________________
तप्पडिरूवं दव्य खिविउं जो भव्वदव्वमज्झम्मि । विक्किणइ किणइ दुक्खं सागरचंदोव्व सो इहई ॥१॥ तथाहि ;विसभासियं सनंदि नंदिउरं नाम पुरवरं अस्थि । केलाससेलसिहरंव सहइ क्रभूइधवलहरं ॥२॥ समर गइंदो राया चंदो इव सुयणकुमुयसंडस्स । तं पालइ, तस्स पिया सुविणीया कुमुइणी नाम ॥३॥ तत्थथि थिरपगई सिट्ठी सुमई, पिया य से सुलसा । ताणं च सुया दोन्नि य सागरचंदो य गुणचंदो ॥ दोनिवि कलासु कुसला दोनिवि अन्नोन्ननेहपडिबद्धा । वियरंति सइच्छाए ववहारविहारकज्जेसु ॥५॥ कज्जवसेणं गामंतरम्मि समगंपि दोण्हिवि पयट्टा । कोसदुगं च गएहिं ता दिट्ठो मुणिवशे एगो ॥६॥ तो भणियं जिट्टेणं मा गम्मउ वच्छ ! एस अवसउणो । लाहस्स विग्यकारी जं भणियं सउणसत्थेसु ॥७॥ मलमइलवत्थदेहो मुंडियसिरतुंडओ असुइवयणो । मुक्कविभूसो मग्गे दिट्ठो कज्जं न साहेइं ॥८॥ गुणचंदेणं भणियं मा बंधव ! भणसु एरिसं वयण । जइ एसोवि न सउणो तो सउणो नत्थि भुवणेवि॥९॥ जो दिहोवि हु पावं पणासए वंदिओ य पणयाण । कल्लाणाई पणामइ अवसउणो कह णु सो होइ ? ॥१०॥ तो सागरेण भणियं संसग्गी सावएहि सह तुज्झ । तेणेह पक्खवाओ पावफलं अणुहवंतम्मि ॥११॥ तो इयरेणं भणि जं तुद्द एयंम्मि मुणिवरे चित्तं । तेण गयस्स ठियस्सवि बंधव ! नणु दुल्लहं कुसलं ॥ जइवि इमे भयवंतो मंगलभूया सहावओ हुंति । तहवि हु निदिज्जंता दिति अमंगलफलं विउलं ॥१३॥ इह लोए ता एवं परलोए दुग्गइं अबोहिं च । दुक्खाइं अणंताई ता दुढे चिंतियं तुमए ॥१४॥
तत्प्रतिरूपं द्रव्यं क्षिप्त्वा यो भव्यद्रव्यमध्ये । विक्रीणाति क्रीणाति दुःख सागरचन्द्र इव स इह ॥१॥ वृषभासितं सनन्दि नन्दिपुरं नाम पुरवरमस्ति । कैलासशैलशिखरमिव राजत वरभूतिधवलगृह (हर)म् ॥२॥ समरगजेन्द्रो राजा चन्द्र इव सुजनकुमुदषण्डस्य । तत्पालयति, तस्य प्रिया सुविनीता कुमुदिनी नाम ॥३॥ तत्रास्ति स्थिरप्रकृतिः श्रेष्ठी सुमतिः, प्रिया च तस्य सुलसा । तयोश्च सुतौ द्वौ च सागरचन्द्रश्च गुणचन्द्रः ॥४॥ द्वावपि कलासु कुशलौ द्वावप्यन्योन्यस्नेहप्रतिबद्धौ । विचरतः स्वेच्छया व्यवहारविहारकार्येषु ॥५॥ कार्यवशेन ग्रामान्तरे समकमपि द्वावपि प्रवृत्तौ । क्रोशद्विकं च गताभ्यां तावद् दृष्टो मुनिवर एकः ॥६॥ ततो भणित ज्येष्ठेन मा गम्यतां वत्स! एषोऽपशकनः । लाभस्य विघ्नकारी यद भणिते शकुनशास्त्रेषु ॥७॥ मलमलिनवस्त्रदेहो मुण्डितशिरस्तुण्डकोऽशुचिवदनः । मुक्तविभूषो मार्गे दृष्टः कार्य न साधयति ॥८॥ गुणचन्द्रेण भणितं मा बान्धव ! भणेदृशं वचनम् । यद्येषोऽपि न शकुनस्ततः शकुनो नास्ति भुवनेऽपि ॥९॥ यो दृष्टोऽपि खलु पापं प्रणाशयति वन्दितश्च प्रणतानाम् । कल्याणानि प्रणमयत्यपशकुनः कथं नु स भवंति ? ।। ततः सागरेण भणितं संसर्गः श्रावकैः सह तव । तेनेह पक्षपात: पापफलमनुभवति ॥११॥ तत इतरेण भणितं यत्तवैतस्मिन् मुनिवरे चित्तम् । तेन गतस्य स्थितस्यापि बान्धव ! ननु दुर्लभं कुशलम् ॥ यद्यपीमे भगवन्तो मङ्गलभूताः स्वभावतो भवन्ति । तथापि हि निन्द्यमाना ददत्यमङ्गलफलं विपुलम् ॥१३॥ इह लोके तावदेवं परलोके दुर्गतिमबोधि च । दुःखान्यनन्तानि तस्माद् दुष्टं चिन्तितं युष्माभिः ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org