपि हि कथितं निजचरितं सांप्रतं त्वं मम । कथय कुमार ! कुतः समागतोऽत्र कश्च त्वम् ! ॥९७॥ अथवा नैमित्तिककथनेनेङ्गितैश्च त्वं मया ज्ञातः । स एव विश्वसेनो मम दयितः प्राणाभ्यधिकः || ५८ ॥ तस्मान्मां त्रायस्वेदानीं निजकरकमलेन मम करं गृहत्विा । स एव प्रशस्तकालश्चिन्तामणिना यत्र योगः ॥ तत्कालोचितविधिना कुमारस्तां परिणयति तदनुरोधात् । परप्रार्थनया गुरवः प्रियानपि प्राणान्परित्यजन्ति ॥ ततः कुमार्या समं गत्वा मलयाद्रिकन्दरे विधिना । चारणमुनिमभिवन्दते सपरिजनः परमविनयेन ||६१|| मुनिनापि यथोचित संभ्रमेण सम्मानितस्ततः कुमारः । उपविशति वसुमत्यां मुनिरपीति भणति तदभिमुखम् || अनवरतमरणौत्सुक्यरोगशोकाकुले संसारे । जीवानां नास्ति सौख्यं क्षणमपि किं कुमार ! न जानासि ॥६३॥ यद् विलससि स्वेच्छया निरर्गले समदमदकलवत् त्वम् | असमं यशः समर्जय त्यजासमञ्जसं तथा च ॥६४॥ असमञ्जसोपवर्जनमिह जायते सर्वसङ्गत्यागात् । स पुना रागनिरोधाद् रागनिरोधस्तु सच्चरणात् ॥६५॥ सच्चरणं पुनः कर्तुं शक्यते प्रगुणकरणग्रामेण । करणानां पुनर्जायते प्रगुणत्वं यौवन एव ॥ ६६ ॥ वृद्धत्वे जीवानां न प्रगुणभावो भवति कदापि । दुर्वारजरागमजर्जर्यमाणानां करणानाम् ॥६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org