________________
भवरणपडायाकहा।
२६३
या पणइ एवं किज्जउ, किज्जउ किमन्नमिह बच्छे ! | नवरं उचिओ तुह पाणदायगो सोच्चिय न अन्नो ॥ परमाखेयं कुणह ताय ! इह विसए । भवियन्वयावसाओ विहडंति घडंति कज्जाई || अह अन्नदि दूयामंतियपत्तेहिं रायपुत्तेहिं । वीणासालाइ गओ राया- अंतेउरसमेओ ॥ १०६ ॥ तो सव्वे निवकुमरा जहारिहं आसणेसु उवविद्वा । नियनियपरिवारज्या, मिलिओ अन्नोवि तत्थ जणो ॥ वंतरं करे सो कुमरो तत्थ रंगभूमीए । वार्यतो वरमुरयं कंठनिहित्तण हारेण ॥ १०८ ॥ जा चिता दिट्ठा आगच्छंती सहीयणसमेया । भवणवडाया दासीहिं परिगया बंधुरईए || १०९ || कथम् ।
सरयछणचंद अरविंदरुंदाणणा, कमलदलसरल सुसलूणवरलोयणा । अहरदलविजियअइस रसविबीफला, दसणकरनियरसंफुसियदिसिमुहमला ॥ ११० ॥ लडहल यण्णजलजलहिलहरीगमा, मयणकोंड अइकुडिलभूचंगिमा । भग्गसग्गंगणा अंगसोहग्गिया, तरुणजणजणियदुव्विसहमयणग्गिया ॥ १११ ॥
अह कुमरीए धाई सहागया अंजलि सिरे काउं । इय विन्नव कुमारे, महापसायं करेण ॥ ११२ ॥ Nature farter अणुहं कुणह रायपुत्तीए । वीणं वित्तृण इमं जहोववेसकमेणेव ॥११३॥ इय भणिऊण समय डाहालनरेसरस्स सा वीणं । नेउन्नणं कुमरीए सुत्तियं रयणचिचइयं ॥ ११४ ॥ अह वाइय खणमेगं एवं अन्नेवि नरवरकुमारा । नियसत्तीए तव्वायणम्मि पयडति विन्नाणं ॥ ११५ ॥
राजा प्रणत्येवं क्रियताम्, क्रियतां किमन्यदिह वत्से ! । नवरमुचितस्तव प्राणदायकः स एव नान्यः ॥ १०४ ॥ भवनपताका जल्पति मा खेदं कुरुत तात ! इह विषये । भवितव्यतावशाद् विघटन्ते वटते कार्याणि ॥ १०९ ॥ अथान्यदिने दूतामन्त्रितप्राप्त राजपुत्रैः । वीणाशालायां गतो राजाऽन्तःपुरसमेतः ॥ १०६ ॥
ततः सर्वे नृपकुमारा यथार्हमासनेषूपविष्टाः । निजनिजपरिवारयुताः, मिलितोऽन्योऽपि तत्र जनः ॥ १०७॥ रूपान्तरं कृत्वा स कुमारस्तत्र रङ्गभूमौ । वादयन् वरमुरजं कण्टनिहितेन हारेण || १०८॥ यावत्तष्ठति तावद् दृष्टाऽगच्छन्ती सखीजनसमेता । भवनपताका दासीभिः परिगता बन्धुरगत्या ॥ १०९ ॥ शारदक्षणचन्द्रारविन्दविपुलानना, कमलदलसरलसुसलावण्यवरलोचना ।
अधरदल विजिता तिसरसबिम्बीफला, दशनकरनिकर संमृष्ट दिग्मुखमला ॥ ११० ॥ रम्यलावण्यजलजलधिलहरीगमा, मदनकोदण्डातिकुटिलभ्रूचङ्गिमा । भग्नस्वर्गाङ्गनाऽङ्गसौभागिता, तरुणजनजनितदुर्विषहमदनाग्निका ॥ १११ ॥
अथ कुमार्या धात्री सभागताऽञ्जलिं शिरसि कृत्वा । इति विज्ञपयति कुमारान् महाप्रसादं कृत्वा ॥ ११२ ॥ वीणाया विनोदेनानुग्रहं कुरुत राजपुत्र्याः । वीणां गृहीत्वेमां यथोपवेशक्रमेणैव ॥ ११३॥ इतिं भणित्वा समर्पयति दाभालनरेश्वरस्य सा वीणाम् । नैपुण्येन कुमार्या सूत्रितां रत्नमण्डिताम् ॥ ११४॥
१. ग. पच्छन्नस्त्रधारी सो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org