________________
उद्यगणकहा।
३५७
तुम्भेहिं पालिओ लालिओय देहो भवुब्भवदुहाणं । निद्वात्रणे समत्थो नईए खित्तो, तओ एए ॥ ४३ ॥ नो उत्तारिता तो हं मरिऊण बालमरणेण । भवअडविदुक्खलक्खाण भायणं आसि संपत्ता ||४४ ॥ तो जंपर तीए पिया विधेयकुलमंदिरं सुयं वच्छे ! | अम्हंपि हु सुगुरूणं वयणमियं परिणयं इहिं ॥ ४५ ॥ “शब्दाद्याः सुमनोरमाः प्रियजनो रम्यः प्रभुत्वोज्ज्वला लक्ष्मी रित्यनुभावयन्किल हितोऽस्म्यस्येति बुद्धया जनः | नो मित्त्रं परमार्थतो भवदवज्वाला करालीकृतं सिञ्चन्नेष घृतैरिमैः, स हि सुहृद्योऽस्माद् बहिर्मुञ्चति ॥” ता वच्छाए सहलं काउं अभत्थणं पवत्तेमो । इह अम्हे अप्पाणं, किंतु तहिं सयणवग्गस्स ||४६ || तुह असमसीलसुविवेयवयणविणएहिं रंजियमणस्स । सहसा अदंसणेणं अरइसमुदे निमग्गस्स ||४७ || होइ तरंड तुह चैव दंसणं, ता तहि लहु एहि । काहमहं गयमित्तो सहलं तुह वंछिंय वच्छे ! ॥ ४८ ॥ अह रयणायर सिट्ठिनयरे सिद्धे सरम्मि गमणत्थं । आपुच्छइ गुणसेणो सिट्ठी तो सो भइ एवं || ४९|| धम्मे ठावंती दुल्लहदेवीए कपतरुकप्पे । पसुणोवि य अम्हे माणुसत्तणं पाविया जम्हा ॥५०॥ . उक्तं चः
-
46
आहारनिद्राभयमैथुनानि तुल्यानि सार्धं पशुभिर्नराणाम् ।
ज्ञानं विशेषः पशुमानुषाणां ज्ञानेन हीनाः पशवो मनुष्याः || ”
वयविपुवं वत्थाहरणेहिं रइयसम्माणं । तेणं विसज्जियाई पत्ताई ताई तत्थ पुरे ॥ ५१ ॥ दुल्लहदेवी दिक्खं धित्तणं सुगुरुपायमूलम्मि । एक्कारस अंगाई अहिज्जिडं विहरिडं च चिरं ॥५२॥ केवलनाणं उप्पाडिऊण उत्तारिउं बहुं लोयं । संसारसायराओ संपत्ता सासयं ठाणं ॥ ५३ ॥ इत्तो य सिट्टी रयणायरोवि अंगीकसम्म गिहिधम्भे । उज्जमइ कुटुंबजुओ तस्स सुओ रायपालो वि ॥ ५४॥
युष्माभिः पालितो लालितश्च देहो भवोद्भवदुःखानाम् । निष्ठापने समर्थो नद्यां क्षिप्तः, तत एतौ ॥ ४३ ॥ यदि नो उदारयिष्यतां ततोऽहं मृत्वा बालमरणेन । भवाटवीदुःखलक्षाणां भाजनमभविष्यं संप्राप्ता ॥ ४४ ॥ ततो जल्पति तस्याः पिता विवेककुलमन्दिरं सुतां वत्से ! । अस्माकमपि सुगुरूणां वचनमिदं परिणतमिदानीम् ॥ तस्माद् वत्सायाः सफलं कर्तुमभ्यर्थनं प्रवर्तयामः । इह वयमात्मानं, किन्तु तत्र स्वजनवर्गस्य ||४६ ॥ तवासमशीलसुविवेकवचनविनयै रञ्जितमनसः । सहसाऽदर्शनेनाऽरतिसमुद्रे निमग्नस्य ||४७ || भवति तरण्डं तवैव दर्शनं, तस्मात्तत्र लघ्वेहि । करिष्याम्यहं गतमात्रः सफलं तव वाञ्छितं वत्से ! ॥४८॥ अथ रत्नाकरश्रेष्ठिनं नगरे सिद्धेश्वरे गमनार्थम् | आपृच्छते गुणसेनः श्रेष्ठी ततः स भणत्येवम् ॥ ४९ ॥ धर्मे स्थापयन्त्या दुर्लभदेव्या कल्पतरुकल्पे । पशवोऽपि च वयं मानुषत्वं प्रापिता यस्मात् ॥५०॥ इतिवचनविनयपूर्वं वस्त्राभरणे - रचितसम्मानम् । तेन विसृष्टाः प्राप्तास्ते तत्र पुरे ॥ ५१ ॥ दुर्लभदेवी दीक्षां गृहीत्वा सुगुरुपादमूले । एकादशाङ्गान्यधीत्य विहृत्य च चिरम् ॥५२॥ केवलज्ञानमुत्पाद्येोत्तार्य बहुं लोकम् । संसारसागरात् संप्राप्ता शाश्वतं स्थानम् ||१३||
1
१ ख. पन्ना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org