________________
सुपासनाह-चरिश्रम्मि
जत्थेव इत्थियाणं ममवाओ तत्थ निच्छियं जाइ । अह कुमरपालखत्तियदुहियाए अहियरूवाए ॥९७॥ लद्धो सरीरफासे तीए परिरंभण करेमाणो । दिट्ठो तज्जणएणं निमूडिउं कंवघाएहिं ॥९८॥ बद्धो चोरुव्य तओ पक्खित्तो चारयम्मि चिंतेइ । हद्धी मह वयभंगा फलिओ इहयपि पावतरू ।।९९॥ जइ कहवि एकवारं इमाउ दुक्खाउ नणु विच्छुट्टिस्सं । तो न पुणोवि करिस्स एवमहं कामकीलति ॥ तो पिउणा बहुदविणेण मोइओ नियगिहम्मि सो नीओ । बीयदिणे मरिऊणं नागकुमारो समुप्पन्नो तत्तो भमिऊण भवे भवक्खयं पाविही य सोऽवस्सं । धणदेवो उण तइए भवम्मि सिवसंपयं लहिही ।। कीलाए कामं पइ पावइ धणउव्व इहभवेवि दुहं । तम्हा विवेइणा सा परिहरियव्वा पयत्तेण ॥१०३॥ परिहरिअणंगकीलं धरेइ जो बंभचेरवयमसमं । सो पावइ निव्वाणं अशा कम्मक्रवयं काउं ।।१०४॥
॥ इति चतुर्थवते तृतीयातिचारविपाके धनदत्तकथानकं समाप्तम् ॥
कन्नाहललाभत्थं परवीवाहं करेइ पुन्नट्ठा । सो दुहसायरमग्गो दुग्गो इव पावइ अणत्थं ॥१॥ तथाहि;अत्थि अवंतीविसए उज्जेणी पुरवरी जयपसिद्धा । कुलभूसणो य सिट्टी तब्भज्जा भूमणानामा ॥२॥ ताण सुओ संजाओ दुग्गो नामेण जोव्वणत्थोवि । बालोच्चिय चिट्टाए उम्मत्तो भमइ पुरमझे ॥३॥ दोहग्गकम्मवसओ रमणी मणसावि तं न पत्थेइ । नेहेणवि आलविया अकोसे से पयच्छेइ ॥४॥ यत्रैव स्त्रीणां समवायस्तत्र निश्चितं याति । अथ कुमारपालक्षत्त्रियदुहितुरधिकरूपायाः ॥२७॥ लुब्धः शरीरस्पर्श तस्याः परिरम्भं कुर्वाणः । दृष्टस्तजनकेन निहत्य कम्बाघातैः ॥९८॥ बद्धश्चौर इव ततः प्रक्षिप्तश्चारके चिन्तयति । हा धिग् मम व्रतभङ्गात्फलित इहापि पापतरुः ॥१९॥ यदि कथमप्येकवारमस्माद् दुःखान्ननु विच्छोटिष्यामि । ततो न पुनरपि करिष्य एवमहं कामक्रीडामिति । ततः पित्रा बहुद्रविणेन मोचितो निजगृहे स नीतः । द्वितीय दिने मृत्वा नागकुमारः समुत्पन्नः ॥१०१॥ ततो भ्रान्त्वा भवे भवक्षयं प्राप्स्यति च सोऽवश्यम् । धनदेवः पुनस्तृतीये भवे शिवसंपदं लप्स्यते ॥ १०२ क्रीडया कामं प्रति प्राप्नोति धन इवेहभवेऽपि दुःखम् । तस्माद्विवकिना सा परिहर्तव्या प्रयत्नेन ॥१०॥ परिहृत्यानङ्गक्रीडा धरति यो ब्रह्मचर्यव्रतमसमम् । स प्राप्नोति निर्वाणमचिरात्कर्मक्षयं कृत्वा ॥१०४॥
- कन्याफललाभार्थ परवीवाहं करोति पुण्यार्थम् । स दुःखसागरमग्नो दुर्ग इव प्राप्नोत्यनर्थम् ॥१॥ अस्त्यवन्तीविषय उज्जयिनी पुरीवरा जगत्प्रसिद्धा । कुलभूषणश्च श्रेष्ठी तद्भार्या भूषणानामा ॥२॥ तयोः सुतः संजातो दुर्गा नाम्ना यौवनस्थोऽपि । बाल एव चेष्टयोन्मत्तो भ्रमति पुरमध्ये ॥३॥ दौर्भाग्यकर्मवशतो रमणी मनसापि तं न प्रार्थयते । स्नेहनाप्यालपिताऽऽक्रोशांस्तस्य प्रयच्छति ॥४॥
१ब, ग. "मास जयनन्ना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org