________________
मणारहकहा।
४६५
ताय ! चियरनो समपिया सुप्पियावि किं पढमं ? । इह वणिज्जकज्जे लज्जामो उज्जमंः काउं ॥ जिधम्मं पुण करिमो पभावणाई हिं ताय ! निपि । निच्चितो तुमपिं हु मा कस्सवि सेवमनुरुरसु ॥ सरसु सुगुरुण सेवं कुणसु पयत्तेण दाणवम्माई | अम्हाणं पुण तर्त्ति मा कुणस कयावि मसावि ।। तोमो काऊ सिट्टीविडिओ समुट्टिया तणया । रायकुले संपत्ता भर्मति सिच्छाए रिद्धीए || ३४३ || जह जह रायसाओ तह तह ओसरइ धम्मपरिणामो । तेसिं पमायवसओ सिट्टिस्याणं समग्गाणं ।। सिद्धीवि कालमासे कालं काऊण सुरवरो जाओ । ते चउरो सेहिसुया विसयासत्ता विगयधम्मा || मरिऊण कमेण तओ कुगइगया विसहिऊण दुक्खाई । पावियजिणवरधम्मा पुणोवि सुगई गमिस्सांते ॥ जो उण पढमो पुत्तो वरुणो नामेण सो अहं जाओ । मरिउं महोरगेहुँ दिसिनियमविराहणावसओ || इय सोउं संबुद्धो नरवइकुमराइव हुयजणनिवहो । तो नरवइणा भणिओ मणोरहो लेसु मह रज्जं || ३४८ || जेण तए मह पुत्तो मओ य जीवाविओ सुधम्मम्मि । उविओ अपि तेणं परमुवयारी तुमं मज्झ ॥ ३४९ ॥ तो सो भणेइ नरवर ! नियपुन्नं चैव फलइ जीवाण । तस्सुदर अनोवि हु निमित्तमित्तं पुण हवे |१३५० ॥ रज्जेण मह न कज्जं नरिंद ! धम्मम्मि उज्जमो निचे । किच्चो ते निब्भिचो सुभिच्चजुत्तेण जत्तेण || ३५१ ॥ तोरना धवलहरं हरं बहुभूइरेहिरं रुइरं । गोणंगणागणेहिं निसेवणिज्जं समप्पेडं || ३५२ || सो सिदिट्ठीपभावणापुवं । कुव्वतो जिणधम्मं गमेइ दियहाई तत्थेव || ३५३ ||
ओ से
ततस्ते भोगाभिष्वङ्गाद्राजश्रीसाभिलाषिणो जाताः । प्रभणन्ति जनकसंमुखमविनयवचनानि सर्वेऽपि ॥ ३३९॥ तात ! त्वयैव राज्ञे समर्पिताः सुप्रिया अपि किं प्रथमम् ? । इदानीं वाणिज्यकार्ये लज्जामह उद्यमं कर्तुम् ॥ जिनधर्म पुनः कुर्मः प्रभावनादिभिस्तात ! नित्यमपि । निश्चिन्तस्तु त्वमपि हि मा कस्यापि सेवामनुसर || सर सुगुरूणां सेवां कुरु प्रयत्नेन दानधर्मादि । अस्माकं पुनश्चिन्तां मा कुरु कदापि मनसापि ॥ ३४२ ॥ ततो मौनं कृत्वा श्रेष्ठ्यपि स्थितः समुत्थितास्तनयाः । राजकुले संप्राप्ता भ्रमन्ति स्वेच्छया ऋद्धया ॥ २४३॥ यथा यथा राजप्रसादस्तथा तथावसरति धर्मपरिणामः । तेषां प्रमादवशतः श्रेष्ठिसुतानां समग्राणाम् ॥ ३४४॥ श्रेष्ठ्यपि कालमासे कालं कृत्वा सुरवरो जातः । ते चत्वारः श्रेष्ठिसुता विषयासक्ता विगतधर्माणः ॥ ३४५॥ मृत्वा क्रमेण ततः कुंगतिगता विषय दुःखानि । प्राप्त जिनवरधर्माः पुनरपि सुगतिं गमिष्यन्ति ॥ ३४६ ॥ यः पुनः प्रथमः पुत्रो वरुणो नाम्ना सोऽहं जातः । मृत्वा महोरगेषु दिग्नियमविराधनावशतः ॥ ३४७|| इति श्रुत्वा संबुद्धो नरपतिकुमारादिबहुजननिवहः । ततो नरपतिना भणितो मनोरथो लाहि मम राज्यम् ॥ येन त्वया मम पुत्रो मृतश्च जीवितः सुधर्मे । स्थापितोऽहमपि तेन परमोपकारी त्वं मम ॥ ३४९ ॥ ततः स भणति नरवर ! निजपुण्यमेव फलति जीवानाम् । तस्योदयेऽन्योऽपि हि निमित्तमात्रं पुनर्भवति ॥ राज्येन मम न कार्यं नरेन्द्र ! धर्म उद्यमो नित्यम् । कृत्यस्ते निभृत्यः सुभृत्ययुक्तेन यत्नेन ॥ ३५१ ॥ ततो राज्ञा धवलगृहं गृहमिव बहुभूतिराजितं रुचिरम् । गवाङ्गनागणैर्निषेवणीयं समर्प्य ॥ ३५२ || स्थापितः श्रेष्ठिपदे से विशिष्टदृष्टिप्रभावनापूर्वम् । कुर्वन जिनधर्मं गमयति दिवसानि तत्रैव ॥ ३५३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org