________________
ક
सुपासनाह चरिअम्मि
धाई करे चडियं तत्तो वीणं पलोइउं भणइ । सो मद्दलियकुमारो अन्नोवि हु कोवि किं लहइ ॥ ११६ ॥
मिमं वाउं, तो कुमरी तस्स कंठदेसम्मि । पिच्छ तं नियहारं तो जाणइ एस सो सुहओ ।। ११७ ॥ केणावि पओगेणं रूवं परिवत्तिऊण साहणियं । भोलविडं तम्मि दिणे जहा गओ संपयपि तहा ॥ ११८ ॥ मन्ने समागओ इह, हारं जं तस्स भुवणवीरस्स । घित्तुं सकइ सकोविनेय, तो सोच्चिय इमोति ॥ ११९ ॥ एवं च वियकतीए तीए धाईए अप्पियं वीणं । वायंतो सच्चविओ सो विम्हयरसवसा तत्तो ॥ १२० ॥ परिचित को एसो गाउ तुंबुरो समोइनो ? | अहवा हत्थिविणोए जं कोसल्लं मए तस्स ॥ १२१ ॥ दिहं, तेण मिज्जइ सच्चासु कलासु तस्स कोसलं । तो सो एसोत्ति विणिच्छियम्मि रोमंचकंचुइया । जा चि ता अमहुरिमाए वीणाझुणिस्स कुमरीए । हयहिययाए निदा समागया तक्खणम्मि दढं ॥ अन्नोव तत्थ जो रायरायपुत्ताइओ जणो अस्थि । सोवि हु निद्दा मुद्दामुद्दियनयणो दढं जाओ || १२४ || अह कहवि पत्ते महया चेयाविऊण सो कुमरिं । वीणं वायतोच्चिय तीसेभिमुहं भणइ एवं || १२५|| एयाण निवकुमाराण भालफलएस अग्गहत्थेण । वणसारमीसचंदणरसेण गाहं लिहसु एवं ।। १२६ ।। तह चैव कए तीए भणइ पुणो कुंडलंपि एक्किकं । गिण्हसु कन्नेर्हितो कुणसु य पेच्छति जह न इमे ॥ अह तह कम वीणा संहरिया तेण, तेवि पडिबुद्धा । पिच्छंति य अवरुप्परमिइ गाहं भालफलएसु || सिरिसुरसेणतणओ देसदिदिच्छाए निम्गओ एसो । कित्तिजलहीकुमारो वायर वीणं विणोएण || १२९|
अथ वादयित्वा क्षणमेकमेवमन्येऽपि नरवरकुमाराः । निजशक्त्या तद्वादने प्रकटयन्ति विज्ञानम् ॥ ११५॥ भायाः करे चटितां ततो वीणां प्रलोक्य भणति । स मार्दलिककुमारोऽन्योऽपि खलु कोऽपि किं लभते || वीणामिमां वादयितुम्, ततः कुमारी तस्य कण्ठदेशे । पश्यति तं निजहारं ततो जानात्येष स सुभगः ॥ केनापि प्रयोगेण रूपं परिवर्त्य साधनिकम् । वञ्चयित्वा तस्मिन् दिने यथा गतः सांप्रतमपि तथा ॥ ११८ ॥ मन्ये समागत इह, हारं यत्तस्य भुवनवीरस्य । ग्रहीतुं शक्नोति शक्रोऽपि नैव, ततः स एवायमिति ॥ एवं च वितर्कयन्त्यां तस्यां वात्र्याऽर्पितां वीणाम् । वादयन् दृष्टः स विस्मयरसवशात् ततः ॥ १२०॥ परिचिन्तयति क एष स्वर्गात् तुम्बुरुः समवतीर्णः ? | अथवा हस्तिविनोदे यत्कौशलं मया तस्य ॥१२१॥ दृष्टं तेनानुमीयते सर्वासु कलासु तस्य कौशलम् । ततः स एष इति विनिश्चिते रोमाञ्चकञ्चुकिता ॥ १२२ ॥ यावत्तिष्ठति तावदतिमधुरिम्णा वीणाध्वनेः कुमार्याः । हृतहृदयाया निद्रा समागता तत्क्षणे दृढम् ॥ १२३ ॥ अन्योऽपि तत्र यो राजराजपुत्रादिको जनोऽस्ति । सोऽपि खलु निद्रामुद्रामुद्रितनयनो दृढं जातः ॥ १२४॥ अथ कथमपि प्रयत्नेन महता चेतयित्वा स कुमारीम् । वणां वादयन्नेव तस्या अभिमुखं भणत्येवम् ॥ १२५ ॥ एतेषां नृपकुमाराणां भालफल केष्वग्रहस्तेन । घनसार मिश्रचन्दनरसेन गाथां लिखेवम् ॥ १२६॥ तथैव कृते तया भणति पुनः कुण्डलमप्येकैकम् । गृहाण कर्णेभ्यः कुरु च पश्यन्ति यथा नेमे ॥१२७॥ अथ तथा कृते वीणा संहृता तेन, तेऽपि प्रतिबुद्धाः । पश्यन्ति च परस्परमिति गाथां भालफलकेषु ॥ १२८ ॥ श्रीशूरसेनतनयो देशदिदृक्षया निर्गत एषः । कीर्त्तिजलधिकुमारो वादयति वीणां विनोदेन ॥१२९||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org