________________
३६२
सुपासनाह - चरिश्रम्मि
इय वारिओवि वरुणो तहेव ववहरइ सेट्टिणा तत्तो । सयणसमक्खं भागं दाऊणं सो पुढो विहिओ || ४३ अह केइ खरडेणं किणिउं हट्टम्म वरुणवणियस्स । गुडजीरगाइ मित्तेण तस्स पुण अन्नट्टम्मि || ४४| तं चिकिणियं दि इयरेणं, तं समेवि मोलम्मि । पडिहासियम हियं से तो सो गम्मि हट्टम्म || ४५ | नियकीयं तोलाविय मवावए जाव तं तिभागूणं । संजायं तो कहियं गंतूणं तेणमच्चस्स || ४६ || तेण य सह वरुणेणं आणेविय तस्स हट्टमप्पाणि । संखावियाणि ऊणाहिआणि सव्वाणि जायाई ॥। ४७ | बहुधेहि सुदि मंती बंधावए तओ वरुणं । तो देवसेणसेट्ठी जाइ अमच्चस्स पासम्म ||४८ || - विन्नवइ अमचं जाव ताव तेणावि सो उवालद्धो । तुज्झवि पुत्तो होउं एवं ववहरइ एस कहं ? || ४९ ॥ भइ अमचं सिट्टी जायमिमं ताव संपयमिमस्स । किं कायव्वं तुब्भेहिं, भणइ एवं तओ मंती ॥ ५० ॥ हत्थच्छेओ नयणाण कढणं सव्वदविण अवहरणं । जुत्तं इह अवराहे जाणेसि तुमंपि इय ताव ॥ ५१ ॥ तहविहु घरसार देहो य इमस्स तुमं मए मुक्को । तं पडिवज्जइ सेट्ठी कुणइ अमच्चो तहेव तओ ॥५२॥ धेहि मोडियंगो सो पत्तो मंदिरम्मि निययम्मि । उपपन्नतिव्ववियणो मुक्की पाणेहिं तइयदि ॥ ५३ ॥ अट्टज्झाणोत्रगओ तत्तो सो सूयरो समुध्यन्नो । भमिऊण भवमणतं अनंतमवि पाविती ठाणं ॥ ५४ ॥ सिट्टी सावयधम्मं सम्मं परिपालिऊण पज्जंते । अणसणविहिणा मरिडं सोहम्मे सुरवरो जाओ ॥५५॥ ॥ इति तृतीयाणुव्रते चतुर्थातिचारविपाके वरुणकथा समाप्ता ॥
धनभणितेन ग्रामेण मोचितास्तेऽप्यङ्गमात्रेण । तस्माद् वत्स ! त्यज कूटं व्यवहारं कुरु मम वचनम् ॥४२॥ इति वारितोऽपि वरुणस्तथैव व्यवहरति श्रेष्ठिना ततः । स्वजनसमक्षं भागं दत्त्वा स पृथग् विहितः ||४३|| अथ केनचित् खरेण क्रीत्वा हट्टे वरुणवणिजः । गुडजीरकादि मित्त्रेण तस्य पुनरन्यहट्टे ||४४ || तदेव क्रीतं दृष्टमितरेण, तत् समेऽपि मूल्ये । प्रतिभासितमधिकं तस्य ततः स एकस्मिन् हट्टे ॥४५॥ निजीयं तोलयित्वा मापयति यावत्तत् त्रिभागोनम् । संजात तज्ञः कथितं गत्वा तेनामात्यस्य ॥ ४६ ॥ तेन च सह वरुणेनानाय्य तस्य हट्टमानानि । संख्यापितान्यूनाधिकानि सर्वाणि जातानि ॥ ४७ ॥ बहुबन्धैः सुदृढं मन्त्री बन्धयति ततो वरुणम् । ततो देवसेनश्रेष्ठी यात्यमात्यस्य पार्श्वे ॥ ४८ ॥ विज्ञपयत्यमात्यं यावत्तावत् तेनापि स उपालब्धः । तवापि पुत्रो भूत्वैवं व्यवहरत्येष कथम् ? ॥ ४९ ॥ भणत्यमात्यं श्रेष्ठी जातमिदं तावत् सांप्रतमस्य । किं कर्तव्यं युष्माभिः, भणत्येवं ततो मन्त्री ||१०|| हस्तच्छेदो नयनयोः कर्षणं सर्वद्रविणापहरणम् । युक्तमिहापराधे जानासि त्वमपीदं तावत् ॥५१॥ तथापि हि गृहसारा देहश्वास्य तव मया मुक्तः । तत् प्रतिपद्यते श्रेष्ठी करोत्यमर्त्यस्तथैव ततः ॥ ५२ ॥ बन्धैर्मोटिताङ्गः स प्राप्तो मन्दिरे निजे । उत्पन्नतीव्र वेदनो मुक्तः प्राणैस्तृतीय दिने ॥ ५३ ॥ आर्तध्यानोपगतस्ततः स शूकरः समुत्पन्नः । भ्रान्त्वा भवमनन्तमनन्तमपि प्राप्स्यसि स्थानम् ॥५४॥ श्रेष्ठी श्रावक्रधर्मं सम्यक् परिपाल्य पर्यन्ते । अनशन विधिना मृत्वा सौधर्मे सुरवरो जातः ||१५||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org