________________
४२२
सुपासनाह-चरिअम्मि
तो भरणं भणियं किं किंपि मए अकज्जमायरियं । जं तं सिक्खवसि ममंपि धम्मिओ तं चिय न अन्नो ॥ रहसो भइ बंधव ! खमियच्वं जं मए तुमं भणिओ । नियभागं गहिऊणं जाओ भिन्नो तओ सोवि ॥ ४४ ॥ aarts are farए धम्मं करेइ निश्चपि । भरहो उण नरनाहेण दंडिओ कम्मिविवरा हे || ४५ ॥ जह भोयणमित्तंपि हु महया कट्टेण होइ तस्सेह । रहसो उण पइदियहं पवट्ठए विवकितीहि ||४६ || जह जह व विवो तह तह अहियपि विच धम्मे । तो कुंढेणं केणवि कहियं रन्नो जहा एसो ॥ ४७ ॥ asardar fare अत्थो एयस्स, तो नरिदेण । हकारिऊण भणिओ रहम्मि रहसो जहा अम्ह ॥४८॥ तुहोचिय भंडारो ता दव्वं देहि लक्खमाणं मे । तेणवि भणियं गिण्हउ देवो जं मे गिहे अस्थि || ४९ ॥ पाणावि देवतणया किं अत्थेण अणत्थभूरण ? | तो तग्गिहम्मि रन्ना अत्थत्थं पेसिओ सचिवो ॥ ५० ॥ तो सासणदेवीए तस्णुराएण तग्गिहे दव्वं । पच्छाइयं समग्गं तत्तो लोहाउलो सहसा ||२१|| सचिववि तत्थ पत्तो पिच्छइ मंजूसपेडियाईयं । रिक्कं चिय नो रित्थं ता पुच्छर तस्स माणुसे || ५२ || तेवि य भणति भरियाई चैव पेडाइयाई दिट्ठाई । एत्तियकालं संपइ न याणिमो कह विरिकाई || ५३ ॥ तो म्हओ मंती पेस नियमाणुसं नरिदस्स । तेणवि कहियं सव्वं तो राया आगओ तत्थ || ५४ || सोवि हु तव पिच्छा पुच्छर रहसं सहागयं किं भो ! । न य पेडाइसु दव्वं दीसह अन्नत्थ किं खित्तं ? ॥ सो भइ नाह ! नाहं निउणं जाणेमि किंतु अज्जेव । हट्टाओ दस सहस्सा खिविउँ इह तुह गिहे पत्तो ॥
गुरुणा निवारितेनापि त्वया गृहीतं व्रतमिदं मूढ ! । तस्माद्विरम विरमाद्याप्यतिचारादस्मात्त्वम् ॥४२॥ ततो भरतेन भणितं किं किमपि मयाऽकार्यमाचरितम् । यत्त्वं शिक्षयसि मामपि धार्मिकस्त्वमेव नान्यः ॥४३॥ रभसो भणति बान्धव ! क्षन्तत्र्यं यद् मया त्वं भणितः । निजभागं गृहीत्वा जातो भिन्नस्ततः सोऽपि ॥ ४४ ॥ व्यवहरति निजहट्टे विधिना धर्म करोति नित्यमपि । भरतः पुनर्नरनाथेन दण्डितः कस्मिन्नप्यपराधे ॥ ४५॥ यथा भोजनमात्रमपि हि महता कष्टेन भवति तस्येह । रभसः पुनः प्रतिदिवसं प्रवर्धते विभवर्तिभ्याम् ॥ ४६ ॥ यथा यथा वर्धते विभवस्तथा तथाऽधिकमपि व्येति धर्मे । ततः कुण्ठेन केनापि कथितं राज्ञे यथैषः ॥४७॥ अतिविभवी तस्माद् गृह्यतामर्थ एतस्य, ततो नरेन्द्रेण । हक्कारयित्वा भणितो रहसि रभसो यथा मम ॥४८॥ त्रुटित एव भाण्डागारस्तस्माद् द्रव्यं देहि लक्षमानं मे । तेनापि भणितं गृह्णातु देवो यन्मे गृहेऽस्ति ॥ ४९ ॥ प्राणा अपि देवसंबन्धिनः किमर्थेनानथभूतेन । ततस्तद्गृहे राज्ञाऽर्थार्थं प्रेषितः सचिवः ॥५०॥ ततः शासनदेव्या तस्यानुरागेण तद्गृहे द्रव्यम् । प्रच्छादितं समग्रं ततो लोभाकुलः सहसा ||११|| सचिवोऽपि तत्र प्राप्तः पश्यति मञ्जूषापेटादिकम् । रिक्तमेव नो रिक्त्थं ततः पृच्छति तस्य मानुषान् ॥ ५२॥ तेऽपि च भणन्ति भृतान्येव पेटादिकानि दृष्टानि । एतावत्कालं संप्रति न जानीमः कथं विरिक्तानि ॥ ५३ ॥ ततो विस्मितो मन्त्री प्रेषयति निजमानुषं नरेन्द्राय । तेनापि कार्यितं सर्वं ततो राजाऽऽगतस्तत्र ॥५४॥ सोऽपि खलु तथैव पश्यति पृच्छति रभसं सहागतं किं भोः ! । न च पेटादिषु द्रव्यं दृश्यतेऽन्यत्र किं क्षिप्तम् ॥ स भणति नाथ ! नाहं निपुणं जानामि किन्त्वद्यैव । हट्टाद् दश सहस्रान् क्षिप्त्वेह तव गृहे प्राप्तः ||५६ ॥
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org