________________
भवणपडायाकहा।
जं पुण मरणस्स महासईए एईइ कारणं तुम्हे । संजायह, एयस्स उ पावस्स अईवघोरस्स ॥१८५॥ पावाणुबंधिणो बहुपुग्गलपरियडकोडिकोडीहिं । नित्थारो जइ भवियव्वयाए वसओ कहवि होही॥१८६॥ ता तुह विज्जाहररायवंसपभवस्स पवरजाइस्स । विज्जासयनिलयस्सवि होइ अविज्जा इमं चोजं ॥१८७॥ ता तिरियस्सवि वयणेण मज्झ मुच्चउ असग्गहो एसो । खंडसरावठियपि हु पीयं अमय रुयं हणइ ॥१८८॥ तो मं पुच्छइ विम्हियहियओ विजाहरो इमं कीर! । कह तुह इय दक्खत्तं एवंविहवयणविन्नासे ?॥१८९॥ रोरो जह रयणवई जायइ रयणायरं निसेवंतो । तह सुयनिहिमणिसेवाए मज्झ इय वयणविन्नाणं ॥१९०॥ तो जोडियकरकमलो निवडिय चलणेसु भणइ मं खयरो। धम्मगुरू मह तुम्हे एसावि हु सीलरयणनिही॥ मह भइणी, ता एयं णेमि अहं तम्मि चेव नयरम्मि । सह तुमए तत्थ गओ ठामि अहं नगरवाहिम्मि ॥ तुममेयं नरवइणो साहसु जाएसु मज्झ अभयं च । तं च तहच्चिय जाय, संपइ देवो पमाणंति ॥१९३॥ तो राया कीरवरं तं आरोविय नियम्मि उच्छंगे । नियकंठाओ रयणावलिं च खिविऊण तक्कंठे॥१९४॥ उलुतो भणइ सुयं सहलीकुण लोयणाई, दंसे । तं नररयणं, तारिसइत्थीरयणे वसगयम्मि ॥१९५॥ जस्सासत्तमणस्सवि तुह पन्नवणेण एरिसा बुद्धी । जाया, तह अभयं चिय दिन्नं मे सव्वहा तस्स ॥१९६॥ अह पाणिठावियसुओ राया तहंसिएण मग्गेण । अणुगमंतो बहुपरियणेण ठाण तमणुपत्तो ॥१९७॥ तो ताईवि नरनाहं इंतं दद्रूण दूरओ चेव । संमुहमुर्विति, उचियं पडिवत्तिं तो करेऊण ॥१९८॥ नयरम्मि पयट्टमहूसवम्मि पत्तो निवो समं तेण । खयरं कीरं च तहिं सम्माणे विसज्जेइ ॥१९९।।
यत् पुनर्मरणस्य महासत्या एतस्याः कारणं यूयम् । संजायध्वे, एतस्य तु पापस्यातीवघोरस्य ॥१८॥ पापानुबन्धिनो बहुपुद्गलपरावर्तकोटिकोटिभिः । निस्तारो यदि भवितव्यताया वशतः कथमपि भविष्यति ॥१८६॥ तस्मात्तव विद्याधरराजवंशप्रभवस्य प्रवरजातेः । विद्याशतनिलयस्यापि भवत्यविद्येदमाश्चर्यम् ॥१८७॥ तस्मात्तिरश्चोऽपि वचनेन मम मुच्यतामसहह एषः । खण्डशरावस्थितमपि खल पीतममतं रुजं हन्ति ॥१८॥ ततो मां पृच्छति विस्मितहृदयो विद्याधर इदं कीर! । कथं तवेति दक्षत्वमेवंविधवचनविन्यासे ? ॥१८९॥
रो यथा रत्नपतिर्जायते रत्नाकरं निषेवमाणः । तथा श्रुतनिधिमुनिसेवया ममेति वचनविज्ञानम् ।।१९०॥ ततो योजितकरकमलो निपत्य चरणयोर्भणति मां खचरः । धर्मगुरवो मम यूयमेषापि खलु शीलरत्ननिधिः ।। मम भगिनी, तस्मादेतां नयाम्यहं तस्मिन्नेव नगरे । सह युष्माभिस्तत्र गतस्तिष्ठाम्यहं नगर बहिः ॥१९२॥ यूयमेतद् नरपतये कथय याचस्व ममाभयं च । तच्च तथैव जातं, संप्रति देवः प्रमाणमिति ॥१९३॥ ततो राजा कीरवरं तमारोप्य निज उत्सङ्गे । निजकण्ठाद् रत्नावलिं च क्षिप्त्वा तत्कण्ठे ॥१९४॥ उत्तिष्ठन् भणति शुक सफलीकुरु लोचने, दर्शयित्वा । तन्नररत्नं, तादृशस्त्रीरत्ने वशगते ॥१९॥ यस्यासक्तमनसोऽपि तव प्रज्ञापनेनेदृशी बुद्धिः । जाता, तथाऽभयमेव दत्तं मया सर्वथा तस्यं ॥१९६॥ अथ पाणिस्थापितशुको राजा तद्दर्शितेन मार्गेण । अनुगम्यमानो बहुपरिजनेन स्थानं तदनुप्राप्तः ॥१९७॥ ततस्तावपि नरनाथमायान्तं दृष्ट्वा दूरत एव । संमुखमुपेतः, उचितां प्रतिपत्तिं ततः कृत्वा ॥१९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org