SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ कुलटाअणाहविहेवा परदार नेय इय विगप्पेउं । ताओ जो परिभुजइ दुलहो इव सो दुहं लहइ ॥१॥ तथाहि;-- पुरमथि विजयखेडं कयअवहेडं पुराण पउराण । तत्थत्थि पगइभदो गोभदो नाम वाणियो ॥२॥ मलयमई तब्भज्जा दुलहो नामेण अस्थि ताण सुओ। वणियकलाप निहाणं कुलभवणं नह अणत्थाणं । अह अन्नया पयट्टा पियपुत्ता दोषि वणिजकज्जेण । उज्जेणिं पइ गंतु गहिऊण उचियभंडाइ ॥४॥ गच्छंतेहि दिट्ठो अद्धपहे झाणसंठिओ साहू । तं बंदिय उवविठ्ठा झाणते सोवि पभणेइ ।।५।। कत्थ गमिस्सह कज्जेण केणं कत्तो समागया इत्थ ? । तेहिवि सव्वं कहियं जहपुटं, तो मुणी भणइ।।६। अड्डवियड्ढं हिंडइ सव्वोवि जणो धणत्थमुज्जुत्तो । तत्कारणधम्म पइ निरुज्जमो सबकालंपि ॥७॥ धम्मेण विणा मणवंछियाई जइ हुंति कहवि एमेव । ता तिहुयणेवि सयले न कोइ इह दुक्खिओ हुँतो। सव्वंपि य संपज्जइ मणिच्छियं निच्छियं सपुन्नाण । जह संपन्नं गुणसुंदरीए जणएण चत्ताए ॥९॥ तथाहि;भदिलपुरपहुअरिकेसरिस्स देवीए कणयमालाए । पवरकलाकुलभवणं तणया गुणसुंदरी नाम ॥१०॥ जोव्वणपत्ताए मया तीसे माया तहेव विहिवसओ। मायामहसॉलंपि हु कालेणं सयलमुच्छन्नं ॥११॥ अह अनदिणे पत्ता सा रन्नो पायबंदणनिमित्तं । तो तं सुबन्नलंकारभूसिय पासिउं रन्ना ॥१२॥ टुं च सहालोयं विविहालंकारसारनेवत्थं । भणिओ चाडुसयण्हेण परियणो कहह भो ! मज्झ ॥१३॥ • कुलटाऽनाथविधवाः परदारा नैवेति विकल्प्य । ता यः परिभुते दुर्लभ इव स दुःखं लभते ॥१॥ पुरमस्ति विजयखेटं कृतावहेलं पुराणां प्रचुराणाम् । तत्रास्ति प्रकृतिभद्रो गोभद्रो नाम वणिक् ॥२॥ मलयमती तद्भार्या दुर्लभो नाम्नाऽस्ति तयोः सुतः । वणिक्कलानां निधानं कुलभवनं तथाऽनानाम् ॥३॥ अथान्यदा प्रवृत्तौ पितापुत्रौ द्वावपि वाणिज्यकार्येण । उज्जयिनी प्रति गन्तुं ग्रहीत्वोचितभाण्डानि ॥४॥ गच्छद्भयां दृष्टोऽर्धपथे ध्यानसंस्थितः साधुः । तं वन्दित्वोपविष्टौ ध्यानान्ते सोऽपि प्रभणति ॥१॥ क्व गमिष्यथः कार्येण केन कुतः समागतावत्र । ताभ्यामपि सर्व कथितं यथापृष्टं, ततो मुनिर्भणति ॥६॥ अर्धविदग्धं हिण्डते सर्वोऽपि जनो धनार्थमुद्युक्तः । तत्कारणधर्म प्रति निरुद्यमः सर्वकालमपि ॥७॥ धर्मेण विना मनोवाञ्छितानि यदि भवेयुः कथमप्येवमेव । तदा त्रिभुवनेऽपि सकले न कोऽपीह दुःखितो भवेत्। सर्वमपि च संपद्यते मनईप्सितं निश्चितं सपुण्यानाम् । यथा संप्राप्त गुणसुन्दर्या जनकेन त्यक्तया ॥९॥ भदिलपुरप्रभ्वरिकेसरिणो देव्याः कनकमालायाः । प्रवरकलाकुलभवन तनया गुणसुन्दरी नाम ॥१०॥ यौवनप्राप्ताया मृता तस्या माता तथैव विधिवशतः । मातामहसारमपि खलु कालेन सकलमुत्सन्नम् ॥११॥ अथान्यदिने प्राप्ता सा राज्ञः पादवन्दननिमित्तम् । ततस्तां सुवर्णालंकारभूषितां दृष्ट्रा राज्ञा ॥१२॥ दृष्ट्वा च सभालोकं विविधालंकारसारनेपथ्यम् । भणितश्चाटुसतृष्णेन परिजनः कथयत भो ! मम ॥१३॥ १ ग. रंडा प० । २ क. लं तीए का । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003241
Book TitleSupasnahachariyam Part 02
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy