SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ गापागरनगराइस सचित्ताचित्तमीसयं सययं । चोरंकारकरं जं थूलमदत्तं तयं वजे ॥१॥ लिट्ठोवलतिणसरिसं परदव्वं जस्स, तस्स जसपडहो । वच्चइ जयम्मि गरुओ देवजसस्सेव सड्ढस्स ॥२॥ तथाहि; वजहरं सुमणनिसेवियं च अंबयसहस्सपरिकलियं । हरिणोव्व सरीरं अस्थि इह पुरं नाम हरिसउरं॥ तत्थ नियो नयसारो मुणिव्य गयपरिग्गहोवि सकलत्तो । वेसमणोव्व उदारोतहावि गयदाणविवखाओ।। तस्सस्थि पिया वरसीलसालिणी दलियकमलदलनयणा । गइविजियरायहंसी देवी सुर सुंदरी नाम ॥५॥ तम्मि धणडढो नामेण अत्थि सिट्ठी पिया य से सदया । मैलयमईनामेणं देवजसो नाम ताण सुओ ।। रूवविणिजियमयणो विवेयनयणो सुलद्धगुणरयणो । भावियजिणवरवयणो बंधुव्व पिओ धरणिवइणो॥ आसि कलत्तं नामेण रुप्पिणी तस्स पेम्म कुलभवणं । सावि वरसाविया भाविया य सम्मं जिणमएण ॥ अह वारसविहधम्म पालंतो सव्वपव्वदियहेसु । पोसहपडिमब्भासं कुणमाणो देवजससड्ढो ॥९॥ पत्तो परं पसिद्धिं विसुद्धचरिएण लोयमज्झम्मि । ववहारेण य दव्वं विढवइ अणुवासरं पउरं ॥१०॥ तस्स य पित्तियपुत्तो वहइ पओसं सयावि धणदेवो । जह जह तस्स पसंसं सुणेइ तह तहै कुकम्मवसा।। जइ कयसुद्धिं वनइ तप्पुरओ कोवि तस्स तो भणइ । मा वन्नसु मह पुरओ तुच्छं तं कूडववहारि।।१२॥ पंचदिणाण उवारं तुमंपि पिच्छिहसि जारिसो होही । संपइ निवप्पसाया उत्ताणो भमइ ता भमउ॥१३॥ वोलाविया य बहुया अम्हेहिं एरिसा इह पुरम्मि । जंताण ताण धूली नहु दिट्ठा फारचरियाण॥१४॥ ग्रामाकरनगरादिषु सचित्ताचित्तामधे सततम् । चौर्य फारकरं यत् स्थूलमदत्तं तद् वर्जयेत् ॥१॥ लेष्ट्रपलतृणसदृशं परद्रव्यं यस्य, तस्य यशःपटहः । वाद्यते जगति गुरुर्देवयशस इव श्राद्धस्य ॥२॥ वज्रधरं सुमनोनिषेवितं च आम्रक[अम्बक] सहसूपरिकलितम् । हरेरिव शरीरमस्तीह पुरं नाम हर्षपुरम् । तत्र नृपो नयसारो मुनिरिव गज[गत]परिग्रहोऽपि सकलनः । वैश्रमण इवोदारस्तथापि गत(ज)दानविख्यातः तस्यास्ति प्रिया वरशीलशालिनी दलितकमलदलनयना । गतिविजितराजहंसीका देवी सुरसुन्दरी नाम ॥५॥ तस्मिन् धनाढ्यो नाम्नाऽस्ति श्रेष्ठी प्रिया च तस्य सदया । मलयमतीनाम्ना देवयशा नाम तयोः सुतः॥६॥ रूपविनिर्जितमदनो विवेकनयनः सुलब्धगुणरत्नः । भावितजिनवरवचनो बन्धुरिव प्रियो धरणिपतेः ॥७॥ आसीत्कलत्रं नाम्ना रुक्मिणी तस्य प्रेमकुलभवनम् । सापि वरश्राविका भाविता च सम्यग् जिनमतेन ॥८॥ अथ द्वादशविधधर्म पालयन् सर्वपर्वदिवसेषु । पौषधप्रतिमाभ्यासं कुर्वाणो देवयशःश्राद्धः ॥९॥ प्राप्तः परां प्रसिद्धिं विशुद्धचरितेन लोकमध्ये । व्यवहारेण च द्रव्यमर्जयत्यनुवासरं प्रचुरम् ॥१०॥ तस्य च पैत्रिकपुत्रो वहति प्रद्वेषं सदापि धनदेवः । यथा यथा तस्य प्रशंसां शृणोति तथा तथा कुकर्मवशात् ॥ यदि क्रयशुद्धिं वर्णयति तत्पुरतः कोऽपि तस्य ततो भणति । मा वर्णय मम पुरतस्तुच्छं तं कूटव्यवहारिणम् ॥ पञ्चदिनानामुपरि त्वमपि द्रक्ष्यास यादृशो भविष्यति । संप्रति नृपप्रसादादुत्त्राणो भ्रमति ततो भ्रमतु ॥१३॥ १ ख. ग. प्रसं। २ ग. सीजमतीना। ३ क. ह य क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003241
Book TitleSupasnahachariyam Part 02
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy