________________
सुजसकहा ।
४०३
अह सो वसानंदी तज्जगणि नियवि चितए किमियं । सा सोहग्गसिरी जा सिहिम्मि जाए मए चत्ता १ ॥ चिंतंतस्स इमस्स तीए सयमेव आसणं दिनं । सोवि उवविसिवि खामइ तं देवि पणयवयणेहिं ॥ ५० ॥ तथाहि ;
इय
खमसु पिए! मह इन्हि जे तइया निग्विणं कथं कम्मं । कुनिमित्तिओ निमित्तं जाओ तुम्हाण चायम्पि ॥ इच्चाइ जाव जंपर ने पइ ता पभणए इमं देवी । को तुह दोसो पिययम ! दोसो अम्हाण कम्मस्स || ५२ || जओ ।
जं जेण पावियवं सुहमसुहं वावि जीवलोगम्मि । तं पाविज्जइ नियमा पडियारो नत्थि एयस्स ॥५३॥ भणिओय निओ पुत्त वच्छ ! इमं नमह तुह पिया एस । तेणवि तहत्ति विहियं राया आलिंगिऊण तयं ॥ नियअंके संकामइ कमेण पुच्छे वइयरं सव्वं । देवीपसूयणाओ परिणयतं कहइ सोवि ॥ ५५ ॥ तो भणियं नरवणा तुमं नरिंदो इहेव तत्थेव । आगच्छ मए सद्धिं जेणभिसिंचामि रज्जम्मि || ५६ || सह सोहग्गसिरीए तो पत्ता गयपुरम्मि ते दोवि । अहिसित्तो नियरज्जे रन्ना सुजसो तहिं तेणं ॥५७॥ बिल्ला नियजणणी पणया गंतूण जणयुपाया य | सिट्टिवरिट्ठम्मि पए ठविओ जणओवि, इत्तो य ।। या वाहनंदी froes दिक्खं नवरस नरवणो । मोरज्झओ य सुजसो जायाई दुनि नामाई ॥ ५९ ॥ कमलसिरीपमुहाहिं देवीहिं समं लले सोवि तओ । कामे तिव्वहिलासो से अइसयदारुणो जाओ || ६० ॥ रमइ रमणीहिं सद्धिं अणवरयं रथरसम्मि आसत्तो । कमलसिरीए भणिओ अह अनया विजयपणयाए ||
प्राप्तोऽटवीनिर्मापितानजनगरे तत्र निजजननीम् । प्रणमति कमलाश्रया समं तथा नृपकुमारैः ||४८ || अथ स विशाखनन्दी तज्जननीं दृष्ट्रा चिन्तयति किमियम् । सा सौभाग्यश्रीर्या शिखिनि जाते मया त्यक्ता ? | इति चिन्तयतोऽस्य तथा स्वयमेवासनं दत्तम् । सोऽप्युपविश्य क्षमयति तां देवीं प्रणयवचनैः ॥१०॥ क्षमस्व प्रिये ! मामिदानीं यत्तदा निर्घृणं कृतं कर्म । कुनैमित्तिको निमित्तं जातो युवयोस्त्यागे ।।११।। इत्यादि यावज्जल्पति तं प्रति तावत्प्रभणती देवी । कस्तव दोषः प्रियतम ! दोष आवयोः कर्मणः ॥५२॥
यतः ।
यद्येन प्राप्तव्यं सुखमसुखं वापि जीवलोके । तत्प्राप्यते नियमात्प्रतिकारो नास्त्येतस्य ॥ ५३ ॥
भणितश्च निजः पुत्रो वत्स ! इमं नम, तव पितैषः । तेनापि तथेति विहितं राजाऽऽलिङ्ग्य तम् ॥ ५४ ॥ निजाङ्के संक्रमयति क्रमेण पृच्छति व्यतिकरं सर्वम् । देवीप्रसवनात् परिणयनान्तं कथयति सोऽपि ॥५५॥ ततो भणितं नरपतिना त्वं नरेन्द्र इहापि तत्रापि । आगच्छ मया सार्धं येनाभिषिञ्चामि राज्ये ॥ ५६ ॥ सह सौभाग्यश्रिया ततः प्राप्तौ गजपुरे तौ द्वावपि । अभिषिक्तो विजराज्ये राज्ञा सुयशास्तत्र तेन ॥ ५७॥ पूर्वीया निजजननी प्रणता गत्वा जनकपादाश्च । श्रेष्ठिवरिष्ठे पदे स्थापितो जनकोऽपि, इतश्च ॥५८॥ राजा विशाखनन्दी गृह्णाति दीक्षां नवस्य नरपतेः । मोरध्वजश्च सुयशा जाते द्वे नामनी ॥५९॥ कमलश्रीप्रमुखाभिर्देवीभिः समं ललति सोऽपि ततः । कामे तीव्राभिलाषस्तस्यातिशय दारुणो.अ
जातः ॥ ६० ॥
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org