SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ विरइविराहणभीओ देसलसड्ढोव्व जोहियं धन्नं । सयणाइयाण अप्पर सो विरइविराहणं कुणइ || १ || तथाहि; - अस्थि जए सुपसिद्धं सिद्धपुरं धरणिरमणितिलयंत्र । सुपवित्तं अवित्तं कल्लावियास सोहा ||२|| तत्यत्थि देवराओ सुपसिद्धो सुद्धबुद्धिलद्धजसो । विषयवसविहियचोज्जा भज्जा पियदसणा तस्स || ३ || गूगपणसाईमंतीणं तस्स संति पवराई । तप्पूरणत्थमेगं गवेसए सो महामंति ||४|| तह तत्थ as far aमणो अमियधणकणसमिद्धो । चउरो य तस्स पुत्ता घणघणवइधवलजसनामा ॥ लेखाई कुणइ एगो वीओ धन्नाण कुणइ पुण वुट्ठि । तइओ चउपयततिं तुरिओ भंडारिओ तेसिं ||६|| अह अन्नया य सिट्टी नाऊणं अत्तणो चरिमसमयं । घरकोणेसुं चउसुवि कलसे चत्तारि निक्खणइ ||७|| ततो दुइदिणम्मि हक्कारावइ समग्गसयणजणं । भोयणविहिणा सम्माणिऊण तं भइ इ सिट्टी ॥८॥ foreisहि मए अत्थो उप्पाइओ अणप्पोवि । न निओइओ सुठाणे कुकुडंबसिणेह मूढेणं ॥ ९ ॥ ius परलोप पाहे पर भणेमि नियसयणे । मह पत्थणाए लक्खो विव्वेयच्वो य तुम्हेहि ||१०|| सत्तसु खित्तेसुं संपयंपि ता कुणह अत्तणो पासे । इय भणिऊण समप्पइ सयणाणं ताण इगलक्ख ॥ ११॥ aa He doer ए अत्थनिमित्तंपि कलहइस्संति । मह पच्छा इय मुणिउं सुयणसमक्खं भणइ तणए । जं लोयहि वयणं वयणेण य लोयणाई सोहंति । चिहुरेहिं सिरं रेहइ चिरावि सिरट्टिया चैव ॥ १३ ॥ समचित्ता दुवि सहा सगडं कट्ठेति उवलभरियंपि । अवि विभिन्नचित्ता फिरक्कजुत्तावि तम्मंति || विरतिविराधनाभीतो देशलश्राद्ध इव योऽविकं धान्यम् । स्वजनादिकेभ्योऽर्पयति स विरतिविराधनां करोति ॥ अस्ति जगति सुप्रसिद्धं सिद्धपुरं धरणीरमणीतिलकमिव । सुपवित्रमवियुक्तं कल्याण विकासशोभया ||२|| तत्रास्ति देवराजः सुप्रसिद्धः शुद्धबुद्धिधयशाः । विनयवशविहिताश्चर्या भार्यां प्रियदर्शना तस्य ॥३॥ एकोनपञ्चशती मन्त्रिणां तस्यास्ति प्रवरा । तत्पूरणार्थमेकं गवेषयति स महामन्त्रिणम् ||४|| तथा तत्र वसति श्रेष्ठी वैश्रमणोऽमितधनकणसमृद्धः । चत्वारश्च तस्य पुत्रा धनधनपतिधवलयशोनामानः ||५|| लेख्यादि करोत्येको द्वितीयो धान्यानां करोति पुनर्वृद्धिम् । तृतीयश्चतुष्पद चिन्तां तुर्यो भाण्डारिकस्तेषाम् ||६॥ अथान्यदा च श्रेष्ठी ज्ञात्वाऽऽत्मनश्चरमसमयम् । गृहकोणेषु चतुर्ष्वपि कलशांश्चतुरो निदधाति ॥७॥ ततो द्वितीयदिने हक्कारयति समग्रस्वजनजनम् । भोजनविधिना सम्मान्य तं भणतीति श्रेष्ठी ॥ ८ ॥ निजभुजदण्डाभ्यां मयाऽर्थ उत्पादितोऽनल्पोऽपि । न नियोजितः सुस्थाने कुकुटुम्ब स्नेहमूढेन ||९|| संप्रति परलोकपथे पाथेयं प्रति भणामि निजस्वजनान् । मम प्रार्थनया लक्षों व्येतव्यश्च युष्माभिः ॥ १०॥ सप्तसु क्षेत्रेषु सांप्रतमपि तस्मात्कुरुतात्मनः पार्श्वे । इति भणित्वा समर्पयति स्वजनानां तेषामेकलक्षम् ॥११॥ तथा मम तनया एतेऽर्थनिमित्तमपि कलयिष्यन्ति । मम पश्चादिति ज्ञात्वा सुजनसमक्षं भणति तनयान् ॥ १२ ॥ यल्लोचनाभ्यां वदनं वदनेन च लोचने शोभेते । चिकुरैः शिरो राजते चिकुरा अपि शिरः स्थिता एव ||१३|| - समचित्तौ द्वावपि वृषभौ शकटं कर्षत उपलभृतमपि । अष्टापि विभिन्नचित्ता वेष्टकयुक्ता अपि ताम्यन्ति ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003241
Book TitleSupasnahachariyam Part 02
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy